WordPress database error: [Table './sarvajan_ambedkar_org/wp_comments' is marked as crashed and should be repaired]
SELECT ID, COUNT( comment_ID ) AS ccount FROM wp_posts LEFT JOIN wp_comments ON ( comment_post_ID = ID AND comment_approved = '1') WHERE ID IN (5149) GROUP BY ID

Free Online FOOD for MIND & HUNGER - DO GOOD 😊 PURIFY MIND.To live like free birds 🐦 🦢 šŸ¦… grow fruits šŸ šŸŠ šŸ„‘ 🄭 šŸ‡ šŸŒ šŸŽ šŸ‰ šŸ’ šŸ‘ šŸ„ vegetables 🄦 šŸ„• šŸ„— 🄬 šŸ„” šŸ† 🄜 šŸŽƒ šŸ«‘ šŸ…šŸœ šŸ§… šŸ„ šŸ šŸ„— šŸ„’ 🌽 šŸ šŸ«‘ 🌳 šŸ“ šŸŠ 🄄 🌵 šŸˆ 🌰 šŸ‡§šŸ‡§ 🫐 šŸ… šŸ šŸ«’Plants 🌱in pots 🪓 along with Meditative Mindful Swimming šŸŠā€ā™‚ļø to Attain NIBBĀNA the Eternal Bliss.
Free Online FOOD for MIND & HUNGER - DO GOOD 😊 PURIFY MIND.To live like free birds 🐦 🦢 šŸ¦… grow fruits šŸ šŸŠ šŸ„‘ 🄭 šŸ‡ šŸŒ šŸŽ šŸ‰ šŸ’ šŸ‘ šŸ„ vegetables 🄦 šŸ„• šŸ„— 🄬 šŸ„” šŸ† 🄜 šŸŽƒ šŸ«‘ šŸ…šŸœ šŸ§… šŸ„ šŸ šŸ„— šŸ„’ 🌽 šŸ šŸ«‘ 🌳 šŸ“ šŸŠ 🄄 🌵 šŸˆ 🌰 šŸ‡§šŸ‡§ 🫐 šŸ… šŸ šŸ«’Plants 🌱in pots 🪓 along with Meditative Mindful Swimming šŸŠā€ā™‚ļø to Attain NIBBĀNA the Eternal Bliss.
Kushinara NIBBĀNA Bhumi Pagoda White Home, Puniya Bhumi Bengaluru, Prabuddha Bharat International.
Categories:

Archives:
Meta:
May 2023
M T W T F S S
« Jan    
1234567
891011121314
15161718192021
22232425262728
293031  
01/17/18
5. Kathāvatthu Pāḷi (Continued)
Filed under: General
Posted by: site admin @ 2:43 am




5.
Kathāvatthu Pāḷi (Continued)

121. Na vattabbaṃ – ā€˜ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthenā’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ā€˜ā€˜passāmahaṃ, bhikkhave, dibbena cakkhunā visuddhena atikkantamānusakena satte cavamāne upapajjamāne hÄ«ne paṇīte suvaṇṇe dubbaṇṇe, sugate duggate yathākammÅ«page satte pajānāmī’’ti [ma. ni. 1.213 thokaṃ visadisaṃ]! Attheva suttantoti? Āmantā. Tena hi puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti.


122. Vuttaṃ bhagavatā – ā€˜ā€˜passāmahaṃ, bhikkhave, dibbena cakkhunā visuddhena atikkantamānusakena satte cavamāne upapajjamāne hÄ«ne paṇīte suvaṇṇe dubbaṇṇe, sugate duggate yathākammÅ«page satte pajānāmī’’ti katvā teneva kāraṇena puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti? Āmantā. Bhagavā dibbena cakkhunā visuddhena atikkantamānusakena rÅ«paṃ passati puggalaṃ passatÄ«ti? RÅ«paṃ passati. RÅ«paṃ puggalo, rÅ«paṃ cavati, rÅ«paṃ upapajjati, rÅ«paṃ yathākammÅ«paganti? Na hevaṃ vattabbe.

Bhagavā dibbena cakkhunā visuddhena atikkantamānusakena rūpaṃ passati puggalaṃ passatīti? Puggalaṃ passati. Puggalo rūpaṃ rūpāyatanaṃ rūpadhātu nīlaṃ pītakaṃ lohitakaṃ odātaṃ cakkhuviññeyyaṃ cakkhusmiṃ paṭihaññati, cakkhussa āpāthaṃ āgacchatīti? Na hevaṃ vattabbe.


Bhagavā dibbena cakkhunā visuddhena atikkantamānusakena rūpaṃ passati puggalaṃ passatīti? Ubho passati. Ubho rūpaṃ rūpāyatanaṃ rūpadhātu, ubho nīlā, ubho pītakā, ubho lohitakā, ubho odātā, ubho cakkhuviññeyyā, ubho cakkhusmiṃ paṭihaññanti, ubho cakkhussa āpāthaṃ āgacchanti, ubho cavanti, ubho upapajjanti, ubho yathākammūpagāti? Na hevaṃ vattabbe.

UpādāpaƱƱattānuyogo.


13. Purisakārānuyogo


123. Kalyāṇapāpakāni kammāni upalabbhantÄ«ti? Āmantā. Kalyāṇapāpakānaṃ kammānaṃ kattā kāretā upalabbhatÄ«ti? Na hevaṃ vattabbe…pe….


124. Kalyāṇapāpakāni kammāni upalabbhantÄ«ti, kalyāṇapāpakānaṃ kammānaṃ kattā kāretā upalabbhatÄ«ti? Āmantā. Tassa kattā kāretā upalabbhatÄ«ti? Na hevaṃ vattabbe…pe….


125. Tassa kattā kāretā upalabbhatÄ«ti? Āmantā. Tassa tasseva natthi dukkhassa antakiriyā, natthi vaį¹­į¹­upacchedo, natthi anupādāparinibbānanti? Na hevaṃ vattabbe…pe….


126. Kalyāṇapāpakāni kammāni upalabbhantÄ«ti, kalyāṇapāpakānaṃ kammānaṃ kattā kāretā upalabbhatÄ«ti? Āmantā. Puggalo upalabbhatÄ«ti, puggalassa kattā kāretā upalabbhatÄ«ti? Na hevaṃ vattabbe…pe….


127. Kalyāṇapāpakāni kammāni upalabbhantÄ«ti, kalyāṇapāpakānaṃ kammānaṃ kattā kāretā upalabbhatÄ«ti? Āmantā. Nibbānaṃ upalabbhatÄ«ti, nibbānassa kattā kāretā upalabbhatÄ«ti? Na hevaṃ vattabbe…pe….


128. Kalyāṇapāpakāni kammāni upalabbhantÄ«ti, kalyāṇapāpakānaṃ kammānaṃ kattā kāretā upalabbhatÄ«ti? Āmantā. MahāpathavÄ« upalabbhatÄ«ti, mahāpathaviyā kattā kāretā upalabbhatÄ«ti? Na hevaṃ vattabbe…pe….


129. Kalyāṇapāpakāni kammāni upalabbhantÄ«ti, kalyāṇapāpakānaṃ kammānaṃ kattā kāretā upalabbhatÄ«ti? Āmantā. Mahāsamuddo upalabbhatÄ«ti, mahāsamuddassa kattā kāretā upalabbhatÄ«ti? Na hevaṃ vattabbe…pe….


130. Kalyāṇapāpakāni kammāni upalabbhantÄ«ti, kalyāṇapāpakānaṃ kammānaṃ kattā kāretā upalabbhatÄ«ti? Āmantā. Sinerupabbatarājā upalabbhatÄ«ti, sinerussa pabbatarājassa kattā kāretā upalabbhatÄ«ti? Na hevaṃ vattabbe…pe….


