Free Online FOOD for MIND & HUNGER - DO GOOD šŸ˜Š PURIFY MIND.To live like free birds šŸ¦ šŸ¦¢ šŸ¦… grow fruits šŸ šŸŠ šŸ„‘ šŸ„­ šŸ‡ šŸŒ šŸŽ šŸ‰ šŸ’ šŸ‘ šŸ„ vegetables šŸ„¦ šŸ„• šŸ„— šŸ„¬ šŸ„” šŸ† šŸ„œ šŸŽƒ šŸ«‘ šŸ…šŸœ šŸ§… šŸ„ šŸ šŸ„— šŸ„’ šŸŒ½ šŸ šŸ«‘ šŸŒ³ šŸ“ šŸŠ šŸ„„ šŸŒµ šŸˆ šŸŒ° šŸ‡§šŸ‡§ šŸ« šŸ… šŸ šŸ«’Plants šŸŒ±in pots šŸŖ“ along with Meditative Mindful Swimming šŸŠā€ā™‚ļø to Attain NIBBĀNA the Eternal Bliss.
Kushinara NIBBĀNA Bhumi Pagoda White Home, Puniya Bhumi Bengaluru, Prabuddha Bharat International.
Categories:

Archives:
Meta:
May 2024
M T W T F S S
« Jan    
 12345
6789101112
13141516171819
20212223242526
2728293031  
01/17/18
2504 Wed 17 Jan 2018 LESSON http://www.tipitaka.org/eot#27 9 WHAT IS ABHIDHAMMA PIį¹¬AKA? 10 ABHIDHAMMA PIį¹¬AKA - 5. Kathāvatthu Pāįø·i
Filed under: General
Posted by: site admin @ 2:46 am

 2504 Wed 17 Jan 2018 LESSON  http://www.tipitaka.org/eot#27   9 WHAT IS ABHIDHAMMA PIį¹¬AKA?  10 ABHIDHAMMA PIį¹¬AKA 

5. Kathāvatthu Pāįø·i


Namo tassa bhagavato arahato sammāsambuddhassa


Abhidhammapiį¹­ake


Kathāvatthupāįø·i


1. Puggalakathā


1. Suddhasaccikaį¹­į¹­ho


1. AnulomapaccanÄ«kaį¹ƒ


1.[iminā lakkhaį¹‡ena sakavādÄ«pucchā dassitā] Puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti [saccikaį¹­į¹­haparamaį¹­į¹­henāti (syā. pÄ«. ka. sÄ«.)]? Āmantā. Yo saccikaį¹­į¹­ho paramattho, tato so puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti? Na hevaį¹ƒ vattabbe.


Ājānāhi niggahaį¹ƒ. HaƱci puggalo upalabbhati saccikaį¹­į¹­haparamatthena, tena vata re vattabbe ā€“ ā€˜ā€˜yo saccikaį¹­į¹­ho paramattho, tato so puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ti. Yaį¹ƒ tattha vadesi ā€“ ā€˜ā€˜vattabbe kho ā€“ ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthena,ā€™ no ca vattabbe ā€“ ā€˜yo saccikaį¹­į¹­ho paramattho, tato so puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ā€™ti micchā.


No ce pana vattabbe ā€“ ā€˜ā€˜yo saccikaį¹­į¹­ho paramattho, tato so puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ti, no ca vata re [no vata re (syā. pÄ«.)] vattabbe ā€“ ā€˜ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ti. Yaį¹ƒ tattha vadesi ā€“ ā€˜ā€˜vattabbe kho ā€“ ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthena,ā€™ no ca vattabbe ā€“ ā€˜yo saccikaį¹­į¹­ho paramattho, tato so puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ā€™ti micchā.

AnulomapaƱcakaį¹ƒ.


2.[iminā lakkhaį¹‡ena paravādÄ«pucchā dassitā] Puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāti? Āmantā. Yo saccikaį¹­į¹­ho paramattho, tato so puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāti? Na hevaį¹ƒ vattabbe.

Ājānāhi paį¹­ikammaį¹ƒ. HaƱci puggalo nupalabbhati saccikaį¹­į¹­haparamatthena, tena vata re vattabbe ā€“ ā€˜ā€˜yo saccikaį¹­į¹­ho paramattho, tato so puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ti. Yaį¹ƒ tattha vadesi ā€“ ā€˜ā€˜vattabbe kho ā€“ ā€˜puggalo nupalabbhati saccikaį¹­į¹­haparamatthena,ā€™ no ca vattabbe ā€“ ā€˜yo saccikaį¹­į¹­ho paramattho, tato so puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ā€™ti micchā.


No ce pana vattabbe ā€“ ā€˜ā€˜yo saccikaį¹­į¹­ho paramattho, tato so puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ti, no ca vata re vattabbe ā€“ ā€˜ā€˜puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ti. Yaį¹ƒ tattha vadesi ā€“ ā€˜ā€˜vattabbe kho ā€“ ā€˜puggalo nupalabbhati saccikaį¹­į¹­haparamatthena,ā€™ no ca vattabbe ā€“ ā€˜yo saccikaį¹­į¹­ho paramattho, tato so puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ā€™ti micchā.


Paį¹­ikammacatukkaį¹ƒ.


3. Tvaį¹ƒ ce pana maƱƱasi ā€“ ā€˜ā€˜vattabbe kho ā€“ ā€˜puggalo nupalabbhati saccikaį¹­į¹­haparamatthena,ā€™ no ca vattabbe ā€“ ā€˜yo saccikaį¹­į¹­ho paramattho, tato so puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€™ti, tena tava [tvaį¹ƒ (syā.) į¹­Ä«kā oloketabbā] tattha hetāya paį¹­iƱƱāya hevaį¹ƒ paį¹­ijānantaį¹ƒ [į¹­Ä«kā oloketabbā] hevaį¹ƒ niggahetabbe. Atha taį¹ƒ niggaį¹‡hāma. Suniggahito ca [suniggahitova (syā.)] hosi.


HaƱci puggalo nupalabbhati saccikaį¹­į¹­haparamatthena , tena vata re vattabbe ā€“ ā€˜ā€˜yo saccikaį¹­į¹­ho paramattho, tato so puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ti. Yaį¹ƒ tattha vadesi ā€“ ā€˜ā€˜vattabbe kho ā€“ ā€˜puggalo nupalabbhati saccikaį¹­į¹­haparamatthena,ā€™ no ca vattabbe ā€“ ā€˜yo saccikaį¹­į¹­ho paramattho, tato so puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ā€™ti micchā.


No ce pana vattabbe ā€“ ā€˜ā€˜yo saccikaį¹­į¹­ho paramattho, tato so puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ti, no ca vata re vattabbe ā€“ ā€˜ā€˜puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ti. Yaį¹ƒ tattha vadesi ā€“ ā€˜ā€˜vattabbe kho ā€“ ā€˜puggalo nupalabbhati saccikaį¹­į¹­haparamatthena,ā€™ no ca vattabbe ā€“ ā€˜yo saccikaį¹­į¹­ho paramattho, tato so puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ā€™ti idaį¹ƒ te micchā.

Niggahacatukkaį¹ƒ.


4. Ese ce dunniggahite hevamevaį¹ƒ [hevameva (syā.)] tattha dakkha. Vattabbe kho ā€“ ā€˜ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthena,ā€™ā€™ no ca vattabbe ā€“ ā€˜ā€˜yo saccikaį¹­į¹­ho paramattho, tato so puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ti. No ca mayaį¹ƒ tayā tattha hetāya paį¹­iƱƱāya hevaį¹ƒ paį¹­ijānantā hevaį¹ƒ niggahetabbā. Atha maį¹ƒ niggaį¹‡hāsi. Dunniggahitā ca [dunniggahitāva (syā.)] homa.

HaƱci puggalo upalabbhati saccikaį¹­į¹­haparamatthena, tena vata re vattabbe ā€“ ā€˜ā€˜yo saccikaį¹­į¹­ho paramattho, tato so puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ti. Yaį¹ƒ tattha vadesi ā€“ ā€˜ā€˜vattabbe kho ā€“ ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthena,ā€™ no ca vattabbe ā€“ ā€˜yo saccikaį¹­į¹­ho paramattho, tato so puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ā€™ti micchā.


No ce pana vattabbe ā€“ ā€˜ā€˜yo saccikaį¹­į¹­ho paramattho , tato so puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ti, no ca vata re vattabbe ā€“ ā€˜ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ti . Yaį¹ƒ tattha vadesi ā€“ ā€˜ā€˜vattabbe kho ā€“ ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthena,ā€™ no ca vattabbe ā€“ ā€˜yo saccikaį¹­į¹­ho paramattho, tato so puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ā€™ti idaį¹ƒ te micchā.

Upanayanacatukkaį¹ƒ.


5. Na hevaį¹ƒ niggahetabbe. Tena hi yaį¹ƒ niggaį¹‡hāsi ā€“ ā€˜ā€˜haƱci puggalo upalabbhati saccikaį¹­į¹­haparamatthena, tena vata re vattabbe ā€“ ā€˜yo saccikaį¹­į¹­ho paramattho, tato so puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€™ti. Yaį¹ƒ tattha vadesi ā€“ ā€˜ā€˜vattabbe kho ā€“ ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthena, no ca vattabbe ā€“ yo saccikaį¹­į¹­ho paramattho, tato so puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ā€™ti micchā.


No ce pana vattabbe ā€“ ā€˜ā€˜yo saccikaį¹­į¹­ho paramattho, tato so puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ti, no ca vata re vattabbe ā€“ ā€˜ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ti. Yaį¹ƒ tattha vadesi ā€“ ā€˜ā€˜vattabbe kho ā€“ ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthena,ā€™ no ca vattabbe ā€“ ā€˜yo saccikaį¹­į¹­ho paramattho, tato so puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ā€™ti idaį¹ƒ te micchā. Tena hi ye kate niggahe se niggahe dukkaį¹­e. Sukate paį¹­ikamme. Sukatā paį¹­ipādanāti.

Niggamanacatukkaį¹ƒ.


Paį¹­hamo niggaho.


1. Suddhasaccikaį¹­į¹­ho


2. PaccanÄ«kānulomaį¹ƒ


6. Puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāti? Āmantā. Yo saccikaį¹­į¹­ho paramattho, tato so puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāti? Na hevaį¹ƒ vattabbe.


Ājānāhi niggahaį¹ƒ. HaƱci puggalo nupalabbhati saccikaį¹­į¹­haparamatthena, tena vata re vattabbe ā€“ ā€˜ā€˜yo saccikaį¹­į¹­ho paramattho, tato so puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ti. Yaį¹ƒ tattha vadesi ā€“ ā€˜ā€˜vattabbe kho ā€“ ā€˜puggalo nupalabbhati saccikaį¹­į¹­haparamatthena,ā€™ no ca vattabbe ā€“ ā€˜yo saccikaį¹­į¹­ho paramattho, tato so puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ā€™ti micchā.

No ce pana vattabbe ā€“ ā€˜ā€˜yo saccikaį¹­į¹­ho paramattho, tato so puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ti, no ca vata re vattabbe ā€“ ā€˜ā€˜puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ti. Yaį¹ƒ tattha vadesi ā€“ ā€˜ā€˜vattabbe kho ā€“ ā€˜puggalo nupalabbhati saccikaį¹­į¹­haparamatthena,ā€™ no ca vattabbe ā€“ ā€˜yo saccikaį¹­į¹­ho paramattho, tato so puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ā€™ti micchā.


PaccanÄ«kapaƱcakaį¹ƒ.


7. Puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti? Āmantā. Yo saccikaį¹­į¹­ho paramattho, tato so puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti ? Na hevaį¹ƒ vattabbe.

Ājānāhi paį¹­ikammaį¹ƒ. HaƱci puggalo upalabbhati saccikaį¹­į¹­haparamatthena, tena vata re vattabbe ā€“ ā€˜ā€˜yo saccikaį¹­į¹­ho paramattho, tato so puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ti. Yaį¹ƒ tattha vadesi ā€“ ā€˜ā€˜vattabbe kho ā€“ ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthena,ā€™ no ca vattabbe ā€“ ā€˜yo saccikaį¹­į¹­ho paramattho, tato so puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ā€™ti micchā.


No ce pana vattabbe ā€“ ā€˜ā€˜yo saccikaį¹­į¹­ho paramattho, tato so puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ti, no ca vata re vattabbe ā€“ ā€˜ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ti. Yaį¹ƒ tattha vadesi ā€“ ā€˜ā€˜vattabbe kho ā€“ ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthena,ā€™ no ca vattabbe ā€“ ā€˜yo saccikaį¹­į¹­ho paramattho, tato so puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ā€™ti micchā.


Paį¹­ikammacatukkaį¹ƒ.


8. Tvaį¹ƒ ce pana maƱƱasi ā€“ ā€˜ā€˜vattabbe kho ā€“ ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthenaā€™ , no ca vattabbe ā€“ ā€˜yo saccikaį¹­į¹­ho paramattho, tato so puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ā€™ti, tena tava tattha hetāya paį¹­iƱƱāya hevaį¹ƒ paį¹­ijānantaį¹ƒ hevaį¹ƒ niggahetabbe. Atha taį¹ƒ niggaį¹‡hāma. Suniggahito ca hosi.


HaƱci puggalo upalabbhati saccikaį¹­į¹­haparamatthena, tena vata re vattabbe ā€“ ā€˜ā€˜yo saccikaį¹­į¹­ho paramattho, tato so puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ti. Yaį¹ƒ tattha vadesi ā€“ ā€˜ā€˜vattabbe kho ā€“ ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthena,ā€™ no ca vattabbe ā€“ ā€˜yo saccikaį¹­į¹­ho paramattho, tato so puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ā€™ti micchā.

No ce pana vattabbe ā€“ ā€˜ā€˜yo saccikaį¹­į¹­ho paramattho, tato so puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ti, no ca vata re vattabbe ā€“ ā€˜ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ti. Yaį¹ƒ tattha vadesi ā€“ ā€˜ā€˜vattabbe kho ā€“ ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthena,ā€™ no ca vattabbe ā€“ ā€˜yo saccikaį¹­į¹­ho paramattho, tato so puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ā€™ti idaį¹ƒ te micchā.


9. Ese ce dunniggahite hevamevaį¹ƒ tattha dakkha. Vattabbe kho ā€“ ā€˜ā€˜puggalo nupalabbhati saccikaį¹­į¹­haparamatthena,ā€™ā€™ no ca vattabbe ā€“ ā€˜ā€˜yo saccikaį¹­į¹­ho paramattho, tato so puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ti. No ca mayaį¹ƒ tayā tattha hetāya paį¹­iƱƱāya hevaį¹ƒ paį¹­ijānantā hevaį¹ƒ niggahetabbā. Atha maį¹ƒ niggaį¹‡hāsi. Dunniggahitā ca homa.


HaƱci puggalo nupalabbhati saccikaį¹­į¹­haparamatthena, tena vata re vattabbe ā€“ ā€˜ā€˜yo saccikaį¹­į¹­ho paramattho, tato so puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ti. Yaį¹ƒ tattha vadesi ā€“ ā€˜ā€˜vattabbe kho ā€“ ā€˜puggalo nupalabbhati saccikaį¹­į¹­haparamatthena,ā€™ no ca vattabbe ā€“ ā€˜yo saccikaį¹­į¹­ho paramattho, tato so puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ā€™ti micchā.


No ce pana vattabbe ā€“ ā€˜ā€˜yo saccikaį¹­į¹­ho paramattho, tato so puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ti, no ca vata re vattabbe ā€“ ā€˜ā€˜puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ti. Yaį¹ƒ tattha vadesi ā€“ ā€˜ā€˜vattabbe kho ā€“ ā€˜puggalo nupalabbhati saccikaį¹­į¹­haparamatthena,ā€™ no ca vattabbe ā€“ ā€˜yo saccikaį¹­į¹­ho paramattho, tato so puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ā€™ti idaį¹ƒ te micchā.

Upanayanacatukkaį¹ƒ.


10. Na hevaį¹ƒ niggahetabbe. Tena hi yaį¹ƒ niggaį¹‡hāsi ā€“ ā€˜ā€˜haƱci puggalo nupalabbhati saccikaį¹­į¹­haparamatthena, tena vata re vattabbe ā€“ ā€˜yo saccikaį¹­į¹­ho paramattho, tato so puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€™ti. Yaį¹ƒ tattha vadesi ā€“ ā€˜vattabbe kho ā€“ puggalo nupalabbhati saccikaį¹­į¹­haparamatthena, no ca vattabbe ā€“ yo saccikaį¹­į¹­ho paramattho, tato so puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ā€™ti micchā.

No ce pana vattabbe ā€“ ā€˜ā€˜yo saccikaį¹­į¹­ho paramattho, tato so puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ti, no ca vata re vattabbe ā€“ ā€˜ā€˜puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ti. Yaį¹ƒ tattha vadesi ā€“ ā€˜ā€˜vattabbe kho ā€“ ā€˜puggalo nupalabbhati saccikaį¹­į¹­haparamatthena,ā€™ no ca vattabbe ā€“ ā€˜yo saccikaį¹­į¹­ho paramattho, tato so puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ā€™ti idaį¹ƒ te micchā. Tena hi ye kate niggahe se niggahe dukkaį¹­e. Sukate paį¹­ikamme. Sukatā paį¹­ipādanāti.


