Free Online FOOD for MIND & HUNGER - DO GOOD šŸ˜Š PURIFY MIND.To live like free birds šŸ¦ šŸ¦¢ šŸ¦… grow fruits šŸ šŸŠ šŸ„‘ šŸ„­ šŸ‡ šŸŒ šŸŽ šŸ‰ šŸ’ šŸ‘ šŸ„ vegetables šŸ„¦ šŸ„• šŸ„— šŸ„¬ šŸ„” šŸ† šŸ„œ šŸŽƒ šŸ«‘ šŸ…šŸœ šŸ§… šŸ„ šŸ šŸ„— šŸ„’ šŸŒ½ šŸ šŸ«‘ šŸŒ³ šŸ“ šŸŠ šŸ„„ šŸŒµ šŸˆ šŸŒ° šŸ‡§šŸ‡§ šŸ« šŸ… šŸ šŸ«’Plants šŸŒ±in pots šŸŖ“ along with Meditative Mindful Swimming šŸŠā€ā™‚ļø to Attain NIBBĀNA the Eternal Bliss.
Kushinara NIBBĀNA Bhumi Pagoda White Home, Puniya Bhumi Bengaluru, Prabuddha Bharat International.
Categories:

Archives:
Meta:
April 2024
M T W T F S S
« Jan    
1234567
891011121314
15161718192021
22232425262728
2930  
07/16/19
LESSON 3062 & 3063 Tue 16 & Wed 17 Jul 2019 Mahāsatipaį¹­į¹­hāna Sutta in Classical Pāįø·i,Classical English
Filed under: General
Posted by: site admin @ 5:22 am


LESSON 3062 & 3063  Tue 16 & Wed 17 Jul 2019

Mahāsatipaį¹­į¹­hāna Sutta

in Classical Pāįø·i,Classical English


https://youtu.be/hHUnhPu1cac
http://www.buddha-vacana.org/sutta/digha/dn22.html


Classical Pāįø·i

Classical Pāįø·i

Uddesa


I. Kāyānupassanā
A. Ānāpāna Pabba
B. Iriyāpatha Pabba
C. Sampajāna Pabba
D. Paį¹­ikÅ«lamanasikāra Pabba
E. Dhātumanasikāra Pabba
F. Navasivathika Pabba


II. Vedanānupassanā


III. Cittānupassanā


IV. Dhammānupassanā
A. NÄ«varaį¹‡a Pabba
B. Khandha Pabba
C. Āyatana Pabba
D. Bojjhaį¹…ga Pabba
E. Sacca Pabba
E1. Dukkhasacca Niddesa
E2. Samudayasacca Niddesa
E3. Nirodhasacca Niddesa
E4. Maggasacca Niddesa

Uddesa


Evaį¹ƒ me sutaį¹ƒ:

Ekaį¹ƒ samayaį¹ƒ bhagavā kurÅ«su viharati kammāsadhammaį¹ƒ nāma kurÅ«naį¹ƒ nigamo. Tatra kho bhagavā bhikkhÅ« āmantesi:ā€“

Bhikkhavo ti.
ā€“ Bhaddante ti te bhikkhÅ« bhagavato paccassosuį¹ƒ. Bhagavā etad-avoca:

ā€“ Ekāyano ayaį¹ƒ, bhikkhave, maggo sattānaį¹ƒ visuddhiyā,
soka-paridevānaį¹ƒ samatikkamāya, dukkha-domanassānaį¹ƒ atthaį¹…gamāya,
Ʊāyassa adhigamāya, nibbānassa sacchikiriyāya, yadidaį¹ƒ cattāro
satipaį¹­į¹­hānā.

Katame cattāro? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī
sampajāno satimā, vineyya loke abhijjhā-domanassaį¹ƒ. Vedanāsu
vedanānupassī viharati ātāpī sampajāno satimā, vineyya loke
abhijjhā-domanassaį¹ƒ. Citte cittānupassÄ« viharati ātāpÄ« sampajāno satimā,
vineyya loke abhijjhā-domanassaį¹ƒ. Dhammesu dhammānupassÄ« viharati ātāpÄ«
sampajāno satimā, vineyya loke abhijjhā-domanassaį¹ƒ.

I. Kāyānupassanā


A. Ānāpāna Pabba


KathaĀ·Ć±Ā·ca, bhikkhave, bhikkhu kāye kāyānupassÄ« viharati? Idha,
bhikkhave, bhikkhu araƱƱa-gato vā rukkha-mÅ«la-gato vā suƱƱĀ·Ägāra-gato vā
nisÄ«dati pallaį¹…kaį¹ƒ ābhujitvā ujuį¹ƒ kāyaį¹ƒ paį¹‡idhāya parimukhaį¹ƒ satiį¹ƒ
upaį¹­į¹­hapetvā. So satoĀ·va assasati, satoĀ·va passasati. DÄ«ghaį¹ƒ vā
assasanto ā€˜dÄ«ghaį¹ƒ assasāmÄ«ā€™ ti pajānāti; dÄ«ghaį¹ƒ vā passasanto ā€˜dÄ«ghaį¹ƒ
passasāmÄ«ā€™ ti pajānāti; rassaį¹ƒ vā assasanto ā€˜rassaį¹ƒ assasāmÄ«ā€™ ti
pajānāti; rassaį¹ƒ vā passasanto ā€˜rassaį¹ƒ passasāmÄ«ā€™ ti pajānāti;
ā€™sabba-kāya-paį¹­isaį¹ƒvedÄ« assasissāmÄ«ā€™ ti sikkhati;
ā€™sabba-kāya-paį¹­isaį¹ƒvedÄ« passasissāmÄ«ā€™ ti sikkhati; ā€˜passambhayaį¹ƒ
kāya-saį¹…khāraį¹ƒ assasissāmÄ«ā€™ ti sikkhati; ā€˜passambhayaį¹ƒ kāya-saį¹…khāraį¹ƒ
passasissāmÄ«ā€™ ti sikkhati. Seyyathāpi, bhikkhave, dakkho bhamakāro vā bhamakārĀ·antevāsÄ« vā dÄ«ghaį¹ƒ
vā aƱchanto ā€˜dÄ«ghaį¹ƒ aƱchāmÄ«ā€™ ti pajānāti; rassaį¹ƒ vā aƱchanto ā€˜rassaį¹ƒ
aƱchāmÄ«ā€™ ti pajānāti; evameva kho, bhikkhave, bhikkhu dÄ«ghaį¹ƒ vā
assasanto ā€˜dÄ«ghaį¹ƒ assasāmÄ«ā€™ ti pajānāti; dÄ«ghaį¹ƒ vā passasanto ā€˜dÄ«ghaį¹ƒ
passasāmÄ«ā€™ ti pajānāti; rassaį¹ƒ vā assasanto ā€˜rassaį¹ƒ assasāmÄ«ā€™ ti
pajānāti; rassaį¹ƒ vā passasanto ā€˜rassaį¹ƒ passasāmÄ«ā€™ ti pajānāti;
ā€™sabba-kāya-paį¹­isaį¹ƒvedÄ« assasissāmÄ«ā€™ ti sikkhati;
ā€™sabba-kāya-paį¹­isaį¹ƒvedÄ« passasissāmÄ«ā€™ ti sikkhati; ā€˜passambhayaį¹ƒ
kāya-saį¹…khāraį¹ƒ assasissāmÄ«ā€™ ti sikkhati; ā€˜passambhayaį¹ƒ kāya-saį¹…khāraį¹ƒ
passasissāmÄ«ā€™ ti sikkhati.

Iti ajjhattaį¹ƒ vā kāye kāyānupassÄ« viharati, bahiddhā vā kāye kāyānupassÄ«
viharati, ajjhatta-bahiddhā vā kāye kāyānupassī viharati;
samudaya-dhammĀ·ÄnupassÄ« vā kāyasmiį¹ƒ viharati, vaya-dhammĀ·ÄnupassÄ« vā
kāyasmiį¹ƒ viharati, samudaya-vaya-dhammĀ·ÄnupassÄ« vā kāyasmiį¹ƒ viharati;
ā€˜atthi kāyoā€™ ti vā panĀ·assa sati paccupaį¹­į¹­hitā hoti, yāvadeva
Ʊāį¹‡aĀ·mattāya paį¹­issatiĀ·mattāya,{1} aĀ·nissito ca viharati, na ca kiƱci
loke upādiyati. EvamĀ·pi kho, bhikkhave, bhikkhu kāye kāyānupassÄ«
viharati.

B. Iriyāpatha Pabba


Puna caĀ·paraį¹ƒ, bhikkhave, bhikkhu gacchanto vā ā€˜gacchāmÄ«ā€™ ti
pajānāti, į¹­hito vā ā€˜į¹­hitomhÄ«ā€™ ti pajānāti, nisinno vā ā€˜nisinnomhÄ«ā€™ ti
pajānāti, sayāno vā ā€˜sayānomhÄ«ā€™ ti pajānāti. Yathā yathā vā panĀ·assa
kāyo paį¹‡ihito hoti, tathā tathā naį¹ƒ pajānāti.

Iti ajjhattaį¹ƒ vā kāye kāyānupassÄ« viharati, bahiddhā vā kāye kāyānupassÄ«
viharati, ajjhatta-bahiddhā vā kāye kāyānupassī viharati;
samudaya-dhammĀ·ÄnupassÄ« vā kāyasmiį¹ƒ viharati, vaya-dhammĀ·ÄnupassÄ« vā
kāyasmiį¹ƒ viharati, samudaya-vaya-dhammĀ·ÄnupassÄ« vā kāyasmiį¹ƒ viharati;
ā€˜atthi kāyoā€™ ti vā panĀ·assa sati paccupaį¹­į¹­hitā hoti, yāvadeva
Ʊāį¹‡aĀ·mattāya paį¹­issatiĀ·mattāya, aĀ·nissito ca viharati, na ca kiƱci loke
upādiyati. EvamĀ·pi kho, bhikkhave, bhikkhu kāye kāyānupassÄ« viharati.

C. Sampajāna Pabba


Puna caĀ·paraį¹ƒ, bhikkhave, bhikkhu abhikkante paį¹­ikkante
sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samiƱjite
pasārite sampajānakārÄ« hoti, saį¹…ghāį¹­i-patta-cÄ«vara-dhāraį¹‡e sampajānakārÄ«
hoti, asite pīte khāyite sāyite sampajānakārī hoti,
uccāra-passāva-kamme sampajānakārÄ« hoti, gate į¹­hite nisinne sutte
jāgarite bhāsite tuį¹‡hÄ«bhāve sampajānakārÄ« hoti.

Iti ajjhattaį¹ƒ vā kāye kāyānupassÄ« viharati, bahiddhā vā kāye kāyānupassÄ«
viharati, ajjhatta-bahiddhā vā kāye kāyānupassī viharati;
samudaya-dhammĀ·ÄnupassÄ« vā kāyasmiį¹ƒ viharati, vaya-dhammĀ·ÄnupassÄ« vā
kāyasmiį¹ƒ viharati, samudaya-vaya-dhammĀ·ÄnupassÄ« vā kāyasmiį¹ƒ viharati;
ā€˜atthi kāyoā€™ ti vā panĀ·assa sati paccupaį¹­į¹­hitā hoti, yāvadeva
Ʊāį¹‡aĀ·mattāya paį¹­issatiĀ·mattāya, aĀ·nissito ca viharati, na ca kiƱci loke
upādiyati. EvamĀ·pi kho, bhikkhave, bhikkhu kāye kāyānupassÄ« viharati.

D. Paį¹­ikÅ«lamanasikāra Pabba


Puna caĀ·paraį¹ƒ, bhikkhave, bhikkhu imamĀ·eva kāyaį¹ƒ, uddhaį¹ƒ pādatalā
adho kesaĀ·matthakā, tacaĀ·pariyantaį¹ƒ pÅ«raį¹ƒ nānappakārassa asucino
paccavekkhati: ā€˜Atthi imasmiį¹ƒ kāye kesā lomā nakhā dantā taco maį¹ƒsaį¹ƒ
nhāru aį¹­į¹­hi aį¹­į¹­himiƱjaį¹ƒ vakkaį¹ƒ hadayaį¹ƒ yakanaį¹ƒ kilomakaį¹ƒ pihakaį¹ƒ
papphāsaį¹ƒ antaį¹ƒ antaguį¹‡aį¹ƒ udariyaį¹ƒ karÄ«saį¹ƒ pittaį¹ƒ semhaį¹ƒ pubbo lohitaį¹ƒ
sedo medo assu vasā kheįø·o siį¹…ghāį¹‡ikā lasikā muttaį¹ƒā€™ ti.

Seyyathāpi, bhikkhave, ubhatomukhā putoįø·i pÅ«rā nānāvihitassa dhaƱƱassa,
seyyathidaį¹ƒ sālÄ«naį¹ƒ vÄ«hÄ«naį¹ƒ muggānaį¹ƒ māsānaį¹ƒ tilānaį¹ƒ taį¹‡įøulānaį¹ƒ. Tamenaį¹ƒ
cakkhumā puriso muƱcitvā paccavekkheyya: ā€˜Ime sālÄ« ime vÄ«hÄ«, ime muggā,
ime māsā, ime tilā, ime taį¹‡įøulāā€™ ti; evameva kho, bhikkhave, bhikkhu
imamĀ·eva kāyaį¹ƒ, uddhaį¹ƒ pādatalā adho kesaĀ·matthakā, tacaĀ·pariyantaį¹ƒ
pÅ«raį¹ƒ nānappakārassa asucino paccavekkhati: ā€˜Atthi imasmiį¹ƒ kāye kesā
lomā nakhā dantā taco maį¹ƒsaį¹ƒ nhāru aį¹­į¹­hi aį¹­į¹­himiƱjaį¹ƒ vakkaį¹ƒ hadayaį¹ƒ
yakanaį¹ƒ kilomakaį¹ƒ pihakaį¹ƒ papphāsaį¹ƒ antaį¹ƒ antaguį¹‡aį¹ƒ udariyaį¹ƒ karÄ«saį¹ƒ
pittaį¹ƒ semhaį¹ƒ pubbo lohitaį¹ƒ sedo medo assu vasā kheįø·o siį¹…ghāį¹‡ikā lasikā
muttaį¹ƒā€™ ti.

Iti ajjhattaį¹ƒ vā kāye kāyānupassÄ« viharati, bahiddhā vā kāye kāyānupassÄ«
viharati, ajjhatta-bahiddhā vā kāye kāyānupassī viharati;
samudaya-dhammĀ·ÄnupassÄ« vā kāyasmiį¹ƒ viharati, vaya-dhammĀ·ÄnupassÄ« vā
kāyasmiį¹ƒ viharati, samudaya-vaya-dhammĀ·ÄnupassÄ« vā kāyasmiį¹ƒ viharati;
ā€˜atthi kāyoā€™ ti vā panĀ·assa sati paccupaį¹­į¹­hitā hoti, yāvadeva
Ʊāį¹‡aĀ·mattāya paį¹­issatiĀ·mattāya, aĀ·nissito ca viharati, na ca kiƱci loke
upādiyati. EvamĀ·pi kho, bhikkhave, bhikkhu kāye kāyānupassÄ« viharati.

E. Dhātumanasikāra Pabba


Puna caĀ·paraį¹ƒ, bhikkhave, bhikkhu imamĀ·eva kāyaį¹ƒ yathāĀ·į¹­hitaį¹ƒ
yathāĀ·paį¹‡ihitaį¹ƒ dhātuso paccavekkhati: ā€˜Atthi imasmiį¹ƒ kāye pathavÄ«Ā·dhātu
āpoĀ·dhātÅ« tejoĀ·dhātÅ« vāyoĀ·dhātÅ«ā€™ ti.

Seyyathāpi, bhikkhave, dakkho goghātako vā goghātakĀ·antevāsÄ« vā gāviį¹ƒ
vadhitvā catuĀ·mahāĀ·pathe bilaso vibhajitvā nisinno assa; evameva kho,
bhikkhave, bhikkhu imamĀ·eva kāyaį¹ƒ yathāĀ·į¹­hitaį¹ƒ yathāĀ·paį¹‡ihitaį¹ƒ dhātuso
paccavekkhati: ā€˜Atthi imasmiį¹ƒ kāye pathavÄ«Ā·dhātu āpoĀ·dhātÅ« tejoĀ·dhātÅ«
vāyoĀ·dhātÅ«ā€™ ti.