131. Kalyāṇapāpakāni kammāni upalabbhantÄ«ti, kalyāṇapāpakānaṃ kammānaṃ kattā kāretā upalabbhatÄ«ti? Āmantā. Āpo upalabbhatÄ«ti, āpassa kattā kāretā upalabbhatÄ«ti? Na hevaṃ vattabbe…pe….


132. Kalyāṇapāpakāni kammāni upalabbhantÄ«ti, kalyāṇapāpakānaṃ kammānaṃ kattā kāretā upalabbhatÄ«ti? Āmantā. Tejo upalabbhatÄ«ti, tejassa kattā kāretā upalabbhatÄ«ti? Na hevaṃ vattabbe…pe….


133. Kalyāṇapāpakāni kammāni upalabbhantÄ«ti, kalyāṇapāpakānaṃ kammānaṃ kattā kāretā upalabbhatÄ«ti? Āmantā. Vāyo upalabbhatÄ«ti, vāyassa kattā kāretā upalabbhatÄ«ti? Na hevaṃ vattabbe…pe….


134. Kalyāṇapāpakāni kammāni upalabbhantÄ«ti, kalyāṇapāpakānaṃ kammānaṃ kattā kāretā upalabbhatÄ«ti? Āmantā. Tiṇakaį¹­į¹­havanappatayo upalabbhantÄ«ti , tiṇakaį¹­į¹­havanappatÄ«naṃ kattā kāretā upalabbhatÄ«ti? Na hevaṃ vattabbe…pe….


135. Kalyāṇapāpakāni kammāni upalabbhantÄ«ti, kalyāṇapāpakānaṃ kammānaṃ kattā kāretā upalabbhatÄ«ti? Āmantā. AƱƱāni kalyāṇapāpakāni kammāni aƱƱo kalyāṇapāpakānaṃ kammānaṃ kattā kāretāti? Na hevaṃ vattabbe…pe….


136. Kalyāṇapāpakānaṃ kammānaṃ vipāko upalabbhatÄ«ti? Āmantā. Kalyāṇapāpakānaṃ kammānaṃ vipākapaį¹­isaṃvedÄ« upalabbhatÄ«ti? Na hevaṃ vattabbe…pe….


137. Kalyāṇapāpakānaṃ kammānaṃ vipāko upalabbhatÄ«ti, kalyāṇapāpakānaṃ kammānaṃ vipākapaį¹­isaṃvedÄ« upalabbhatÄ«ti? Āmantā. Tassa paį¹­isaṃvedÄ« upalabbhatÄ«ti? Na hevaṃ vattabbe…pe….


138. Tassa paį¹­isaṃvedÄ« upalabbhatÄ«ti? Āmantā. Tassa tasseva natthi dukkhassa antakiriyā, natthi vaį¹­į¹­upacchedo, natthi anupādāparinibbānanti? Na hevaṃ vattabbe…pe….


139. Kalyāṇapāpakānaṃ kammānaṃ vipāko upalabbhatÄ«ti, kalyāṇapāpakānaṃ kammānaṃ vipākapaį¹­isaṃvedÄ« upalabbhatÄ«ti? Āmantā. Puggalo upalabbhatÄ«ti, puggalassa paį¹­isaṃvedÄ« upalabbhatÄ«ti? Na hevaṃ vattabbe…pe….


140. Kalyāṇapāpakānaṃ kammānaṃ vipāko upalabbhatÄ«ti, kalyāṇapāpakānaṃ kammānaṃ vipākapaį¹­isaṃvedÄ« upalabbhatÄ«ti? Āmantā. Nibbānaṃ upalabbhatÄ«ti, nibbānassa paį¹­isaṃvedÄ« upalabbhatÄ«ti? Na hevaṃ vattabbe…pe….


141. Kalyāṇapāpakānaṃ kammānaṃ vipāko upalabbhatÄ«ti, kalyāṇapāpakānaṃ kammānaṃ vipākapaį¹­isaṃvedÄ« upalabbhatÄ«ti? Āmantā. MahāpathavÄ« upalabbhatÄ«ti…pe… mahāsamuddo upalabbhatÄ«ti… sinerupabbatarājā upalabbhatÄ«ti… āpo upalabbhatÄ«ti… tejo upalabbhatÄ«ti… vāyo upalabbhatÄ«ti…pe… tiṇakaį¹­į¹­havanappatayo upalabbhantÄ«ti, tiṇakaį¹­į¹­havanappatÄ«naṃ paį¹­isaṃvedÄ« upalabbhatÄ«ti? Na hevaṃ vattabbe…pe….


142. Kalyāṇapāpakānaṃ kammānaṃ vipāko upalabbhatÄ«ti, kalyāṇapāpakānaṃ kammānaṃ vipākapaį¹­isaṃvedÄ« upalabbhatÄ«ti? Āmantā. AƱƱo kalyāṇapāpakānaṃ kammānaṃ vipāko, aƱƱo kalyāṇapāpakānaṃ kammānaṃ vipākapaį¹­isaṃvedÄ«ti? Na hevaṃ vattabbe…pe….


143. Dibbaṃ sukhaṃ upalabbhatÄ«ti? Āmantā. Dibbassa sukhassa paį¹­isaṃvedÄ« upalabbhatÄ«ti? Na hevaṃ vattabbe…pe….


144. Dibbaṃ sukhaṃ upalabbhatÄ«ti, dibbassa sukhassa paį¹­isaṃvedÄ« upalabbhatÄ«ti? Āmantā. Tassa paį¹­isaṃvedÄ« upalabbhatÄ«ti? Na hevaṃ vattabbe…pe….


145. Tassa paį¹­isaṃvedÄ« upalabbhatÄ«ti? Āmantā. Tassa tasseva natthi dukkhassa antakiriyā, natthi vaį¹­į¹­upacchedo, natthi anupādāparinibbānanti? Na hevaṃ vattabbe…pe….


146. Dibbaṃ sukhaṃ upalabbhatÄ«ti, dibbassa sukhassa paį¹­isaṃvedÄ« upalabbhatÄ«ti ? Āmantā. Puggalo upalabbhatÄ«ti, puggalassa paį¹­isaṃvedÄ« upalabbhatÄ«ti? Na hevaṃ vattabbe…pe….


147. Dibbaṃ sukhaṃ upalabbhatÄ«ti, dibbassa sukhassa paį¹­isaṃvedÄ« upalabbhatÄ«ti? Āmantā. Nibbānaṃ upalabbhatÄ«ti, nibbānassa paį¹­isaṃvedÄ« upalabbhatÄ«ti? Na hevaṃ vattabbe…pe….


148. Dibbaṃ sukhaṃ upalabbhatÄ«ti, dibbassa sukhassa paį¹­isaṃvedÄ« upalabbhatÄ«ti? Āmantā . MahāpathavÄ« upalabbhatÄ«ti… mahāsamuddo upalabbhatÄ«ti… sinerupabbatarājā upalabbhatÄ«ti… āpo upalabbhatÄ«ti… tejo upalabbhatÄ«ti… vāyo upalabbhatÄ«ti…pe… tiṇakaį¹­į¹­havanappatayo upalabbhantÄ«ti, tiṇakaį¹­į¹­havanappatÄ«naṃ paį¹­isaṃvedÄ« upalabbhatÄ«ti? Na hevaṃ vattabbe…pe….