Niggamanacatukkaį¹ƒ.


Dutiyo niggaho.


2. (Ka) okāsasaccikaį¹­į¹­ho


1. AnulomapaccanÄ«kaį¹ƒ


11. Puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti? Āmantā. Sabbattha puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti? Na hevaį¹ƒ vattabbe.


Ājānāhi niggahaį¹ƒ. HaƱci puggalo upalabbhati saccikaį¹­į¹­haparamatthena, tena vata re vattabbe ā€“ ā€˜ā€˜sabbattha puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ti. Yaį¹ƒ tattha vadesi ā€“ ā€˜ā€˜vattabbe kho ā€“ ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthena,ā€™ no ca vattabbe ā€“ ā€˜sabbattha puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ā€™ti micchā.


No ce pana vattabbe ā€“ ā€˜ā€˜sabbattha puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ti, no ca vata re vattabbe ā€“ ā€˜ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ti. Yaį¹ƒ tattha vadesi ā€“ ā€˜ā€˜vattabbe kho ā€“ ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthena,ā€™ no ca vattabbe ā€“ ā€˜sabbattha puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ā€™ti micchāā€¦peā€¦.

Tatiyo niggaho.


3. (Ka) kālasaccikaį¹­į¹­ho


1. AnulomapaccanÄ«kaį¹ƒ


12. Puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti? Āmantā. Sabbadā puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti? Na hevaį¹ƒ vattabbe.

Ājānāhi niggahaį¹ƒ. HaƱci puggalo upalabbhati saccikaį¹­į¹­haparamatthena, tena vata re vattabbe ā€“ ā€˜ā€˜sabbadā puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ti. Yaį¹ƒ tattha vadesi ā€“ ā€˜ā€˜vattabbe kho ā€“ ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthena,ā€™ no ca vattabbe ā€“ ā€˜sabbadā puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ā€™ti micchā.


No ce pana vattabbe ā€“ ā€˜ā€˜sabbadā puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ti, no ca vata re vattabbe ā€“ ā€˜ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ti. Yaį¹ƒ tattha vadesi ā€“ ā€˜ā€˜vattabbe kho ā€“ ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthena,ā€™ no ca vattabbe ā€“ ā€˜sabbadā puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ā€™ti micchāā€¦peā€¦.

Catuttho niggaho.


4. (Ka) avayavasaccikaį¹­į¹­ho


1. AnulomapaccanÄ«kaį¹ƒ


13. Puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti? Āmantā. Sabbesu puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti? Na hevaį¹ƒ vattabbe.


Ājānāhi niggahaį¹ƒ. HaƱci puggalo upalabbhati saccikaį¹­į¹­haparamatthena, tena vata re vattabbe ā€“ ā€˜ā€˜sabbesu puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ti. Yaį¹ƒ tattha vadesi ā€“ ā€˜ā€˜vattabbe kho ā€“ ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthena,ā€™ no ca vattabbe ā€“ ā€˜sabbesu puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ā€™ti micchā.

No ce pana vattabbe ā€“ ā€˜ā€˜sabbesu puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ti, no ca vata re vattabbe ā€“ ā€˜ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ti. Yaį¹ƒ tattha vadesi ā€“ ā€˜ā€˜vattabbe kho ā€“ ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthena,ā€™ no ca vattabbe ā€“ ā€˜sabbesu puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ā€™ti micchāā€¦peā€¦.


PaƱcamo niggaho.


2. (Kha) okāsasaccikaį¹­į¹­ho


2. PaccanÄ«kānulomaį¹ƒ


14. Puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāti? Āmantā. Sabbattha puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāti? Na hevaį¹ƒ vattabbe.


Ājānāhi niggahaį¹ƒ. HaƱci puggalo nupalabbhati saccikaį¹­į¹­haparamatthena , tena vata re vattabbe ā€“ ā€˜ā€˜sabbattha puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ti. Yaį¹ƒ tattha vadesi ā€“ ā€˜ā€˜vattabbe kho ā€“ ā€˜puggalo nupalabbhati saccikaį¹­į¹­haparamatthena,ā€™ no ca vattabbe ā€“ ā€˜sabbattha puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ā€™ti micchā.


No ce pana vattabbe ā€“ ā€˜ā€˜sabbattha puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ti, no ca vata re vattabbe ā€“ ā€˜ā€˜puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ti. Yaį¹ƒ tattha vadesi ā€“ ā€˜ā€˜vattabbe kho ā€“ ā€˜puggalo nupalabbhati saccikaį¹­į¹­haparamatthena,ā€™ no ca vattabbe ā€“ ā€˜sabbattha puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ā€™ti micchāā€¦peā€¦.

Chaį¹­į¹­ho niggaho.


3. (Kha) kālasaccikaį¹­į¹­ho


2. PaccanÄ«kānulomaį¹ƒ


15. Puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāti? Āmantā. Sabbadā puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāti? Na hevaį¹ƒ vattabbe.


Ājānāhi niggahaį¹ƒ. HaƱci puggalo nupalabbhati saccikaį¹­į¹­haparamatthena, tena vata re vattabbe ā€“ ā€˜ā€˜sabbadā puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ti. Yaį¹ƒ tattha vadesi ā€“ ā€˜ā€˜vattabbe kho ā€“ ā€˜puggalo nupalabbhati saccikaį¹­į¹­haparamatthena,ā€™ no ca vattabbe ā€“ ā€˜sabbadā puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ā€™ti micchā.

No ce pana vattabbe ā€“ ā€˜ā€˜sabbadā puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ti, no ca vata re vattabbe ā€“ ā€˜ā€˜puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ti. Yaį¹ƒ tattha vadesi ā€“ ā€˜ā€˜vattabbe kho ā€“ ā€˜puggalo nupalabbhati saccikaį¹­į¹­haparamatthena,ā€™ no ca vattabbe ā€“ ā€˜sabbadā puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ā€™ti micchāā€¦peā€¦.


Sattamo niggaho.


4. (Kha) avayavasaccikaį¹­į¹­ho


2. PaccanÄ«kānulomaį¹ƒ


16. Puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāti? Āmantā. Sabbesu puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāti? Na hevaį¹ƒ vattabbe.


Ājānāhi niggahaį¹ƒ. HaƱci puggalo nupalabbhati saccikaį¹­į¹­haparamatthena, tena vata re vattabbe ā€“ ā€˜ā€˜sabbesu puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ti. Yaį¹ƒ tattha vadesi ā€“ ā€˜ā€˜vattabbe kho ā€“ ā€˜puggalo nupalabbhati saccikaį¹­į¹­haparamatthena,ā€™ no ca vattabbe ā€“ ā€˜sabbesu puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ā€™ti micchā.


No ce pana vattabbe ā€“ ā€˜ā€˜sabbesu puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ti, no ca vata re vattabbe ā€“ ā€˜ā€˜puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ti. Yaį¹ƒ tattha vadesi ā€“ ā€˜ā€˜vattabbe kho ā€“ ā€˜puggalo nupalabbhati saccikaį¹­į¹­haparamatthenaā€™ , no ca vattabbe ā€“ ā€˜sabbesu puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ā€™ti micchāā€¦peā€¦.

Aį¹­į¹­hakaniggaho.


5. Suddhikasaį¹ƒsandanaį¹ƒ


17. Puggalo upalabbhati saccikaį¹­į¹­haparamatthena, rÅ«paƱca upalabbhati saccikaį¹­į¹­haparamatthenāti? Āmantā. AƱƱaį¹ƒ rÅ«paį¹ƒ aƱƱo puggaloti? Na hevaį¹ƒ vattabbe.


Ājānāhi niggahaį¹ƒ. HaƱci puggalo upalabbhati saccikaį¹­į¹­haparamatthena, rÅ«paƱca upalabbhati saccikaį¹­į¹­haparamatthena, tena vata re vattabbe ā€“ ā€˜ā€˜aƱƱaį¹ƒ rÅ«paį¹ƒ aƱƱo puggaloā€™ā€™ti. Yaį¹ƒ tattha vadesi ā€“ ā€˜ā€˜vattabbe kho ā€“ ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthena, rÅ«paƱca upalabbhati saccikaį¹­į¹­haparamatthena,ā€™ no ca vattabbe ā€“ ā€˜aƱƱaį¹ƒ rÅ«paį¹ƒ aƱƱo puggaloā€™ā€™ā€™ti micchā.


No ce pana vattabbe ā€“ ā€˜ā€˜aƱƱaį¹ƒ rÅ«paį¹ƒ aƱƱo puggaloā€™ā€™ti, no ca vata re vattabbe ā€“ ā€˜ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthena, rÅ«paƱca upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ti. Yaį¹ƒ tattha vadesi ā€“ ā€˜ā€˜vattabbe kho ā€“ ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthena, rÅ«paƱca upalabbhati saccikaį¹­į¹­haparamatthenaā€™ , no ca vattabbe ā€“ ā€˜aƱƱaį¹ƒ rÅ«paį¹ƒ aƱƱo puggaloā€™ā€™ā€™ti micchāā€¦peā€¦.


18. Puggalo upalabbhati saccikaį¹­į¹­haparamatthena, vedanā ca upalabbhati saccikaį¹­į¹­haparamatthenaā€¦peā€¦ saƱƱā ca upalabbhatiā€¦peā€¦ saį¹…khārā ca upalabbhantiā€¦peā€¦ viƱƱāį¹‡aƱca upalabbhati saccikaį¹­į¹­haparamatthenāti? Āmantā. AƱƱaį¹ƒ viƱƱāį¹‡aį¹ƒ aƱƱo puggaloti? Na hevaį¹ƒ vattabbe.


Ājānāhi niggahaį¹ƒ. HaƱci puggalo upalabbhati saccikaį¹­į¹­haparamatthena, viƱƱāį¹‡aƱca upalabbhati saccikaį¹­į¹­haparamatthena, tena vata re vattabbe ā€“ ā€˜ā€˜aƱƱaį¹ƒ viƱƱāį¹‡aį¹ƒ aƱƱo puggaloā€™ā€™ti. Yaį¹ƒ tattha vadesi ā€“ ā€˜ā€˜vattabbe kho ā€“ ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthena, viƱƱāį¹‡aƱca upalabbhati saccikaį¹­į¹­haparamatthena,ā€™ no ca vattabbe ā€“ ā€˜aƱƱaį¹ƒ viƱƱāį¹‡aį¹ƒ aƱƱo puggaloā€™ā€™ā€™ti micchā.


No ce pana vattabbe ā€“ ā€˜ā€˜aƱƱaį¹ƒ viƱƱāį¹‡aį¹ƒ aƱƱo puggaloā€™ā€™ti, no ca vata re vattabbe ā€“ ā€˜ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthena, viƱƱāį¹‡aƱca upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ti. Yaį¹ƒ tattha vadesi ā€“ ā€˜ā€˜vattabbe kho ā€“ ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthena, viƱƱāį¹‡aƱca upalabbhati saccikaį¹­į¹­haparamatthena,ā€™ no ca vattabbe ā€“ ā€˜aƱƱaį¹ƒ viƱƱāį¹‡aį¹ƒ aƱƱo puggaloā€™ā€™ā€™ti micchāā€¦peā€¦.


19. Puggalo upalabbhati saccikaį¹­į¹­haparamatthena, cakkhāyatanaƱca upalabbhati saccikaį¹­į¹­haparamatthenaā€¦peā€¦ sotāyatanaƱca upalabbhatiā€¦ ghānāyatanaƱca upalabbhatiā€¦ jivhāyatanaƱca upalabbhatiā€¦ kāyāyatanaƱca upalabbhatiā€¦ rÅ«pāyatanaƱca upalabbhatiā€¦ saddāyatanaƱca upalabbhatiā€¦ gandhāyatanaƱca upalabbhatiā€¦ rasāyatanaƱca upalabbhatiā€¦ phoį¹­į¹­habbāyatanaƱca upalabbhatiā€¦ manāyatanaƱca upalabbhatiā€¦ dhammāyatanaƱca upalabbhati saccikaį¹­į¹­haparamatthenaā€¦peā€¦.


20. Cakkhudhātu ca upalabbhati saccikaį¹­į¹­haparamatthenaā€¦peā€¦ sotadhātu ca upalabbhatiā€¦ ghānadhātu ca upalabbhatiā€¦ jivhādhātu ca upalabbhatiā€¦ kāyadhātu ca upalabbhatiā€¦ rÅ«padhātu ca upalabbhatiā€¦ saddadhātu ca upalabbhatiā€¦ gandhadhātu ca upalabbhatiā€¦ rasadhātu ca upalabbhatiā€¦ phoį¹­į¹­habbadhātu ca upalabbhatiā€¦ cakkhuviƱƱāį¹‡adhātu ca upalabbhatiā€¦ sotaviƱƱāį¹‡adhātu ca upalabbhatiā€¦ ghānaviƱƱāį¹‡adhātu ca upalabbhatiā€¦ jivhāviƱƱāį¹‡adhātu ca upalabbhatiā€¦ kāyaviƱƱāį¹‡adhātu ca upalabbhatiā€¦ manodhātu ca upalabbhatiā€¦ manoviƱƱāį¹‡adhātu ca upalabbhatiā€¦ dhammadhātu ca upalabbhati saccikaį¹­į¹­haparamatthenaā€¦peā€¦.


21. CakkhundriyaƱca upalabbhati saccikaį¹­į¹­haparamatthenaā€¦peā€¦ sotindriyaƱca upalabbhatiā€¦ ghānindriyaƱca upalabbhatiā€¦ jivhindriyaƱca upalabbhatiā€¦ kāyindriyaƱca upalabbhati ā€¦ manindriyaƱca upalabbhatiā€¦ jÄ«vitindriyaƱca upalabbhatiā€¦ itthindriyaƱca upalabbhatiā€¦ purisindriyaƱca upalabbhatiā€¦ sukhindriyaƱca upalabbhatiā€¦ dukkhindriyaƱca upalabbhatiā€¦ somanassindriyaƱca upalabbhatiā€¦ domanassindriyaƱca upalabbhatiā€¦ upekkhindriyaƱca upalabbhatiā€¦ saddhindriyaƱca upalabbhatiā€¦ vÄ«riyindriyaƱca upalabbhatiā€¦ satindriyaƱca upalabbhatiā€¦ samādhindriyaƱca upalabbhatiā€¦ paƱƱindriyaƱca upalabbhatiā€¦ anaƱƱātaƱƱassāmÄ«tindriyaƱca upalabbhatiā€¦ aƱƱindriyaƱca upalabbhatiā€¦ aƱƱātāvindriyaƱca upalabbhati saccikaį¹­į¹­haparamatthenāti? Āmantā. AƱƱaį¹ƒ aƱƱātāvindriyaį¹ƒ aƱƱo puggaloti? Na hevaį¹ƒ vattabbe.


Ājānāhi niggahaį¹ƒ. HaƱci puggalo upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱātāvindriyaƱca upalabbhati saccikaį¹­į¹­haparamatthena, tena vata re vattabbe ā€“ ā€˜ā€˜aƱƱaį¹ƒ aƱƱātāvindriyaį¹ƒ aƱƱo puggaloā€™ā€™ti. Yaį¹ƒ tattha vadesi ā€“ ā€˜ā€˜vattabbe kho ā€“ ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱātāvindriyaƱca upalabbhati saccikaį¹­į¹­haparamatthena,ā€™ no ca vattabbe ā€“ ā€˜aƱƱaį¹ƒ aƱƱātāvindriyaį¹ƒ aƱƱo puggaloā€™ā€™ā€™ti micchā.


No ce pana vattabbe ā€“ ā€˜ā€˜aƱƱaį¹ƒ aƱƱātāvindriyaį¹ƒ aƱƱo puggaloā€™ā€™ti, no ca vata re vattabbe ā€“ ā€˜ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱātāvindriyaƱca upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ti. Yaį¹ƒ tattha vadesi ā€“ ā€˜ā€˜vattabbe kho ā€“ ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱātāvindriyaƱca upalabbhati saccikaį¹­į¹­haparamatthena,ā€™ no ca vattabbe ā€“ ā€˜aƱƱaį¹ƒ aƱƱātāvindriyaį¹ƒ aƱƱo puggaloā€™ā€™ā€™ti micchāā€¦peā€¦.


22.[pu. pa. mātikā 4.24; a. ni. 4.95-96] Puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāti? Āmantā. Vuttaį¹ƒ bhagavatā ā€“ ā€˜ā€˜atthi puggalo attahitāya paį¹­ipanno,ā€™ā€™ rÅ«paƱca upalabbhati saccikaį¹­į¹­haparamatthenāti? Āmantā. AƱƱaį¹ƒ rÅ«paį¹ƒ aƱƱo puggaloti? Na hevaį¹ƒ vattabbe.


Ājānāhi paį¹­ikammaį¹ƒ. HaƱci vuttaį¹ƒ bhagavatā ā€“ ā€˜ā€˜atthi puggalo attahitāya paį¹­ipanno,ā€™ā€™ rÅ«paƱca upalabbhati saccikaį¹­į¹­haparamatthena, tena vata re vattabbe ā€“ ā€˜ā€˜aƱƱaį¹ƒ rÅ«paį¹ƒ aƱƱo puggaloā€™ā€™ti. Yaį¹ƒ tattha vadesi ā€“ ā€˜ā€˜vattabbe kho ā€“ ā€˜vuttaį¹ƒ bhagavatā ā€“ atthi puggalo attahitāya paį¹­ipanno, rÅ«paƱca upalabbhati saccikaį¹­į¹­haparamatthena,ā€™ no ca vattabbe ā€“ ā€˜aƱƱaį¹ƒ rÅ«paį¹ƒ aƱƱo puggaloā€™ā€™ā€™ti micchā.