Iti ajjhattaį¹ƒ vā kāye kāyānupassÄ« viharati, bahiddhā vā kāye kāyānupassÄ«
viharati, ajjhatta-bahiddhā vā kāye kāyānupassī viharati;
samudaya-dhammĀ·ÄnupassÄ« vā kāyasmiį¹ƒ viharati, vaya-dhammĀ·ÄnupassÄ« vā
kāyasmiį¹ƒ viharati, samudaya-vaya-dhammĀ·ÄnupassÄ« vā kāyasmiį¹ƒ viharati;
ā€˜atthi kāyoā€™ ti vā panĀ·assa sati paccupaį¹­į¹­hitā hoti, yāvadeva
Ʊāį¹‡aĀ·mattāya paį¹­issatiĀ·mattāya, aĀ·nissito ca viharati, na ca kiƱci loke
upādiyati. EvamĀ·pi kho, bhikkhave, bhikkhu kāye kāyānupassÄ« viharati.

F. Navasivathika Pabba


(1)
Puna caĀ·paraį¹ƒ, bhikkhave, bhikkhu seyyathāpi passeyya sarÄ«raį¹ƒ
sivathikāya chaįøįøitaį¹ƒ ekāhaĀ·mataį¹ƒ vā dvÄ«haĀ·mataį¹ƒ vā tÄ«haĀ·mataį¹ƒ vā
uddhumātakaį¹ƒ vinÄ«lakaį¹ƒ vipubbakaĀ·jātaį¹ƒ, so imamĀ·eva kāyaį¹ƒ upasaį¹ƒharati:
ā€˜ayaį¹ƒ pi kho kāyo evaį¹ƒĀ·dhammo evaį¹ƒĀ·bhāvÄ« evaį¹ƒĀ·anĀ·atÄ«toā€™ ti.

Iti ajjhattaį¹ƒ vā kāye kāyānupassÄ« viharati, bahiddhā vā kāye kāyānupassÄ«
viharati, ajjhatta-bahiddhā vā kāye kāyānupassī viharati;
samudaya-dhammĀ·ÄnupassÄ« vā kāyasmiį¹ƒ viharati, vaya-dhammĀ·ÄnupassÄ« vā
kāyasmiį¹ƒ viharati, samudaya-vaya-dhammĀ·ÄnupassÄ« vā kāyasmiį¹ƒ viharati;
ā€˜atthi kāyoā€™ ti vā panĀ·assa sati paccupaį¹­į¹­hitā hoti, yāvadeva
Ʊāį¹‡aĀ·mattāya paį¹­issatiĀ·mattāya, aĀ·nissito ca viharati, na ca kiƱci loke
upādiyati. EvamĀ·pi kho, bhikkhave, bhikkhu kāye kāyānupassÄ« viharati.

(2)
Puna caĀ·paraį¹ƒ, bhikkhave, bhikkhu seyyathāpi passeyya sarÄ«raį¹ƒ
sivathikāya chaįøįøitaį¹ƒ kākehi vā khajjamānaį¹ƒ kulalehi vā khajjamānaį¹ƒ
gijjhehi vā khajjamānaį¹ƒ kaį¹…kehi vā khajjamānaį¹ƒ sunakhehi vā khajjamānaį¹ƒ
byagghehi vā khajjamānaį¹ƒ dÄ«pÄ«hi vā khajjamānaį¹ƒ siį¹…gālehi vā khajjamānaį¹ƒ
vividhehi vā pāį¹‡akaĀ·jātehi khajjamānaį¹ƒ, so imamĀ·eva kāyaį¹ƒ upasaį¹ƒharati:
ā€˜ayaį¹ƒ pi kho kāyo evaį¹ƒĀ·dhammo evaį¹ƒĀ·bhāvÄ« evaį¹ƒĀ·anĀ·atÄ«toā€™ ti.

Iti ajjhattaį¹ƒ vā kāye kāyānupassÄ« viharati, bahiddhā vā kāye kāyānupassÄ«
viharati, ajjhatta-bahiddhā vā kāye kāyānupassī viharati;
samudaya-dhammĀ·ÄnupassÄ« vā kāyasmiį¹ƒ viharati, vaya-dhammĀ·ÄnupassÄ« vā
kāyasmiį¹ƒ viharati, samudaya-vaya-dhammĀ·ÄnupassÄ« vā kāyasmiį¹ƒ viharati;
ā€˜atthi kāyoā€™ ti vā panĀ·assa sati paccupaį¹­į¹­hitā hoti, yāvadeva
Ʊāį¹‡aĀ·mattāya paį¹­issatiĀ·mattāya, aĀ·nissito ca viharati, na ca kiƱci loke
upādiyati. EvamĀ·pi kho, bhikkhave, bhikkhu kāye kāyānupassÄ« viharati.

(3)
Puna caĀ·paraį¹ƒ, bhikkhave, bhikkhu seyyathāpi passeyya sarÄ«raį¹ƒ
sivathikāya chaįøįøitaį¹ƒ aį¹­į¹­hikaĀ·saį¹…khalikaį¹ƒ saĀ·maį¹ƒsaĀ·lohitaį¹ƒ
nhāruĀ·sambandhaį¹ƒ, so imamĀ·eva kāyaį¹ƒ upasaį¹ƒharati: ā€˜ayaį¹ƒ pi kho kāyo
evaį¹ƒĀ·dhammo evaį¹ƒĀ·bhāvÄ« evaį¹ƒĀ·anĀ·atÄ«toā€™ ti.

Iti ajjhattaį¹ƒ vā kāye kāyānupassÄ« viharati, bahiddhā vā kāye kāyānupassÄ«
viharati, ajjhatta-bahiddhā vā kāye kāyānupassī viharati;
samudaya-dhammĀ·ÄnupassÄ« vā kāyasmiį¹ƒ viharati, vaya-dhammĀ·ÄnupassÄ« vā
kāyasmiį¹ƒ viharati, samudaya-vaya-dhammĀ·ÄnupassÄ« vā kāyasmiį¹ƒ viharati;
ā€˜atthi kāyoā€™ ti vā panĀ·assa sati paccupaį¹­į¹­hitā hoti, yāvadeva
Ʊāį¹‡aĀ·mattāya paį¹­issatiĀ·mattāya, aĀ·nissito ca viharati, na ca kiƱci loke
upādiyati. EvamĀ·pi kho, bhikkhave, bhikkhu kāye kāyānupassÄ« viharati.

(4)
Puna caĀ·paraį¹ƒ, bhikkhave, bhikkhu seyyathāpi passeyya sarÄ«raį¹ƒ
sivathikāya chaįøįøitaį¹ƒ aį¹­į¹­hikaĀ·saį¹…khalikaį¹ƒ niĀ·maį¹ƒsaĀ·lohitaĀ·makkhitaį¹ƒ
nhāruĀ·sambandhaį¹ƒ, so imamĀ·eva kāyaį¹ƒ upasaį¹ƒharati: ā€˜ayaį¹ƒ pi kho kāyo
evaį¹ƒĀ·dhammo evaį¹ƒĀ·bhāvÄ« evaį¹ƒĀ·anĀ·atÄ«toā€™ ti.

Iti ajjhattaį¹ƒ vā kāye kāyānupassÄ« viharati, bahiddhā vā kāye kāyānupassÄ«
viharati, ajjhatta-bahiddhā vā kāye kāyānupassī viharati;
samudaya-dhammĀ·ÄnupassÄ« vā kāyasmiį¹ƒ viharati, vaya-dhammĀ·ÄnupassÄ« vā
kāyasmiį¹ƒ viharati, samudaya-vaya-dhammĀ·ÄnupassÄ« vā kāyasmiį¹ƒ viharati;
ā€˜atthi kāyoā€™ ti vā panĀ·assa sati paccupaį¹­į¹­hitā hoti, yāvadeva
Ʊāį¹‡aĀ·mattāya paį¹­issatiĀ·mattāya, aĀ·nissito ca viharati, na ca kiƱci loke
upādiyati. EvamĀ·pi kho, bhikkhave, bhikkhu kāye kāyānupassÄ« viharati.

(5)
Puna caĀ·paraį¹ƒ, bhikkhave, bhikkhu seyyathāpi passeyya sarÄ«raį¹ƒ
sivathikāya chaįøįøitaį¹ƒ aį¹­į¹­hikaĀ·saį¹…khalikaį¹ƒ apagataĀ·maį¹ƒsaĀ·lohitaį¹ƒ
nhāruĀ·sambandhaį¹ƒ, so imamĀ·eva kāyaį¹ƒ upasaį¹ƒharati: ā€˜ayaį¹ƒ pi kho kāyo
evaį¹ƒĀ·dhammo evaį¹ƒĀ·bhāvÄ« evaį¹ƒĀ·anĀ·atÄ«toā€™ ti.

Iti ajjhattaį¹ƒ vā kāye kāyānupassÄ« viharati, bahiddhā vā kāye kāyānupassÄ«
viharati, ajjhatta-bahiddhā vā kāye kāyānupassī viharati;
samudaya-dhammĀ·ÄnupassÄ« vā kāyasmiį¹ƒ viharati, vaya-dhammĀ·ÄnupassÄ« vā
kāyasmiį¹ƒ viharati, samudaya-vaya-dhammĀ·ÄnupassÄ« vā kāyasmiį¹ƒ viharati;
ā€˜atthi kāyoā€™ ti vā panĀ·assa sati paccupaį¹­į¹­hitā hoti, yāvadeva
Ʊāį¹‡aĀ·mattāya paį¹­issatiĀ·mattāya, aĀ·nissito ca viharati, na ca kiƱci loke
upādiyati. EvamĀ·pi kho, bhikkhave, bhikkhu kāye kāyānupassÄ« viharati.

(6)
Puna caĀ·paraį¹ƒ, bhikkhave, bhikkhu seyyathāpi passeyya sarÄ«raį¹ƒ
sivathikāya chaįøįøitaį¹ƒ aį¹­į¹­hikāni apagataĀ·sambandhāni disā vidisā
vikkhittāni, aƱƱena hatthĀ·aį¹­į¹­hikaį¹ƒ aƱƱena pādĀ·aį¹­į¹­hikaį¹ƒ aƱƱena
gopphakĀ·aį¹­į¹­hikaį¹ƒ aƱƱena jaį¹…ghĀ·aį¹­į¹­hikaį¹ƒ aƱƱena Å«ruĀ·į¹­į¹­hikaį¹ƒ aƱƱena
kaį¹­iĀ·į¹­į¹­hikaį¹ƒ aƱƱena phāsukĀ·aį¹­į¹­hikaį¹ƒ aƱƱena piį¹­į¹­hĀ·iį¹­į¹­hikaį¹ƒ aƱƱena
khandhĀ·aį¹­į¹­hikaį¹ƒ aƱƱena gÄ«vĀ·aį¹­į¹­hikaį¹ƒ aƱƱena hanukĀ·aį¹­į¹­hikaį¹ƒ aƱƱena
dantĀ·aį¹­į¹­hikaį¹ƒ aƱƱena sÄ«sakaį¹­Ähaį¹ƒ, so imamĀ·eva kāyaį¹ƒ upasaį¹ƒharati: ā€˜ayaį¹ƒ
pi kho kāyo evaį¹ƒĀ·dhammo evaį¹ƒĀ·bhāvÄ« evaį¹ƒĀ·anĀ·atÄ«toā€™ ti.

Iti ajjhattaį¹ƒ vā kāye kāyānupassÄ« viharati, bahiddhā vā kāye kāyānupassÄ«
viharati, ajjhatta-bahiddhā vā kāye kāyānupassī viharati;
samudaya-dhammĀ·ÄnupassÄ« vā kāyasmiį¹ƒ viharati, vaya-dhammĀ·ÄnupassÄ« vā
kāyasmiį¹ƒ viharati, samudaya-vaya-dhammĀ·ÄnupassÄ« vā kāyasmiį¹ƒ viharati;
ā€˜atthi kāyoā€™ ti vā panĀ·assa sati paccupaį¹­į¹­hitā hoti, yāvadeva
Ʊāį¹‡aĀ·mattāya paį¹­issatiĀ·mattāya, aĀ·nissito ca viharati, na ca kiƱci loke
upādiyati. EvamĀ·pi kho, bhikkhave, bhikkhu kāye kāyānupassÄ« viharati.

(7)
Puna caĀ·paraį¹ƒ, bhikkhave, bhikkhu seyyathāpi passeyya sarÄ«raį¹ƒ
sivathikāya chaįøįøitaį¹ƒ aį¹­į¹­hikāni setāni saį¹…khaĀ·vaį¹‡į¹‡aĀ·paį¹­ibhāgāni, so
imamĀ·eva kāyaį¹ƒ upasaį¹ƒharati: ā€˜ayaį¹ƒ pi kho kāyo evaį¹ƒĀ·dhammo evaį¹ƒĀ·bhāvÄ«
evaį¹ƒĀ·anĀ·atÄ«toā€™ ti.

Iti ajjhattaį¹ƒ vā kāye kāyānupassÄ« viharati, bahiddhā vā kāye kāyānupassÄ«
viharati, ajjhatta-bahiddhā vā kāye kāyānupassī viharati;
samudaya-dhammĀ·ÄnupassÄ« vā kāyasmiį¹ƒ viharati, vaya-dhammĀ·ÄnupassÄ« vā
kāyasmiį¹ƒ viharati, samudaya-vaya-dhammĀ·ÄnupassÄ« vā kāyasmiį¹ƒ viharati;
ā€˜atthi kāyoā€™ ti vā panĀ·assa sati paccupaį¹­į¹­hitā hoti, yāvadeva
Ʊāį¹‡aĀ·mattāya paį¹­issatiĀ·mattāya, aĀ·nissito ca viharati, na ca kiƱci loke
upādiyati. EvamĀ·pi kho, bhikkhave, bhikkhu kāye kāyānupassÄ« viharati.

(8)
Puna caĀ·paraį¹ƒ, bhikkhave, bhikkhu seyyathāpi passeyya sarÄ«raį¹ƒ
sivathikāya chaįøįøitaį¹ƒ aį¹­į¹­hikāni puƱjaĀ·kitāni terovassikāni, so imamĀ·eva
kāyaį¹ƒ upasaį¹ƒharati: ā€˜ayaį¹ƒ pi kho kāyo evaį¹ƒĀ·dhammo evaį¹ƒĀ·bhāvÄ«
evaį¹ƒĀ·anĀ·atÄ«toā€™ ti.

Iti ajjhattaį¹ƒ vā kāye kāyānupassÄ« viharati, bahiddhā vā kāye kāyānupassÄ«
viharati, ajjhatta-bahiddhā vā kāye kāyānupassī viharati;
samudaya-dhammĀ·ÄnupassÄ« vā kāyasmiį¹ƒ viharati, vaya-dhammĀ·ÄnupassÄ« vā
kāyasmiį¹ƒ viharati, samudaya-vaya-dhammĀ·ÄnupassÄ« vā kāyasmiį¹ƒ viharati;
ā€˜atthi kāyoā€™ ti vā panĀ·assa sati paccupaį¹­į¹­hitā hoti, yāvadeva
Ʊāį¹‡aĀ·mattāya paį¹­issatiĀ·mattāya, aĀ·nissito ca viharati, na ca kiƱci loke
upādiyati. EvamĀ·pi kho, bhikkhave, bhikkhu kāye kāyānupassÄ« viharati.

(9)
Puna caĀ·paraį¹ƒ, bhikkhave, bhikkhu seyyathāpi passeyya sarÄ«raį¹ƒ
sivathikāya chaįøįøitaį¹ƒ aį¹­į¹­hikāni pÅ«tÄ«ni cuį¹‡į¹‡akaĀ·jātāni, so imamĀ·eva kāyaį¹ƒ
upasaį¹ƒharati: ā€˜ayaį¹ƒ pi kho kāyo evaį¹ƒĀ·dhammo evaį¹ƒĀ·bhāvÄ« evaį¹ƒĀ·anĀ·atÄ«toā€™
ti.