149. Dibbaṃ sukhaṃ upalabbhatÄ«ti, dibbassa sukhassa paį¹­isaṃvedÄ« upalabbhatÄ«ti? Āmantā . AƱƱaṃ dibbaṃ sukhaṃ, aƱƱo dibbassa sukhassa paį¹­isaṃvedÄ«ti? Na hevaṃ vattabbe…pe….


150. Mānusakaṃ sukhaṃ upalabbhatÄ«ti? Āmantā. Mānusakassa sukhassa paį¹­isaṃvedÄ« upalabbhatÄ«ti? Na hevaṃ vattabbe…pe….


151. Mānusakaṃ sukhaṃ upalabbhatÄ«ti, mānusakassa sukhassa paį¹­isaṃvedÄ« upalabbhatÄ«ti? Āmantā. Tassa paį¹­isaṃvedÄ« upalabbhatÄ«ti? Na hevaṃ vattabbe…pe….


152. Tassa paį¹­isaṃvedÄ« upalabbhatÄ«ti? Āmantā. Tassa tasseva natthi dukkhassa antakiriyā, natthi vaį¹­į¹­upacchedo, natthi anupādāparinibbānanti? Na hevaṃ vattabbe…pe….


153. Mānusakaṃ sukhaṃ upalabbhatÄ«ti, mānusakassa sukhassa paį¹­isaṃvedÄ« upalabbhatÄ«ti? Āmantā. Puggalo upalabbhatÄ«ti, puggalassa paį¹­isaṃvedÄ« upalabbhatÄ«ti? Na hevaṃ vattabbe…pe….


154. Mānusakaṃ sukhaṃ upalabbhatÄ«ti, mānusakassa sukhassa paį¹­isaṃvedÄ« upalabbhatÄ«ti? Āmantā. Nibbānaṃ upalabbhatÄ«ti, nibbānassa paį¹­isaṃvedÄ« upalabbhatÄ«ti? Na hevaṃ vattabbe…pe….


155. Mānusakaṃ sukhaṃ upalabbhatÄ«ti, mānusakassa sukhassa paį¹­isaṃvedÄ« upalabbhatÄ«ti? Āmantā. MahāpathavÄ« upalabbhatÄ«ti…pe… mahāsamuddo upalabbhatÄ«ti… sinerupabbatarājā upalabbhatÄ«ti… āpo upalabbhatÄ«ti… tejo upalabbhatÄ«ti… vāyo upalabbhatÄ«ti… tiṇakaį¹­į¹­havanappatayo upalabbhantÄ«ti, tiṇakaį¹­į¹­havanappatÄ«naṃ paį¹­isaṃvedÄ« upalabbhatÄ«ti? Na hevaṃ vattabbe…pe….


156. Mānusakaṃ sukhaṃ upalabbhatÄ«ti, mānusakassa sukhassa paį¹­isaṃvedÄ« upalabbhatÄ«ti ? Āmantā. AƱƱaṃ mānusakaṃ sukhaṃ aƱƱo mānusakassa sukhassa paį¹­isaṃvedÄ«ti? Na hevaṃ vattabbe…pe….


157. Āpāyikaṃ dukkhaṃ upalabbhatÄ«ti? Āmantā. Āpāyikassa dukkhassa paį¹­isaṃvedÄ« upalabbhatÄ«ti? Na hevaṃ vattabbe…pe….


158. Āpāyikaṃ dukkhaṃ upalabbhatÄ«ti, āpāyikassa dukkhassa paį¹­isaṃvedÄ« upalabbhatÄ«ti? Āmantā. Tassa paį¹­isaṃvedÄ« upalabbhatÄ«ti? Na hevaṃ vattabbe…pe….


159. Tassa paį¹­isaṃvedÄ« upalabbhatÄ«ti? Āmantā. Tassa tasseva natthi dukkhassa antakiriyā, natthi vaį¹­į¹­upacchedo, natthi anupādāparinibbānanti? Na hevaṃ vattabbe…pe….


160. Āpāyikaṃ dukkhaṃ upalabbhatÄ«ti, āpāyikassa dukkhassa paį¹­isaṃvedÄ« upalabbhatÄ«ti? Āmantā. Puggalo upalabbhatÄ«ti, puggalassa paį¹­isaṃvedÄ« upalabbhatÄ«ti? Na hevaṃ vattabbe…pe….


161. Āpāyikaṃ dukkhaṃ upalabbhatÄ«ti, āpāyikassa dukkhassa paį¹­isaṃvedÄ« upalabbhatÄ«ti? Āmantā. Nibbānaṃ upalabbhatÄ«ti, nibbānassa paį¹­isaṃvedÄ« upalabbhatÄ«ti? Na hevaṃ vattabbe…pe….


162. Āpāyikaṃ dukkhaṃ upalabbhatÄ«ti, āpāyikassa dukkhassa paį¹­isaṃvedÄ« upalabbhatÄ«ti? Āmantā. MahāpathavÄ« upalabbhatÄ«ti…pe… mahāsamuddo upalabbhatÄ«ti… sinerupabbatarājā upalabbhatÄ«ti… āpo upalabbhatÄ«ti… tejo upalabbhatÄ«ti… vāyo upalabbhatÄ«ti… tiṇakaį¹­į¹­havanappatayo upalabbhantÄ«ti, tiṇakaį¹­į¹­havanappatÄ«naṃ paį¹­isaṃvedÄ« upalabbhatÄ«ti? Na hevaṃ vattabbe…pe….


163. Āpāyikaṃ dukkhaṃ upalabbhatÄ«ti, āpāyikassa dukkhassa paį¹­isaṃvedÄ« upalabbhatÄ«ti ? Āmantā. AƱƱaṃ āpāyikaṃ dukkhaṃ, aƱƱo āpāyikassa dukkhassa paį¹­isaṃvedÄ«ti? Na hevaṃ vattabbe…pe….


164. Nerayikaṃ dukkhaṃ upalabbhatÄ«ti? Āmantā. Nerayikassa dukkhassa paį¹­isaṃvedÄ« upalabbhatÄ«ti? Na hevaṃ vattabbe.

Nerayikaṃ dukkhaṃ upalabbhatÄ«ti, nerayikassa dukkhassa paį¹­isaṃvedÄ« upalabbhatÄ«ti? Āmantā. Tassa paį¹­isaṃvedÄ« upalabbhatÄ«ti? Na hevaṃ vattabbe…pe….


165. Tassa paį¹­isaṃvedÄ« upalabbhatÄ«ti? Āmantā. Tassa tasseva natthi dukkhassa antakiriyā, natthi vaį¹­į¹­upacchedo, natthi anupādāparinibbānanti? Na hevaṃ vattabbe…pe….


166. Nerayikaṃ dukkhaṃ upalabbhatÄ«ti, nerayikassa dukkhassa paį¹­isaṃvedÄ« upalabbhatÄ«ti? Āmantā. Puggalo upalabbhatÄ«ti, puggalassa paį¹­isaṃvedÄ« upalabbhatÄ«ti? Na hevaṃ vattabbe…pe….


167. Nerayikaṃ dukkhaṃ upalabbhatÄ«ti, nerayikassa dukkhassa paį¹­isaṃvedÄ« upalabbhatÄ«ti? Āmantā. Nibbānaṃ upalabbhatÄ«ti, nibbānassa paį¹­isaṃvedÄ« upalabbhatÄ«ti? Na hevaṃ vattabbe…pe….