No ce pana vattabbe ā€“ ā€˜ā€˜aƱƱaį¹ƒ rÅ«paį¹ƒ aƱƱo puggaloā€™ā€™ti, no ca vata re vattabbe ā€“ ā€˜ā€˜vuttaį¹ƒ bhagavatā ā€“ ā€˜atthi puggalo attahitāya paį¹­ipanno,ā€™ rÅ«paƱca upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ti. Yaį¹ƒ tattha vadesi ā€“ ā€˜ā€˜vattabbe kho ā€“ ā€˜vuttaį¹ƒ bhagavatā ā€“ atthi puggalo attahitāya paį¹­ipanno, rÅ«paƱca upalabbhati saccikaį¹­į¹­haparamatthena,ā€™ no ca vattabbe ā€“ ā€˜aƱƱaį¹ƒ rÅ«paį¹ƒ aƱƱo puggaloā€™ā€™ā€™ti micchāā€¦peā€¦.


23. Puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāti? Āmantā. Vuttaį¹ƒ bhagavatā ā€“ ā€˜ā€˜atthi puggalo attahitāya paį¹­ipanno,ā€™ā€™ vedanā ca upalabbhatiā€¦peā€¦ saƱƱā ca upalabbhatiā€¦peā€¦ saį¹…khārā ca upalabbhantiā€¦peā€¦ viƱƱāį¹‡aƱca upalabbhati saccikaį¹­į¹­haparamatthenāti? Āmantā. AƱƱaį¹ƒ viƱƱāį¹‡aį¹ƒ aƱƱo puggaloti? Na hevaį¹ƒ vattabbe.

Ājānāhi paį¹­ikammaį¹ƒ. HaƱci vuttaį¹ƒ bhagavatā ā€“ ā€˜ā€˜atthi puggalo attahitāya paį¹­ipanno,ā€™ā€™ viƱƱāį¹‡aƱca upalabbhati saccikaį¹­į¹­haparamatthena, tena vata re vattabbe ā€“ ā€˜ā€˜aƱƱaį¹ƒ viƱƱāį¹‡aį¹ƒ aƱƱo puggaloā€™ā€™ti. Yaį¹ƒ tattha vadesi ā€“ ā€˜ā€˜vattabbe kho ā€“ ā€˜vuttaį¹ƒ bhagavatā ā€“ atthi puggalo attahitāya paį¹­ipanno, viƱƱāį¹‡aƱca upalabbhati saccikaį¹­į¹­haparamatthena,ā€™ no ca vattabbe ā€“ ā€˜aƱƱaį¹ƒ viƱƱāį¹‡aį¹ƒ aƱƱo puggaloā€™ā€™ā€™ti micchā.


No ce pana vattabbe ā€“ ā€˜ā€˜aƱƱaį¹ƒ viƱƱāį¹‡aį¹ƒ aƱƱo puggaloā€™ā€™ti, no ca vata re vattabbe ā€“ ā€˜ā€˜vuttaį¹ƒ bhagavatā ā€“ ā€˜atthi puggalo attahitāya paį¹­ipanno,ā€™ viƱƱāį¹‡aƱca upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ti. Yaį¹ƒ tattha vadesi ā€“ ā€˜ā€˜vattabbe kho ā€“ ā€˜vuttaį¹ƒ bhagavatā ā€“ atthi puggalo attahitāya paį¹­ipanno,ā€™ viƱƱāį¹‡aƱca upalabbhati saccikaį¹­į¹­haparamatthena, no ca vattabbe ā€“ ā€˜aƱƱaį¹ƒ viƱƱāį¹‡aį¹ƒ aƱƱo puggaloā€™ā€™ā€™ti micchāā€¦peā€¦.


24. Puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāti? Āmantā. Vuttaį¹ƒ bhagavatā ā€“ ā€˜ā€˜atthi puggalo attahitāya paį¹­ipanno,ā€™ā€™ cakkhāyatanaƱca upalabbhati saccikaį¹­į¹­haparamatthenaā€¦peā€¦ sotāyatanaƱca upalabbhatiā€¦peā€¦ dhammāyatanaƱca upalabbhati saccikaį¹­į¹­haparamatthenaā€¦peā€¦.


25. Cakkhudhātu ca upalabbhati saccikaį¹­į¹­haparamatthenaā€¦peā€¦ kāyadhātu ca upalabbhatiā€¦peā€¦ rÅ«padhātu ca upalabbhatiā€¦peā€¦ phoį¹­į¹­habbadhātu ca upalabbhatiā€¦peā€¦ cakkhuviƱƱāį¹‡adhātu ca upalabbhatiā€¦peā€¦ manoviƱƱāį¹‡adhātu ca upalabbhatiā€¦peā€¦ dhammadhātu ca upalabbhati saccikaį¹­į¹­haparamatthenaā€¦peā€¦.


26. CakkhundriyaƱca upalabbhati saccikaį¹­į¹­haparamatthenaā€¦peā€¦ sotindriyaƱca upalabbhati saccikaį¹­į¹­haparamatthenaā€¦peā€¦ aƱƱindriyaƱca [aƱƱātāvindriyaƱca (bahÅ«su)] upalabbhati saccikaį¹­į¹­haparamatthenaā€¦peā€¦.


27. Puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāti? Āmantā. Vuttaį¹ƒ bhagavatā ā€“ ā€˜ā€˜atthi puggalo attahitāya paį¹­ipanno,ā€™ā€™ aƱƱātāvindriyaƱca upalabbhati saccikaį¹­į¹­haparamatthenāti? Āmantā. AƱƱaį¹ƒ aƱƱātāvindriyaį¹ƒ aƱƱo puggaloti? Na hevaį¹ƒ vattabbe.

Ājānāhi paį¹­ikammaį¹ƒ. HaƱci vuttaį¹ƒ bhagavatā ā€“ ā€˜ā€˜atthi puggalo attahitāya paį¹­ipanno,ā€™ā€™ aƱƱātāvindriyaƱca upalabbhati saccikaį¹­į¹­haparamatthena, tena vata re vattabbe ā€“ ā€˜ā€˜aƱƱaį¹ƒ aƱƱātāvindriyaį¹ƒ aƱƱo puggaloā€™ā€™ti. Yaį¹ƒ tattha vadesi ā€“ ā€˜ā€˜vattabbe kho ā€“ ā€˜vuttaį¹ƒ bhagavatā ā€“ atthi puggalo attahitāya paį¹­ipanno, aƱƱātāvindriyaƱca upalabbhati saccikaį¹­į¹­haparamatthena,ā€™ no ca vattabbe ā€“ ā€˜aƱƱaį¹ƒ aƱƱātāvindriyaį¹ƒ aƱƱo puggaloā€™ā€™ā€™ti micchā.


No ce pana vattabbe ā€“ ā€˜ā€˜aƱƱaį¹ƒ aƱƱātāvindriyaį¹ƒ aƱƱo puggaloā€™ā€™ti, no ca vata re vattabbe ā€“ ā€˜ā€˜vuttaį¹ƒ bhagavatā ā€“ ā€˜atthi puggalo attahitāya paį¹­ipanno,ā€™ aƱƱātāvindriyaƱca upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ti. Yaį¹ƒ tattha vadesi ā€“ ā€˜ā€˜vattabbe kho ā€“ ā€˜vuttaį¹ƒ bhagavatā ā€“ atthi puggalo attahitāya paį¹­ipanno, aƱƱātāvindriyaƱca upalabbhati saccikaį¹­į¹­haparamatthena,ā€™ no ca vattabbe ā€“ ā€˜aƱƱaį¹ƒ aƱƱātāvindriyaį¹ƒ aƱƱo puggaloā€™ā€™ā€™ti micchāā€¦peā€¦.

Suddhikasaį¹ƒsandanā.


6. Opammasaį¹ƒsandanaį¹ƒ


28. RÅ«paį¹ƒ upalabbhati saccikaį¹­į¹­haparamatthena, vedanā ca upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱaį¹ƒ rÅ«paį¹ƒ aƱƱā vedanāti? Āmantā. Puggalo upalabbhati saccikaį¹­į¹­haparamatthena, rÅ«paƱca upalabbhati saccikaį¹­į¹­haparamatthenāti? Āmantā. AƱƱaį¹ƒ rÅ«paį¹ƒ aƱƱo puggaloti? Na hevaį¹ƒ vattabbe.


Ājānāhi niggahaį¹ƒ. HaƱci rÅ«paį¹ƒ upalabbhati saccikaį¹­į¹­haparamatthena, vedanā ca upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱaį¹ƒ rÅ«paį¹ƒ aƱƱā vedanā, puggalo upalabbhati saccikaį¹­į¹­haparamatthena, rÅ«paƱca upalabbhati saccikaį¹­į¹­haparamatthena; tena vata re vattabbe ā€“ ā€˜ā€˜aƱƱaį¹ƒ rÅ«paį¹ƒ aƱƱo puggaloā€™ā€™ti. Yaį¹ƒ tattha vadesi ā€“ ā€˜ā€˜vattabbe kho ā€“ ā€˜rÅ«paį¹ƒ upalabbhati saccikaį¹­į¹­haparamatthena, vedanā ca upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱaį¹ƒ rÅ«paį¹ƒ aƱƱā vedanā, puggalo upalabbhati saccikaį¹­į¹­haparamatthena, rÅ«paƱca upalabbhati saccikaį¹­į¹­haparamatthena,ā€™ no ca vattabbe ā€“ ā€˜aƱƱaį¹ƒ rÅ«paį¹ƒ aƱƱo puggaloā€™ā€™ā€™ti micchā.


No ce pana vattabbe ā€“ ā€˜ā€˜aƱƱaį¹ƒ rÅ«paį¹ƒ aƱƱo puggaloā€™ā€™ti, no ca vata re vattabbe ā€“ ā€˜ā€˜rÅ«paį¹ƒ upalabbhati saccikaį¹­į¹­haparamatthena, vedanā ca upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱaį¹ƒ rÅ«paį¹ƒ aƱƱā vedanā, puggalo upalabbhati saccikaį¹­į¹­haparamatthena, rÅ«paƱca upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ti. Yaį¹ƒ tattha vadesi ā€“ ā€˜ā€˜vattabbe kho ā€“ ā€˜rÅ«paį¹ƒ upalabbhati saccikaį¹­į¹­haparamatthena, vedanā ca upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱaį¹ƒ rÅ«paį¹ƒ aƱƱā vedanā, puggalo upalabbhati saccikaį¹­į¹­haparamatthena, rÅ«paƱca upalabbhati saccikaį¹­į¹­haparamatthena,ā€™ no ca vattabbe ā€“ ā€˜aƱƱaį¹ƒ rÅ«paį¹ƒ aƱƱo puggaloā€™ā€™ā€™ti micchāā€¦peā€¦.


29. RÅ«paį¹ƒ upalabbhati saccikaį¹­į¹­haparamatthena, saƱƱā ca upalabbhatiā€¦peā€¦ saį¹…khārā ca upalabbhantiā€¦peā€¦ viƱƱāį¹‡aƱca upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱaį¹ƒ rÅ«paį¹ƒ aƱƱaį¹ƒ viƱƱāį¹‡anti? Āmantā. Puggalo upalabbhati saccikaį¹­į¹­haparamatthena, rÅ«paƱca upalabbhati saccikaį¹­į¹­haparamatthenāti? Āmantā. AƱƱaį¹ƒ rÅ«paį¹ƒ aƱƱo puggaloti? Na hevaį¹ƒ vattabbe.


Ājānāhi niggahaį¹ƒ. HaƱci rÅ«paį¹ƒ upalabbhati saccikaį¹­į¹­haparamatthena, viƱƱāį¹‡aƱca upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱaį¹ƒ rÅ«paį¹ƒ aƱƱaį¹ƒ viƱƱāį¹‡aį¹ƒ, puggalo upalabbhati saccikaį¹­į¹­haparamatthena, rÅ«paƱca upalabbhati saccikaį¹­į¹­haparamatthena; tena vata re vattabbe ā€“ ā€˜ā€˜aƱƱaį¹ƒ rÅ«paį¹ƒ aƱƱo puggaloā€™ā€™ti. Yaį¹ƒ tattha vadesi ā€“ ā€˜ā€˜vattabbe kho ā€“ ā€˜rÅ«paį¹ƒ upalabbhati saccikaį¹­į¹­haparamatthena, viƱƱāį¹‡aƱca upalabbhati saccikaį¹­į¹­haparamatthena , aƱƱaį¹ƒ rÅ«paį¹ƒ aƱƱaį¹ƒ viƱƱāį¹‡aį¹ƒ, puggalo upalabbhati saccikaį¹­į¹­haparamatthena, rÅ«paƱca upalabbhati saccikaį¹­į¹­haparamatthena,ā€™ no ca vattabbe ā€“ ā€˜aƱƱaį¹ƒ rÅ«paį¹ƒ aƱƱo puggaloā€™ā€™ā€™ti micchā.


No ce pana vattabbe ā€“ ā€˜ā€˜aƱƱaį¹ƒ rÅ«paį¹ƒ aƱƱo puggaloā€™ā€™ti, no ca vata re vattabbe ā€“ ā€˜ā€˜rÅ«paį¹ƒ upalabbhati saccikaį¹­į¹­haparamatthena, viƱƱāį¹‡aƱca upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱaį¹ƒ rÅ«paį¹ƒ aƱƱaį¹ƒ viƱƱāį¹‡aį¹ƒ, puggalo upalabbhati saccikaį¹­į¹­haparamatthena, rÅ«paƱca upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ti. Yaį¹ƒ tattha vadesi ā€“ ā€˜ā€˜vattabbe kho ā€“ ā€˜rÅ«paį¹ƒ upalabbhati saccikaį¹­į¹­haparamatthena, viƱƱāį¹‡aƱca upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱaį¹ƒ rÅ«paį¹ƒ aƱƱaį¹ƒ viƱƱāį¹‡aį¹ƒ, puggalo upalabbhati saccikaį¹­į¹­haparamatthena, rÅ«paƱca upalabbhati saccikaį¹­į¹­haparamatthena,ā€™ no ca vattabbe ā€“ ā€˜aƱƱaį¹ƒ rÅ«paį¹ƒ aƱƱo puggaloā€™ā€™ā€™ti micchāā€¦peā€¦.


30. Vedanā upalabbhati saccikaį¹­į¹­haparamatthena, saƱƱā ca upalabbhatiā€¦peā€¦ saį¹…khārā ca upalabbhantiā€¦peā€¦ viƱƱāį¹‡aƱca upalabbhatiā€¦peā€¦ rÅ«paƱca upalabbhati saccikaį¹­į¹­haparamatthenaā€¦peā€¦.


31. SaƱƱā upalabbhati saccikaį¹­į¹­haparamatthena, saį¹…khārā ca upalabbhantiā€¦peā€¦ viƱƱāį¹‡aƱca upalabbhatiā€¦peā€¦ rÅ«paƱca upalabbhatiā€¦peā€¦ vedanā ca upalabbhati saccikaį¹­į¹­haparamatthenaā€¦peā€¦.


32. Saį¹…khārā upalabbhanti saccikaį¹­į¹­haparamatthena, viƱƱāį¹‡aƱca upalabbhatiā€¦peā€¦ rÅ«paƱca upalabbhatiā€¦peā€¦ vedanā ca upalabbhatiā€¦peā€¦ saƱƱā ca upalabbhati saccikaį¹­į¹­haparamatthenaā€¦peā€¦.


33. ViƱƱāį¹‡aį¹ƒ upalabbhati saccikaį¹­į¹­haparamatthena, rÅ«paƱca upalabbhatiā€¦peā€¦ vedanā ca upalabbhatiā€¦peā€¦ saƱƱā ca upalabbhatiā€¦peā€¦ saį¹…khārā ca upalabbhanti saccikaį¹­į¹­haparamatthena, aƱƱaį¹ƒ viƱƱāį¹‡aį¹ƒ aƱƱe saį¹…khārāti? Āmantā. Puggalo upalabbhati saccikaį¹­į¹­haparamatthena, viƱƱāį¹‡aƱca upalabbhati saccikaį¹­į¹­haparamatthenāti? Āmantā. AƱƱaį¹ƒ viƱƱāį¹‡aį¹ƒ aƱƱo puggaloti? Na hevaį¹ƒ vattabbe.