Iti ajjhattaį¹ƒ vā kāye kāyānupassÄ« viharati, bahiddhā vā kāye kāyānupassÄ«
viharati, ajjhatta-bahiddhā vā kāye kāyānupassī viharati;
samudaya-dhammĀ·ÄnupassÄ« vā kāyasmiį¹ƒ viharati, vaya-dhammĀ·ÄnupassÄ« vā
kāyasmiį¹ƒ viharati, samudaya-vaya-dhammĀ·ÄnupassÄ« vā kāyasmiį¹ƒ viharati;
ā€˜atthi kāyoā€™ ti vā panĀ·assa sati paccupaį¹­į¹­hitā hoti, yāvadeva
Ʊāį¹‡aĀ·mattāya paį¹­issatiĀ·mattāya, aĀ·nissito ca viharati, na ca kiƱci loke
upādiyati. EvamĀ·pi kho, bhikkhave, bhikkhu kāye kāyānupassÄ« viharati.

vedanāsu vedanānupassī viharati?

Idha, bhikkhave, bhikkhu sukhaį¹ƒ vā vedanaį¹ƒ vedayamāno ā€˜sukhaį¹ƒ vedanaį¹ƒ
vedayāmÄ«ā€™ ti pajānāti; dukkhaį¹ƒ vā vedanaį¹ƒ vedayamāno ā€˜dukkhaį¹ƒ vedanaį¹ƒ
vedayāmÄ«ā€™ ti pajānāti; aĀ·dukkham-aĀ·sukhaį¹ƒ vā vedanaį¹ƒ vedayamāno
ā€˜aĀ·dukkham-aĀ·sukhaį¹ƒ vedanaį¹ƒ vedayāmÄ«ā€™ ti pajānāti. Sāmisaį¹ƒ vā sukhaį¹ƒ
vedanaį¹ƒ vedayamāno ā€˜sāmisaį¹ƒ sukhaį¹ƒ vedanaį¹ƒ vedayāmÄ«ā€™ ti pajānāti;
nirāmisaį¹ƒ vā sukhaį¹ƒ vedanaį¹ƒ vedayamāno ā€˜nirāmisaį¹ƒ sukhaį¹ƒ vedanaį¹ƒ
vedayāmÄ«ā€™ ti pajānāti. Sāmisaį¹ƒ vā dukkhaį¹ƒ vedanaį¹ƒ vedayamāno ā€˜sāmisaį¹ƒ
dukkhaį¹ƒ vedanaį¹ƒ vedayāmÄ«ā€™ ti pajānāti; nirāmisaį¹ƒ vā dukkhaį¹ƒ vedanaį¹ƒ
vedayamāno ā€˜nirāmisaį¹ƒ dukkhaį¹ƒ vedanaį¹ƒ vedayāmÄ«ā€™ ti pajānāti. Sāmisaį¹ƒ vā
aĀ·dukkham-aĀ·sukhaį¹ƒ vedanaį¹ƒ vedayamāno ā€˜sāmisaį¹ƒ aĀ·dukkham-aĀ·sukhaį¹ƒ
vedanaį¹ƒ vedayāmÄ«ā€™ ti pajānāti; nirāmisaį¹ƒ vā aĀ·dukkham-aĀ·sukhaį¹ƒ vedanaį¹ƒ
vedayamāno ā€˜nirāmisaį¹ƒ aĀ·dukkham-aĀ·sukhaį¹ƒ vedanaį¹ƒ vedayāmÄ«ā€™ ti pajānāti.

Iti ajjhattaį¹ƒ vā vedanāsu vedanānupassÄ« viharati, bahiddhā vā vedanāsu
vedanānupassī viharati, ajjhatta-bahiddhā vā vedanāsu vedanānupassī
viharati; samudaya-dhammĀ·ÄnupassÄ« vā vedanāsu viharati,
vaya-dhammĀ·ÄnupassÄ« vā vedanāsu viharati, samudaya-vaya-dhammĀ·ÄnupassÄ«
vā vedanāsu viharati; ā€˜atthi vedanāā€™ ti vā panĀ·assa sati paccupaį¹­į¹­hitā
hoti, yāvadeva Ʊāį¹‡aĀ·mattāya paį¹­issatiĀ·mattāya, aĀ·nissito ca viharati, na
ca kiƱci loke upādiyati. EvamĀ·pi kho, bhikkhave, bhikkhu vedanāsu
vedanānupassī viharati.

III. Cittānupassanā


Kathaį¹ƒ ca pana, bhikkhave, bhikkhu citte cittānupassÄ« viharati?

Idha, bhikkhave, bhikkhu saĀ·rāgaį¹ƒ vā cittaį¹ƒ ā€˜saĀ·rāgaį¹ƒ cittaį¹ƒā€™ ti
pajānāti, vÄ«taĀ·rāgaį¹ƒ vā cittaį¹ƒ ā€˜vÄ«taĀ·rāgaį¹ƒ cittaį¹ƒā€™ ti pajānāti, saĀ·dosaį¹ƒ
vā cittaį¹ƒ ā€˜saĀ·dosaį¹ƒ cittaį¹ƒā€™ ti pajānāti, vÄ«taĀ·dosaį¹ƒ vā cittaį¹ƒ
ā€˜vÄ«taĀ·dosaį¹ƒ cittaį¹ƒā€™ ti pajānāti, saĀ·mohaį¹ƒ vā cittaį¹ƒ ā€˜saĀ·mohaį¹ƒ cittaį¹ƒā€™ ti
pajānāti, vÄ«taĀ·mohaį¹ƒ vā cittaį¹ƒ ā€˜vÄ«taĀ·mohaį¹ƒ cittaį¹ƒā€™ ti pajānāti,
saį¹…khittaį¹ƒ vā cittaį¹ƒ ā€˜saį¹…khittaį¹ƒ cittaį¹ƒā€™ ti pajānāti, vikkhittaį¹ƒ vā
cittaį¹ƒ ā€˜vikkhittaį¹ƒ cittaį¹ƒā€™ ti pajānāti, mahaggataį¹ƒ vā cittaį¹ƒ ā€˜mahaggataį¹ƒ
cittaį¹ƒā€™ ti pajānāti, aĀ·mahaggataį¹ƒ vā cittaį¹ƒ ā€˜aĀ·mahaggataį¹ƒ cittaį¹ƒā€™ ti
pajānāti, saĀ·uttaraį¹ƒ vā cittaį¹ƒ ā€˜saĀ·uttaraį¹ƒ cittaį¹ƒā€™ ti pajānāti,
anĀ·uttaraį¹ƒ vā cittaį¹ƒ ā€˜anĀ·uttaraį¹ƒ cittaį¹ƒā€™ ti pajānāti, samāhitaį¹ƒ vā
cittaį¹ƒ ā€˜samāhitaį¹ƒ cittaį¹ƒā€™ ti pajānāti, aĀ·samāhitaį¹ƒ vā cittaį¹ƒ
ā€˜aĀ·samāhitaį¹ƒ cittaį¹ƒā€™ ti pajānāti, vimuttaį¹ƒ vā cittaį¹ƒ ā€˜vimuttaį¹ƒ cittaį¹ƒā€™
ti pajānāti, aĀ·vimuttaį¹ƒ vā cittaį¹ƒ ā€˜aĀ·vimuttaį¹ƒ cittaį¹ƒā€™ ti pajānāti

Iti ajjhattaį¹ƒ vā citte cittānupassÄ« viharati, bahiddhā vā citte
cittānupassī viharati, ajjhatta-bahiddhā vā citte cittānupassī viharati;
samudaya-dhammĀ·ÄnupassÄ« vā cittasmiį¹ƒ viharati, vaya-dhammĀ·ÄnupassÄ« vā
cittasmiį¹ƒ viharati, samudaya-vaya-dhammĀ·ÄnupassÄ« vā cittasmiį¹ƒ viharati;
ā€˜atthi cittaį¹ƒā€™ ti vā panĀ·assa sati paccupaį¹­į¹­hitā hoti, yāvadeva
Ʊāį¹‡aĀ·mattāya paį¹­issatiĀ·mattāya, aĀ·nissito ca viharati, na ca kiƱci loke
upādiyati. EvamĀ·pi kho, bhikkhave, bhikkhu citte cittānupassÄ« viharati.

IV. Dhammānupassanā


A. NÄ«varaį¹‡a Pabba


Kathaį¹ƒ ca pana, bhikkhave, bhikkhu dhammesu dhammānupassÄ« viharati?
Idha, bhikkhave, bhikkhu dhammesu dhammānupassī viharati, paƱcasu
nÄ«varaį¹‡esu. Kathaį¹ƒ ca pana, bhikkhave, bhikkhu dhammesu dhammānupassÄ«
viharati, paƱcasu nÄ«varaį¹‡esu?

Idha, bhikkhave, bhikkhu santaį¹ƒ vā ajjhattaį¹ƒ kāmacchandaį¹ƒ ā€˜atthi me
ajjhattaį¹ƒ kāmacchandoā€™ ti pajānāti; aĀ·santaį¹ƒ vā ajjhattaį¹ƒ kāmacchandaį¹ƒ
ā€˜nĀ·atthi me ajjhattaį¹ƒ kāmacchandoā€™ ti pajānāti; yathā ca anĀ·uppannassa
kāmacchandassa uppādo hoti taį¹ƒ ca pajānāti; yathā ca uppannassa
kāmacchandassa pahānaį¹ƒ hoti taį¹ƒ ca pajānāti; yathā ca pahÄ«nassa
kāmacchandassa āyatiį¹ƒ anĀ·uppādo hoti taį¹ƒ ca pajānāti.

Idha, bhikkhave, bhikkhu santaį¹ƒ vā ajjhattaį¹ƒ byāpādaį¹ƒ ā€˜atthi me
ajjhattaį¹ƒ byāpādoā€™ ti pajānāti; aĀ·santaį¹ƒ vā ajjhattaį¹ƒ byāpādaį¹ƒ ā€˜nĀ·atthi
me ajjhattaį¹ƒ byāpādoā€™ ti pajānāti; yathā ca anĀ·uppannassa byāpādassa
uppādo hoti taį¹ƒ ca pajānāti; yathā ca uppannassa byāpādassa pahānaį¹ƒ hoti
taį¹ƒ ca pajānāti; yathā ca pahÄ«nassa byāpādassa āyatiį¹ƒ anĀ·uppādo hoti
taį¹ƒ ca pajānāti.

Idha, bhikkhave, bhikkhu santaį¹ƒ vā ajjhattaį¹ƒ thinamiddhaį¹ƒ ā€˜atthi me
ajjhattaį¹ƒ thinamiddhaį¹ƒā€™ ti pajānāti; aĀ·santaį¹ƒ vā ajjhattaį¹ƒ thinamiddhaį¹ƒ
ā€˜nĀ·atthi me ajjhattaį¹ƒ thinamiddhaį¹ƒā€™ ti pajānāti; yathā ca anĀ·uppannassa
thinamiddhassa uppādo hoti taį¹ƒ ca pajānāti; yathā ca uppannassa
thinamiddhassa pahānaį¹ƒ hoti taį¹ƒ ca pajānāti; yathā ca pahÄ«nassa
thinamiddhassa āyatiį¹ƒ anĀ·uppādo hoti taį¹ƒ ca pajānāti.

Idha, bhikkhave, bhikkhu santaį¹ƒ vā ajjhattaį¹ƒ uddhacca-kukkuccaį¹ƒ ā€˜atthi
me ajjhattaį¹ƒ uddhacca-kukkuccaį¹ƒā€™ ti pajānāti; aĀ·santaį¹ƒ vā ajjhattaį¹ƒ
uddhacca-kukkuccaį¹ƒ ā€˜nĀ·atthi me ajjhattaį¹ƒ uddhacca-kukkuccaį¹ƒā€™ ti
pajānāti; yathā ca anĀ·uppannassa uddhacca-kukkuccassa uppādo hoti taį¹ƒ ca
pajānāti; yathā ca uppannassa uddhacca-kukkuccassa pahānaį¹ƒ hoti taį¹ƒ ca
pajānāti; yathā ca pahÄ«nassa uddhacca-kukkuccassa āyatiį¹ƒ anĀ·uppādo hoti
taį¹ƒ ca pajānāti.

Idha, bhikkhave, bhikkhu santaį¹ƒ vā ajjhattaį¹ƒ vicikicchaį¹ƒ ā€˜atthi me
ajjhattaį¹ƒ vicikicchāā€™ ti pajānāti; aĀ·santaį¹ƒ vā ajjhattaį¹ƒ vicikicchaį¹ƒ
ā€˜nĀ·atthi me ajjhattaį¹ƒ vicikicchāā€™ ti pajānāti; yathā ca anĀ·uppannāya
vicikicchāya uppādo hoti taį¹ƒ ca pajānāti; yathā ca uppannāya
vicikicchāya pahānaį¹ƒ hoti taį¹ƒ ca pajānāti; yathā ca pahÄ«nāya
vicikicchāya āyatiį¹ƒ anĀ·uppādo hoti taį¹ƒ ca pajānāti.

Iti ajjhattaį¹ƒ vā dhammesu dhammānupassÄ« viharati, bahiddhā vā dhammesu
dhammānupassī viharati, ajjhatta-bahiddhā vā dhammesu dhammānupassī
viharati; samudaya-dhammĀ·ÄnupassÄ« vā dhammesu viharati,
vaya-dhammĀ·ÄnupassÄ« vā dhammesu viharati, samudaya-vaya-dhammĀ·ÄnupassÄ«
vā dhammesu viharati; ā€˜atthi dhammāā€™ ti vā panĀ·assa sati paccupaį¹­į¹­hitā
hoti, yāvadeva Ʊāį¹‡aĀ·mattāya paį¹­issatiĀ·mattāya, aĀ·nissito ca viharati, na
ca kiƱci loke upādiyati. EvamĀ·pi kho, bhikkhave, bhikkhu dhammesu
dhammānupassÄ« viharati, paƱcasu nÄ«varaį¹‡esu.

B. Khandha Pabba


Puna caĀ·paraį¹ƒ, bhikkhave, bhikkhu dhammesu dhammānupassÄ« viharati
paƱcasu upādānakkhandhesu. Kathaį¹ƒ ca pana, bhikkhave, bhikkhu dhammesu
cittānupassī viharati, paƱcasu upādānakkhandhesu?

Idha, bhikkhave, bhikkhu, ā€˜iti rÅ«paį¹ƒ, iti rÅ«passa samudayo, iti
rÅ«passa atthaį¹…gamo; iti vedanā, iti vedanāya samudayo, iti vedanāya
atthaį¹…gamo; iti saƱƱā, iti saƱƱāya samudayo, iti saƱƱāya atthaį¹…gamo; iti
saį¹…khārā, iti saį¹…khārānaį¹ƒ samudayo, iti saį¹…khārānaį¹ƒ atthaį¹…gamo; iti
viƱƱāį¹‡aį¹ƒ, iti viƱƱāį¹‡assa samudayo, iti viƱƱāį¹‡assa atthaį¹…gamoā€™ ti.

Iti ajjhattaį¹ƒ vā dhammesu dhammānupassÄ« viharati, bahiddhā vā dhammesu
dhammānupassī viharati, ajjhatta-bahiddhā vā dhammesu dhammānupassī
viharati; samudaya-dhammĀ·ÄnupassÄ« vā dhammesu viharati,
vaya-dhammĀ·ÄnupassÄ« vā dhammesu viharati, samudaya-vaya-dhammĀ·ÄnupassÄ«
vā dhammesu viharati; ā€˜atthi dhammāā€™ ti vā panĀ·assa sati paccupaį¹­į¹­hitā
hoti, yāvadeva Ʊāį¹‡aĀ·mattāya paį¹­issatiĀ·mattāya, aĀ·nissito ca viharati, na
ca kiƱci loke upādiyati. EvamĀ·pi kho, bhikkhave, bhikkhu dhammesu
dhammānupassī viharati, paƱcasu upādānakkhandhesu.