168. Nerayikaṃ dukkhaṃ upalabbhatÄ«ti, nerayikassa dukkhassa paį¹­isaṃvedÄ« upalabbhatÄ«ti? Āmantā. MahāpathavÄ« upalabbhatÄ«ti…pe… mahāsamuddo upalabbhatÄ«ti… sinerupabbatarājā upalabbhatÄ«ti… āpo upalabbhatÄ«ti… tejo upalabbhatÄ«ti… vāyo upalabbhatÄ«ti… tiṇakaį¹­į¹­havanappatayo upalabbhantÄ«ti, tiṇakaį¹­į¹­havanappatÄ«naṃ paį¹­isaṃvedÄ« upalabbhatÄ«ti? Na hevaṃ vattabbe…pe….


169. Nerayikaṃ dukkhaṃ upalabbhatÄ«ti, nerayikassa dukkhassa paį¹­isaṃvedÄ« upalabbhatÄ«ti ? Āmantā. AƱƱaṃ nerayikaṃ dukkhaṃ, aƱƱo nerayikassa dukkhassa paį¹­isaṃvedÄ«ti? Na hevaṃ vattabbe…pe….


170. Kalyāṇapāpakāni kammāni upalabbhantÄ«ti, kalyāṇapāpakānaṃ kammānaṃ kattā kāretā vipākapaį¹­isaṃvedÄ« upalabbhatÄ«ti? Āmantā. So karoti so paį¹­isaṃvedetÄ«ti? Na hevaṃ vattabbe…pe….


171. So karoti so paį¹­isaṃvedetÄ«ti? Āmantā. Sayaį¹…kataṃ sukhadukkhanti? Na hevaṃ vattabbe…pe….


172. Kalyāṇapāpakāni kammāni upalabbhantÄ«ti, kalyāṇapāpakānaṃ kammānaṃ kattā kāretā vipākapaį¹­isaṃvedÄ« upalabbhatÄ«ti? Āmantā. AƱƱo karoti aƱƱo paį¹­isaṃvedetÄ«ti? Na hevaṃ vattabbe…pe….


173. AƱƱo karoti aƱƱo paį¹­isaṃvedetÄ«ti? Āmantā. Paraį¹…kataṃ sukhadukkhanti? Na hevaṃ vattabbe…pe….


174. Kalyāṇapāpakāni kammāni upalabbhantÄ«ti, kalyāṇapāpakānaṃ kammānaṃ kattā kāretā vipākapaį¹­isaṃvedÄ« upalabbhatÄ«ti? Āmantā . So ca aƱƱo ca karonti so ca aƱƱo ca paį¹­isaṃvedentÄ«ti? Na hevaṃ vattabbe…pe….


175. So ca aƱƱo ca karonti, so ca aƱƱo ca paį¹­isaṃvedentÄ«ti? Āmantā. Sayaį¹…kataƱca paraį¹…kataƱca sukhadukkhanti? Na hevaṃ vattabbe…pe….


176. Kalyāṇapāpakāni kammāni upalabbhantÄ«ti, kalyāṇapāpakānaṃ kammānaṃ kattā kāretā vipākapaį¹­isaṃvedÄ« upalabbhatÄ«ti? Āmantā. Neva so karoti na so paį¹­isaṃvedeti, na aƱƱo karoti na aƱƱo paį¹­isaṃvedetÄ«ti? Na hevaṃ vattabbe…pe….


177. Neva so karoti na so paį¹­isaṃvedeti, na aƱƱo karoti na aƱƱo paį¹­isaṃvedetÄ«ti? Āmantā. Asayaį¹…kāraṃ aparaį¹…kāraṃ adhiccasamuppannaṃ sukhadukkhanti? Na hevaṃ vattabbe…pe….


178. Kalyāṇapāpakāni kammāni upalabbhantÄ«ti, kalyāṇapāpakānaṃ kammānaṃ kattā kāretā vipākapaį¹­isaṃvedÄ« upalabbhatÄ«ti? Āmantā. So karoti so paį¹­isaṃvedeti, aƱƱo karoti aƱƱo paį¹­isaṃvedeti, so ca aƱƱo ca karonti so ca aƱƱo ca paį¹­isaṃvedenti, neva so karoti na so paį¹­isaṃvedeti, na aƱƱo karoti na aƱƱo paį¹­isaṃvedetÄ«ti? Na hevaṃ vattabbe…pe….


179. So karoti so paį¹­isaṃvedeti, aƱƱo karoti aƱƱo paį¹­isaṃvedeti, so ca aƱƱo ca karonti so ca aƱƱo ca paį¹­isaṃvedenti, neva so karoti na so paį¹­isaṃvedeti, na aƱƱo karoti na aƱƱo paį¹­isaṃvedetÄ«ti? Āmantā. Sayaį¹…kataṃ sukhadukkhaṃ, paraį¹…kataṃ sukhadukkhaṃ, sayaį¹…kataƱca paraį¹…kataƱca sukhadukkhaṃ, asayaį¹…kāraṃ aparaį¹…kāraṃ adhiccasamuppannaṃ sukhadukkhanti? Na hevaṃ vattabbe…pe….


180. Kammaṃ atthÄ«ti? Āmantā . Kammakārako atthÄ«ti? Na hevaṃ vattabbe…pe….


181. Kammaṃ atthÄ«ti, kammakārako atthÄ«ti? Āmantā. Tassa kārako atthÄ«ti? Na hevaṃ vattabbe…pe….


182. Tassa kārako atthÄ«ti? Āmantā. Tassa tasseva natthi dukkhassa antakiriyā, natthi vaį¹­į¹­upacchedo, natthi anupādāparinibbānanti? Na hevaṃ vattabbe…pe….


183. Kammaṃ atthÄ«ti, kammakārako atthÄ«ti? Āmantā. Puggalo atthÄ«ti, puggalassa kārako atthÄ«ti? Na hevaṃ vattabbe…pe….


184. Kammaṃ atthÄ«ti, kammakārako atthÄ«ti? Āmantā. Nibbānaṃ atthÄ«ti, nibbānassa kārako atthÄ«ti? Na hevaṃ vattabbe…pe….


185. Kammaṃ atthÄ«ti, kammakārako atthÄ«ti? Āmantā. MahāpathavÄ« atthÄ«ti…pe… mahāsamuddo atthÄ«ti… sinerupabbatarājā atthÄ«ti… āpo atthÄ«ti… tejo atthÄ«ti… vāyo atthÄ«ti… tiṇakaį¹­į¹­havanappatayo atthÄ«ti, tiṇakaį¹­į¹­havanappatÄ«naṃ kārako atthÄ«ti? Na hevaṃ vattabbe…pe….


186. Kammaṃ atthÄ«ti, kammakārako atthÄ«ti? Āmantā. AƱƱaṃ kammaṃ, aƱƱo kammakārakoti? Na hevaṃ vattabbe…pe….


187. Vipāko atthÄ«ti? Āmantā. Vipākapaį¹­isaṃvedÄ« atthÄ«ti? Na hevaṃ vattabbe…pe….


188. Vipāko atthÄ«ti, vipākapaį¹­isaṃvedÄ« atthÄ«ti? Āmantā. Tassa paį¹­isaṃvedÄ« atthÄ«ti? Na hevaṃ vattabbe…pe….


189. Tassa paį¹­isaṃvedÄ« atthÄ«ti? Āmantā. Tassa tasseva natthi dukkhassa antakiriyā, natthi vaį¹­į¹­upacchedo, natthi anupādāparinibbānanti? Na hevaṃ vattabbe…pe… vipāko atthÄ«ti, vipākapaį¹­isaṃvedÄ« atthÄ«ti? Āmantā. Puggalo atthÄ«ti, puggalassa paį¹­isaṃvedÄ« atthÄ«ti? Na hevaṃ vattabbe…pe….