Ājānāhi niggahaį¹ƒ. HaƱci viƱƱāį¹‡aį¹ƒ upalabbhati saccikaį¹­į¹­haparamatthena, saį¹…khārā ca upalabbhanti saccikaį¹­į¹­haparamatthena, aƱƱaį¹ƒ viƱƱāį¹‡aį¹ƒ aƱƱe saį¹…khārā, puggalo upalabbhati saccikaį¹­į¹­haparamatthena, viƱƱāį¹‡aƱca upalabbhati saccikaį¹­į¹­haparamatthena; tena vata re vattabbe ā€“ ā€˜ā€˜aƱƱaį¹ƒ viƱƱāį¹‡aį¹ƒ aƱƱo puggaloā€™ā€™ti. Yaį¹ƒ tattha vadesi ā€“ ā€˜ā€˜vattabbe kho ā€“ ā€˜viƱƱāį¹‡aį¹ƒ upalabbhati saccikaį¹­į¹­haparamatthena, saį¹…khārā ca upalabbhanti saccikaį¹­į¹­haparamatthena, aƱƱaį¹ƒ viƱƱāį¹‡aį¹ƒ aƱƱe saį¹…khārā, puggalo upalabbhati saccikaį¹­į¹­haparamatthena, viƱƱāį¹‡aƱca upalabbhati saccikaį¹­į¹­haparamatthena,ā€™ no ca vattabbe ā€“ ā€˜aƱƱaį¹ƒ viƱƱāį¹‡aį¹ƒ aƱƱo puggaloā€™ā€™ā€™ti micchā.


No ce pana vattabbe ā€“ ā€˜ā€˜aƱƱaį¹ƒ viƱƱāį¹‡aį¹ƒ aƱƱo puggaloā€™ā€™ti, no ca vata re vattabbe ā€“ ā€˜ā€˜viƱƱāį¹‡aį¹ƒ upalabbhati saccikaį¹­į¹­haparamatthena, saį¹…khārā ca upalabbhanti saccikaį¹­į¹­haparamatthena, aƱƱaį¹ƒ viƱƱāį¹‡aį¹ƒ aƱƱe saį¹…khārā, puggalo upalabbhati saccikaį¹­į¹­haparamatthena, viƱƱāį¹‡aƱca upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ti. Yaį¹ƒ tattha vadesi ā€“ ā€˜ā€˜vattabbe kho ā€“ ā€˜viƱƱāį¹‡aį¹ƒ upalabbhati saccikaį¹­į¹­haparamatthena, saį¹…khārā ca upalabbhanti saccikaį¹­į¹­haparamatthena, aƱƱaį¹ƒ viƱƱāį¹‡aį¹ƒ aƱƱe saį¹…khārā, puggalo upalabbhati saccikaį¹­į¹­haparamatthena, viƱƱāį¹‡aƱca upalabbhati saccikaį¹­į¹­haparamatthena,ā€™ no ca vattabbe ā€“ ā€˜aƱƱaį¹ƒ viƱƱāį¹‡aį¹ƒ aƱƱo puggaloā€™ā€™ā€™ti micchāā€¦peā€¦.


34. Cakkhāyatanaį¹ƒ upalabbhati saccikaį¹­į¹­haparamatthena, sotāyatanaƱca upalabbhatiā€¦peā€¦ dhammāyatanaƱca upalabbhati saccikaį¹­į¹­haparamatthenaā€¦peā€¦ sotāyatanaį¹ƒ upalabbhatiā€¦peā€¦ dhammāyatanaį¹ƒ upalabbhati saccikaį¹­į¹­haparamatthena, cakkhāyatanaƱca upalabbhatiā€¦peā€¦ manāyatanaƱca upalabbhati saccikaį¹­į¹­haparamatthenaā€¦peā€¦.


35. Cakkhudhātu upalabbhati saccikaį¹­į¹­haparamatthena, sotadhātu ca upalabbhatiā€¦peā€¦ dhammadhātu ca upalabbhati saccikaį¹­į¹­haparamatthenaā€¦peā€¦ sotadhātu upalabbhatiā€¦peā€¦ dhammadhātu upalabbhati saccikaį¹­į¹­haparamatthena, cakkhudhātu ca upalabbhatiā€¦peā€¦ manoviƱƱāį¹‡adhātu ca upalabbhati saccikaį¹­į¹­haparamatthenaā€¦peā€¦.


36. Cakkhundriyaį¹ƒ upalabbhati saccikaį¹­į¹­haparamatthena, sotindriyaƱca upalabbhatiā€¦peā€¦ aƱƱātāvindriyaƱca upalabbhati saccikaį¹­į¹­haparamatthenaā€¦peā€¦ sotindriyaį¹ƒ upalabbhatiā€¦peā€¦ aƱƱātāvindriyaį¹ƒ upalabbhati saccikaį¹­į¹­haparamatthenaā€¦peā€¦ cakkhundriyaƱca upalabbhatiā€¦peā€¦ aƱƱindriyaƱca upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱaį¹ƒ aƱƱātāvindriyaį¹ƒ aƱƱaį¹ƒ aƱƱindriyanti? Āmantā. Puggalo upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱātāvindriyaƱca upalabbhati saccikaį¹­į¹­haparamatthenāti? Āmantā. AƱƱaį¹ƒ aƱƱātāvindriyaį¹ƒ aƱƱo puggaloti? Na hevaį¹ƒ vattabbe.

Ājānāhi niggahaį¹ƒ. HaƱci aƱƱātāvindriyaį¹ƒ upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱindriyaƱca upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱaį¹ƒ aƱƱātāvindriyaį¹ƒ aƱƱaį¹ƒ aƱƱindriyaį¹ƒ, puggalo upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱātāvindriyaƱca upalabbhati saccikaį¹­į¹­haparamatthena; tena vata re vattabbe ā€“ ā€˜ā€˜aƱƱaį¹ƒ aƱƱātāvindriyaį¹ƒ aƱƱo puggaloā€™ā€™ti. Yaį¹ƒ tattha vadesi ā€“ ā€˜ā€˜vattabbe kho ā€“ ā€˜aƱƱātāvindriyaį¹ƒ upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱindriyaƱca upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱaį¹ƒ aƱƱātāvindriyaį¹ƒ aƱƱaį¹ƒ aƱƱindriyaį¹ƒ, puggalo upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱātāvindriyaƱca upalabbhati saccikaį¹­į¹­haparamatthena,ā€™ no ca vattabbe ā€“ ā€˜aƱƱaį¹ƒ aƱƱātāvindriyaį¹ƒ aƱƱo puggaloā€™ā€™ā€™ti micchā.


No ce pana vattabbe ā€“ ā€˜ā€˜aƱƱaį¹ƒ aƱƱātāvindriyaį¹ƒ aƱƱo puggaloā€™ā€™ti, no ca vata re vattabbe ā€“ ā€˜ā€˜aƱƱātāvindriyaį¹ƒ upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱindriyaƱca upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱaį¹ƒ aƱƱātāvindriyaį¹ƒ aƱƱaį¹ƒ aƱƱindriyaį¹ƒ, puggalo upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱātāvindriyaƱca upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ti. Yaį¹ƒ tattha vadesi ā€“ ā€˜ā€˜vattabbe kho ā€“ ā€˜aƱƱātāvindriyaį¹ƒ upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱindriyaƱca upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱaį¹ƒ aƱƱātāvindriyaį¹ƒ aƱƱaį¹ƒ aƱƱindriyaį¹ƒ, puggalo upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱātāvindriyaƱca upalabbhati saccikaį¹­į¹­haparamatthena,ā€™ no ca vattabbe ā€“ ā€˜aƱƱaį¹ƒ aƱƱātāvindriyaį¹ƒ aƱƱo puggaloā€™ā€™ā€™ti micchāā€¦peā€¦.


37. RÅ«paį¹ƒ upalabbhati saccikaį¹­į¹­haparamatthena, vedanā ca upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱaį¹ƒ rÅ«paį¹ƒ aƱƱā vedanāti? Āmantā. Vuttaį¹ƒ bhagavatā ā€“ ā€˜ā€˜atthi puggalo attahitāya paį¹­ipanno,ā€™ā€™ rÅ«paƱca upalabbhati saccikaį¹­į¹­haparamatthenāti? Āmantā. AƱƱaį¹ƒ rÅ«paį¹ƒ aƱƱo puggaloti? Na hevaį¹ƒ vattabbe.

Ājānāhi paį¹­ikammaį¹ƒ. HaƱci rÅ«paį¹ƒ upalabbhati saccikaį¹­į¹­haparamatthena, vedanā ca upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱaį¹ƒ rÅ«paį¹ƒ aƱƱā vedanā, vuttaį¹ƒ bhagavatā ā€“ ā€˜ā€˜atthi puggalo attahitāya paį¹­ipanno,ā€™ā€™ rÅ«paƱca upalabbhati saccikaį¹­į¹­haparamatthena; tena vata re vattabbe ā€“ aƱƱaį¹ƒ rÅ«paį¹ƒ aƱƱo puggaloti. Yaį¹ƒ tattha vadesi ā€“ ā€˜ā€˜vattabbe kho ā€“ ā€˜rÅ«paį¹ƒ upalabbhati saccikaį¹­į¹­haparamatthena, vedanā ca upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱaį¹ƒ rÅ«paį¹ƒ aƱƱā vedanā, vuttaį¹ƒ bhagavatā ā€“ atthi puggalo attahitāya paį¹­ipanno, rÅ«paƱca upalabbhati saccikaį¹­į¹­haparamatthena,ā€™ no ca vattabbe ā€“ ā€˜aƱƱaį¹ƒ rÅ«paį¹ƒ aƱƱo puggaloā€™ā€™ā€™ti micchā.


No ce pana vattabbe ā€“ ā€˜ā€˜aƱƱaį¹ƒ rÅ«paį¹ƒ aƱƱo puggaloā€™ā€™ti, no ca vata re vattabbe ā€“ ā€˜ā€˜rÅ«paį¹ƒ upalabbhati saccikaį¹­į¹­haparamatthena, vedanā ca upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱaį¹ƒ rÅ«paį¹ƒ aƱƱā vedanā, vuttaį¹ƒ bhagavatā ā€“ ā€˜atthi puggalo attahitāya paį¹­ipanno,ā€™ rÅ«paƱca upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ti. Yaį¹ƒ tattha vadesi ā€“ ā€˜ā€˜vattabbe kho ā€“ ā€˜rÅ«paį¹ƒ upalabbhati saccikaį¹­į¹­haparamatthena, vedanā ca upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱaį¹ƒ rÅ«paį¹ƒ aƱƱā vedanā, vuttaį¹ƒ bhagavatā ā€“ atthi puggalo attahitāya paį¹­ipanno, rÅ«paƱca upalabbhati saccikaį¹­į¹­haparamatthena,ā€™ no ca vattabbe ā€“ ā€˜aƱƱaį¹ƒ rÅ«paį¹ƒ aƱƱo puggaloā€™ā€™ā€™ti micchāā€¦peā€¦.


38. RÅ«paį¹ƒ upalabbhati saccikaį¹­į¹­haparamatthena, saƱƱā ca upalabbhatiā€¦ saį¹…khārā ca upalabbhantiā€¦ viƱƱāį¹‡aƱca upalabbhati saccikaį¹­į¹­haparamatthenaā€¦peā€¦.


39. Vedanā upalabbhati saccikaį¹­į¹­haparamatthena, saƱƱā ca upalabbhatiā€¦ saį¹…khārā ca upalabbhantiā€¦ viƱƱāį¹‡aƱca upalabbhatiā€¦ rÅ«paƱca upalabbhati saccikaį¹­į¹­haparamatthenaā€¦peā€¦.


40. SaƱƱā upalabbhati saccikaį¹­į¹­haparamatthena, saį¹…khārā ca upalabbhantiā€¦ viƱƱāį¹‡aƱca upalabbhatiā€¦ rÅ«paƱca upalabbhatiā€¦ vedanā ca upalabbhati saccikaį¹­į¹­haparamatthenaā€¦peā€¦.


41. Saį¹…khārā upalabbhanti saccikaį¹­į¹­haparamatthena, viƱƱāį¹‡aƱca upalabbhatiā€¦ rÅ«paƱca upalabbhatiā€¦ vedanā ca upalabbhatiā€¦ saƱƱā ca upalabbhati saccikaį¹­į¹­haparamatthenaā€¦peā€¦.


42. ViƱƱāį¹‡aį¹ƒ upalabbhati saccikaį¹­į¹­haparamatthena, rÅ«paƱca upalabbhatiā€¦ vedanā ca upalabbhatiā€¦ saƱƱā ca upalabbhatiā€¦ saį¹…khārā ca upalabbhanti saccikaį¹­į¹­haparamatthenaā€¦peā€¦.


43. Cakkhāyatanaį¹ƒ upalabbhati saccikaį¹­į¹­haparamatthena, sotāyatanaƱca upalabbhatiā€¦peā€¦ dhammāyatanaƱca upalabbhati saccikaį¹­į¹­haparamatthenaā€¦peā€¦ sotāyatanaį¹ƒ upalabbhatiā€¦peā€¦ dhammāyatanaį¹ƒ upalabbhati saccikaį¹­į¹­haparamatthena cakkhāyatanaƱca upalabbhatiā€¦peā€¦ manāyatanaƱca upalabbhati saccikaį¹­į¹­haparamatthenaā€¦peā€¦.


44. Cakkhudhātu upalabbhati saccikaį¹­į¹­haparamatthena, sotadhātu ca upalabbhatiā€¦peā€¦ dhammadhātu ca upalabbhati saccikaį¹­į¹­haparamatthenaā€¦peā€¦ sotadhātu upalabbhati saccikaį¹­į¹­haparamatthenaā€¦peā€¦ dhammadhātu upalabbhati saccikaį¹­į¹­haparamatthena, cakkhudhātu ca upalabbhatiā€¦peā€¦ manoviƱƱāį¹‡adhātu ca upalabbhati saccikaį¹­į¹­haparamatthenaā€¦peā€¦.


45. Cakkhundriyaį¹ƒ upalabbhati saccikaį¹­į¹­haparamatthena, sotindriyaƱca upalabbhatiā€¦peā€¦ aƱƱātāvindriyaƱca upalabbhati saccikaį¹­į¹­haparamatthenaā€¦peā€¦ sotindriyaį¹ƒ upalabbhatiā€¦peā€¦ aƱƱātāvindriyaį¹ƒ upalabbhati saccikaį¹­į¹­haparamatthena, cakkhundriyaƱca upalabbhatiā€¦peā€¦ aƱƱindriyaƱca upalabbhati saccikaį¹­į¹­haparamatthena; aƱƱaį¹ƒ aƱƱātāvindriyaį¹ƒ aƱƱaį¹ƒ aƱƱindriyanti? Āmantā. Vuttaį¹ƒ bhagavatā ā€“ ā€˜ā€˜atthi puggalo attahitāya paį¹­ipanno,ā€™ā€™ aƱƱātāvindriyaƱca upalabbhati saccikaį¹­į¹­haparamatthenāti? Āmantā. AƱƱaį¹ƒ aƱƱātāvindriyaį¹ƒ aƱƱo puggaloti? Na hevaį¹ƒ vattabbe.


Ājānāhi paį¹­ikammaį¹ƒ. HaƱci aƱƱātāvindriyaį¹ƒ upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱindriyaƱca upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱaį¹ƒ aƱƱātāvindriyaį¹ƒ aƱƱaį¹ƒ aƱƱindriyaį¹ƒ, vuttaį¹ƒ bhagavatā ā€“ ā€˜ā€˜atthi puggalo attahitāya paį¹­ipanno,ā€™ā€™ aƱƱātāvindriyaƱca upalabbhati saccikaį¹­į¹­haparamatthena; tena vata re vattabbe ā€“ ā€˜ā€˜aƱƱaį¹ƒ aƱƱātāvindriyaį¹ƒ aƱƱo puggaloā€™ā€™ti. Yaį¹ƒ tattha vadesi ā€“ ā€˜ā€˜vattabbe kho ā€“ ā€˜aƱƱātāvindriyaį¹ƒ upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱindriyaƱca upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱaį¹ƒ aƱƱātāvindriyaį¹ƒ aƱƱaį¹ƒ aƱƱindriyaį¹ƒ, vuttaį¹ƒ bhagavatā ā€“ atthi puggalo attahitāya paį¹­ipanno, aƱƱātāvindriyaƱca upalabbhati saccikaį¹­į¹­haparamatthena,ā€™ no ca vattabbe ā€“ ā€˜aƱƱaį¹ƒ aƱƱātāvindriyaį¹ƒ aƱƱo puggaloā€™ā€™ā€™ti micchā.


No ce pana vattabbe ā€“ ā€˜ā€˜aƱƱaį¹ƒ aƱƱātāvindriyaį¹ƒ aƱƱo puggaloā€™ā€™ti, no ca vata re vattabbe ā€“ ā€˜ā€˜aƱƱātāvindriyaį¹ƒ upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱindriyaƱca upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱaį¹ƒ aƱƱātāvindriyaį¹ƒ aƱƱaį¹ƒ aƱƱindriyaį¹ƒ, vuttaį¹ƒ bhagavatā ā€“ ā€˜atthi puggalo attahitāya paį¹­ipanno,ā€™ aƱƱātāvindriyaƱca upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ti. Yaį¹ƒ tattha vadesi ā€“ ā€˜ā€˜vattabbe kho ā€“ ā€˜aƱƱātāvindriyaį¹ƒ upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱindriyaƱca upalabbhati saccikaį¹­į¹­haparamatthena, aƱƱaį¹ƒ aƱƱātāvindriyaį¹ƒ aƱƱaį¹ƒ aƱƱindriyaį¹ƒ, vuttaį¹ƒ bhagavatā ā€“ atthi puggalo attahitāya paį¹­ipanno, aƱƱātāvindriyaƱca upalabbhati saccikaį¹­į¹­haparamatthena,ā€™ no ca vattabbe ā€“ ā€˜aƱƱaį¹ƒ aƱƱātāvindriyaį¹ƒ aƱƱo puggaloā€™ā€™ā€™ti micchāā€¦peā€¦.