C. Āyatana Pabba

Puna caĀ·paraį¹ƒ, bhikkhave, bhikkhu dhammesu dhammānupassÄ« viharati, chasu
ajjhattikaĀ·bāhiresu āyatanesu. Kathaį¹ƒ ca pana, bhikkhave, bhikkhu
dhammesu cittānupassÄ« viharati, chasu ajjhattikaĀ·bāhiresu āyatanesu?

Idha, bhikkhave, bhikkhu cakkhuį¹ƒ ca pajānāti, rÅ«pe ca pajānāti, yaį¹ƒ ca
tadĀ·ubhayaį¹ƒ paį¹­icca uppajjati saį¹ƒyojanaį¹ƒ taį¹ƒ ca pajānāti, yathā ca
anĀ·uppannassa saį¹ƒyojanassa uppādo hoti taį¹ƒ ca pajānāti, yathā ca
uppannassa saį¹ƒyojanassa pahānaį¹ƒ hoti taį¹ƒ ca pajānāti, yathā ca pahÄ«nassa
saį¹ƒyojanassa āyatiį¹ƒ anĀ·uppādo hoti taį¹ƒ ca pajānāti.

Sotaį¹ƒ ca pajānāti, sadde ca pajānāti, yaį¹ƒ ca tadĀ·ubhayaį¹ƒ paį¹­icca
uppajjati saį¹ƒyojanaį¹ƒ taį¹ƒ ca pajānāti, yathā ca anĀ·uppannassa
saį¹ƒyojanassa uppādo hoti taį¹ƒ ca pajānāti, yathā ca uppannassa
saį¹ƒyojanassa pahānaį¹ƒ hoti taį¹ƒ ca pajānāti, yathā ca pahÄ«nassa
saį¹ƒyojanassa āyatiį¹ƒ anĀ·uppādo hoti taį¹ƒ ca pajānāti.

Ghānaį¹ƒ ca pajānāti, gandhe ca pajānāti, yaį¹ƒ ca tadĀ·ubhayaį¹ƒ paį¹­icca
uppajjati saį¹ƒyojanaį¹ƒ taį¹ƒ ca pajānāti, yathā ca anĀ·uppannassa
saį¹ƒyojanassa uppādo hoti taį¹ƒ ca pajānāti, yathā ca uppannassa
saį¹ƒyojanassa pahānaį¹ƒ hoti taį¹ƒ ca pajānāti, yathā ca pahÄ«nassa
saį¹ƒyojanassa āyatiį¹ƒ anĀ·uppādo hoti taį¹ƒ ca pajānāti.

Jivhaį¹ƒ ca pajānāti, rase ca pajānāti, yaį¹ƒ ca tadĀ·ubhayaį¹ƒ paį¹­icca
uppajjati saį¹ƒyojanaį¹ƒ taį¹ƒ ca pajānāti, yathā ca anĀ·uppannassa
saį¹ƒyojanassa uppādo hoti taį¹ƒ ca pajānāti, yathā ca uppannassa
saį¹ƒyojanassa pahānaį¹ƒ hoti taį¹ƒ ca pajānāti, yathā ca pahÄ«nassa
saį¹ƒyojanassa āyatiį¹ƒ anĀ·uppādo hoti taį¹ƒ ca pajānāti.

Kāyaį¹ƒ ca pajānāti, phoį¹­į¹­habbe ca pajānāti, yaį¹ƒ ca tadĀ·ubhayaį¹ƒ paį¹­icca
uppajjati saį¹ƒyojanaį¹ƒ taį¹ƒ ca pajānāti, yathā ca anĀ·uppannassa
saį¹ƒyojanassa uppādo hoti taį¹ƒ ca pajānāti, yathā ca uppannassa
saį¹ƒyojanassa pahānaį¹ƒ hoti taį¹ƒ ca pajānāti, yathā ca pahÄ«nassa
saį¹ƒyojanassa āyatiį¹ƒ anĀ·uppādo hoti taį¹ƒ ca pajānāti.

Manaį¹ƒ ca pajānāti, dhamme ca pajānāti, yaį¹ƒ ca tadĀ·ubhayaį¹ƒ paį¹­icca
uppajjati saį¹ƒyojanaį¹ƒ taį¹ƒ ca pajānāti, yathā ca anĀ·uppannassa
saį¹ƒyojanassa uppādo hoti taį¹ƒ ca pajānāti, yathā ca uppannassa
saį¹ƒyojanassa pahānaį¹ƒ hoti taį¹ƒ ca pajānāti, yathā ca pahÄ«nassa
saį¹ƒyojanassa āyatiį¹ƒ anĀ·uppādo hoti taį¹ƒ ca pajānāti.

Iti ajjhattaį¹ƒ vā dhammesu dhammānupassÄ« viharati, bahiddhā vā dhammesu
dhammānupassī viharati, ajjhatta-bahiddhā vā dhammesu dhammānupassī
viharati; samudaya-dhammĀ·ÄnupassÄ« vā dhammesu viharati,
vaya-dhammĀ·ÄnupassÄ« vā dhammesu viharati, samudaya-vaya-dhammĀ·ÄnupassÄ«
vā dhammesu viharati; ā€˜atthi dhammāā€™ ti vā panĀ·assa sati paccupaį¹­į¹­hitā
hoti, yāvadeva Ʊāį¹‡aĀ·mattāya paį¹­issatiĀ·mattāya, aĀ·nissito ca viharati, na
ca kiƱci loke upādiyati. EvamĀ·pi kho, bhikkhave, bhikkhu dhammesu
dhammānupassÄ« viharati, chasu ajjhattikaĀ·bāhiresu āyatanesu.

D. Bojjhaį¹…ga Pabba


Puna caĀ·paraį¹ƒ, bhikkhave, bhikkhu dhammesu dhammānupassÄ« viharati,
sattasu bojjhaį¹…gesu. Kathaį¹ƒ ca pana, bhikkhave, bhikkhu dhammesu
cittānupassÄ« viharati, sattasu bojjhaį¹…gesu?

Idha, bhikkhave, bhikkhu santaį¹ƒ vā ajjhattaį¹ƒ satiĀ·sambojjhaį¹…gaį¹ƒ
ā€˜atthi me ajjhattaį¹ƒ satiĀ·sambojjhaį¹…goā€™ ti pajānāti; aĀ·santaį¹ƒ vā
ajjhattaį¹ƒ satiĀ·sambojjhaį¹…gaį¹ƒ ā€˜nĀ·atthi me ajjhattaį¹ƒ satiĀ·sambojjhaį¹…goā€™ ti
pajānāti; yathā ca anĀ·uppannassa satiĀ·sambojjhaį¹…gassa uppādo hoti taį¹ƒ
ca pajānāti; yathā ca uppannassa satiĀ·sambojjhaį¹…gassa bhāvanāya pāripÅ«rÄ«
hoti taį¹ƒ ca pajānāti.




Santaį¹ƒ vā ajjhattaį¹ƒ dhammavicayaĀ·sambojjhaį¹…gaį¹ƒ ā€˜atthi me ajjhattaį¹ƒ
dhammavicayaĀ·sambojjhaį¹…goā€™ ti pajānāti; aĀ·santaį¹ƒ vā ajjhattaį¹ƒ
dhammavicayaĀ·sambojjhaį¹…gaį¹ƒ ā€˜nĀ·atthi me ajjhattaį¹ƒ
dhammavicayaĀ·sambojjhaį¹…goā€™ ti pajānāti; yathā ca anĀ·uppannassa
dhammavicayaĀ·sambojjhaį¹…gassa uppādo hoti taį¹ƒ ca pajānāti; yathā ca
uppannassa dhammavicayaĀ·sambojjhaį¹…gassa bhāvanāya pāripÅ«rÄ« hoti taį¹ƒ ca
pajānāti.




Santaį¹ƒ vā ajjhattaį¹ƒ vÄ«riyaĀ·sambojjhaį¹…gaį¹ƒ ā€˜atthi me ajjhattaį¹ƒ
vÄ«riyaĀ·sambojjhaį¹…goā€™ ti pajānāti; aĀ·santaį¹ƒ vā ajjhattaį¹ƒ
vÄ«riyaĀ·sambojjhaį¹…gaį¹ƒ ā€˜nĀ·atthi me ajjhattaį¹ƒ vÄ«riyaĀ·sambojjhaį¹…goā€™ ti
pajānāti; yathā ca anĀ·uppannassa vÄ«riyaĀ·sambojjhaį¹…gassa uppādo hoti taį¹ƒ
ca pajānāti; yathā ca uppannassa vÄ«riyaĀ·sambojjhaį¹…gassa bhāvanāya
pāripÅ«rÄ« hoti taį¹ƒ ca pajānāti.


Santaį¹ƒ vā ajjhattaį¹ƒ pÄ«tiĀ·sambojjhaį¹…gaį¹ƒ ā€˜atthi me ajjhattaį¹ƒ
pÄ«tiĀ·sambojjhaį¹…goā€™ ti pajānāti; aĀ·santaį¹ƒ vā ajjhattaį¹ƒ pÄ«tiĀ·sambojjhaį¹…gaį¹ƒ
ā€˜nĀ·atthi me ajjhattaį¹ƒ pÄ«tiĀ·sambojjhaį¹…goā€™ ti pajānāti; yathā ca
anĀ·uppannassa pÄ«tiĀ·sambojjhaį¹…gassa uppādo hoti taį¹ƒ ca pajānāti; yathā ca
uppannassa pÄ«tiĀ·sambojjhaį¹…gassa bhāvanāya pāripÅ«rÄ« hoti taį¹ƒ ca
pajānāti.




Santaį¹ƒ vā ajjhattaį¹ƒ passaddhiĀ·sambojjhaį¹…gaį¹ƒ ā€˜atthi me ajjhattaį¹ƒ
passaddhiĀ·sambojjhaį¹…goā€™ ti pajānāti; aĀ·santaį¹ƒ vā ajjhattaį¹ƒ
passaddhiĀ·sambojjhaį¹…gaį¹ƒ ā€˜nĀ·atthi me ajjhattaį¹ƒ passaddhiĀ·sambojjhaį¹…goā€™ ti
pajānāti; yathā ca anĀ·uppannassa passaddhiĀ·sambojjhaį¹…gassa uppādo hoti
taį¹ƒ ca pajānāti; yathā ca uppannassa passaddhiĀ·sambojjhaį¹…gassa bhāvanāya
pāripÅ«rÄ« hoti taį¹ƒ ca pajānāti.




Santaį¹ƒ vā ajjhattaį¹ƒ samādhiĀ·sambojjhaį¹…gaį¹ƒ ā€˜atthi me ajjhattaį¹ƒ
samādhiĀ·sambojjhaį¹…goā€™ ti pajānāti; aĀ·santaį¹ƒ vā ajjhattaį¹ƒ
samādhiĀ·sambojjhaį¹…gaį¹ƒ ā€˜nĀ·atthi me ajjhattaį¹ƒ samādhiĀ·sambojjhaį¹…goā€™ ti
pajānāti; yathā ca anĀ·uppannassa samādhiĀ·sambojjhaį¹…gassa uppādo hoti taį¹ƒ
ca pajānāti; yathā ca uppannassa samādhiĀ·sambojjhaį¹…gassa bhāvanāya
pāripÅ«rÄ« hoti taį¹ƒ ca pajānāti.


Santaį¹ƒ vā ajjhattaį¹ƒ upekkhāĀ·sambojjhaį¹…gaį¹ƒ ā€˜atthi me ajjhattaį¹ƒ
upekkhāĀ·sambojjhaį¹…goā€™ ti pajānāti; aĀ·santaį¹ƒ vā ajjhattaį¹ƒ
upekkhāĀ·sambojjhaį¹…gaį¹ƒ ā€˜nĀ·atthi me ajjhattaį¹ƒ upekkhāĀ·sambojjhaį¹…goā€™ ti
pajānāti; yathā ca anĀ·uppannassa upekkhāĀ·sambojjhaį¹…gassa uppādo hoti taį¹ƒ
ca pajānāti; yathā ca uppannassa upekkhāĀ·sambojjhaį¹…gassa bhāvanāya
pāripÅ«rÄ« hoti taį¹ƒ ca pajānāti.

Iti ajjhattaį¹ƒ vā dhammesu dhammānupassÄ« viharati, bahiddhā vā
dhammesu dhammānupassī viharati, ajjhatta-bahiddhā vā dhammesu
dhammānupassÄ« viharati; samudaya-dhammĀ·ÄnupassÄ« vā dhammesu viharati,
vaya-dhammĀ·ÄnupassÄ« vā dhammesu viharati, samudaya-vaya-dhammĀ·ÄnupassÄ«
vā dhammesu viharati; ā€˜atthi dhammāā€™ ti vā panĀ·assa sati paccupaį¹­į¹­hitā
hoti, yāvadeva Ʊāį¹‡aĀ·mattāya paį¹­issatiĀ·mattāya, aĀ·nissito ca viharati, na
ca kiƱci loke upādiyati. EvamĀ·pi kho, bhikkhave, bhikkhu dhammesu
dhammānupassÄ« viharati, sattasu bojjhaį¹…gesu.

E. Sacca Pabba


Puna caĀ·paraį¹ƒ, bhikkhave, bhikkhu dhammesu dhammānupassÄ« viharati,
catÅ«su ariyasaccesu. Kathaį¹ƒ ca pana, bhikkhave, bhikkhu dhammesu
cittānupassī viharati, catūsu ariyasaccesu?


Idha, bhikkhave, bhikkhu ā€˜idaį¹ƒ dukkhaį¹ƒā€™ ti yathāĀ·bhÅ«taį¹ƒ pajānāti,
ā€˜ayaį¹ƒ dukkhaĀ·samudayoā€™ ti yathāĀ·bhÅ«taį¹ƒ pajānāti, ā€˜ayaį¹ƒ dukkhaĀ·nirodhoā€™
ti yathāĀ·bhÅ«taį¹ƒ pajānāti, ā€˜ayaį¹ƒ dukkhaĀ·nirodhaĀ·gāminÄ« paį¹­ipadāā€™ ti
yathāĀ·bhÅ«taį¹ƒ pajānāti.


E1. Dukkhasacca Niddesa


Katamaį¹ƒ ca, bhikkhave, dukkhaį¹ƒ ariyaĀ·saccaį¹ƒ? Jāti-pi dukkhā, jarā-pi
dukkhā (byādhi-pi dukkho) maraį¹‡am-pi dukkhaį¹ƒ,
sokaĀ·paridevaĀ·dukkhaĀ·domanassĀ·upāyāsā pi dukkhā, aĀ·pĀ·piyehi sampayogo
dukkho, piyehi vippayogo dukkho, yampicchaį¹ƒ na labhati tamĀ·pi dukkhaį¹ƒ;
saį¹…khittena paƱcĀ·upādānaĀ·kĀ·khandhā dukkhā.


Katamā ca, bhikkhave, jāti? Yā tesaį¹ƒ tesaį¹ƒ sattānaį¹ƒ tamhi tamhi
satta-nikāye jāti saƱjāti okkanti nibbatti abhinibbatti khandhānaį¹ƒ
pātubhāvo āyatanānaį¹ƒ paį¹­ilābho. Ayaį¹ƒ vuccati, bhikkhave, jāti.




Katamā ca, bhikkhave, jarā? Yā tesaį¹ƒ tesaį¹ƒ sattānaį¹ƒ tamhi tamhi
satta-nikāye jarā jÄ«raį¹‡atā khaį¹‡įøiccaį¹ƒ pāliccaį¹ƒ valittacatā āyuno saį¹ƒhāni
indriyānaį¹ƒ paripāko: ayaį¹ƒ vuccati, bhikkhave, jarā.




Katamaį¹ƒ ca, bhikkhave, maraį¹‡aį¹ƒ? Yā tesaį¹ƒ tesaį¹ƒ sattānaį¹ƒ tamhi tamhi
satta-nikāyā cuti cavanatā bhedo antaradhānaį¹ƒ maccu maraį¹‡aį¹ƒ kālakiriyā
khandhānaį¹ƒ bhedo kaįø·evarassa nikkhepo, idaį¹ƒ vuccati, bhikkhave, maraį¹‡aį¹ƒ.