190. Vipāko atthÄ«ti, vipākapaį¹­isaṃvedÄ« atthÄ«ti? Āmantā. Nibbānaṃ atthÄ«ti, nibbānassa paį¹­isaṃvedÄ« atthÄ«ti? Na hevaṃ vattabbe…pe….


191. Vipāko atthÄ«ti, vipākapaį¹­isaṃvedÄ« atthÄ«ti? Āmantā. MahāpathavÄ« atthÄ«ti…pe… mahāsamuddo atthÄ«ti… sinerupabbatarājā atthÄ«ti… āpo atthÄ«ti… tejo atthÄ«ti… vāyo atthÄ«ti… tiṇakaį¹­į¹­havanappatayo atthÄ«ti, tiṇakaį¹­į¹­havanappatÄ«naṃ paį¹­isaṃvedÄ« atthÄ«ti? Na hevaṃ vattabbe…pe….


192. Vipāko atthÄ«ti, vipākapaį¹­isaṃvedÄ« atthÄ«ti? Āmantā. AƱƱo vipāko, aƱƱo vipākapaį¹­isaṃvedÄ«ti? Na hevaṃ vattabbe. (Saṃkhittaṃ)

Purisakārānuyogo.


Kalyāṇavaggo paį¹­hamo.


14. AbhiƱƱānuyogo


193. Na vattabbaṃ – ā€˜ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthenā’’ti? Āmantā. Nanu atthi koci iddhiṃ vikubbatÄ«ti? Āmantā. HaƱci atthi koci iddhiṃ vikubbati, tena vata re vattabbe – ā€˜ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthenā’’ti.


194. Na vattabbaṃ – ā€˜ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthenā’’ti? Āmantā. Nanu atthi koci dibbāya sotadhātuyā saddaṃ suṇāti…pe… paracittaṃ vijānāti… pubbenivāsaṃ anussarati… dibbena cakkhunā rÅ«paṃ passati… āsavānaṃ khayaṃ sacchikarotÄ«ti? Āmantā. HaƱci atthi koci āsavānaṃ khayaṃ sacchikaroti, tena vata re vattabbe – ā€˜ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthenā’’ti.


195. Atthi koci iddhiṃ vikubbatÄ«ti katvā tena ca kāraṇena puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti? Āmantā. Yo iddhiṃ vikubbati, sveva puggalo? Yo iddhiṃ na vikubbati, na so puggaloti? Na hevaṃ vattabbe…pe….


196. Yo dibbāya sotadhātuyā saddaṃ suṇāti…pe… yo paracittaṃ vijānāti… yo pubbenivāsaṃ anussarati… yo dibbena cakkhunā rÅ«paṃ passati… yo āsavānaṃ khayaṃ sacchikaroti, sveva puggalo? Yo āsavānaṃ khayaṃ na sacchikaroti, na so puggaloti? Na hevaṃ vattabbe…pe….

AbhiƱƱānuyogo.


15-18. Ƒātakānuyogādi


197. Na vattabbaṃ – ā€˜ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthenā’’ti? Āmantā. Nanu mātā atthÄ«ti? Āmantā. HaƱci mātā atthi, tena vata re vattabbe – ā€˜ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthenā’’ti.


198. Na vattabbaṃ – ā€˜ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthenā’’ti? Āmantā. Nanu pitā atthi…pe… bhātā atthi… bhaginÄ« atthi… khattiyo atthi … brāhmaṇo atthi… vesso atthi… suddo atthi… gahaį¹­į¹­ho atthi… pabbajito atthi… devo atthi… manusso atthÄ«ti? Āmantā. HaƱci manusso atthi, tena vata re vattabbe – ā€˜ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthenā’’ti.


199. Mātā atthÄ«ti katvā tena ca kāraṇena puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti? Āmantā. Atthi koci na mātā hutvā mātā hotÄ«ti? Āmantā. Atthi koci na puggalo hutvā puggalo hotÄ«ti? Na hevaṃ vattabbe…pe… atthi koci na pitā hutvā…pe… na bhātā hutvā… na bhaginÄ« hutvā… na khattiyo hutvā… na brāhmaṇo hutvā… na vesso hutvā… na suddo hutvā… na gahaį¹­į¹­ho hutvā… na pabbajito hutvā… na devo hutvā… na manusso hutvā manusso hotÄ«ti? Āmantā. Atthi koci na puggalo hutvā puggalo hotÄ«ti? Na hevaṃ vattabbe…pe….


200. Mātā atthÄ«ti katvā tena ca kāraṇena puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti ? Āmantā. Atthi koci mātā hutvā na mātā hotÄ«ti? Āmantā. Atthi koci puggalo hutvā na puggalo hotÄ«ti? Na hevaṃ vattabbe…pe….

Atthi koci pitā hutvā… bhātā hutvā… bhaginÄ« hutvā… khattiyo hutvā… brāhmaṇo hutvā… vesso hutvā… suddo hutvā… gahaį¹­į¹­ho hutvā… pabbajito hutvā… devo hutvā… manusso hutvā na manusso hotÄ«ti? Āmantā. Atthi koci puggalo hutvā na puggalo hotÄ«ti? Na hevaṃ vattabbe…pe….


19. Paṭivedhānuyogo


201. Na vattabbaṃ – ā€˜ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthenā’’ti? Āmantā. Nanu sotāpanno atthÄ«ti? Āmantā. HaƱci sotāpanno atthi, tena vata re vattabbe – ā€˜ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthenā’’ti.


202. Na vattabbaṃ – ā€˜ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthenā’’ti? Āmantā. Nanu sakadāgāmÄ« atthi…pe… anāgāmÄ« atthi… arahā atthi… ubhatobhāgavimutto atthi… paƱƱāvimutto atthi… kāyasakkhi [kāyasakkhÄ« (syā.)] atthi… diį¹­į¹­hippatto atthi… saddhāvimutto atthi… dhammānusārÄ« atthi… saddhānusārÄ« atthÄ«ti? Āmantā.


HaƱci saddhānusārÄ« atthi, tena vata re vattabbe – ā€˜ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthenā’’ti.


203. Sotāpanno atthÄ«ti katvā tena ca kāraṇena puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti? Āmantā. Atthi koci na sotāpanno hutvā sotāpanno hotÄ«ti? Āmantā. Atthi koci na puggalo hutvā puggalo hotÄ«ti? Na hevaṃ vattabbe…pe….


204. Atthi koci na sakadāgāmÄ« hutvā… na anāgāmÄ« hutvā… na arahā hutvā… na ubhatobhāgavimutto hutvā… na paƱƱāvimutto hutvā… na kāyasakkhi hutvā… na diį¹­į¹­hippatto hutvā… na saddhāvimutto hutvā… na dhammānusārÄ« hutvā… na saddhānusārÄ« hutvā saddhānusārÄ« hotÄ«ti? Āmantā. Atthi koci na puggalo hutvā puggalo hotÄ«ti? Na hevaṃ vattabbe…pe….


205. Sotāpanno atthÄ«ti katvā tena ca kāraṇena puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti? Āmantā. Atthi koci sotāpanno hutvā na sotāpanno hotÄ«ti? Āmantā. Atthi koci puggalo hutvā na puggalo hotÄ«ti? Na hevaṃ vattabbe…pe….

Atthi koci sakadāgāmÄ« hutvā… anāgāmÄ« hutvā na anāgāmÄ« hotÄ«ti? Āmantā. Atthi koci puggalo hutvā na puggalo hotÄ«ti? Na hevaṃ vattabbe…pe….


Paṭivedhānuyogo.