Opammasaį¹ƒsandanaį¹ƒ.


7. Catukkanayasaį¹ƒsandanaį¹ƒ


46. Puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti? Āmantā. RÅ«paį¹ƒ puggaloti? Na hevaį¹ƒ vattabbe.


Ājānāhi niggahaį¹ƒ. HaƱci puggalo upalabbhati saccikaį¹­į¹­haparamatthena, tena vata re vattabbe ā€“ ā€˜ā€˜rÅ«paį¹ƒ puggaloā€™ā€™ti. Yaį¹ƒ tattha vadesi ā€“ ā€˜ā€˜vattabbe kho ā€“ ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthena,ā€™ no ca vattabbe ā€“ ā€˜rÅ«paį¹ƒ puggaloā€™ā€™ā€™ti micchā.

No ce pana vattabbe ā€“ ā€˜ā€˜rÅ«paį¹ƒ puggaloā€™ā€™ti, no ca vata re vattabbe ā€“ ā€˜ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ti. Yaį¹ƒ tattha vadesi ā€“ ā€˜ā€˜vattabbe kho ā€“ ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthena,ā€™ no ca vattabbe ā€“ ā€˜rÅ«paį¹ƒ puggaloā€™ā€™ā€™ti micchāā€¦peā€¦.


47. Puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti? Āmantā. RÅ«pasmiį¹ƒ puggaloā€¦peā€¦ aƱƱatra rÅ«pā puggaloā€¦peā€¦ puggalasmiį¹ƒ rÅ«panti? Na hevaį¹ƒ vattabbe.


Ājānāhi niggahaį¹ƒ. HaƱci puggalo upalabbhati saccikaį¹­į¹­haparamatthena, tena vata re vattabbe ā€“ ā€˜ā€˜puggalasmiį¹ƒ rÅ«paā€™ā€™nti. Yaį¹ƒ tattha vadesi ā€“ ā€˜ā€˜vattabbe kho ā€“ ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthena ,ā€™ no ca vattabbe ā€“ ā€˜puggalasmiį¹ƒ rÅ«paā€™ā€™ā€™nti micchā.

No ce pana vattabbe ā€“ ā€˜ā€˜puggalasmiį¹ƒ rÅ«paā€™ā€™nti, no ca vata re vattabbe ā€“ ā€˜ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ti. Yaį¹ƒ tattha vadesi ā€“ ā€˜ā€˜vattabbe kho ā€“ ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthena,ā€™ no ca vattabbe ā€“ ā€˜puggalasmiį¹ƒ rÅ«paā€™ā€™ā€™nti micchāā€¦peā€¦.


48. Puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti? Āmantā. Vedanā puggaloā€¦peā€¦ vedanāya puggaloā€¦peā€¦ aƱƱatra vedanāya puggaloā€¦peā€¦ puggalasmiį¹ƒ vedanāā€¦peā€¦.


SaƱƱā puggaloā€¦peā€¦ saƱƱāya puggaloā€¦peā€¦ aƱƱatra saƱƱāya puggaloā€¦peā€¦ puggalasmiį¹ƒ saƱƱāā€¦peā€¦.

Saį¹…khārā puggaloā€¦peā€¦ saį¹…khāresu puggaloā€¦peā€¦ aƱƱatra saį¹…khārehi puggaloā€¦peā€¦ puggalasmiį¹ƒ saį¹…khārāā€¦peā€¦.


ViƱƱāį¹‡aį¹ƒ puggaloā€¦peā€¦ viƱƱāį¹‡asmiį¹ƒ puggaloā€¦peā€¦ aƱƱatra viƱƱāį¹‡Ä puggaloā€¦peā€¦ puggalasmiį¹ƒ viƱƱāį¹‡anti? Na hevaį¹ƒ vattabbe.


Ājānāhi niggahaį¹ƒ. HaƱci puggalo upalabbhati saccikaį¹­į¹­haparamatthena, tena vata re vattabbe ā€“ ā€˜ā€˜puggalasmiį¹ƒ viƱƱāį¹‡aā€™ā€™nti. Yaį¹ƒ tattha vadesi ā€“ ā€˜ā€˜vattabbe kho ā€“ ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthena,ā€™ no ca vattabbe ā€“ ā€˜puggalasmiį¹ƒ viƱƱāį¹‡aā€™ā€™ā€™nti micchā.


No ce pana vattabbe ā€“ ā€˜ā€˜puggalasmiį¹ƒ viƱƱāį¹‡aā€™ā€™nti, no ca vata re vattabbe ā€“ ā€˜ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ti. Yaį¹ƒ tattha vadesi ā€“ ā€˜ā€˜vattabbe kho ā€“ ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthena,ā€™ no ca vattabbe ā€“ ā€˜puggalasmiį¹ƒ viƱƱāį¹‡aā€™ā€™ā€™nti micchāā€¦peā€¦.


49. Puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti? Āmantā. Cakkhāyatanaį¹ƒ puggaloā€¦peā€¦ cakkhāyatanasmiį¹ƒ puggaloā€¦peā€¦ aƱƱatra cakkhāyatanā puggaloā€¦peā€¦ puggalasmiį¹ƒ cakkhāyatanaį¹ƒā€¦peā€¦ dhammāyatanaį¹ƒ puggaloā€¦peā€¦ dhammāyatanasmiį¹ƒ puggaloā€¦peā€¦ aƱƱatra dhammāyatanā puggaloā€¦peā€¦ puggalasmiį¹ƒ dhammāyatanaį¹ƒā€¦peā€¦.

Cakkhudhātu puggaloā€¦peā€¦ cakkhudhātuyā puggaloā€¦peā€¦ aƱƱatra cakkhudhātuyā puggaloā€¦peā€¦ puggalasmiį¹ƒ cakkhudhātuā€¦peā€¦ dhammadhātu puggaloā€¦peā€¦ dhammadhātuyā puggaloā€¦peā€¦ aƱƱatra dhammadhātuyā puggaloā€¦peā€¦ puggalasmiį¹ƒ dhammadhātuā€¦peā€¦.


Cakkhundriyaį¹ƒ puggaloā€¦peā€¦ cakkhundriyasmiį¹ƒ puggaloā€¦peā€¦ aƱƱatra cakkhundriyā puggalo ā€¦peā€¦ puggalasmiį¹ƒ cakkhundriyaį¹ƒā€¦peā€¦ aƱƱātāvindriyaį¹ƒ puggaloā€¦peā€¦ aƱƱātāvindriyasmiį¹ƒ puggaloā€¦peā€¦ aƱƱatra aƱƱātāvindriyā puggaloā€¦peā€¦ puggalasmiį¹ƒ aƱƱātāvindriyanti? Na hevaį¹ƒ vattabbe.

Ājānāhi niggahaį¹ƒ. HaƱci puggalo upalabbhati saccikaį¹­į¹­haparamatthena, tena vata re vattabbe ā€“ ā€˜ā€˜puggalasmiį¹ƒ aƱƱātāvindriyaā€™ā€™nti. Yaį¹ƒ tattha vadesi ā€“ ā€˜ā€˜vattabbe kho ā€“ ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthena,ā€™ no ca vattabbe ā€“ ā€˜puggalasmiį¹ƒ aƱƱātāvindriyaā€™ā€™ā€™nti micchā.


No ce pana vattabbe ā€“ ā€˜ā€˜puggalasmiį¹ƒ aƱƱātāvindriyaā€™ā€™nti, no ca vata re vattabbe ā€“ ā€˜ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ti . Yaį¹ƒ tattha vadesi ā€“ ā€˜ā€˜vattabbe kho ā€“ ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthena,ā€™ no ca vattabbe ā€“ ā€˜puggalasmiį¹ƒ aƱƱātāvindriyaā€™ā€™ā€™nti micchāā€¦peā€¦.


50. Puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāti? Āmantā. Vuttaį¹ƒ bhagavatā ā€“ ā€˜ā€˜atthi puggalo attahitāya paį¹­ipannoā€™ā€™ti? Āmantā. RÅ«paį¹ƒ puggaloti? Na hevaį¹ƒ vattabbe.


Ājānāhi paį¹­ikammaį¹ƒ. HaƱci vuttaį¹ƒ bhagavatā ā€“ ā€˜ā€˜atthi puggalo attahitāya paį¹­ipanno,ā€™ā€™ tena vata re vattabbe ā€“ ā€˜ā€˜rÅ«paį¹ƒ puggaloā€™ā€™ti. Yaį¹ƒ tattha vadesi ā€“ ā€˜ā€˜vattabbe kho ā€“ ā€˜vuttaį¹ƒ bhagavatā ā€“ atthi puggalo attahitāya paį¹­ipanno,ā€™ no ca vattabbe ā€“ ā€˜rÅ«paį¹ƒ puggalotiā€™ā€™ā€™ micchā.

No ce pana vattabbe ā€“ ā€˜ā€˜rÅ«paį¹ƒ puggaloā€™ā€™ti, no ca vata re vattabbe ā€“ ā€˜ā€˜vuttaį¹ƒ bhagavatā ā€“ ā€˜atthi puggalo attahitāya paį¹­ipannoā€™ā€™ā€™ti. Yaį¹ƒ tattha vadesi ā€“ ā€˜ā€˜vattabbe kho ā€“ ā€˜vuttaį¹ƒ bhagavatā ā€“ atthi puggalo attahitāya paį¹­ipanno,ā€™ no ca vattabbe ā€“ ā€˜rÅ«paį¹ƒ puggaloā€™ā€™ā€™ti micchāā€¦peā€¦.


51. Puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāti? Āmantā. Vuttaį¹ƒ bhagavatā ā€“ ā€˜ā€˜atthi puggalo attahitāya paį¹­ipannoā€™ā€™ti? Āmantā. RÅ«pasmiį¹ƒ puggaloā€¦peā€¦ aƱƱatra rÅ«pā puggaloā€¦peā€¦ puggalasmiį¹ƒ rÅ«paį¹ƒā€¦peā€¦.


Vedanā puggaloā€¦peā€¦ vedanāya puggaloā€¦peā€¦ aƱƱatra vedanāya puggaloā€¦peā€¦ puggalasmiį¹ƒ vedanāā€¦peā€¦.


SaƱƱā puggaloā€¦peā€¦ saƱƱāya puggaloā€¦peā€¦ aƱƱatra saƱƱāya puggaloā€¦peā€¦ puggalasmiį¹ƒ saƱƱāā€¦peā€¦.

Saį¹…khārā puggaloā€¦peā€¦ saį¹…khāresu puggaloā€¦peā€¦ aƱƱatra saį¹…khārehi puggaloā€¦peā€¦ puggalasmiį¹ƒ saį¹…khārāā€¦peā€¦.


ViƱƱāį¹‡aį¹ƒ puggaloā€¦peā€¦ viƱƱāį¹‡asmiį¹ƒ puggaloā€¦peā€¦ aƱƱatra viƱƱāį¹‡Ä puggaloā€¦peā€¦ puggalasmiį¹ƒ viƱƱāį¹‡anti? Na hevaį¹ƒ vattabbe.


Ājānāhi paį¹­ikammaį¹ƒ. HaƱci vuttaį¹ƒ bhagavatā ā€“ ā€˜ā€˜atthi puggalo attahitāya paį¹­ipanno,ā€™ā€™ tena vata re vattabbe ā€“ ā€˜ā€˜puggalasmiį¹ƒ viƱƱāį¹‡aā€™ā€™nti. Yaį¹ƒ tattha vadesi ā€“ ā€˜ā€˜vattabbe kho ā€“ ā€˜vuttaį¹ƒ bhagavatā ā€“ atthi puggalo attahitāya paį¹­ipanno,ā€™ no ca vattabbe ā€“ ā€˜puggalasmiį¹ƒ viƱƱāį¹‡aā€™ā€™ā€™nti micchā.


No ce pana vattabbe ā€“ ā€˜ā€˜puggalasmiį¹ƒ viƱƱāį¹‡aā€™ā€™nti, no ca vata re vattabbe ā€“ ā€˜ā€˜vuttaį¹ƒ bhagavatā ā€“ ā€˜atthi puggalo attahitāya paį¹­ipannoā€™ā€™ā€™ti. Yaį¹ƒ tattha vadesi ā€“ ā€˜ā€˜vattabbe kho ā€“ ā€˜vuttaį¹ƒ bhagavatā ā€“ atthi puggalo attahitāya paį¹­ipanno,ā€™ no ca vattabbe ā€“ ā€˜puggalasmiį¹ƒ viƱƱāį¹‡aā€™ā€™ā€™nti micchāā€¦peā€¦.


52. Puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāti? Āmantā. Vuttaį¹ƒ bhagavatā ā€“ ā€˜ā€˜atthi puggalo attahitāya paį¹­ipannoā€™ā€™ti? Āmantā. Cakkhāyatanaį¹ƒ puggaloā€¦peā€¦ cakkhāyatanasmiį¹ƒ puggaloā€¦peā€¦ aƱƱatra cakkhāyatanā puggaloā€¦peā€¦ puggalasmiį¹ƒ cakkhāyatanaį¹ƒā€¦peā€¦ dhammāyatanaį¹ƒ puggaloā€¦peā€¦ dhammāyatanasmiį¹ƒ puggaloā€¦peā€¦ aƱƱatra dhammāyatanā puggaloā€¦peā€¦ puggalasmiį¹ƒ dhammāyatanaį¹ƒā€¦peā€¦.


Cakkhudhātu puggaloā€¦peā€¦ cakkhudhātuyā puggaloā€¦peā€¦ aƱƱatra cakkhudhātuyā puggaloā€¦peā€¦ puggalasmiį¹ƒ cakkhudhātuā€¦peā€¦ dhammadhātu puggaloā€¦peā€¦ dhammadhātuyā puggaloā€¦peā€¦ aƱƱatra dhammadhātuyā puggaloā€¦peā€¦ puggalasmiį¹ƒ dhammadhātuā€¦peā€¦.

Cakkhundriyaį¹ƒ puggaloā€¦peā€¦ cakkhundriyasmiį¹ƒ puggaloā€¦peā€¦ aƱƱatra cakkhundriyā puggaloā€¦peā€¦ puggalasmiį¹ƒ cakkhundriyaį¹ƒā€¦peā€¦ aƱƱātāvindriyaį¹ƒ puggaloā€¦peā€¦ aƱƱātāvindriyasmiį¹ƒ puggaloā€¦peā€¦ aƱƱatra aƱƱātāvindriyā puggaloā€¦peā€¦ puggalasmiį¹ƒ aƱƱātāvindriyanti? Na hevaį¹ƒ vattabbe.


Ājānāhi paį¹­ikammaį¹ƒ. HaƱci vuttaį¹ƒ bhagavatā ā€“ ā€˜ā€˜atthi puggalo attahitāya paį¹­ipanno,ā€™ā€™ tena vata re vattabbe ā€“ ā€˜ā€˜puggalasmiį¹ƒ aƱƱātāvindriyaā€™ā€™nti. Yaį¹ƒ tattha vadesi ā€“ ā€˜ā€˜vattabbe kho ā€“ ā€˜vuttaį¹ƒ bhagavatā ā€“ atthi puggalo attahitāya paį¹­ipanno,ā€™ no ca vattabbe ā€“ ā€˜puggalasmiį¹ƒ aƱƱātāvindriyaā€™ā€™ā€™nti micchā.

No ce pana vattabbe ā€“ ā€˜ā€˜puggalasmiį¹ƒ aƱƱātāvindriyaā€™ā€™nti, no ca vata re vattabbe ā€“ ā€˜ā€˜vuttaį¹ƒ bhagavatā ā€“ ā€˜atthi puggalo attahitāya paį¹­ipannoā€™ā€™ā€™ti. Yaį¹ƒ tattha vadesi ā€“ ā€˜ā€˜vattabbe kho ā€“ ā€˜vuttaį¹ƒ bhagavatā ā€“ atthi puggalo attahitāya paį¹­ipanno,ā€™ no ca vattabbe ā€“ ā€˜puggalasmiį¹ƒ aƱƱātāvindriyaā€™ā€™ā€™nti micchāā€¦peā€¦.


Catukkanayasaį¹ƒsandanaį¹ƒ.


8. Lakkhaį¹‡ayuttikathā


53. Puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti? Āmantā. Puggalo sappaccayoā€¦peā€¦ puggalo appaccayoā€¦ puggalo saį¹…khato ā€¦ puggalo asaį¹…khatoā€¦ puggalo sassato ā€¦ puggalo asassatoā€¦ puggalo sanimittoā€¦ puggalo animittoti? Na hevaį¹ƒ vattabbe. (Saį¹ƒkhittaį¹ƒ)


54. Puggalo nupalabbhati saccikaį¹­į¹­haparamatthenāti? Āmantā. Vuttaį¹ƒ bhagavatā ā€“ ā€˜ā€˜atthi puggalo attahitāya paį¹­ipannoā€™ā€™ti? Āmantā. Puggalo sappaccayoā€¦peā€¦ puggalo appaccayoā€¦ puggalo saį¹…khatoā€¦ puggalo asaį¹…khatoā€¦ puggalo sassatoā€¦ puggalo asassatoā€¦ puggalo sanimittoā€¦ puggalo animittoti? Na hevaį¹ƒ vattabbe. (Saį¹ƒkhittaį¹ƒ)

Lakkhaį¹‡ayuttikathā.