Katamo ca, bhikkhave, soko? Yo kho, bhikkhave, aƱƱatarĀ·aƱƱatarena
byasanena samannāgatassa aƱƱatarĀ·aƱƱatarena dukkhaĀ·dhammena phuį¹­į¹­hassa
soko socanā socitaĀ·ttaį¹ƒ antoĀ·soko antoĀ·parisoko, ayaį¹ƒ vuccati,
bhikkhave, soko.




Katamo ca, bhikkhave, paridevo? Yo kho, bhikkhave,
aƱƱatarĀ·aƱƱatarena byasanena samannāgatassa aƱƱatarĀ·aƱƱatarena
dukkhaĀ·dhammena phuį¹­į¹­hassa ādevo paridevo ādevanā paridevanā ādevitattaį¹ƒ
paridevitattaį¹ƒ, ayaį¹ƒ vuccati, bhikkhave, paridevo.

Katamaį¹ƒ ca, bhikkhave, dukkhaį¹ƒ? Yaį¹ƒ kho, bhikkhave, kāyikaį¹ƒ dukkhaį¹ƒ
kāyikaį¹ƒ aĀ·sātaį¹ƒ kāyaĀ·samphassaĀ·jaį¹ƒ dukkhaį¹ƒ aĀ·sātaį¹ƒ vedayitaį¹ƒ, idaį¹ƒ
vuccati, bhikkhave, dukkhaį¹ƒ.



Katamaį¹ƒ ca, bhikkhave, domanassaį¹ƒ? Yaį¹ƒ kho, bhikkhave, cetasikaį¹ƒ
dukkhaį¹ƒ cetasikaį¹ƒ aĀ·sātaį¹ƒ manoĀ·samphassaĀ·jaį¹ƒ dukkhaį¹ƒ aĀ·sātaį¹ƒ vedayitaį¹ƒ,
idaį¹ƒ vuccati, bhikkhave, domanassaį¹ƒ.




Katamo ca, bhikkhave, upāyāso? Yo kho, bhikkhave, aƱƱatarĀ·aƱƱatarena
byasanena samannāgatassa aƱƱatarĀ·aƱƱatarena dukkhaĀ·dhammena phuį¹­į¹­hassa
āyāso upāyāso āyāsitattaį¹ƒ upāyāsitattaį¹ƒ, ayaį¹ƒ vuccati, bhikkhave,
upāyāso.




Katamo ca, bhikkhave, aĀ·pĀ·piyehi sampayogo dukkho? Idha yassa te
honti anĀ·iį¹­į¹­hā aĀ·kantā aĀ·manāpā rÅ«pā saddā gandhā rasā phoį¹­į¹­habbā
dhammā, ye vā panĀ·assa te honti anĀ·atthaĀ·kāmā aĀ·hitaĀ·kāmā aĀ·phāsukaĀ·kāmā
aĀ·yogaĀ·kĀ·khemaĀ·kāmā, yā tehi saddhiį¹ƒ saį¹…gati samāgamo samodhānaį¹ƒ
missÄ«bhāvo, ayaį¹ƒ vuccati, bhikkhave, aĀ·pĀ·piyehi sampayogo dukkho.




Katamo ca, bhikkhave, piyehi vippayogo dukkho? Idha yassa te honti
iį¹­į¹­hā kantā manāpā rÅ«pā saddā gandhā rasā phoį¹­į¹­habbā dhammā, ye vā
panĀ·assa te honti atthaĀ·kāmā hitaĀ·kāmā phāsukaĀ·kāmā yogaĀ·kĀ·khemaĀ·kāmā
mātā vā pitā vā bhātā vā bhaginÄ« vā mittā vā amaccā vā ƱātiĀ·sālohitā vā,
yā tehi saddhiį¹ƒ aĀ·saį¹…gati aĀ·samāgamo aĀ·samodhānaį¹ƒ aĀ·missÄ«bhāvo, ayaį¹ƒ
vuccati, bhikkhave, piyehi vippayogo dukkho.




Katamaį¹ƒ ca, bhikkhave, yampicchaį¹ƒ na labhati tamĀ·pi dukkhaį¹ƒ?
JātiĀ·dhammānaį¹ƒ, bhikkhave, sattānaį¹ƒ evaį¹ƒ icchā uppajjati: ā€˜aho vata
mayaį¹ƒ na jātiĀ·dhammā assāma na ca vata no jāti āgaccheyyāā€™ ti. Na kho
panĀ·etaį¹ƒ icchāya pattabbaį¹ƒ. Idaį¹ƒ pi yampicchaį¹ƒ na labhati tamĀ·pi
dukkhaį¹ƒ.




JarāĀ·dhammānaį¹ƒ, bhikkhave, sattānaį¹ƒ evaį¹ƒ icchā uppajjati: ā€˜aho vata
mayaį¹ƒ na jarāĀ·dhammā assāma na ca vata no jarā āgaccheyyāā€™ ti. Na kho
panĀ·etaį¹ƒ icchāya pattabbaį¹ƒ. Idaį¹ƒ pi yampicchaį¹ƒ na labhati tamĀ·pi
dukkhaį¹ƒ.




ByādhiĀ·dhammānaį¹ƒ, bhikkhave, sattānaį¹ƒ evaį¹ƒ icchā uppajjati: ā€˜aho
vata mayaį¹ƒ na byādhiĀ·dhammā assāma na ca vata no byādhi āgaccheyyāā€™ ti.
Na kho panĀ·etaį¹ƒ icchāya pattabbaį¹ƒ. Idaį¹ƒ pi yampicchaį¹ƒ na labhati tamĀ·pi
dukkhaį¹ƒ.




Maraį¹‡aĀ·dhammānaį¹ƒ, bhikkhave, sattānaį¹ƒ evaį¹ƒ icchā uppajjati: ā€˜aho
vata mayaį¹ƒ na maraį¹‡aĀ·dhammā assāma na ca vata no maraį¹‡a āgaccheyyāā€™ ti.
Na kho panĀ·etaį¹ƒ icchāya pattabbaį¹ƒ. Idaį¹ƒ pi yampicchaį¹ƒ na labhati tamĀ·pi
dukkhaį¹ƒ.




SokaĀ·paridevaĀ·dukkhaĀ·domanassĀ·upāyāsaĀ·dhammānaį¹ƒ, bhikkhave, sattānaį¹ƒ
evaį¹ƒ icchā uppajjati: ā€˜aho vata mayaį¹ƒ na
sokaĀ·paridevaĀ·dukkhaĀ·domanassĀ·upāyāsaĀ·dhammā assāma na ca vata no
sokaĀ·paridevaĀ·dukkhaĀ·domanassĀ·upāyāsaĀ·dhammā āgaccheyyuį¹ƒā€™ ti. Na kho
panĀ·etaį¹ƒ icchāya pattabbaį¹ƒ. Idaį¹ƒ pi yampicchaį¹ƒ na labhati tamĀ·pi
dukkhaį¹ƒ.




Katame ca, bhikkhave, saį¹…khittena paƱcĀ·upādānaĀ·kĀ·khandhā dukkhā?
Seyyathidaį¹ƒ: rÅ«pĀ·upādānakkhandho vedanĀ·upādānakkhandho
saƱƱĀ·upādānakkhandho saį¹…khārĀ·upādānakkhandho viƱƱāį¹‡Ā·upādānakkhandho. Ime
vuccanti, bhikkhave, saį¹…khittena paƱcĀ·upādānaĀ·kĀ·khandhā dukkhā.




Idaį¹ƒ vuccati, bhikkhave, dukkhaį¹ƒ ariyasaccaį¹ƒ.

E2. Samudayasacca Niddesa


Katamaį¹ƒ ca, bhikkhave, dukkhaĀ·samudayaį¹ƒ ariyaĀ·saccaį¹ƒ? YĀ·Äyaį¹ƒ taį¹‡hā
ponobbhavikā nandiĀ·rāgaĀ·sahagatā tatraĀ·tatrĀ·ÄbhinandinÄ«, seyyathidaį¹ƒ:
kāma-taį¹‡hā, bhava-taį¹‡hā, vibhava-taį¹‡hā. Sā kho panĀ·esā, bhikkhave, taį¹‡hā
kattha uppajjamānā uppajjati, kattha nivisamānā nivisati? Yaį¹ƒ loke
piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā uppajjamānā uppajjati, ettha
nivisamānā nivisati.


KiƱca loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ? Cakkhu loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ
etthesā taį¹‡hā uppajjamānā uppajjati, ettha nivisamānā nivisati. Sotaį¹ƒ
loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā uppajjamānā uppajjati, ettha
nivisamānā nivisati. Ghānaį¹ƒ loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā
uppajjamānā uppajjati, ettha nivisamānā nivisati. Jivhā loke piyaĀ·rÅ«paį¹ƒ
sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā uppajjamānā uppajjati, ettha nivisamānā
nivisati. Kayo loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā uppajjamānā
uppajjati, ettha nivisamānā nivisati. Mano loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ
etthesā taį¹‡hā uppajjamānā uppajjati, ettha nivisamānā nivisati.


RÅ«pā loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā uppajjamānā uppajjati,
ettha nivisamānā nivisati. Saddā loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā
taį¹‡hā uppajjamānā uppajjati, ettha nivisamānā nivisati. Gandhā loke
piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā uppajjamānā uppajjati, ettha
nivisamānā nivisati. Rasā loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā
uppajjamānā uppajjati, ettha nivisamānā nivisati. Phoį¹­į¹­habbā loke
piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā uppajjamānā uppajjati, ettha
nivisamānā nivisati. Dhammā loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā
uppajjamānā uppajjati, ettha nivisamānā nivisati.


CakkhuĀ·viƱƱāį¹‡aį¹ƒ loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā uppajjamānā
uppajjati, ettha nivisamānā nivisati. SotaĀ·viƱƱāį¹‡aį¹ƒ loke piyaĀ·rÅ«paį¹ƒ
sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā uppajjamānā uppajjati, ettha nivisamānā
nivisati. GhānaĀ·viƱƱāį¹‡aį¹ƒ loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā
uppajjamānā uppajjati, ettha nivisamānā nivisati. JivhāĀ·viƱƱāį¹‡aį¹ƒ loke
piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā uppajjamānā uppajjati, ettha
nivisamānā nivisati. KāyaĀ·viƱƱāį¹‡aį¹ƒ loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā
taį¹‡hā uppajjamānā uppajjati, ettha nivisamānā nivisati. ManoĀ·viƱƱāį¹‡aį¹ƒ
loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā uppajjamānā uppajjati, ettha
nivisamānā nivisati.


CakkhuĀ·samphasso loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā
uppajjamānā uppajjati, ettha nivisamānā nivisati. SotaĀ·samphasso loke
piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā uppajjamānā uppajjati, ettha
nivisamānā nivisati. GhānaĀ·samphasso loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā
taį¹‡hā uppajjamānā uppajjati, ettha nivisamānā nivisati. JivhāĀ·samphasso
loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā uppajjamānā uppajjati, ettha
nivisamānā nivisati. KāyaĀ·samphasso loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā
taį¹‡hā uppajjamānā uppajjati, ettha nivisamānā nivisati. ManoĀ·samphasso
loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā uppajjamānā uppajjati, ettha
nivisamānā nivisati.




CakkhuĀ·samphassaĀ·jā vedanā loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā
uppajjamānā uppajjati, ettha nivisamānā nivisati. SotaĀ·samphassaĀ·jā
vedanā loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā uppajjamānā uppajjati,
ettha nivisamānā nivisati. GhānaĀ·samphassaĀ·jā vedanā loke piyaĀ·rÅ«paį¹ƒ
sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā uppajjamānā uppajjati, ettha nivisamānā
nivisati. JivhāĀ·samphassaĀ·jā vedanā loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā
taį¹‡hā uppajjamānā uppajjati, ettha nivisamānā nivisati.
KāyaĀ·samphassaĀ·jā vedanā loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā
uppajjamānā uppajjati, ettha nivisamānā nivisati. ManoĀ·samphassaĀ·jā
vedanā loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā uppajjamānā uppajjati,
ettha nivisamānā nivisati.




RÅ«pāĀ·saƱƱā loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā uppajjamānā
uppajjati, ettha nivisamānā nivisati. SaddaĀ·saƱƱā loke piyaĀ·rÅ«paį¹ƒ
sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā uppajjamānā uppajjati, ettha nivisamānā
nivisati. GandhaĀ·saƱƱā loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā
uppajjamānā uppajjati, ettha nivisamānā nivisati. RasaĀ·saƱƱā loke
piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā uppajjamānā uppajjati, ettha
nivisamānā nivisati. Phoį¹­į¹­habbaĀ·saƱƱā loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā
taį¹‡hā uppajjamānā uppajjati, ettha nivisamānā nivisati. DhammaĀ·saƱƱā
loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā uppajjamānā uppajjati, ettha
nivisamānā nivisati.


RÅ«pāĀ·saƱcetanā loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā uppajjamānā
uppajjati, ettha nivisamānā nivisati. SaddaĀ·saƱcetanā loke piyaĀ·rÅ«paį¹ƒ
sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā uppajjamānā uppajjati, ettha nivisamānā
nivisati. GandhaĀ·saƱcetanā loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā
uppajjamānā uppajjati, ettha nivisamānā nivisati. RasaĀ·saƱcetanā loke
piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā uppajjamānā uppajjati, ettha
nivisamānā nivisati. Phoį¹­į¹­habbaĀ·saƱcetanā loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ
etthesā taį¹‡hā uppajjamānā uppajjati, ettha nivisamānā nivisati.
DhammaĀ·saƱcetanā loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā uppajjamānā
uppajjati, ettha nivisamānā nivisati.




RÅ«pāĀ·taį¹‡hā loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā uppajjamānā
uppajjati, ettha nivisamānā nivisati. SaddaĀ·taį¹‡hā loke piyaĀ·rÅ«paį¹ƒ
sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā uppajjamānā uppajjati, ettha nivisamānā
nivisati. GandhaĀ·taį¹‡hā loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā
uppajjamānā uppajjati, ettha nivisamānā nivisati. RasaĀ·taį¹‡hā loke
piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā uppajjamānā uppajjati, ettha
nivisamānā nivisati. Phoį¹­į¹­habbaĀ·taį¹‡hā loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā
taį¹‡hā uppajjamānā uppajjati, ettha nivisamānā nivisati. DhammaĀ·taį¹‡hā
loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā uppajjamānā uppajjati, ettha
nivisamānā nivisati.


RÅ«pāĀ·vitakko loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā uppajjamānā
uppajjati, ettha nivisamānā nivisati. SaddaĀ·vitakko loke piyaĀ·rÅ«paį¹ƒ
sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā uppajjamānā uppajjati, ettha nivisamānā
nivisati. GandhaĀ·vitakko loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā
uppajjamānā uppajjati, ettha nivisamānā nivisati. RasaĀ·vitakko loke
piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā uppajjamānā uppajjati, ettha
nivisamānā nivisati. Phoį¹­į¹­habbaĀ·vitakko loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ
etthesā taį¹‡hā uppajjamānā uppajjati, ettha nivisamānā nivisati.
DhammaĀ·vitakko loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā uppajjamānā
uppajjati, ettha nivisamānā nivisati.


RÅ«pāĀ·vicāro loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā uppajjamānā
uppajjati, ettha nivisamānā nivisati. SaddaĀ·vicāro loke piyaĀ·rÅ«paį¹ƒ
sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā uppajjamānā uppajjati, ettha nivisamānā
nivisati. GandhaĀ·vicāro loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā
uppajjamānā uppajjati, ettha nivisamānā nivisati. RasaĀ·vicāro loke
piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā uppajjamānā uppajjati, ettha
nivisamānā nivisati. Phoį¹­į¹­habbaĀ·vicāro loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ
etthesā taį¹‡hā uppajjamānā uppajjati, ettha nivisamānā nivisati.
DhammaĀ·vicāro loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā uppajjamānā
uppajjati, ettha nivisamānā nivisati. Idaį¹ƒ vuccati, bhikkhave,
dukkhaĀ·samudayaį¹ƒ ariyasaccaį¹ƒ.