20. Saį¹…ghānuyogo


206. Na vattabbaṃ – ā€˜ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthenā’’ti? Āmantā. Nanu cattāro purisayugā aį¹­į¹­ha purisapuggalā atthÄ«ti? Āmantā . HaƱci cattāro purisayugā aį¹­į¹­ha purisapuggalā atthi, tena vata re vattabbe – ā€˜ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthenā’’ti.


207. Cattāro purisayugā aį¹­į¹­ha purisapuggalā atthÄ«ti katvā tena ca kāraṇena puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti? Āmantā. Cattāro purisayugā aį¹­į¹­ha purisapuggalā buddhapātubhāvā pātubhavantÄ«ti? Āmantā. Puggalo buddhapātubhāvā pātubhavatÄ«ti? Na hevaṃ vattabbe…pe….

Puggalo buddhapātubhāvā pātubhavatÄ«ti? Āmantā. Buddhassa bhagavato parinibbute ucchinno puggalo, natthi puggaloti? Na hevaṃ vattabbe…pe….


Saį¹…ghānuyogo.


21. Saccikaṭṭhasabhāgānuyogo


208. Puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti? Āmantā. Puggalo saį¹…khatoti? Na hevaṃ vattabbe…pe… puggalo asaį¹…khatoti? Na hevaṃ vattabbe…pe… puggalo neva saį¹…khato nāsaį¹…khatoti? Na hevaṃ vattabbe.


209. Puggalo neva saį¹…khato nāsaį¹…khatoti? Āmantā . Saį¹…khataƱca asaį¹…khataƱca į¹­hapetvā atthaƱƱā tatiyā koį¹­Ä«ti? Na hevaṃ vattabbe…pe….


210. Saį¹…khataƱca asaį¹…khataƱca į¹­hapetvā atthaƱƱā tatiyā koį¹­Ä«ti? Āmantā. Nanu vuttaṃ bhagavatā – ā€˜ā€˜dvemā, bhikkhave, dhātuyo. Katamā dve? Saį¹…khatā ca dhātu asaį¹…khatā ca dhātu. Imā kho, bhikkhave, dve dhātuyo’’ti [ma. ni. 1.125, ālapanamattameva nānaṃ]! Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ā€˜ā€˜saį¹…khataƱca asaį¹…khataƱca į¹­hapetvā atthaƱƱā tatiyā koṭī’’ti.


211. Puggalo neva saį¹…khato nāsaį¹…khatoti? Āmantā. AƱƱaṃ saį¹…khataṃ, aƱƱaṃ asaį¹…khataṃ, aƱƱo puggaloti? Na hevaṃ vattabbe…pe….


212. Khandhā saį¹…khatā, nibbānaṃ asaį¹…khataṃ, puggalo neva saį¹…khato nāsaį¹…khatoti? Āmantā. AƱƱe khandhā, aƱƱaṃ nibbānaṃ, aƱƱo puggaloti? Na hevaṃ vattabbe…pe….


213. RÅ«paṃ saį¹…khataṃ, nibbānaṃ asaį¹…khataṃ, puggalo neva saį¹…khato nāsaį¹…khatoti? Āmantā. AƱƱaṃ rÅ«paṃ, aƱƱaṃ nibbānaṃ, aƱƱo puggaloti? Na hevaṃ vattabbe. Vedanā… saññā… saį¹…khārā… viññāṇaṃ saį¹…khataṃ, nibbānaṃ asaį¹…khataṃ, puggalo neva saį¹…khato nāsaį¹…khatoti? Āmantā. AƱƱaṃ viññāṇaṃ, aƱƱaṃ nibbānaṃ, aƱƱo puggaloti? Na hevaṃ vattabbe…pe….


214. Puggalassa uppādo paƱƱāyati, vayo paƱƱāyati, į¹­hitassa aƱƱathattaṃ paƱƱāyatÄ«ti? Āmantā. Puggalo saį¹…khatoti? Na hevaṃ vattabbe…pe… vuttaṃ bhagavatā – ā€˜ā€˜tīṇimāni, bhikkhave, saį¹…khatassa saį¹…khatalakkhaṇāni. Saį¹…khatānaṃ, bhikkhave, dhammānaṃ [katamāni tīṇi (a. ni. 3.47)] uppādo paƱƱāyati , vayo paƱƱāyati, į¹­hitānaṃ aƱƱathattaṃ paƱƱāyatī’’ti [a. ni. 3.47]. Puggalassa uppādo paƱƱāyati, vayo paƱƱāyati, į¹­hitassa aƱƱathattaṃ paƱƱāyati; tena hi puggalo saį¹…khatoti.


215. Puggalassa na uppādo paƱƱāyati, na vayo paƱƱāyati, na į¹­hitassa aƱƱathattaṃ paƱƱāyatÄ«ti? Āmantā. Puggalo asaį¹…khatoti? Na hevaṃ vattabbe…pe… vuttaṃ bhagavatā – ā€˜ā€˜tīṇimāni, bhikkhave, asaį¹…khatassa asaį¹…khatalakkhaṇāni. Asaį¹…khatānaṃ, bhikkhave, dhammānaṃ na uppādo paƱƱāyati, na vayo paƱƱāyati, na į¹­hitānaṃ aƱƱathattaṃ paƱƱāyatī’’ti [a. ni. 3.48]. Puggalassa na uppādo paƱƱāyati, na vayo paƱƱāyati, na į¹­hitassa aƱƱathattaṃ paƱƱāyati; tena hi puggalo asaį¹…khatoti.


216. Parinibbuto puggalo atthatthamhi, natthatthamhÄ«ti? AtthatthamhÄ«ti. Parinibbuto puggalo sassatoti? Na hevaṃ vattabbe…pe… natthatthamhÄ«ti. Parinibbuto puggalo ucchinnoti? Na hevaṃ vattabbe…pe….


217. Puggalo kiṃ nissāya tiį¹­į¹­hatÄ«ti? Bhavaṃ nissāya tiį¹­į¹­hatÄ«ti. Bhavo anicco saį¹…khato paį¹­iccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo vipariṇāmadhammoti? Āmantā. Puggalopi anicco saį¹…khato paį¹­iccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo vipariṇāmadhammoti? Na hevaṃ vattabbe…pe….


218. Na vattabbaṃ – ā€˜ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthenā’’ti? Āmantā. Nanu atthi koci sukhaṃ vedanaṃ vediyamāno ā€˜ā€˜sukhaṃ vedanaṃ vediyāmī’’ti pajānātÄ«ti? Āmantā . HaƱci atthi koci sukhaṃ vedanaṃ vediyamāno ā€˜ā€˜sukhaṃ vedanaṃ vediyāmī’’ti pajānāti, tena vata re vattabbe – ā€˜ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthenā’’ti.


219. Na vattabbaṃ – ā€˜ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthenā’’ti? Āmantā. Nanu atthi koci dukkhaṃ vedanaṃ vediyamāno…pe… adukkhamasukhaṃ vedanaṃ vediyamāno ā€˜ā€˜adukkhamasukhaṃ vedanaṃ vediyāmī’’ti pajānātÄ«ti? Āmantā. HaƱci atthi koci adukkhamasukhaṃ vedanaṃ vediyamāno ā€˜ā€˜adukkhamasukhaṃ vedanaṃ vediyāmī’’ti pajānāti, tena vata re vattabbe – ā€˜ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthenā’’ti.


220. Atthi koci sukhaṃ vedanaṃ vediyamāno ā€˜ā€˜sukhaṃ vedanaṃ vediyāmī’’ti pajānātÄ«ti katvā tena ca kāraṇena puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti? Āmantā. Yo sukhaṃ vedanaṃ vediyamāno ā€˜ā€˜sukhaṃ vedanaṃ vediyāmī’’ti pajānāti, sveva puggalo; yo sukhaṃ vedanaṃ vediyamāno ā€˜ā€˜sukhaṃ vedanaṃ vediyāmī’’ti na pajānāti, na so puggaloti? Na hevaṃ vattabbe…pe….