9. Vacanasodhanaį¹ƒ


55. Puggalo upalabbhati, upalabbhati puggaloti? Puggalo upalabbhati, upalabbhati kehici puggalo kehici na puggaloti. Puggalo kehici upalabbhati kehici na upalabbhatÄ«ti? Na hevaį¹ƒ vattabbeā€¦peā€¦.


56. Puggalo saccikaį¹­į¹­ho, saccikaį¹­į¹­ho puggaloti? Puggalo saccikaį¹­į¹­ho, saccikaį¹­į¹­ho kehici puggalo kehici na puggaloti. Puggalo kehici saccikaį¹­į¹­ho kehici na saccikaį¹­į¹­hoti? Na hevaį¹ƒ vattabbeā€¦peā€¦.


57. Puggalo vijjamāno, vijjamāno puggaloti? Puggalo vijjamāno, vijjamāno kehici puggalo kehici na puggaloti. Puggalo kehici vijjamāno kehici na vijjamānoti? Na hevaį¹ƒ vattabbeā€¦peā€¦.


58. Puggalo saį¹ƒvijjamāno, saį¹ƒvijjamāno puggaloti? Puggalo saį¹ƒvijjamāno, saį¹ƒvijjamāno kehici puggalo kehici na puggaloti. Puggalo kehici saį¹ƒvijjamāno kehici na saį¹ƒvijjamānoti? Na hevaį¹ƒ vattabbeā€¦peā€¦.


59. Puggalo atthi, atthi puggaloti? Puggalo atthi, atthi kehici puggalo kehici na puggaloti. Puggalo kehici atthi kehici natthÄ«ti? Na hevaį¹ƒ vattabbeā€¦peā€¦.


60. Puggalo atthi, atthi na sabbo puggaloti? Āmantāā€¦peā€¦ puggalo natthi, natthi na sabbo puggaloti? Na hevaį¹ƒ vattabbe. (Saį¹ƒkhittaį¹ƒ)

Vacanasodhanaį¹ƒ.


10. PaƱƱattānuyogo


61. RÅ«padhātuyā rÅ«pÄ« puggaloti? Āmantā. Kāmadhātuyā kāmÄ« puggaloti? Na hevaį¹ƒ vattabbeā€¦peā€¦.


62. RÅ«padhātuyā rÅ«pino sattāti? Āmantā. Kāmadhātuyā kāmino sattāti? Na hevaį¹ƒ vattabbeā€¦peā€¦.


63. ArÅ«padhātuyā arÅ«pÄ« puggaloti? Āmantā. Kāmadhātuyā kāmÄ« puggaloti? Na hevaį¹ƒ vattabbeā€¦peā€¦.


64. ArÅ«padhātuyā arÅ«pino sattāti? Āmantā. Kāmadhātuyā kāmino sattāti? Na hevaį¹ƒ vattabbeā€¦peā€¦.


65. RÅ«padhātuyā rÅ«pÄ« puggalo arÅ«padhātuyā arÅ«pÄ« puggalo, atthi ca koci rÅ«padhātuyā cuto arÅ«padhātuį¹ƒ upapajjatÄ«ti? Āmantā. RÅ«pÄ« puggalo upacchinno, arÅ«pÄ« puggalo jātoti? Na hevaį¹ƒ vattabbeā€¦peā€¦.


66. RÅ«padhātuyā rÅ«pino sattā arÅ«padhātuyā arÅ«pino sattā, atthi ca koci rÅ«padhātuyā cuto arÅ«padhātuį¹ƒ upapajjatÄ«ti? Āmantā. RÅ«pÄ« satto upacchinno, arÅ«pÄ« satto jātoti? Na hevaį¹ƒ vattabbeā€¦peā€¦.


67. Kāyoti vā sarÄ«ranti vā, sarÄ«ranti vā kāyoti vā, kāyaį¹ƒ appiyaį¹ƒ karitvā esese ekaį¹­į¹­he same samabhāge tajjāteti? Āmantā. Puggaloti vā jÄ«voti vā, jÄ«voti vā puggaloti vā, puggalaį¹ƒ appiyaį¹ƒ karitvā esese ekaį¹­į¹­he same samabhāge tajjāteti? Āmantā. AƱƱo kāyo, aƱƱo puggaloti? Āmantā. AƱƱaį¹ƒ jÄ«vaį¹ƒ, aƱƱaį¹ƒ sarÄ«ranti? Na hevaį¹ƒ vattabbe.


Ājānāhi niggahaį¹ƒ. HaƱci kāyoti vā sarÄ«ranti vā, sarÄ«ranti vā kāyoti vā, kāyaį¹ƒ appiyaį¹ƒ karitvā esese ekaį¹­į¹­he same samabhāge tajjāte, puggaloti vā jÄ«voti vā, jÄ«voti vā puggaloti vā, puggalaį¹ƒ appiyaį¹ƒ karitvā esese ekaį¹­į¹­he same samabhāge tajjāte, aƱƱo kāyo aƱƱo puggalo; tena vata re vattabbe ā€“ ā€˜ā€˜aƱƱaį¹ƒ jÄ«vaį¹ƒ aƱƱaį¹ƒ sarÄ«raā€™ā€™nti. Yaį¹ƒ tattha vadesi ā€“ ā€˜ā€˜vattabbe kho ā€“ ā€˜kāyoti vā sarÄ«ranti vā, sarÄ«ranti vā kāyoti vā, kāyaį¹ƒ appiyaį¹ƒ karitvā esese ekaį¹­į¹­he same samabhāge tajjāte, puggaloti vā jÄ«voti vā, jÄ«voti vā puggaloti vā, puggalaį¹ƒ appiyaį¹ƒ karitvā esese ekaį¹­į¹­he same samabhāge tajjāte, aƱƱo kāyo aƱƱo puggalo,ā€™ no ca vattabbe ā€“ ā€˜aƱƱaį¹ƒ jÄ«vaį¹ƒ aƱƱaį¹ƒ sarÄ«raā€™ā€™ā€™nti micchā.


No ce pana vattabbe ā€“ ā€˜ā€˜aƱƱaį¹ƒ jÄ«vaį¹ƒ aƱƱaį¹ƒ sarÄ«raā€™ā€™nti, no ca vata re vattabbe ā€“ ā€˜ā€˜kāyoti vā sarÄ«ranti vā, sarÄ«ranti vā kāyoti vā, kāyaį¹ƒ appiyaį¹ƒ karitvā esese ekaį¹­į¹­he same samabhāge tajjāte, puggaloti vā jÄ«voti vā, jÄ«voti vā puggaloti vā, puggalaį¹ƒ appiyaį¹ƒ karitvā esese ekaį¹­į¹­he same samabhāge tajjāte, aƱƱo kāyo aƱƱo puggaloā€™ā€™ti. Yaį¹ƒ tattha vadesi ā€“ ā€˜ā€˜vattabbe kho ā€“ ā€˜kāyoti vā sarÄ«ranti vā, sarÄ«ranti vā kāyoti vā, kāyaį¹ƒ appiyaį¹ƒ karitvā esese ekaį¹­į¹­he same samabhāge tajjāte, puggaloti vā jÄ«voti vā, jÄ«voti vā puggaloti vā, puggalaį¹ƒ appiyaį¹ƒ karitvā esese ekaį¹­į¹­he same samabhāge tajjāte, aƱƱo kāyo aƱƱo puggaloā€™, no ca vattabbe ā€“ ā€˜aƱƱaį¹ƒ jÄ«vaį¹ƒ aƱƱaį¹ƒ sarÄ«raā€™ā€™ā€™nti micchāā€¦peā€¦.


68. Kāyoti vā sarÄ«ranti vā, sarÄ«ranti vā kāyoti vā, kāyaį¹ƒ appiyaį¹ƒ karitvā esese ekaį¹­į¹­he same samabhāge tajjāteti? Āmantā. Vuttaį¹ƒ bhagavatā ā€“ ā€˜ā€˜atthi puggalo attahitāya paį¹­ipannoā€™ā€™ti? Āmantā. AƱƱo kāyo aƱƱo puggaloti? Na hevaį¹ƒ vattabbe.


Ājānāhi paį¹­ikammaį¹ƒ. HaƱci kāyoti vā sarÄ«ranti vā, sarÄ«ranti vā kāyoti vā, kāyaį¹ƒ appiyaį¹ƒ karitvā esese ekaį¹­į¹­he same samabhāge tajjāte, vuttaį¹ƒ bhagavatā ā€“ ā€˜ā€˜atthi puggalo attahitāya paį¹­ipanno,ā€™ā€™ tena vata re vattabbe ā€“ ā€˜ā€˜aƱƱo kāyo aƱƱo puggaloā€™ā€™ti. Yaį¹ƒ tattha vadesi ā€“ ā€˜ā€˜vattabbe kho ā€“ ā€˜kāyoti vā sarÄ«ranti vā, sarÄ«ranti vā kāyoti vā, kāyaį¹ƒ appiyaį¹ƒ karitvā esese ekaį¹­į¹­he same samabhāge tajjāte, vuttaį¹ƒ bhagavatā ā€“ atthi puggalo attahitāya paį¹­ipanno,ā€™ no ca vattabbe ā€“ ā€˜aƱƱo kāyo aƱƱo puggaloā€™ā€™ā€™ti micchā.


No ce pana vattabbe ā€“ ā€˜ā€˜aƱƱo kāyo aƱƱo puggaloā€™ā€™ti, no ca vata re vattabbe ā€“ ā€˜ā€˜kāyoti vā sarÄ«ranti vā, sarÄ«ranti vā kāyoti vā, kāyaį¹ƒ appiyaį¹ƒ karitvā esese ekaį¹­į¹­he same samabhāge tajjāte, vuttaį¹ƒ bhagavatā ā€“ ā€˜atthi puggalo attahitāya paį¹­ipannoā€™ā€™ā€™ti. Yaį¹ƒ tattha vadesi ā€“ ā€˜ā€˜vattabbe kho ā€“ ā€˜kāyoti vā sarÄ«ranti vā, sarÄ«ranti vā kāyoti vā, kāyaį¹ƒ appiyaį¹ƒ karitvā esese ekaį¹­į¹­he same samabhāge tajjāte, vuttaį¹ƒ bhagavatā ā€“ atthi puggalo attahitāya paį¹­ipanno,ā€™ no ca vattabbe ā€“ ā€˜aƱƱo kāyo aƱƱo puggaloā€™ā€™ā€™ti micchā. (Saį¹ƒkhittaį¹ƒ)

PaƱƱattānuyogo.


11. Gatianuyogo


69. Puggalo sandhāvati asmā lokā paraį¹ƒ lokaį¹ƒ, parasmā lokā imaį¹ƒ lokanti? Āmantā. So puggalo sandhāvati asmā lokā paraį¹ƒ lokaį¹ƒ, parasmā lokā imaį¹ƒ lokanti? Na hevaį¹ƒ vattabbe ā€¦peā€¦.


70. Puggalo sandhāvati asmā lokā paraį¹ƒ lokaį¹ƒ, parasmā lokā imaį¹ƒ lokanti? Āmantā. AƱƱo puggalo sandhāvati asmā lokā paraį¹ƒ lokaį¹ƒ, parasmā lokā imaį¹ƒ lokanti? Na hevaį¹ƒ vattabbeā€¦peā€¦.


71. Puggalo sandhāvati asmā lokā paraį¹ƒ lokaį¹ƒ, parasmā lokā imaį¹ƒ lokanti? Āmantā. So ca aƱƱo ca sandhāvati asmā lokā paraį¹ƒ lokaį¹ƒ, parasmā lokā imaį¹ƒ lokanti? Na hevaį¹ƒ vattabbeā€¦peā€¦.


72. Puggalo sandhāvati asmā lokā paraį¹ƒ lokaį¹ƒ, parasmā lokā imaį¹ƒ lokanti? Āmantā. Neva so sandhāvati, na aƱƱo sandhāvati asmā lokā paraį¹ƒ lokaį¹ƒ, parasmā lokā imaį¹ƒ lokanti? Na hevaį¹ƒ vattabbeā€¦peā€¦.


73. Puggalo sandhāvati asmā lokā paraį¹ƒ lokaį¹ƒ, parasmā lokā imaį¹ƒ lokanti? Āmantā. So puggalo sandhāvati, aƱƱo puggalo sandhāvati, so ca aƱƱo ca sandhāvati, neva so sandhāvati na aƱƱo sandhāvati asmā lokā paraį¹ƒ lokaį¹ƒ, parasmā lokā imaį¹ƒ lokanti? Na hevaį¹ƒ vattabbeā€¦peā€¦.


74. Na vattabbaį¹ƒ ā€“ ā€˜ā€˜puggalo sandhāvati asmā lokā paraį¹ƒ lokaį¹ƒ, parasmā lokā imaį¹ƒ lokaā€™ā€™nti? Āmantā. Nanu vuttaį¹ƒ bhagavatā ā€“

ā€˜ā€˜Sa sattakkhattuparamaį¹ƒ, sandhāvitvāna puggalo;


Dukkhassantakaro hoti, sabbasaį¹ƒyojanakkhayāā€™ā€™ti [saį¹ƒ. ni. 2.133; itivu. 24 itivuttakepi].


Attheva suttantoti? Āmantā. Tena hi puggalo sandhāvati asmā lokā paraį¹ƒ lokaį¹ƒ, parasmā lokā imaį¹ƒ lokanti.


75. Na vattabbaį¹ƒ ā€“ ā€˜ā€˜puggalo sandhāvati asmā lokā paraį¹ƒ lokaį¹ƒ, parasmā lokā imaį¹ƒ lokaā€™ā€™nti? Āmantā. Nanu vuttaį¹ƒ bhagavatā ā€“ ā€˜ā€˜anamataggoyaį¹ƒ [anamataggāyaį¹ƒ (ka.)], bhikkhave, saį¹ƒsāro. Pubbakoį¹­i na paƱƱāyati, avijjānÄ«varaį¹‡Änaį¹ƒ sattānaį¹ƒ taį¹‡hāsaį¹ƒyojanānaį¹ƒ sandhāvataį¹ƒ saį¹ƒsarataā€™ā€™nti [saį¹ƒ. ni. 2.124]! Attheva suttantoti? Āmantā. Tena hi puggalo sandhāvati asmā lokā paraį¹ƒ lokaį¹ƒ, parasmā lokā imaį¹ƒ lokanti.


76. Puggalo sandhāvati asmā lokā paraį¹ƒ lokaį¹ƒ, parasmā lokā imaį¹ƒ lokanti? Āmantā. Sveva puggalo sandhāvati asmā lokā paraį¹ƒ lokaį¹ƒ, parasmā lokā imaį¹ƒ lokanti? Na hevaį¹ƒ vattabbeā€¦peā€¦.


77. Sveva puggalo sandhāvati asmā lokā paraį¹ƒ lokaį¹ƒ, parasmā lokā imaį¹ƒ lokanti? Āmantā. Atthi koci manusso hutvā devo hotÄ«ti? Āmantā. Sveva manusso so devoti? Na hevaį¹ƒ vattabbeā€¦peā€¦.


78. Sveva manusso so devoti? Āmantā. Manusso hutvā devo hoti, devo hutvā manusso hoti, manussabhÅ«to aƱƱo, devo aƱƱo, manussabhÅ«to svevāyaį¹ƒ sandhāvatÄ«ti micchāā€¦peā€¦.


Sace hi sandhāvati sveva puggalo ito cuto paraį¹ƒ lokaį¹ƒ anaƱƱo, hevaį¹ƒ maraį¹‡aį¹ƒ na hehiti, pāį¹‡Ätipātopi nupalabbhati. Kammaį¹ƒ atthi, kammavipāko atthi, katānaį¹ƒ kammānaį¹ƒ vipāko atthi, kusalākusale vipaccamāne svevāyaį¹ƒ sandhāvatÄ«ti micchā.


79. Sveva puggalo sandhāvati asmā lokā paraį¹ƒ lokaį¹ƒ, parasmā lokā imaį¹ƒ lokanti? Āmantā. Atthi koci manusso hutvā yakkho hoti, peto hoti, nerayiko hoti , tiracchānagato hoti, oį¹­į¹­ho hoti, goį¹‡o hoti, gadrabho hoti, sÅ«karo hoti, mahiį¹ƒso [mahiso (sÄ«. syā. kaį¹ƒ. pÄ«.)] hotÄ«ti? Āmantā. Sveva manusso so mahiį¹ƒsoti? Na hevaį¹ƒ vattabbeā€¦peā€¦.


80. Sveva manusso so mahiį¹ƒsoti? Āmantā. Manusso hutvā mahiį¹ƒso hoti, mahiį¹ƒso hutvā manusso hoti, manussabhÅ«to aƱƱo, mahiį¹ƒso aƱƱo, manussabhÅ«to svevāyaį¹ƒ sandhāvatÄ«ti micchāā€¦peā€¦.

Sace hi sandhāvati sveva puggalo ito cuto paraį¹ƒ lokaį¹ƒ anaƱƱo, hevaį¹ƒ maraį¹‡aį¹ƒ na hehiti, pāį¹‡Ätipātopi nupalabbhati. Kammaį¹ƒ atthi, kammavipāko atthi, katānaį¹ƒ kammānaį¹ƒ vipāko atthi, kusalākusale vipaccamāne svevāyaį¹ƒ sandhāvatÄ«ti micchā.