E3. Nirodhasacca Niddesa


Katamaį¹ƒ ca, bhikkhave, dukkhaĀ·nirodhaį¹ƒ ariyaĀ·saccaį¹ƒ? Yo tassā-yĀ·eva
taį¹‡hāya asesa-virāga-nirodho cāgo paį¹­inissaggo mutti anālayo. Sā kho
panĀ·esā, bhikkhave, taį¹‡hā kattha pahÄ«yamānā pahÄ«yati, kattha
nirujjhamānā nirujjhati? Yaį¹ƒ loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā
pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.



KiƱca loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ? Cakkhu loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ
etthesā taį¹‡hā pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā nirujjhati. Sotaį¹ƒ
loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā pahÄ«yamānā pahÄ«yati, ettha
nirujjhamānā nirujjhati. Ghānaį¹ƒ loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā
pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Jivhā loke
piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā pahÄ«yamānā pahÄ«yati, ettha
nirujjhamānā nirujjhati. Kayo loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā
pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā nirujjhati. Mano loke piyaĀ·rÅ«paį¹ƒ
sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā
nirujjhati.


RÅ«pā loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā pahÄ«yamānā pahÄ«yati,
ettha nirujjhamānā nirujjhati. Saddā loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā
taį¹‡hā pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā nirujjhati. Gandhā loke
piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā pahÄ«yamānā pahÄ«yati, ettha
nirujjhamānā nirujjhati. Rasā loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā
pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā nirujjhati. Phoį¹­į¹­habbā loke
piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā pahÄ«yamānā pahÄ«yati, ettha
nirujjhamānā nirujjhati. Dhammā loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā
pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.


CakkhuĀ·viƱƱāį¹‡aį¹ƒ loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā pahÄ«yamānā
pahÄ«yati, ettha nirujjhamānā nirujjhati. SotaĀ·viƱƱāį¹‡aį¹ƒ loke piyaĀ·rÅ«paį¹ƒ
sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā
nirujjhati. GhānaĀ·viƱƱāį¹‡aį¹ƒ loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā
pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā nirujjhati. JivhāĀ·viƱƱāį¹‡aį¹ƒ loke
piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā pahÄ«yamānā pahÄ«yati, ettha
nirujjhamānā nirujjhati. KāyaĀ·viƱƱāį¹‡aį¹ƒ loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ
etthesā taį¹‡hā pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā nirujjhati.
ManoĀ·viƱƱāį¹‡aį¹ƒ loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā pahÄ«yamānā
pahīyati, ettha nirujjhamānā nirujjhati.


CakkhuĀ·samphasso loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā pahÄ«yamānā
pahÄ«yati, ettha nirujjhamānā nirujjhati. SotaĀ·samphasso loke piyaĀ·rÅ«paį¹ƒ
sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā
nirujjhati. GhānaĀ·samphasso loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā
pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā nirujjhati. JivhāĀ·samphasso loke
piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā pahÄ«yamānā pahÄ«yati, ettha
nirujjhamānā nirujjhati. KāyaĀ·samphasso loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ
etthesā taį¹‡hā pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā nirujjhati.
ManoĀ·samphasso loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā pahÄ«yamānā
pahīyati, ettha nirujjhamānā nirujjhati.


CakkhuĀ·samphassaĀ·jā vedanā loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā
pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā nirujjhati. SotaĀ·samphassaĀ·jā
vedanā loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā pahÄ«yamānā pahÄ«yati,
ettha nirujjhamānā nirujjhati. GhānaĀ·samphassaĀ·jā vedanā loke piyaĀ·rÅ«paį¹ƒ
sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā
nirujjhati. JivhāĀ·samphassaĀ·jā vedanā loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā
taį¹‡hā pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā nirujjhati.
KāyaĀ·samphassaĀ·jā vedanā loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā
pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā nirujjhati. ManoĀ·samphassaĀ·jā
vedanā loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā pahÄ«yamānā pahÄ«yati,
ettha nirujjhamānā nirujjhati.




RÅ«pāĀ·saƱƱā loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā pahÄ«yamānā
pahÄ«yati, ettha nirujjhamānā nirujjhati. SaddaĀ·saƱƱā loke piyaĀ·rÅ«paį¹ƒ
sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā
nirujjhati. GandhaĀ·saƱƱā loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā
pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā nirujjhati. RasaĀ·saƱƱā loke
piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā pahÄ«yamānā pahÄ«yati, ettha
nirujjhamānā nirujjhati. Phoį¹­į¹­habbaĀ·saƱƱā loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ
etthesā taį¹‡hā pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā nirujjhati.
DhammaĀ·saƱƱā loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā pahÄ«yamānā
pahīyati, ettha nirujjhamānā nirujjhati.


RÅ«pāĀ·saƱcetanā loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā pahÄ«yamānā
pahÄ«yati, ettha nirujjhamānā nirujjhati. SaddaĀ·saƱcetanā loke piyaĀ·rÅ«paį¹ƒ
sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā
nirujjhati. GandhaĀ·saƱcetanā loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā
pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā nirujjhati. RasaĀ·saƱcetanā loke
piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā pahÄ«yamānā pahÄ«yati, ettha
nirujjhamānā nirujjhati. Phoį¹­į¹­habbaĀ·saƱcetanā loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ
etthesā taį¹‡hā pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā nirujjhati.
DhammaĀ·saƱcetanā loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā pahÄ«yamānā
pahīyati, ettha nirujjhamānā nirujjhati.


RÅ«pāĀ·taį¹‡hā loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā pahÄ«yamānā
pahÄ«yati, ettha nirujjhamānā nirujjhati. SaddaĀ·taį¹‡hā loke piyaĀ·rÅ«paį¹ƒ
sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā
nirujjhati. GandhaĀ·taį¹‡hā loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā
pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā nirujjhati. RasaĀ·taį¹‡hā loke
piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā pahÄ«yamānā pahÄ«yati, ettha
nirujjhamānā nirujjhati. Phoį¹­į¹­habbaĀ·taį¹‡hā loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ
etthesā taį¹‡hā pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā nirujjhati.
DhammaĀ·taį¹‡hā loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā pahÄ«yamānā
pahīyati, ettha nirujjhamānā nirujjhati.


RÅ«pāĀ·vitakko loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā pahÄ«yamānā
pahÄ«yati, ettha nirujjhamānā nirujjhati. SaddaĀ·vitakko loke piyaĀ·rÅ«paį¹ƒ
sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā
nirujjhati. GandhaĀ·vitakko loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā
pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā nirujjhati. RasaĀ·vitakko loke
piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā pahÄ«yamānā pahÄ«yati, ettha
nirujjhamānā nirujjhati. Phoį¹­į¹­habbaĀ·vitakko loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ
etthesā taį¹‡hā pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā nirujjhati.
DhammaĀ·vitakko loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā pahÄ«yamānā
pahīyati, ettha nirujjhamānā nirujjhati.


RÅ«pāĀ·vicāro loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā pahÄ«yamānā
pahÄ«yati, ettha nirujjhamānā nirujjhati. SaddaĀ·vicāro loke piyaĀ·rÅ«paį¹ƒ
sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā
nirujjhati. GandhaĀ·vicāro loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā
pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā nirujjhati. RasaĀ·vicāro loke
piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā pahÄ«yamānā pahÄ«yati, ettha
nirujjhamānā nirujjhati. Phoį¹­į¹­habbaĀ·vicāro loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ
etthesā taį¹‡hā pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā nirujjhati.
DhammaĀ·vicāro loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā pahÄ«yamānā
pahÄ«yati, ettha nirujjhamānā nirujjhati. Idaį¹ƒ vuccati, bhikkhave,
dukkhaĀ·nirodhaį¹ƒ ariyasaccaį¹ƒ.

E4. Maggasacca Niddesa


Katamaį¹ƒ ca, bhikkhave, dukkhaĀ·nirodhaĀ·gāminÄ« paį¹­ipadā ariyaĀ·saccaį¹ƒ?
AyamĀ·eva ariyo aį¹­į¹­haį¹…giko maggo, seyyathidaį¹ƒ sammādiį¹­į¹­hi, sammāsaį¹…kappo,
sammāvācā, sammākammanto, sammā-ājīvo, sammāvāyāmo, sammāsati,
sammāsamādhi.




Katamā ca, bhikkhave, sammādiį¹­į¹­hi? Yaį¹ƒ kho, bhikkhave, dukkhe Ʊāį¹‡aį¹ƒ,
dukkha-samudaye Ʊāį¹‡aį¹ƒ , dukkha-nirodhe Ʊāį¹‡aį¹ƒ, dukkha-nirodha-gāminiyā
paį¹­ipadāya Ʊāį¹‡aį¹ƒ ayaį¹ƒ vuccati, bhikkhave, sammādiį¹­į¹­hi.


Katamo ca, bhikkhave, sammāsaį¹…kappo? Yo kho, bhikkhave,
nekkhamma-saį¹…kappo , abyāpāda-saį¹…kappo, avihiį¹ƒsā-saį¹…kappo ayaį¹ƒ vuccati,
bhikkhave, sammāsaį¹…kappo.


Katamā ca, bhikkhave, sammāvācā? Yā kho, bhikkhave, musāvādā
veramaį¹‡Ä«, pisuį¹‡Äya vācāya veramaį¹‡Ä«, pharusāya vācāya veramaį¹‡Ä«,
samphappalāpā veramaį¹‡Ä« ayaį¹ƒ vuccati, bhikkhave, sammāvācā.


Katamo ca, bhikkhave, sammā-kammanto? Yā kho, bhikkhave, pāį¹‡Ätipātā
veramaį¹‡Ä«, adinnādānā veramaį¹‡Ä«, abrahmacariyā veramaį¹‡Ä« ayaį¹ƒ vuccati,
bhikkhave, sammā-kammanto.


Katamo ca, bhikkhave, sammā-ājīvo? Idha, bhikkhave, ariya-sāvako
micchā-ājÄ«vaį¹ƒ pahāya sammā-ājÄ«vena jÄ«vitaį¹ƒ kappeti ayaį¹ƒ vuccati,
bhikkhave, sammā-ājīvo.


Katamo ca, bhikkhave, sammāvāyāmo? Idha, bhikkhave, bhikkhu
anuppannānaį¹ƒ pāpakānaį¹ƒ akusalānaį¹ƒ dhammānaį¹ƒ anuppādāya chandaį¹ƒ janeti
vāyamati vÄ«riyaį¹ƒ ārabhati cittaį¹ƒ paggaį¹‡hāti padahati; uppannānaį¹ƒ
pāpakānaį¹ƒ akusalānaį¹ƒ dhammānaį¹ƒ pahānāya chandaį¹ƒ janeti vāyamati vÄ«riyaį¹ƒ
ārabhati cittaį¹ƒ paggaį¹‡hāti padahati; anuppannānaį¹ƒ kusalānaį¹ƒ dhammānaį¹ƒ
uppādāya chandaį¹ƒ janeti vāyamati vÄ«riyaį¹ƒ ārabhati cittaį¹ƒ paggaį¹‡hāti
padahati; uppannānaį¹ƒ kusalānaį¹ƒ dhammānaį¹ƒ į¹­hitiyā asammosāya
bhiyyobhāvāya vepullāya bhāvanāya pāripÅ«riyā chandaį¹ƒ janeti vāyamati
vÄ«riyaį¹ƒ ārabhati cittaį¹ƒ paggaį¹‡hāti padahati. Ayaį¹ƒ vuccati, bhikkhave,
sammāvāyāmo.


Katamā ca, bhikkhave, sammāsati? Idha, bhikkhave, bhikkhu kāye
kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke
abhijjhā-domanassaį¹ƒ. Vedanāsu vedanānupassÄ« viharati ātāpÄ« sampajāno
satimā, vineyya loke abhijjhā-domanassaį¹ƒ. Citte cittānupassÄ« viharati
ātāpÄ« sampajāno satimā, vineyya loke abhijjhā-domanassaį¹ƒ. Dhammesu
dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke
abhijjhā-domanassaį¹ƒ. Ayaį¹ƒ vuccati, bhikkhave, sammāsati.


Katamo ca, bhikkhave, sammāsamādhi? Idha, bhikkhave, bhikkhu
vivicceva kāmehi vivicca akusalehi dhammehi savitakkaį¹ƒ savicāraį¹ƒ
vivekajaį¹ƒ pÄ«tisukhaį¹ƒ paį¹­hamaį¹ƒ jhānaį¹ƒ upasampajja viharati.
Vitakkavicārānaį¹ƒ vÅ«pasamā ajjhattaį¹ƒ sampasādanaį¹ƒ cetaso ekodibhāvaį¹ƒ
avitakkaį¹ƒ avicāraį¹ƒ samādhijaį¹ƒ pÄ«tisukhaį¹ƒ dutiyaį¹ƒ jhānaį¹ƒ upasampajja
viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno,
sukhaƱca kāyena paį¹­isaį¹ƒvedeti yaį¹ƒ taį¹ƒ ariyā ācikkhanti: ā€˜upekkhako
satimā sukhavihārÄ«ā€™ti tatiyaį¹ƒ jhānaį¹ƒ upasampajja viharati. Sukhassa ca
pahānā dukkhassa ca pahānā pubbeva somanassa-domanassānaį¹ƒ atthaį¹…gamā
adukkham-asukhaį¹ƒ upekkhā-sati-pārisuddhiį¹ƒ catutthaį¹ƒ jhānaį¹ƒ upasampajja
viharati. Ayaį¹ƒ vuccati, bhikkhave, sammāsamādhi ti.


Idaį¹ƒ vuccati, bhikkhave, dukkhaĀ·nirodhaĀ·gāminÄ« paį¹­ipadā ariyaĀ·saccaį¹ƒ.


Iti ajjhattaį¹ƒ vā dhammesu dhammānupassÄ« viharati, bahiddhā vā
dhammesu dhammānupassī viharati, ajjhatta-bahiddhā vā dhammesu
dhammānupassÄ« viharati; samudaya-dhammĀ·ÄnupassÄ« vā dhammesu viharati,
vaya-dhammĀ·ÄnupassÄ« vā dhammesu viharati, samudaya-vaya-dhammĀ·ÄnupassÄ«
vā dhammesu viharati; ā€˜atthi dhammāā€™ ti vā panĀ·assa sati paccupaį¹­į¹­hitā
hoti, yāvadeva Ʊāį¹‡aĀ·mattāya paį¹­issatiĀ·mattāya, aĀ·nissito ca viharati, na
ca kiƱci loke upādiyati. EvamĀ·pi kho, bhikkhave, bhikkhu dhammesu
dhammānupassī viharati, catūsu ariyasaccesu.


Satipaį¹­į¹­hānabhāvanā Nisaį¹ƒsa


Yo hi koci, bhikkhave, ime cattāro satipaį¹­į¹­hāne evaį¹ƒ bhāveyya
sattaĀ·vassāni, tassa dvinnaį¹ƒ phalānaį¹ƒ aƱƱataraį¹ƒ phalaį¹ƒ pāį¹­ikaį¹…khaį¹ƒ:
diį¹­į¹­heva dhamme aƱƱā, sati vā upādisese anāgāmitā.


Tiį¹­į¹­hantu, bhikkhave, sattaĀ·vassāni. Yo hi koci, bhikkhave, ime
cattāro satipaį¹­į¹­hāne evaį¹ƒ bhāveyya cha vassāni, tassa dvinnaį¹ƒ phalānaį¹ƒ
aƱƱataraį¹ƒ phalaį¹ƒ pāį¹­ikaį¹…khaį¹ƒ: diį¹­į¹­heva dhamme aƱƱā, atthi vā upādisese
anāgāmitā.