Yo dukkhaṃ vedanaṃ vediyamāno…pe… yo adukkhamasukhaṃ vedanaṃ vediyamāno ā€˜ā€˜adukkhamasukhaṃ vedanaṃ vediyāmī’’ti pajānāti, sveva puggalo; yo adukkhamasukhaṃ vedanaṃ vediyamāno ā€˜ā€˜adukkhamasukhaṃ vedanaṃ vediyāmī’’ti na pajānāti, na so puggaloti? Na hevaṃ vattabbe…pe….


221. Atthi koci sukhaṃ vedanaṃ vediyamāno ā€˜ā€˜sukhaṃ vedanaṃ vediyāmī’’ti pajānātÄ«ti katvā tena ca kāraṇena puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti? Āmantā. AƱƱā sukhā vedanā, aƱƱo sukhaṃ vedanaṃ vediyamāno ā€˜ā€˜sukhaṃ vedanaṃ vediyāmī’’ti pajānātÄ«ti? Na hevaṃ vattabbe…pe… aƱƱā dukkhā vedanā…pe… aƱƱā adukkhamasukhā vedanā, aƱƱo adukkhamasukhaṃ vedanaṃ vediyamāno ā€˜ā€˜adukkhamasukhaṃ vedanaṃ vediyāmī’’ti pajānātÄ«ti? Na hevaṃ vattabbe …pe….


222. Na vattabbaṃ – ā€˜ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthenā’’ti? Āmantā. Nanu atthi koci kāye kāyānupassÄ« viharatÄ«ti? Āmantā. HaƱci atthi koci kāye kāyānupassÄ« viharati, tena vata re vattabbe – ā€˜ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthenā’’ti.


223. Na vattabbaṃ – ā€˜ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthenā’’ti? Āmantā. Nanu atthi koci vedanāsu…pe… citte… dhammesu dhammānupassÄ« viharatÄ«ti ? Āmantā. HaƱci atthi koci dhammesu dhammānupassÄ« viharati, tena vata re vattabbe – ā€˜ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthenā’’ti.


224. Atthi koci kāye kāyānupassÄ« viharatÄ«ti katvā tena ca kāraṇena puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti? Āmantā. Yo kāye kāyānupassÄ« viharati, sveva puggalo; yo na kāye kāyānupassÄ« viharati, na so puggaloti? Na hevaṃ vattabbe…pe….

Yo vedanāsu…pe… citte… dhammesu dhammānupassÄ« viharati, sveva puggalo; yo na dhammesu dhammānupassÄ« viharati, na so puggaloti? Na hevaṃ vattabbe…pe….


225. Atthi koci kāye kāyānupassÄ« viharatÄ«ti katvā tena ca kāraṇena puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti? Āmantā. AƱƱo kāyo, aƱƱo kāye kāyānupassÄ« viharatÄ«ti? Na hevaṃ vattabbe…pe… aƱƱā vedanā… aƱƱaṃ cittaį¹ƒā€¦ aƱƱe dhammā, aƱƱo dhammesu dhammānupassÄ« viharatÄ«ti? Na hevaṃ vattabbe…pe….


226. Puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti? Āmantā. Nanu vuttaṃ bhagavatā –

ā€˜ā€˜SuƱƱato lokaṃ avekkhassu, mogharāja sadā sato;


Attānudiṭṭhiṃ ūhacca [ohacca (syā.), uhacca (ka.)], evaṃ maccutaro siyā;


Evaṃ lokaṃ avekkhantaṃ, maccurājā na passatī’’ti [su. ni. 1125; cūḷani. 88 mogharājamāṇavapucchāniddesa].


Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ā€˜ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthenā’’ti.


227. Puggalo avekkhatÄ«ti? Āmantā. Saha rÅ«pena avekkhati, vinā rÅ«pena avekkhatÄ«ti? Saha rÅ«pena avekkhatÄ«ti. Taṃ jÄ«vaṃ taṃ sarÄ«ranti? Na hevaṃ vattabbe…pe… vinā rÅ«pena avekkhatÄ«ti, aƱƱaṃ jÄ«vaṃ aƱƱaṃ sarÄ«ranti? Na hevaṃ vattabbe…pe….


228. Puggalo avekkhatÄ«ti? Āmantā. Abbhantaragato avekkhati, bahiddhā nikkhamitvā avekkhatÄ«ti? Abbhantaragato avekkhatÄ«ti. Taṃ jÄ«vaṃ taṃ sarÄ«ranti? Na hevaṃ vattabbe…pe… bahiddhā nikkhamitvā avekkhatÄ«ti, aƱƱaṃ jÄ«vaṃ aƱƱaṃ sarÄ«ranti? Na hevaṃ vattabbe…pe….


229. Na vattabbaṃ – ā€˜ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthenā’’ti? Āmantā. Nanu bhagavā saccavādÄ« kālavādÄ« bhÅ«tavādÄ« tathavādÄ« avitathavādÄ« anaƱƱathavādÄ«ti? Āmantā. Vuttaṃ bhagavatā – ā€˜ā€˜atthi puggalo attahitāya paį¹­ipanno’’ti. Attheva suttantoti? Āmantā. Tena hi puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti.


230. Na vattabbaṃ – ā€˜ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthenā’’ti? Āmantā. Nanu bhagavā saccavādÄ« kālavādÄ« bhÅ«tavādÄ« tathavādÄ« avitathavādÄ« anaƱƱathavādÄ«ti? Āmantā. Vuttaṃ bhagavatā – ā€˜ā€˜ekapuggalo, bhikkhave, loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna’’nti [a. ni. 1.162-169]. Attheva suttantoti? Āmantā. Tena hi puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti.


231. Puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti? Āmantā. Nanu bhagavā saccavādÄ« kālavādÄ« bhÅ«tavādÄ« tathavādÄ« avitathavādÄ« anaƱƱathavādÄ«ti? Āmantā. Vuttaṃ bhagavatā – ā€˜ā€˜sabbe dhammā anattā’’ti [ma. ni. 1.356; dha. pa. 279 dhammapade]. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ā€˜ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthenā’’ti.


232. Puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti? Āmantā. Nanu bhagavā saccavādÄ« kālavādÄ« bhÅ«tavādÄ« tathavādÄ« avitathavādÄ« anaƱƱathavādÄ«ti? Āmantā. Vuttaṃ bhagavatā – ā€˜ā€˜dukkhameva uppajjamānaṃ uppajjati, dukkhameva [dukkhaṃ (saṃ. ni. 2.15)] nirujjhamānaṃ nirujjhatÄ«ti na kaį¹…khati na vicikicchati, aparappaccayaññāṇamevassa ettha hoti. Ettāvatā kho, kaccāna, sammādiį¹­į¹­hi hotī’’ti [saṃ. ni. 2.15]. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ā€˜ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthenā’’ti.


233. Puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti? Āmantā. Nanu vajirā bhikkhunÄ« māraṃ pāpimantaṃ etadavoca –

ā€˜ā€˜Kinnu sattoti paccesi, māra diį¹­į¹­higataṃ nu te;


Suddhasaį¹…khārapuƱjoyaṃ, nayidha sattupalabbhati.


ā€˜ā€˜Yathā hi [yathāpi (bahÅ«su)] aį¹…gasambhārā, hoti saddo ratho iti;


Evaṃ khandhesu santesu, hoti sattoti sammuti [sammati (syā. kaṃ.)].