81. Sveva puggalo sandhāvati asmā lokā paraį¹ƒ lokaį¹ƒ, parasmā lokā imaį¹ƒ lokanti? Āmantā . Atthi koci khattiyo hutvā brāhmaį¹‡o hotÄ«ti? Āmantā. Sveva khattiyo so brāhmaį¹‡oti ? Na hevaį¹ƒ vattabbeā€¦peā€¦.


82. Atthi koci khattiyo hutvā vesso hoti, suddo hotÄ«ti? Āmantā. Sveva khattiyo so suddoti? Na hevaį¹ƒ vattabbeā€¦peā€¦.


83. Atthi koci brāhmaį¹‡o hutvā vesso hoti, suddo hoti, khattiyo hotÄ«ti? Āmantā. Sveva brāhmaį¹‡o so khattiyoti? Na hevaį¹ƒ vattabbeā€¦peā€¦.


84. Atthi koci vesso hutvā suddo hoti, khattiyo hoti, brāhmaį¹‡o hotÄ«ti? Āmantā. Sveva vesso so brāhmaį¹‡oti? Na hevaį¹ƒ vattabbeā€¦peā€¦.


85. Atthi koci suddo hutvā khattiyo hoti, brāhmaį¹‡o hoti, vesso hotÄ«ti? Āmantā. Sveva suddo so vessoti? Na hevaį¹ƒ vattabbeā€¦peā€¦.


86. Sveva puggalo sandhāvati asmā lokā paraį¹ƒ lokaį¹ƒ, parasmā lokā imaį¹ƒ lokanti ? Āmantā. Hatthacchinno hatthacchinnova hoti, pādacchinno pādacchinnova hoti, hatthapādacchinno hatthapādacchinnova hoti, kaį¹‡į¹‡acchinnoā€¦ nāsacchinnoā€¦ kaį¹‡į¹‡anāsacchinnoā€¦ aį¹…gulicchinnoā€¦ aįø·acchinnoā€¦ kaį¹‡įøaracchinnoā€¦ kuį¹‡ihatthakoā€¦ phaį¹‡ahatthakoā€¦ kuį¹­į¹­hiyoā€¦ gaį¹‡įøiyoā€¦ kilāsiyoā€¦ sosiyoā€¦ apamāriyoā€¦ oį¹­į¹­hoā€¦ goį¹‡oā€¦ gadrabhoā€¦ sÅ«karoā€¦ mahiį¹ƒso mahiį¹ƒsova hotÄ«ti? Na hevaį¹ƒ vattabbeā€¦peā€¦.


87. Na vattabbaį¹ƒ ā€“ ā€˜ā€˜sveva puggalo sandhāvati asmā lokā paraį¹ƒ lokaį¹ƒ, parasmā lokā imaį¹ƒ lokaā€™ā€™nti? Āmantā. Nanu sotāpanno puggalo manussalokā cuto devalokaį¹ƒ upapanno tatthapi sotāpannova hotÄ«ti? Āmantā.

HaƱci sotāpanno puggalo manussalokā cuto devalokaį¹ƒ upapanno tatthapi sotāpannova hoti, tena vata re vattabbe ā€“ ā€˜ā€˜sveva puggalo sandhāvati asmā lokā paraį¹ƒ lokaį¹ƒ, parasmā lokā imaį¹ƒ lokaā€™ā€™nti.


88. Sotāpanno puggalo manussalokā cuto devalokaį¹ƒ upapanno tatthapi sotāpannova hotÄ«ti katvā tena ca kāraį¹‡ena sveva puggalo sandhāvati asmā lokā paraį¹ƒ lokaį¹ƒ, parasmā lokā imaį¹ƒ lokanti? Āmantā. Sotāpanno puggalo manussalokā cuto devalokaį¹ƒ upapanno tatthapi manusso hotÄ«ti katvā? Na hevaį¹ƒ vattabbeā€¦peā€¦.


89. Sveva puggalo sandhāvati asmā lokā paraį¹ƒ lokaį¹ƒ, parasmā lokā imaį¹ƒ lokanti? Āmantā. AnaƱƱo avigato sandhāvatÄ«ti? Na hevaį¹ƒ vattabbeā€¦peā€¦.


90. AnaƱƱo avigato sandhāvatÄ«ti? Āmantā. Hatthacchinno hatthacchinnova hoti, pādacchinno pādacchinnova hoti, hatthapādacchinno hatthapādacchinnova hoti, kaį¹‡į¹‡acchinnoā€¦ nāsacchinnoā€¦ kaį¹‡į¹‡anāsacchinnoā€¦ aį¹…gulicchinnoā€¦ aįø·acchinnoā€¦ kaį¹‡įøaracchinnoā€¦ kuį¹‡ihatthakoā€¦ phaį¹‡ahatthakoā€¦ kuį¹­į¹­hiyoā€¦ gaį¹‡įøiyoā€¦ kilāsiyoā€¦ sosiyoā€¦ apamāriyoā€¦ oį¹­į¹­hoā€¦ goį¹‡oā€¦ gadrabhoā€¦ sÅ«karoā€¦ mahiį¹ƒso mahiį¹ƒsova hotÄ«ti? Na hevaį¹ƒ vattabbeā€¦peā€¦.


91. Sveva puggalo sandhāvati asmā lokā paraį¹ƒ lokaį¹ƒ, parasmā lokā imaį¹ƒ lokanti? Āmantā. SarÅ«po sandhāvatÄ«ti? Na hevaį¹ƒ vattabbeā€¦peā€¦ sarÅ«po sandhāvatÄ«ti? Āmantā. Taį¹ƒ jÄ«vaį¹ƒ taį¹ƒ sarÄ«ranti? Na hevaį¹ƒ vattabbeā€¦peā€¦.


Savedanoā€¦peā€¦ sasaƱƱoā€¦peā€¦ sasaį¹…khāroā€¦peā€¦ saviƱƱāį¹‡o sandhāvatÄ«ti? Na hevaį¹ƒ vattabbeā€¦peā€¦ saviƱƱāį¹‡o sandhāvatÄ«ti? Āmantā . Taį¹ƒ jÄ«vaį¹ƒ taį¹ƒ sarÄ«ranti? Na hevaį¹ƒ vattabbeā€¦peā€¦.


92. Sveva puggalo sandhāvati asmā lokā paraį¹ƒ lokaį¹ƒ, parasmā lokā imaį¹ƒ lokanti? Āmantā. ArÅ«po sandhāvatÄ«ti? Na hevaį¹ƒ vattabbeā€¦peā€¦ arÅ«po sandhāvatÄ«ti? Āmantā. AƱƱaį¹ƒ jÄ«vaį¹ƒ aƱƱaį¹ƒ sarÄ«ranti? Na hevaį¹ƒ vattabbeā€¦peā€¦.

Avedanoā€¦peā€¦ asaƱƱoā€¦peā€¦ asaį¹…khāroā€¦peā€¦ aviƱƱāį¹‡o sandhāvatÄ«ti? Na hevaį¹ƒ vattabbeā€¦peā€¦ aviƱƱāį¹‡o sandhāvatÄ«ti? Āmantā. AƱƱaį¹ƒ jÄ«vaį¹ƒ aƱƱaį¹ƒ sarÄ«ranti? Na hevaį¹ƒ vattabbeā€¦peā€¦.


93. Sveva puggalo sandhāvati asmā lokā paraį¹ƒ lokaį¹ƒ, parasmā lokā imaį¹ƒ lokanti? Āmantā. RÅ«paį¹ƒ sandhāvatÄ«ti? Na hevaį¹ƒ vattabbeā€¦peā€¦ rÅ«paį¹ƒ sandhāvatÄ«ti? Āmantā. Taį¹ƒ jÄ«vaį¹ƒ taį¹ƒ sarÄ«ranti? Na hevaį¹ƒ vattabbeā€¦peā€¦.


Vedanā ā€¦peā€¦ saƱƱāā€¦peā€¦ saį¹…khārāā€¦peā€¦ viƱƱāį¹‡aį¹ƒ sandhāvatÄ«ti? Na hevaį¹ƒ vattabbeā€¦peā€¦ viƱƱāį¹‡aį¹ƒ sandhāvatÄ«ti? Āmantā. Taį¹ƒ jÄ«vaį¹ƒ taį¹ƒ sarÄ«ranti? Na hevaį¹ƒ vattabbeā€¦peā€¦.


94. Sveva puggalo sandhāvati asmā lokā paraį¹ƒ lokaį¹ƒ, parasmā lokā imaį¹ƒ lokanti? Āmantā. RÅ«paį¹ƒ na sandhāvatÄ«ti? Na hevaį¹ƒ vattabbeā€¦peā€¦ rÅ«paį¹ƒ na sandhāvatÄ«ti? Āmantā. AƱƱaį¹ƒ jÄ«vaį¹ƒ aƱƱaį¹ƒ sarÄ«ranti? Na hevaį¹ƒ vattabbeā€¦peā€¦.


Vedanā ā€¦peā€¦ saƱƱāā€¦peā€¦ saį¹…khārāā€¦peā€¦ viƱƱāį¹‡aį¹ƒ na sandhāvatÄ«ti? Na hevaį¹ƒ vattabbeā€¦peā€¦ viƱƱāį¹‡aį¹ƒ na sandhāvatÄ«ti? Āmantā. AƱƱaį¹ƒ jÄ«vaį¹ƒ aƱƱaį¹ƒ sarÄ«ranti? Na hevaį¹ƒ vattabbe. (Saį¹ƒkhittaį¹ƒ).

Khandhesu bhijjamānesu, so ce bhijjati puggalo;


Ucchedā bhavati diį¹­į¹­hi, yā buddhena vivajjitā.


Khandhesu bhijjamānesu, no ce bhijjati puggalo;


Puggalo sassato hoti, nibbānena samasamoti.


Gatianuyogo.


12. UpādāpaƱƱattānuyogo


95. RÅ«paį¹ƒ upādāya puggalassa paƱƱattÄ«ti? Āmantā. RÅ«paį¹ƒ aniccaį¹ƒ saį¹…khataį¹ƒ paį¹­iccasamuppannaį¹ƒ khayadhammaį¹ƒ vayadhammaį¹ƒ virāgadhammaį¹ƒ nirodhadhammaį¹ƒ vipariį¹‡Ämadhammanti? Āmantā? Puggalopi anicco saį¹…khato paį¹­iccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo vipariį¹‡Ämadhammoti? Na hevaį¹ƒ vattabbeā€¦peā€¦.


96. Vedanaį¹ƒ upādāyaā€¦ saƱƱaį¹ƒ upādāyaā€¦ saį¹…khāre upādāyaā€¦ viƱƱāį¹‡aį¹ƒ upādāya puggalassa paƱƱattÄ«ti? Āmantā. ViƱƱāį¹‡aį¹ƒ aniccaį¹ƒ saį¹…khataį¹ƒ paį¹­iccasamuppannaį¹ƒ khayadhammaį¹ƒ vayadhammaį¹ƒ virāgadhammaį¹ƒ nirodhadhammaį¹ƒ vipariį¹‡Ämadhammanti? Āmantā. Puggalopi anicco saį¹…khato paį¹­iccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo vipariį¹‡Ämadhammoti? Na hevaį¹ƒ vattabbeā€¦peā€¦.


97. RÅ«paį¹ƒ upādāya puggalassa paƱƱattÄ«ti? Āmantā. NÄ«laį¹ƒ rÅ«paį¹ƒ upādāya nÄ«lakassa puggalassa paƱƱattÄ«ti? Na hevaį¹ƒ vattabbeā€¦peā€¦ pÄ«taį¹ƒ rÅ«paį¹ƒ upādāyaā€¦ lohitaį¹ƒ rÅ«paį¹ƒ upādāyaā€¦ odātaį¹ƒ rÅ«paį¹ƒ upādāyaā€¦ sanidassanaį¹ƒ rÅ«paį¹ƒ upādāyaā€¦ anidassanaį¹ƒ rÅ«paį¹ƒ upādāyaā€¦ sappaį¹­ighaį¹ƒ rÅ«paį¹ƒ upādāyaā€¦ appaį¹­ighaį¹ƒ rÅ«paį¹ƒ upādāya appaį¹­ighassa puggalassa paƱƱattÄ«ti? Na hevaį¹ƒ vattabbeā€¦peā€¦.


98. Vedanaį¹ƒ upādāya puggalassa paƱƱattÄ«ti? Āmantā. Kusalaį¹ƒ vedanaį¹ƒ upādāya kusalassa puggalassa paƱƱattÄ«ti? Na hevaį¹ƒ vattabbeā€¦peā€¦ kusalaį¹ƒ vedanaį¹ƒ upādāya kusalassa puggalassa paƱƱattÄ«ti? Āmantā. Kusalā vedanā saphalā savipākā iį¹­į¹­haphalā kantaphalā manuƱƱaphalā asecanakaphalā sukhudrayā sukhavipākāti? Āmantā. Kusalopi puggalo saphalo savipāko iį¹­į¹­haphalo kantaphalo manuƱƱaphalo asecanakaphalo sukhudrayo sukhavipākoti? Na hevaį¹ƒ vattabbeā€¦peā€¦.


99. Vedanaį¹ƒ upādāya puggalassa paƱƱattÄ«ti? Āmantā. Akusalaį¹ƒ vedanaį¹ƒ upādāya akusalassa puggalassa paƱƱattÄ«ti? Na hevaį¹ƒ vattabbeā€¦peā€¦ akusalaį¹ƒ vedanaį¹ƒ upādāya akusalassa puggalassa paƱƱattÄ«ti? Āmantā. Akusalā vedanā saphalā savipākā aniį¹­į¹­haphalā akantaphalā amanuƱƱaphalā secanakaphalā dukkhudrayā dukkhavipākāti? Āmantā. Akusalopi puggalo saphalo savipāko aniį¹­į¹­haphalo akantaphalo amanuƱƱaphalo secanakaphalo dukkhudrayo dukkhavipākoti? Na hevaį¹ƒ vattabbeā€¦peā€¦.


100. Vedanaį¹ƒ upādāya puggalassa paƱƱattÄ«ti? Āmantā. Abyākataį¹ƒ vedanaį¹ƒ upādāya abyākatassa puggalassa paƱƱattÄ«ti? Na hevaį¹ƒ vattabbeā€¦peā€¦ abyākataį¹ƒ vedanaį¹ƒ upādāya abyākatassa puggalassa paƱƱattÄ«ti? Āmantā. Abyākatā vedanā aniccā saį¹…khatā paį¹­iccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā vipariį¹‡Ämadhammāti? Āmantā. Abyākatopi puggalo anicco saį¹…khato paį¹­iccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo vipariį¹‡Ämadhammoti? Na hevaį¹ƒ vattabbeā€¦peā€¦.


101. SaƱƱaį¹ƒ upādāyaā€¦ saį¹…khāre upādāyaā€¦ viƱƱāį¹‡aį¹ƒ upādāya puggalassa paƱƱattÄ«ti? Āmantā. Kusalaį¹ƒ viƱƱāį¹‡aį¹ƒ upādāya kusalassa puggalassa paƱƱattÄ«ti? Na hevaį¹ƒ vattabbeā€¦peā€¦ kusalaį¹ƒ viƱƱāį¹‡aį¹ƒ upādāya kusalassa puggalassa paƱƱattÄ«ti? Āmantā. Kusalaį¹ƒ viƱƱāį¹‡aį¹ƒ saphalaį¹ƒ savipākaį¹ƒ iį¹­į¹­haphalaį¹ƒ kantaphalaį¹ƒ manuƱƱaphalaį¹ƒ asecanakaphalaį¹ƒ sukhudrayaį¹ƒ sukhavipākanti ? Āmantā. Kusalopi puggalo saphalo savipāko iį¹­į¹­haphalo kantaphalo manuƱƱaphalo asecanakaphalo sukhudrayo sukhavipākoti? Na hevaį¹ƒ vattabbeā€¦peā€¦.


102. ViƱƱāį¹‡aį¹ƒ upādāya puggalassa paƱƱattÄ«ti? Āmantā. Akusalaį¹ƒ viƱƱāį¹‡aį¹ƒ upādāya akusalassa puggalassa paƱƱattÄ«ti? Na hevaį¹ƒ vattabbeā€¦peā€¦ akusalaį¹ƒ viƱƱāį¹‡aį¹ƒ upādāya akusalassa puggalassa paƱƱattÄ«ti? Āmantā. Akusalaį¹ƒ viƱƱāį¹‡aį¹ƒ saphalaį¹ƒ savipākaį¹ƒ aniį¹­į¹­haphalaį¹ƒ akantaphalaį¹ƒ amanuƱƱaphalaį¹ƒ secanakaphalaį¹ƒ dukkhudrayaį¹ƒ dukkhavipākanti? Āmantā. Akusalopi puggalo saphalo savipāko aniį¹­į¹­haphalo akantaphalo amanuƱƱaphalo secanakaphalo dukkhudrayo dukkhavipākoti? Na hevaį¹ƒ vattabbeā€¦peā€¦.


103. ViƱƱāį¹‡aį¹ƒ upādāya puggalassa paƱƱattÄ«ti? Āmantā. Abyākataį¹ƒ viƱƱāį¹‡aį¹ƒ upādāya abyākatassa puggalassa paƱƱattÄ«ti? Na hevaį¹ƒ vattabbeā€¦peā€¦ abyākataį¹ƒ viƱƱāį¹‡aį¹ƒ upādāya abyākatassa puggalassa paƱƱattÄ«ti? Āmantā. Abyākataį¹ƒ viƱƱāį¹‡aį¹ƒ aniccaį¹ƒ saį¹…khataį¹ƒ paį¹­iccasamuppannaį¹ƒ khayadhammaį¹ƒ vayadhammaį¹ƒ virāgadhammaį¹ƒ nirodhadhammaį¹ƒ vipariį¹‡Ämadhammanti? Āmantā. Abyākatopi puggalo anicco saį¹…khato paį¹­iccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo vipariį¹‡Ämadhammoti? Na hevaį¹ƒ vattabbeā€¦peā€¦.