Tiį¹­į¹­hantu, bhikkhave, cha vassāni. Yo hi koci, bhikkhave, ime
cattāro satipaį¹­į¹­hāne evaį¹ƒ bhāveyya paƱca vassāni, tassa dvinnaį¹ƒ phalānaį¹ƒ
aƱƱataraį¹ƒ phalaį¹ƒ pāį¹­ikaį¹…khaį¹ƒ: diį¹­į¹­heva dhamme aƱƱā, atthi vā upādisese
anāgāmitā.


Tiį¹­į¹­hantu, bhikkhave, paƱca vassāni. Yo hi koci, bhikkhave, ime
cattāro satipaį¹­į¹­hāne evaį¹ƒ bhāveyya cattāri vassāni, tassa dvinnaį¹ƒ
phalānaį¹ƒ aƱƱataraį¹ƒ phalaį¹ƒ pāį¹­ikaį¹…khaį¹ƒ: diį¹­į¹­heva dhamme aƱƱā, atthi vā
upādisese anāgāmitā.


Tiį¹­į¹­hantu, bhikkhave, cattāri vassāni. Yo hi koci, bhikkhave, ime
cattāro satipaį¹­į¹­hāne evaį¹ƒ bhāveyya tÄ«į¹‡Ä« vassāni, tassa dvinnaį¹ƒ phalānaį¹ƒ
aƱƱataraį¹ƒ phalaį¹ƒ pāį¹­ikaį¹…khaį¹ƒ: diį¹­į¹­heva dhamme aƱƱā, atthi vā upādisese
anāgāmitā.


Tiį¹­į¹­hantu, bhikkhave, tÄ«į¹‡Ä« vassāni. Yo hi koci, bhikkhave, ime
cattāro satipaį¹­į¹­hāne evaį¹ƒ bhāveyya dve vassāni, tassa dvinnaį¹ƒ phalānaį¹ƒ
aƱƱataraį¹ƒ phalaį¹ƒ pāį¹­ikaį¹…khaį¹ƒ: diį¹­į¹­heva dhamme aƱƱā, atthi vā upādisese
anāgāmitā.


Tiį¹­į¹­hantu, bhikkhave, dve vassāni. Yo hi koci, bhikkhave, ime
cattāro satipaį¹­į¹­hāne evaį¹ƒ bhāveyya ekaį¹ƒ vassaį¹ƒ, tassa dvinnaį¹ƒ phalānaį¹ƒ
aƱƱataraį¹ƒ phalaį¹ƒ pāį¹­ikaį¹…khaį¹ƒ: diį¹­į¹­heva dhamme aƱƱā, atthi vā upādisese
anāgāmitā.


Tiį¹­į¹­hantu, bhikkhave, ekaį¹ƒ vassaį¹ƒ. Yo hi koci, bhikkhave, ime
cattāro satipaį¹­į¹­hāne evaį¹ƒ bhāveyya satta māsāni, tassa dvinnaį¹ƒ phalānaį¹ƒ
aƱƱataraį¹ƒ phalaį¹ƒ pāį¹­ikaį¹…khaį¹ƒ: diį¹­į¹­heva dhamme aƱƱā, atthi vā upādisese
anāgāmitā.


Tiį¹­į¹­hantu, bhikkhave, satta māsāni. Yo hi koci, bhikkhave, ime
cattāro satipaį¹­į¹­hāne evaį¹ƒ bhāveyya cha māsāni, tassa dvinnaį¹ƒ phalānaį¹ƒ
aƱƱataraį¹ƒ phalaį¹ƒ pāį¹­ikaį¹…khaį¹ƒ: diį¹­į¹­heva dhamme aƱƱā, atthi vā upādisese
anāgāmitā.


Tiį¹­į¹­hantu, bhikkhave, cha māsāni. Yo hi koci, bhikkhave, ime cattāro
satipaį¹­į¹­hāne evaį¹ƒ bhāveyya paƱca māsāni, tassa dvinnaį¹ƒ phalānaį¹ƒ
aƱƱataraį¹ƒ phalaį¹ƒ pāį¹­ikaį¹…khaį¹ƒ: diį¹­į¹­heva dhamme aƱƱā, atthi vā upādisese
anāgāmitā.


Tiį¹­į¹­hantu, bhikkhave, paƱca māsāni. Yo hi koci, bhikkhave, ime
cattāro satipaį¹­į¹­hāne evaį¹ƒ bhāveyya cattāri māsāni, tassa dvinnaį¹ƒ
phalānaį¹ƒ aƱƱataraį¹ƒ phalaį¹ƒ pāį¹­ikaį¹…khaį¹ƒ: diį¹­į¹­heva dhamme aƱƱā, atthi vā
upādisese anāgāmitā.


Tiį¹­į¹­hantu, bhikkhave, cattāri māsāni. Yo hi koci, bhikkhave, ime
cattāro satipaį¹­į¹­hāne evaį¹ƒ bhāveyya tÄ«į¹‡i māsāni, tassa dvinnaį¹ƒ phalānaį¹ƒ
aƱƱataraį¹ƒ phalaį¹ƒ pāį¹­ikaį¹…khaį¹ƒ: diį¹­į¹­heva dhamme aƱƱā, atthi vā upādisese
anāgāmitā.


Tiį¹­į¹­hantu, bhikkhave, tÄ«į¹‡i māsāni. Yo hi koci, bhikkhave, ime
cattāro satipaį¹­į¹­hāne evaį¹ƒ bhāveyya dvi māsāni, tassa dvinnaį¹ƒ phalānaį¹ƒ
aƱƱataraį¹ƒ phalaį¹ƒ pāį¹­ikaį¹…khaį¹ƒ: diį¹­į¹­heva dhamme aƱƱā, atthi vā upādisese
anāgāmitā.


Tiį¹­į¹­hantu, bhikkhave, dve māsāni. Yo hi koci, bhikkhave, ime cattāro
satipaį¹­į¹­hāne evaį¹ƒ bhāveyya ekaį¹ƒ māsaį¹ƒ, tassa dvinnaį¹ƒ phalānaį¹ƒ aƱƱataraį¹ƒ
phalaį¹ƒ pāį¹­ikaį¹…khaį¹ƒ: diį¹­į¹­heva dhamme aƱƱā, atthi vā upādisese anāgāmitā.


Tiį¹­į¹­hantu, bhikkhave, ekaį¹ƒ māsaį¹ƒ. Yo hi koci, bhikkhave, ime cattāro
satipaį¹­į¹­hāne evaį¹ƒ bhāveyya aįøįøhaĀ·māsaį¹ƒ, tassa dvinnaį¹ƒ phalānaį¹ƒ
aƱƱataraį¹ƒ phalaį¹ƒ pāį¹­ikaį¹…khaį¹ƒ: diį¹­į¹­heva dhamme aƱƱā, atthi vā upādisese
anāgāmitā.


Tiį¹­į¹­hantu, bhikkhave, aįøįøhaĀ·māso. Yo hi koci, bhikkhave, ime cattāro
satipaį¹­į¹­hāne evaį¹ƒ bhāveyya sattāhaį¹ƒ, tassa dvinnaį¹ƒ phalānaį¹ƒ aƱƱataraį¹ƒ
phalaį¹ƒ pāį¹­ikaį¹…khaį¹ƒ: diį¹­į¹­heva dhamme aƱƱā, atthi vā upādisese anāgāmitā.


ā€˜Ekāyano ayaį¹ƒ, bhikkhave, maggo sattānaį¹ƒ visuddhiyā,
soka-paridevānaį¹ƒ samatikkamāya, dukkha-domanassānaį¹ƒ atthaį¹…gamāya,
Ʊāyassa adhigamāya, nibbānassa sacchikiriyāya, yadidaį¹ƒ cattāro
satipaį¹­į¹­hānāā€™ ti. Iti yaį¹ƒ taį¹ƒ vuttaį¹ƒ, idamĀ·etaį¹ƒ paį¹­icca vuttaį¹ƒ ti.


IdamĀ·avoca bhagavā. Attamanā te bhikkhÅ« bhagavato bhāsitaį¹ƒ abhinanduį¹ƒ ti.




Classical English

ā€” Attendance on awareness ā€”
[ mahā+satipaį¹­į¹­hāna ]
This sutta is widely considered as a fundamental reference for meditation practice.

Note: infoĀ·bubbles on every Pali word


Introduction

I. Observation of Kāya
A. Section on ānāpāna
B. Section on postures
C. Section on sampajaƱƱa
D. Section on repulsiveness
E. Section on the Elements
F. Section on the nine charnel grounds

II. Observation of Vedanā

III. Observation of Citta

IV. Observation of Dhammas
A. Section on the NÄ«varaį¹‡as
B. Section on the Khandhas
C. Section on the Sense Spheres
D. Section on the Bojjhaį¹…gas
E. Section on the Truths
E1. Exposition of Dukkhasacca
E2. Exposition of Samudayasacca
E3. Exposition of Nirodhasacca
E4. Exposition of Maggasacca

Introduction

Thus have I heard:

On one occasion, the Bhagavā was staying among the Kurus at
Kammāsadhamma, a market town of the Kurus. There, he addressed the
bhikkhuā€“

Bhikkhus.
ā€“ Bhaddante answered the bhikkhus. The Bhagavā said: ā€“

This, bhikkhus, is the path that leads to nothing but the purification
of beings, the overcoming of sorrow and lamentation, the disappearance
of dukkha-domanassa, the attainment of the right way, the realization of
Nibbāna, that is to say the four satipaį¹­į¹­hānas.

Which four? Here, bhikkhus, a bhikkhu dwells observing kāya in kāya,
ātāpī sampajāno, satimā, having given up abhijjhā-domanassa towards the
world. He dwells observing vedanā in vedanā, ātāpī sampajāno, satimā,
having given up abhijjhā-domanassa towards the world. He dwells
observing citta in citta, ātāpī sampajāno, satimā, having given up
abhijjhā-domanassa towards the world. He dwells observing dhammaĀ·s in
dhammaĀ·s, ātāpÄ« sampajāno, satimā, having given up abhijjhā-domanassa
towards the world.

I. Kāyānupassanā

A. Section on ānāpāna

And how, bhikkhus, does a bhikkhu dwell observing kāya in kāya?
Here, bhikkhus, a bhikkhu, having gone to the forest or having gone at
the root of a tree or having gone to an empty room, sits down folding
the legs crosswise, setting kāya upright, and setting sati parimukhaį¹ƒ.
Being thus sato he breathes in, being thus sato he breathes out.
Breathing in long he understands: ā€˜I am breathing in longā€™; breathing
out long he understands: ā€˜I am breathing out longā€™; breathing in short
he understands: ā€˜I am breathing in shortā€™; breathing out short he
understands: ā€˜I am breathing out shortā€™; he trains himself: ā€˜feeling the
whole kāya, I will breathe inā€™; he trains himself: ā€˜feeling the whole
kāya, I will breathe outā€™; he trains himself: ā€˜calming down the
kāya-saį¹…khāras, I will breathe inā€™; he trains himself: ā€˜calming down the
kāya-saį¹…khāras, I will breathe outā€™.

Just as, bhikkhus, a skillful turner or a turnerā€™s apprentice, making a
long turn, understands: ā€˜I am making a long turnā€™; making a short turn,
he understands: ā€˜I am making a short turnā€™; in the same way, bhikkhus, a
bhikkhu, breathing in long, understands: ā€˜I am breathing in longā€™;
breathing out long he understands: ā€˜I am breathing out longā€™; breathing
in short he understands: ā€˜I am breathing in shortā€™; breathing out short
he understands: ā€˜I am breathing out shortā€™; he trains himself: ā€˜feeling
the whole kāya, I will breathe inā€™; he trains himself: ā€˜feeling the
whole kāya, I will breathe outā€™; he trains himself: ā€˜calming down the
kāya-saį¹…khāras, I will breathe inā€™; he trains himself: ā€˜calming down the
kāya-saį¹…khāras, I will breathe outā€™.

Thus he dwells observing kāya in kāya internally, or he dwells
observing kāya in kāya externally, or he dwells observing kāya in kāya
internally and externally; he dwells observing the samudaya of phenomena
in kāya, or he dwells observing the passing away of phenomena in kāya,
or he dwells observing the samudaya and passing away of phenomena in
kāya; or else, [realizing:] ā€œthis is kāya!ā€ sati is present in him, just
to the extent of mere Ʊāį¹‡a and mere paį¹­issati, he dwells detached, and
does not cling to anything in the world. Thus, bhikkhus, a bhikkhu
dwells observing kāya in kāya.

B. Section on postures

Furthermore, bhikkhus, a bhikkhu, while walking, understands: ā€˜I am
walkingā€™, or while standing he understands: ā€˜I am standingā€™, or while
sitting he understands: ā€˜I am sittingā€™, or while lying down he
understands: ā€˜I am lying downā€™. Or else, in whichever position his kāya
is disposed, he understands it accordingly.

Thus he dwells observing kāya in kāya internally, or he dwells observing
kāya in kāya externally, or he dwells observing kāya in kāya internally
and externally; he dwells observing the samudaya of phenomena in kāya,
or he dwells observing the passing away of phenomena in kāya, or he
dwells observing the samudaya and passing away of phenomena in kāya; or
else, [realizing:] ā€œthis is kāya!ā€ sati is present in him, just to the
extent of mere Ʊāį¹‡a and mere paį¹­issati, he dwells detached, and does not
cling to anything in the world. Thus, bhikkhus, a bhikkhu dwells
observing kāya in kāya.

C. Section on sampajaƱƱa

Furthermore, bhikkhus, a bhikkhu, while approaching and while
departing, acts with sampajaƱƱa, while looking ahead and while looking
around, he acts with sampajaƱƱa, while bending and while stretching, he
acts with sampajaƱƱa, while wearing the robes and the upper robe and
while carrying the bowl, he acts with sampajaƱƱa, while eating, while
drinking, while chewing, while tasting, he acts with sampajaƱƱa, while
attending to the business of defecating and urinating, he acts with
sampajaƱƱa, while walking, while standing, while sitting, while
sleeping, while being awake, while talking and while being silent, he
acts with sampajaƱƱa

Thus he dwells observing kāya in kāya internally, or he dwells observing
kāya in kāya externally, or he dwells observing kāya in kāya internally
and externally; he dwells observing the samudaya of phenomena in kāya,
or he dwells observing the passing away of phenomena in kāya, or he
dwells observing the samudaya and passing away of phenomena in kāya; or
else, [realizing:] ā€œthis is kāya!ā€ sati is present in him, just to the
extent of mere Ʊāį¹‡a and mere paį¹­issati, he dwells detached, and does not
cling to anything in the world. Thus, bhikkhus, a bhikkhu dwells
observing kāya in kāya.

D. Section on Repulsiveness

Furthermore, bhikkhus, a bhikkhu considers this very body, from the
soles of the feet up and from the hair on the head down, which is
delimited by its skin and full of various kinds of impurities: ā€œIn this
kāya, there are the hairs of the head, hairs of the body, nails, teeth,
skin, flesh, tendons, bones, bone marrow, kidneys, heart, liver, pleura,
spleen, lungs, intestines, mesentery, stomach with its contents, feces,
bile, phlegm, pus, blood, sweat, fat, tears, grease, saliva, nasal
mucus, synovial fluid and urine.ā€

Just as if, bhikkhus, there was a bag having two openings and filled
with various kinds of grain, such as hill-paddy, paddy, mung beans,
cow-peas, sesame seeds and husked rice. A man with good eyesight, having
unfastened it, would consider [its contents]: ā€œThis is hill-paddy, this
is paddy, those are mung beans, those are cow-peas, those are sesame
seeds and this is husked rice;ā€ in the same way, bhikkhus, a bhikkhu
considers this very body, from the soles of the feet up and from the
hair on the head down, which is delimited by its skin and full of
various kinds of impurities: ā€œIn this kāya, there are the hairs of the
head, hairs of the body, nails, teeth, skin, flesh, tendons, bones, bone
marrow, kidneys, heart, liver, pleura, spleen, lungs, intestines,
mesentery, stomach with its contents, feces, bile, phlegm, pus, blood,
sweat, fat, tears, grease, saliva, nasal mucus, synovial fluid and
urine.ā€

Thus he dwells observing kāya in kāya internally, or he dwells observing
kāya in kāya externally, or he dwells observing kāya in kāya internally
and externally; he dwells observing the samudaya of phenomena in kāya,
or he dwells observing the passing away of phenomena in kāya, or he
dwells observing the samudaya and passing away of phenomena in kāya; or
else, [realizing:] ā€œthis is kāya!ā€ sati is present in him, just to the
extent of mere Ʊāį¹‡a and mere paį¹­issati, he dwells detached, and does not
cling to anything in the world. Thus, bhikkhus, a bhikkhu dwells
observing kāya in kāya.