ā€˜ā€˜Dukkhameva hi sambhoti, dukkhaṃ tiį¹­į¹­hati veti ca;


NāƱƱatra dukkhā sambhoti, nāƱƱaṃ dukkhā nirujjhatī’’ti [saṃ. ni. 1.171].


Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ā€˜ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthenā’’ti.


234. Puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti? Āmantā. Nanu āyasmā ānando bhagavantaṃ etadavoca – ā€˜ā€˜ā€˜suƱƱo loko suƱƱo loko’ti, bhante, vuccati. Kittāvatā nu kho, bhante, ā€˜suƱƱo loko’ti vuccatī’’ti? ā€˜ā€˜Yasmā kho, ānanda, suƱƱaṃ attena vā attaniyena vā, tasmā ā€˜suƱƱo loko’ti vuccati. KiƱcānanda, suƱƱaṃ attena vā attaniyena vā? Cakkhuṃ kho, ānanda, suƱƱaṃ attena vā attaniyena vā, rÅ«pā suññā…pe… cakkhuviññāṇaṃ suƱƱaį¹ƒā€¦ cakkhusamphasso suƱƱo… yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi suƱƱaṃ attena vā attaniyena vā, sotaṃ suƱƱaį¹ƒā€¦pe… saddā suññā… ghānaṃ suƱƱaį¹ƒā€¦ gandhā suññā… jivhā suññā… rasā suññā… kāyo suƱƱo… phoį¹­į¹­habbā suññā… mano suƱƱo… dhammā suññā… manoviññāṇaṃ suƱƱaį¹ƒā€¦ manosamphasso suƱƱo… yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi suƱƱaṃ attena vā attaniyena vā. Yasmā kho, ānanda, suƱƱaṃ attena vā attaniyena vā, tasmā ā€˜suƱƱo loko’ti vuccatī’’ti [saṃ. ni. 4.85]. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ā€˜ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthenā’’ti.


235. Puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti? Āmantā. Nanu bhagavā saccavādÄ« kālavādÄ« bhÅ«tavādÄ« tathavādÄ« avitathavādÄ« anaƱƱathavādÄ«ti? Āmantā. Vuttaṃ bhagavatā – ā€˜ā€˜attani vā, bhikkhave, sati ā€˜attaniyaṃ me’ti assā’’ti? ā€˜ā€˜Evaṃ, bhante’’. ā€˜ā€˜Attaniye vā, bhikkhave, sati ā€˜attā me’ti assā’’ti? ā€˜ā€˜Evaṃ, bhante’’. ā€˜ā€˜Attani ca, bhikkhave, attaniye ca saccato thetato anupalabbhiyamāne [anupalabbhamāne (ma. ni. 1.244)] yampidaṃ [yamidaṃ (syā.) yampitaṃ (ma. ni. 1.244)] diį¹­į¹­hiį¹­į¹­hānaṃ so loko so attā so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo, sassatisamaṃ tatheva į¹­hassāmÄ«ti – ā€˜nanvāyaṃ, bhikkhave, kevalo paripÅ«ro bāladhammo’’’ti? ā€˜ā€˜KiƱhi no siyā, bhante, kevalo hi, bhante, paripÅ«ro bāladhammo’’ti [ma. ni. 1.244]. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ā€˜ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthenā’’ti.


236. Puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti? Āmantā. Nanu bhagavā saccavādÄ« kālavādÄ« bhÅ«tavādÄ« tathavādÄ« avitathavādÄ« anaƱƱathavādÄ«ti? Āmantā. Vuttaṃ bhagavatā – ā€˜ā€˜tayo me, seniya, satthāro santo saṃvijjamānā lokasmiṃ. Katame tayo? Idha, seniya, ekacco satthā diį¹­į¹­heva dhamme attānaṃ saccato thetato paƱƱāpeti, abhisamparāyaƱca attānaṃ saccato thetato paƱƱāpeti.

ā€˜ā€˜Idha pana, seniya, ekacco satthā diį¹­į¹­heva hi kho dhamme attānaṃ saccato thetato paƱƱāpeti, no ca kho abhisamparāyaṃ attānaṃ saccato thetato paƱƱāpeti.


ā€˜ā€˜Idha pana, seniya, ekacco satthā diį¹­į¹­he ceva dhamme attānaṃ saccato thetato na paƱƱāpeti, abhisamparāyaƱca attānaṃ saccato thetato na paƱƱāpeti.


ā€˜ā€˜Tatra, seniya, yvāyaṃ satthā diį¹­į¹­he ceva dhamme attānaṃ saccato thetato paƱƱāpeti, abhisamparāyaƱca attānaṃ saccato thetato paƱƱāpeti – ayaṃ vuccati, seniya, satthā sassatavādo.


ā€˜ā€˜Tatra , seniya, yvāyaṃ satthā diį¹­į¹­heva hi kho dhamme attānaṃ saccato thetato paƱƱāpeti, no ca kho abhisamparāyaṃ attānaṃ saccato thetato paƱƱāpeti – ayaṃ vuccati, seniya, satthā ucchedavādo.


ā€˜ā€˜Tatra, seniya, yvāyaṃ satthā diį¹­į¹­he ceva dhamme attānaṃ saccato thetato na paƱƱāpeti, abhisamparāyaƱca attānaṃ saccato thetato na paƱƱāpeti – ayaṃ vuccati, seniya, satthā sammāsambuddho. Ime kho, seniya, tayo satthāro santo saṃvijjamānā lokasmi’’nti [pu. pa. 131 puggalapaƱƱattiyaṃ, atthato ekaṃ]. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ā€˜ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthenā’’ti.


237. Puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti? Āmantā. Nanu bhagavā saccavādÄ« kālavādÄ« bhÅ«tavādÄ« tathavādÄ« avitathavādÄ« anaƱƱathavādÄ«ti? Āmantā. Vuttaṃ bhagavatā – ā€˜ā€˜sappikumbho’’ti? Āmantā . Atthi koci sappissa kumbhaṃ karotÄ«ti? Na hevaṃ vattabbe…pe… tena hi na vattabbaṃ – ā€˜ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthenā’’ti.


238. Puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti? Āmantā. Nanu bhagavā saccavādÄ« kālavādÄ« bhÅ«tavādÄ« tathavādÄ« avitathavādÄ« anaƱƱathavādÄ«ti? Āmantā. Vuttaṃ bhagavatā – ā€˜ā€˜telakumbho… madhukumbho… phāṇitakumbho… khÄ«rakumbho… udakakumbho… pānÄ«yathālakaį¹ƒā€¦ pānÄ«yakosakaį¹ƒā€¦ pānÄ«yasarāvakaį¹ƒā€¦ niccabhattaį¹ƒā€¦ dhuvayāgū’’ti? Āmantā. Atthi kāci yāgu niccā dhuvā sassatā avipariṇāmadhammāti? Na hevaṃ vattabbe.…Pe…. Tena hi na vattabbaṃ – ā€˜ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthenā’’ti. (Saṃkhittaṃ)

Aṭṭhakaniggahapeyyālā, sandhāvaniyā upādāya;


Cittena paƱcamaṃ kalyāṇaṃ, iddhisuttāharaṇena aį¹­į¹­hamaṃ.


Saccikaṭṭhasabhāgānuyogo.


Puggalakathā niṭṭhitā.

WordPress database error: [Table './sarvajan_ambedkar_org/wp_comments' is marked as crashed and should be repaired]
SELECT * FROM wp_comments WHERE comment_post_ID = '5149' AND comment_approved = '1' ORDER BY comment_date

Leave a Reply