104. Cakkhuį¹ƒ upādāya ā€˜ā€˜cakkhumā puggaloā€™ā€™ti vattabboti? Āmantā . Cakkhumhi niruddhe ā€˜ā€˜cakkhumā puggalo niruddhoā€™ā€™ti vattabboti? Na hevaį¹ƒ vattabbeā€¦peā€¦ sotaį¹ƒ upādāyaā€¦ ghānaį¹ƒ upādāyaā€¦ jivhaį¹ƒ upādāyaā€¦ kāyaį¹ƒ upādāyaā€¦ manaį¹ƒ upādāya ā€˜ā€˜manavā puggaloā€™ā€™ti vattabboti? Āmantā. Manamhi niruddhe ā€˜ā€˜manavā puggalo niruddhoā€™ā€™ti vattabboti? Na hevaį¹ƒ vattabbe.


105. Micchādiį¹­į¹­hiį¹ƒ upādāya ā€˜ā€˜micchādiį¹­į¹­hiyo puggaloā€™ā€™ti vattabboti? Āmantā. Micchādiį¹­į¹­hiyā niruddhāya ā€˜ā€˜micchādiį¹­į¹­hiyo puggalo niruddhoā€™ā€™ti vattabboti? Na hevaį¹ƒ vattabbe. Micchāsaį¹…kappaį¹ƒ upādāyaā€¦ micchāvācaį¹ƒ upādāyaā€¦ micchākammantaį¹ƒ upādāyaā€¦ micchāājÄ«vaį¹ƒ upādāya ā€¦ micchāvāyāmaį¹ƒ upādāyaā€¦ micchāsatiį¹ƒ upādāyaā€¦ micchāsamādhiį¹ƒ upādāya ā€˜ā€˜micchāsamādhiyo puggaloā€™ā€™ti vattabboti? Āmantā. Micchāsamādhimhi niruddhe ā€˜ā€˜micchāsamādhiyo puggalo niruddhoā€™ā€™ti vattabboti? Na hevaį¹ƒ vattabbe.


106. Sammādiį¹­į¹­hiį¹ƒ upādāya ā€˜ā€˜sammādiį¹­į¹­hiyo puggaloā€™ā€™ti vattabboti? Āmantā. Sammādiį¹­į¹­hiyā niruddhāya ā€˜ā€˜sammādiį¹­į¹­hiyo puggalo niruddhoā€™ā€™ti vattabboti? Na hevaį¹ƒ vattabbeā€¦peā€¦ sammāsaį¹…kappaį¹ƒ upādāyaā€¦ sammāvācaį¹ƒ upādāyaā€¦ sammākammantaį¹ƒ upādāyaā€¦ sammāājÄ«vaį¹ƒ upādāyaā€¦ sammāvāyāmaį¹ƒ upādāyaā€¦ sammāsatiį¹ƒ upādāyaā€¦ sammāsamādhiį¹ƒ upādāya ā€˜ā€˜sammāsamādhiyo puggaloā€™ā€™ti vattabboti? Āmantā. Sammāsamādhimhi niruddhe ā€˜ā€˜sammāsamādhiyo puggalo niruddhoā€™ā€™ti vattabboti? Na hevaį¹ƒ vattabbeā€¦peā€¦.


107. RÅ«paį¹ƒ upādāya, vedanaį¹ƒ upādāya puggalassa paƱƱattÄ«ti? Āmantā. Dvinnaį¹ƒ khandhānaį¹ƒ upādāya dvinnaį¹ƒ puggalānaį¹ƒ paƱƱattÄ«ti? Na hevaį¹ƒ vattabbeā€¦peā€¦ rÅ«paį¹ƒ upādāya, vedanaį¹ƒ upādāya, saƱƱaį¹ƒ upādāya, saį¹…khāre upādāya, viƱƱāį¹‡aį¹ƒ upādāya puggalassa paƱƱattÄ«ti? Āmantā. PaƱcannaį¹ƒ khandhānaį¹ƒ upādāya paƱcannaį¹ƒ puggalānaį¹ƒ paƱƱattÄ«ti? Na hevaį¹ƒ vattabbeā€¦peā€¦.


108. Cakkhāyatanaį¹ƒ upādāya, sotāyatanaį¹ƒ upādāya puggalassa paƱƱattÄ«ti? Āmantā. Dvinnaį¹ƒ āyatanānaį¹ƒ upādāya dvinnaį¹ƒ puggalānaį¹ƒ paƱƱattÄ«ti? Na hevaį¹ƒ vattabbeā€¦peā€¦ cakkhāyatanaį¹ƒ upādāya, sotāyatanaį¹ƒ upādāyaā€¦peā€¦ dhammāyatanaį¹ƒ upādāya puggalassa paƱƱattÄ«ti? Āmantā. Dvādasannaį¹ƒ āyatanānaį¹ƒ upādāya dvādasannaį¹ƒ puggalānaį¹ƒ paƱƱattÄ«ti? Na hevaį¹ƒ vattabbeā€¦peā€¦.


109. Cakkhudhātuį¹ƒ upādāya, sotadhātuį¹ƒ upādāya puggalassa paƱƱattÄ«ti? Āmantā. Dvinnaį¹ƒ dhātÅ«naį¹ƒ upādāya dvinnaį¹ƒ puggalānaį¹ƒ paƱƱattÄ«ti? Na hevaį¹ƒ vattabbeā€¦peā€¦ cakkhudhātuį¹ƒ upādāya, sotadhātuį¹ƒ upādāyaā€¦peā€¦ dhammadhātuį¹ƒ upādāya puggalassa paƱƱattÄ«ti? Āmantā . Aį¹­į¹­hārasannaį¹ƒ dhātÅ«naį¹ƒ upādāya aį¹­į¹­hārasannaį¹ƒ puggalānaį¹ƒ paƱƱattÄ«ti? Na hevaį¹ƒ vattabbeā€¦peā€¦.


110. Cakkhundriyaį¹ƒ upādāya, sotindriyaį¹ƒ upādāya puggalassa paƱƱattÄ«ti? Āmantā. Dvinnaį¹ƒ indriyānaį¹ƒ upādāya dvinnaį¹ƒ puggalānaį¹ƒ paƱƱattÄ«ti? Na hevaį¹ƒ vattabbeā€¦peā€¦ cakkhundriyaį¹ƒ upādāya, sotindriyaį¹ƒ upādāyaā€¦peā€¦ aƱƱātāvindriyaį¹ƒ upādāya puggalassa paƱƱattÄ«ti? Āmantā. BāvÄ«satÄ«naį¹ƒ [bāvÄ«satiyā (?)] indriyānaį¹ƒ upādāya bāvÄ«satÄ«naį¹ƒ puggalānaį¹ƒ paƱƱattÄ«ti? Na hevaį¹ƒ vattabbeā€¦peā€¦.


111. Ekavokārabhavaį¹ƒ upādāya ekassa puggalassa paƱƱattÄ«ti? Āmantā. Catuvokārabhavaį¹ƒ upādāya catunnaį¹ƒ puggalānaį¹ƒ paƱƱattÄ«ti? Na hevaį¹ƒ vattabbeā€¦peā€¦ ekavokārabhavaį¹ƒ upādāya ekassa puggalassa paƱƱattÄ«ti? Āmantā. PaƱcavokārabhavaį¹ƒ upādāya paƱcannaį¹ƒ puggalānaį¹ƒ paƱƱattÄ«ti? Na hevaį¹ƒ vattabbeā€¦peā€¦ ekavokārabhave ekova puggaloti? Āmantā. Catuvokārabhave cattārova [cattāro (?)] puggalāti? Na hevaį¹ƒ vattabbeā€¦peā€¦ ekavokārabhave ekova puggaloti? Āmantā. PaƱcavokārabhave paƱceva puggalāti? Na hevaį¹ƒ vattabbeā€¦peā€¦.


112. Yathā rukkhaį¹ƒ upādāya chāyāya paƱƱatti, evamevaį¹ƒ rÅ«paį¹ƒ upādāya puggalassa paƱƱattÄ«ti? ( ) [(āmantā) (?) evaį¹ƒ anantaravārattayepi] Yathā rukkhaį¹ƒ upādāya chāyāya paƱƱatti, rukkhopi anicco chāyāpi aniccā, evamevaį¹ƒ rÅ«paį¹ƒ upādāya puggalassa paƱƱatti, rÅ«pampi aniccaį¹ƒ puggalopi aniccoti? Na hevaį¹ƒ vattabbeā€¦peā€¦ yathā rukkhaį¹ƒ upādāya chāyāya paƱƱatti, aƱƱo rukkho aƱƱā chāyā, evamevaį¹ƒ rÅ«paį¹ƒ upādāya puggalassa paƱƱatti, aƱƱaį¹ƒ rÅ«paį¹ƒ aƱƱo puggaloti? Na hevaį¹ƒ vattabbeā€¦peā€¦.


113. Yathā gāmaį¹ƒ upādāya gāmikassa paƱƱatti, evamevaį¹ƒ rÅ«paį¹ƒ upādāya puggalassa paƱƱattÄ«ti? Yathā gāmaį¹ƒ upādāya gāmikassa paƱƱatti, aƱƱo gāmo aƱƱo gāmiko, evamevaį¹ƒ rÅ«paį¹ƒ upādāya puggalassa paƱƱatti, aƱƱaį¹ƒ rÅ«paį¹ƒ aƱƱo puggaloti? Na hevaį¹ƒ vattabbeā€¦peā€¦.


114. Yathā raį¹­į¹­haį¹ƒ upādāya raƱƱo paƱƱatti, evamevaį¹ƒ rÅ«paį¹ƒ upādāya puggalassa paƱƱattÄ«ti ? Yathā raį¹­į¹­haį¹ƒ upādāya raƱƱo paƱƱatti, aƱƱaį¹ƒ raį¹­į¹­haį¹ƒ aƱƱo rājā, evamevaį¹ƒ rÅ«paį¹ƒ upādāya puggalassa paƱƱatti, aƱƱaį¹ƒ rÅ«paį¹ƒ aƱƱo puggaloti? Na hevaį¹ƒ vattabbeā€¦peā€¦.


115. Yathā na nigaįø·o negaįø·iko, yassa nigaįø·o so negaįø·iko, evamevaį¹ƒ na rÅ«paį¹ƒ rÅ«pavā, yassa rÅ«paį¹ƒ so rÅ«pavāti? Yathā na nigaįø·o negaįø·iko, yassa nigaįø·o so negaįø·iko, aƱƱo nigaįø·o aƱƱo negaįø·iko, evamevaį¹ƒ na rÅ«paį¹ƒ rÅ«pavā, yassa rÅ«paį¹ƒ so rÅ«pavā, aƱƱaį¹ƒ rÅ«paį¹ƒ aƱƱo rÅ«pavāti? Na hevaį¹ƒ vattabbeā€¦peā€¦.


116. Citte citte puggalassa paƱƱattÄ«ti? Āmantā. Citte citte puggalo jāyati jÄ«yati mÄ«yati cavati upapajjatÄ«ti? Na hevaį¹ƒ vattabbeā€¦peā€¦ dutiye citte uppanne na vattabbaį¹ƒ soti vā aƱƱoti vāti? Āmantā . Dutiye citte uppanne na vattabbaį¹ƒ kumārakoti vā kumārikāti vāti? Vattabbaį¹ƒ.

Ājānāhi niggahaį¹ƒ. HaƱci dutiye citte uppanne na vattabbaį¹ƒ ā€“ ā€˜ā€˜soti vā aƱƱoti vā,ā€™ā€™ tena vata re vattabbe ā€“ ā€˜ā€˜dutiye citte uppanne na vattabbaį¹ƒ ā€“ ā€˜kumārakoti vā kumārikāti vāā€™ā€™ā€™ti. Yaį¹ƒ tattha vadesi ā€“ ā€˜ā€˜vattabbe kho ā€“ ā€˜dutiye citte uppanne na vattabbaį¹ƒ ā€“ soti vā aƱƱoti vā, dutiye citte uppanne vattabbaį¹ƒ ā€“ kumārakoti vā kumārikāti vāā€™ā€™ā€™ti micchā.


HaƱci vā pana dutiye citte uppanne vattabbaį¹ƒ ā€“ ā€˜ā€˜kumārakoti vā kumārikāā€™ā€™ti vā, tena vata re vattabbe ā€“ ā€˜ā€˜dutiye citte uppanne vattabbaį¹ƒ ā€“ ā€˜soti vā aƱƱoti vāā€™ā€™ā€™ti. Yaį¹ƒ tattha vadesi ā€“ ā€˜ā€˜vattabbe kho ā€“ ā€˜dutiye citte uppanne na vattabbaį¹ƒ ā€“ soti vā aƱƱoti vā, dutiye citte uppanne vattabbaį¹ƒ ā€“ kumārakoti vā kumārikāti vāā€™ā€™ā€™ti micchā.


117. Dutiye citte uppanne na vattabbaį¹ƒ ā€“ ā€˜ā€˜soti vā aƱƱoti vāā€™ā€™ti? Āmantā. Dutiye citte uppanne na vattabbaį¹ƒ ā€“ ā€˜ā€˜itthÄ«ti vā purisoti vā gahaį¹­į¹­hoti vā pabbajitoti vā devoti vā manussoti vāā€™ā€™ti? Vattabbaį¹ƒ.


Ājānāhi niggahaį¹ƒ. HaƱci dutiye citte uppanne na vattabbaį¹ƒ ā€“ ā€˜ā€˜soti vā aƱƱoti vā,ā€™ā€™ tena vata re vattabbe ā€“ ā€˜ā€˜dutiye citte uppanne na vattabbaį¹ƒ ā€“ ā€˜devoti vā manussoti vāā€™ā€™ā€™ti. Yaį¹ƒ tattha vadesi ā€“ ā€˜ā€˜vattabbe kho ā€“ ā€˜dutiye citte uppanne na vattabbaį¹ƒ ā€“ soti vā aƱƱoti vā, dutiye citte uppanne vattabbaį¹ƒ ā€“ devoti vā manussoti vāā€™ā€™ā€™ti micchā.

HaƱci vā pana dutiye citte uppanne vattabbaį¹ƒ ā€“ ā€˜ā€˜devoti vā manussoti vā,ā€™ā€™ tena vata re vattabbe ā€“ ā€˜ā€˜dutiye citte uppanne vattabbaį¹ƒ ā€“ ā€˜soti vā aƱƱoti vāā€™ā€™ā€™ti. Yaį¹ƒ tattha vadesi ā€“ ā€˜ā€˜vattabbe kho ā€“ ā€˜dutiye citte uppanne na vattabbaį¹ƒ ā€“ soti vā aƱƱoti vā, dutiye citte uppanne vattabbaį¹ƒ ā€“ devoti vā manussoti vāā€™ā€™ā€™ti micchāā€¦peā€¦.


118. Na vattabbaį¹ƒ ā€“ ā€˜ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ti? Āmantā. Nanu yo passati yaį¹ƒ passati yena passati, so passati taį¹ƒ passati tena passatÄ«ti? Āmantā. HaƱci yo passati yaį¹ƒ passati yena passati, so passati taį¹ƒ passati tena passati; tena vata re vattabbe ā€“ ā€˜ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ti.


119. Na vattabbaį¹ƒ ā€“ ā€˜ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ti? Āmantā. Nanu yo suį¹‡Ätiā€¦peā€¦ yo ghāyatiā€¦ yo sāyatiā€¦ yo phusatiā€¦ yo vijānāti yaį¹ƒ vijānāti yena vijānāti, so vijānāti taį¹ƒ vijānāti tena vijānātÄ«ti? Āmantā. HaƱci yo vijānāti yaį¹ƒ vijānāti yena vijānāti, so vijānāti taį¹ƒ vijānāti tena vijānāti; tena vata re vattabbe ā€“ ā€˜ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ti.


120. Puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti? Āmantā. Nanu yo na passati yaį¹ƒ na passati yena na passati, so na passati taį¹ƒ na passati tena na passatÄ«ti? Āmantā. HaƱci yo na passati yaį¹ƒ na passati yena na passati, so na passati taį¹ƒ na passati tena na passati; no ca vata re vattabbe ā€“ ā€˜ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ti.


Puggalo upalabbhati saccikaį¹­į¹­haparamatthenāti? Āmantā. Nanu yo na suį¹‡Ätiā€¦peā€¦ yo na ghāyatiā€¦ yo na sāyatiā€¦ yo na phusatiā€¦ yo na vijānāti yaį¹ƒ na vijānāti yena na vijānāti, so na vijānāti taį¹ƒ na vijānāti tena na vijānātÄ«ti? Āmantā. HaƱci yo na vijānāti yaį¹ƒ na vijānāti yena na vijānāti, so na vijānāti taį¹ƒ na vijānāti tena na vijānāti; no ca vata re vattabbe ā€“ ā€˜ā€˜puggalo upalabbhati saccikaį¹­į¹­haparamatthenāā€™ā€™ti.

Leave a Reply