E. Section on the Elements

Furthermore, bhikkhus, a bhikkhu reflects on this very kāya, however
it is placed, however it is disposed as consisting of elements: ā€œIn
this kāya, there is the earth element, the water element, the fire
element and the air element.ā€

Just as, bhikkhus, a skillful butcher or a butcherā€™s apprentice, having
killed a cow, would sit at a crossroads cutting it into pieces; in the
same way, bhikkhus, a bhikkhu reflects on this very kāya, however it is
placed, however it is disposed: ā€œIn this kāya, there is the earth
element, the water element, the fire element and the air element.ā€

Thus he dwells observing kāya in kāya internally, or he dwells observing
kāya in kāya externally, or he dwells observing kāya in kāya internally
and externally; he dwells observing the samudaya of phenomena in kāya,
or he dwells observing the passing away of phenomena in kāya, or he
dwells observing the samudaya and passing away of phenomena in kāya; or
else, [realizing:] ā€œthis is kāya!ā€ sati is present in him, just to the
extent of mere Ʊāį¹‡a and mere paį¹­issati, he dwells detached, and does not
cling to anything in the world. Thus, bhikkhus, a bhikkhu dwells
observing kāya in kāya.



F. Section on the nine charnel grounds


(1)
Furthermore, bhikkhus, a bhikkhu, just as if he was seeing a dead body,
cast away in a charnel ground, one day dead, or two days dead or three
days dead, swollen, bluish and festering, he considers this very kāya:
ā€œThis kāya also is of such a nature, it is going to become like this,
and is not free from such a condition.ā€

Thus he dwells observing kāya in kāya internally, or he dwells observing
kāya in kāya externally, or he dwells observing kāya in kāya internally
and externally; he dwells observing the samudaya of phenomena in kāya,
or he dwells observing the passing away of phenomena in kāya, or he
dwells observing the samudaya and passing away of phenomena in kāya; or
else, [realizing:] ā€œthis is kāya!ā€ sati is present in him, just to the
extent of mere Ʊāį¹‡a and mere paį¹­issati, he dwells detached, and does not
cling to anything in the world. Thus, bhikkhus, a bhikkhu dwells
observing kāya in kāya.

(2)
Furthermore, bhikkhus, a bhikkhu, just as if he was seeing a dead body,
cast away in a charnel ground, being eaten by crows, being eaten by
hawks, being eaten by vultures, being eaten by herons, being eaten by
dogs, being eaten by tigers, being eaten by panthers, being eaten by
various kinds of beings, he considers this very kāya: ā€œThis kāya also is
of such a nature, it is going to become like this, and is not free from
such a condition.ā€

Thus he dwells observing kāya in kāya internally, or he dwells observing
kāya in kāya externally, or he dwells observing kāya in kāya internally
and externally; he dwells observing the samudaya of phenomena in kāya,
or he dwells observing the passing away of phenomena in kāya, or he
dwells observing the samudaya and passing away of phenomena in kāya; or
else, [realizing:] ā€œthis is kāya!ā€ sati is present in him, just to the
extent of mere Ʊāį¹‡a and mere paį¹­issati, he dwells detached, and does not
cling to anything in the world. Thus, bhikkhus, a bhikkhu dwells
observing kāya in kāya.

(3)
Furthermore, bhikkhus, a bhikkhu, just as if he was seeing a dead body,
cast away in a charnel ground, a squeleton with flesh and blood, held
together by tendons, he considers this very kāya: ā€œThis kāya also is of
such a nature, it is going to become like this, and is not free from
such a condition.ā€


Thus he dwells observing kāya in kāya internally, or he dwells
observing kāya in kāya externally, or he dwells observing kāya in kāya
internally and externally; he dwells observing the samudaya of phenomena
in kāya, or he dwells observing the passing away of phenomena in kāya,
or he dwells observing the samudaya and passing away of phenomena in
kāya; or else, [realizing:] ā€œthis is kāya!ā€ sati is present in him, just
to the extent of mere Ʊāį¹‡a and mere paį¹­issati, he dwells detached, and
does not cling to anything in the world. Thus, bhikkhus, a bhikkhu
dwells observing kāya in kāya.

(4)
Furthermore, bhikkhus, a bhikkhu, just as if he was seeing a dead body,
cast away in a charnel ground, a squeleton without flesh and smeared
with blood, held together by tendons, he considers this very kāya: ā€œThis
kāya also is of such a nature, it is going to become like this, and is
not free from such a condition.ā€


Thus he dwells observing kāya in kāya internally, or he dwells
observing kāya in kāya externally, or he dwells observing kāya in kāya
internally and externally; he dwells observing the samudaya of phenomena
in kāya, or he dwells observing the passing away of phenomena in kāya,
or he dwells observing the samudaya and passing away of phenomena in
kāya; or else, [realizing:] ā€œthis is kāya!ā€ sati is present in him, just
to the extent of mere Ʊāį¹‡a and mere paį¹­issati, he dwells detached, and
does not cling to anything in the world. Thus, bhikkhus, a bhikkhu
dwells observing kāya in kāya.

(5)
Furthermore, bhikkhus, a bhikkhu, just as if he was seeing a dead body,
cast away in a charnel ground, a squeleton without flesh nor blood, held
together by tendons, he considers this very kāya: ā€œThis kāya also is of
such a nature, it is going to become like this, and is not free from
such a condition.ā€

Thus he dwells observing kāya in kāya internally, or he dwells
observing kāya in kāya externally, or he dwells observing kāya in kāya
internally and externally; he dwells observing the samudaya of phenomena
in kāya, or he dwells observing the passing away of phenomena in kāya,
or he dwells observing the samudaya and passing away of phenomena in
kāya; or else, [realizing:] ā€œthis is kāya!ā€ sati is present in him, just
to the extent of mere Ʊāį¹‡a and mere paį¹­issati, he dwells detached, and
does not cling to anything in the world. Thus, bhikkhus, a bhikkhu
dwells observing kāya in kāya.

(6)
Furthermore, bhikkhus, a bhikkhu, just as if he was seeing a dead body,
cast away in a charnel ground, disconnected bones scattered here and
there, here a hand bone, there a foot bone, here an ankle bone, there a
shin bone, here a thigh bone, there a hip bone, here a rib, there a back
bone, here a spine bone, there a neck bone, here a jaw bone, there a
tooth bone, or there the skull, he considers this very kāya: ā€œThis kāya
also is of such a nature, it is going to become like this, and is not
free from such a condition.ā€

Thus he dwells observing kāya in kāya internally, or he dwells observing
kāya in kāya externally, or he dwells observing kāya in kāya internally
and externally; he dwells observing the samudaya of phenomena in kāya,
or he dwells observing the passing away of phenomena in kāya, or he
dwells observing the samudaya and passing away of phenomena in kāya; or
else, [realizing:] ā€œthis is kāya!ā€ sati is present in him, just to the
extent of mere Ʊāį¹‡a and mere paį¹­issati, he dwells detached, and does not
cling to anything in the world. Thus, bhikkhus, a bhikkhu dwells
observing kāya in kāya.

(7)
Furthermore, bhikkhus, a bhikkhu, just as if he was seeing a dead body,
cast away in a charnel ground, the bones whitened like a seashell, he
considers this very kāya: ā€œThis kāya also is of such a nature, it is
going to become like this, and is not free from such a condition.ā€

Thus he dwells observing kāya in kāya internally, or he dwells observing
kāya in kāya externally, or he dwells observing kāya in kāya internally
and externally; he dwells observing the samudaya of phenomena in kāya,
or he dwells observing the passing away of phenomena in kāya, or he
dwells observing the samudaya and passing away of phenomena in kāya; or
else, [realizing:] ā€œthis is kāya!ā€ sati is present in him, just to the
extent of mere Ʊāį¹‡a and mere paį¹­issati, he dwells detached, and does not
cling to anything in the world. Thus, bhikkhus, a bhikkhu dwells
observing kāya in kāya.

(8)
Furthermore, bhikkhus, a bhikkhu, just as if he was seeing a dead body,
cast away in a charnel ground, heaped up bones over a year old, he
considers this very kāya: ā€œThis kāya also is of such a nature, it is
going to become like this, and is not free from such a condition.ā€

Thus he dwells observing kāya in kāya internally, or he dwells observing
kāya in kāya externally, or he dwells observing kāya in kāya internally
and externally; he dwells observing the samudaya of phenomena in kāya,
or he dwells observing the passing away of phenomena in kāya, or he
dwells observing the samudaya and passing away of phenomena in kāya; or
else, [realizing:] ā€œthis is kāya!ā€ sati is present in him, just to the
extent of mere Ʊāį¹‡a and mere paį¹­issati, he dwells detached, and does not
cling to anything in the world. Thus, bhikkhus, a bhikkhu dwells
observing kāya in kāya.

(9)
Furthermore, bhikkhus, a bhikkhu, just as if he was seeing a dead body,
cast away in a charnel ground, rotten bones reduced to powder, he
considers this very kāya: ā€œThis kāya also is of such a nature, it is
going to become like this, and is not free from such a condition.ā€

Thus he dwells observing kāya in kāya internally, or he dwells observing
kāya in kāya externally, or he dwells observing kāya in kāya internally
and externally; he dwells observing the samudaya of phenomena in kāya,
or he dwells observing the passing away of phenomena in kāya, or he
dwells observing the samudaya and passing away of phenomena in kāya; or
else, [realizing:] ā€œthis is kāya!ā€ sati is present in him, just to the
extent of mere Ʊāį¹‡a and mere paį¹­issati, he dwells detached, and does not
cling to anything in the world. Thus, bhikkhus, a bhikkhu dwells
observing kāya in kāya.

II. Observation of Vedanā


And furthermore, bhikkhus, how does a bhikkhu dwell observing vedanā in vedanā?

Here, bhikkhus, a bhikkhu, experiencing a sukha vedanā, undersands: ā€œI
am experiencing a sukha vedanāā€; experiencing a dukkha vedanā,
undersands: ā€œI am experiencing a dukkha vedanāā€; experiencing an
adukkham-asukhā vedanā, undersands: ā€œI am experiencing a adukkham-asukhā
vedanāā€; experiencing a sukha vedanā sāmisa, undersands: ā€œI am
experiencing a sukha vedanā sāmisaā€; experiencing a sukha vedanā
nirāmisa, undersands: ā€œI am experiencing a sukha vedanā nirāmisaā€;
experiencing a dukkha vedanā sāmisa, undersands: ā€œI am experiencing a
dukkha vedanā sāmisaā€; experiencing a dukkha vedanā nirāmisa,
undersands: ā€œI am experiencing a dukkha vedanā nirāmisaā€; experiencing
an adukkham-asukhā vedanā sāmisa, undersands: ā€œI am experiencing a
adukkham-asukhā vedanā sāmisaā€; experiencing an adukkham-asukhā vedanā
nirāmisa, undersands: ā€œI am experiencing a adukkham-asukhā vedanā
nirāmisaā€.

Thus he dwells observing vedanā in vedanā internally, or he dwells
observing vedanā in vedanā externally, or he dwells observing vedanā in
vedanā internally and externally; he dwells observing the samudaya of
phenomena in vedanā, or he dwells observing the passing away of
phenomena in vedanā, or he dwells observing the samudaya and passing
away of phenomena in vedanā; or else, [realizing:] ā€œthis is vedanā!ā€
sati is present in him, just to the extent of mere Ʊāį¹‡a and mere
paį¹­issati, he dwells detached, and does not cling to anything in the
world. Thus, bhikkhus, a bhikkhu dwells observing vedanā in vedanā.

III. Observation of Citta


And furthermore, bhikkhus, how does a bhikkhu dwell observing citta in citta?


Here, bhikkhus, a bhikkhu understands citta with rāga as ā€œcitta with
rāgaā€, or he understands citta without rāga as ā€œcitta without rāgaā€, or
he understands citta with dosa as ā€œcitta with dosaā€, or he understands
citta without dosa as ā€œcitta without dosaā€, or he understands citta with
moha as ā€œcitta with mohaā€, or he understands citta without moha as
ā€œcitta without mohaā€, or he understands a collected citta as ā€œa
collected cittaā€, or he understands a scattered citta as ā€œa scattered
cittaā€, or he understands an expanded citta as ā€œan expanded cittaā€, or
he understands an unexpanded citta as ā€œan unexpanded cittaā€, or he
understands a surpassable citta as ā€œa surpassable cittaā€, or he
understands an unsurpassable citta as ā€œan unsurpassable cittaā€, or he
understands a settled citta as ā€œa settled cittaā€, or he understands an
unsettled citta as ā€œan unsettled cittaā€, or he understands a liberated
citta as ā€œa liberated cittaā€, or he understands an unliberated citta as
ā€œan unliberated cittaā€.

Thus he dwells observing citta in citta internally, or he dwells
observing citta in citta externally, or he dwells observing citta in
citta internally and externally; he dwells observing the samudaya of
phenomena in citta, or he dwells observing the passing away of phenomena
in citta, or he dwells observing the samudaya and passing away of
phenomena in citta; or else, [realizing:] ā€œthis is citta!ā€ sati is
present in him, just to the extent of mere Ʊāį¹‡a and mere paį¹­issati, he
dwells detached, and does not cling to anything in the world. Thus,
bhikkhus, a bhikkhu dwells observing citta in citta.

IV. Observation of Dhammas


A. Section on the NÄ«varaį¹‡as


And furthermore, bhikkhus, how does a bhikkhu dwell observing
dhammas in dhammas? Here, bhikkhus, a bhikkhu dwells observing dhammas
in dhammas with reference to the five nÄ«varaį¹‡as. And furthermore,
bhikkhus, how does a bhikkhu dwell observing dhammas in dhammas with
reference to the five nÄ«varaį¹‡as?

Here, bhikkhus, a bhikkhu, there being kāmacchanda present within,
understands: ā€œthere is kāmacchanda within meā€; there not being
kāmacchanda present within, he understands: ā€œthere is no kāmacchanda
within meā€; he understands how the unarisen kāmacchanda comes to arise;
he understands how the arisen kāmacchanda is abandoned; and he
understands how the abandoned kāmacchanda does not come to arise in the
future.

Here, bhikkhus, a bhikkhu, there being byāpāda present within,
understands: ā€œthere is byāpāda within meā€; there not being byāpāda
present within, he understands: ā€œthere is no byāpāda within meā€; he
understands how the unarisen byāpāda comes to arise; he understands how
the arisen byāpāda is abandoned; and he understands how the abandoned
byāpāda does not come to arise in the future.

Here, bhikkhus, a bhikkhu, there being thīnamiddhā present within,
understands: ā€œthere is thÄ«namiddhā within meā€; there not being
thÄ«namiddhā present within, he understands: ā€œthere is no thÄ«namiddhā
within meā€; he understands how the unarisen thÄ«namiddhā comes to arise;
he understands how the arisen thīnamiddhā is abandoned; and he
understands how the abandoned thīnamiddhā does not come to arise in the
future.

Here, bhikkhus, a bhikkhu, there being uddhacca-kukkucca present within,
understands: ā€œthere is uddhacca-kukkucca within meā€; there not being
uddhacca-kukkucca present within, he understands: ā€œthere is no
uddhacca-kukkucca within meā€; he understands how the unarisen
uddhacca-kukkucca comes to arise; he understands how the arisen
uddhacca-kukkucca is abandoned; and he understands how the abandoned
uddhacca-kukkucca does not come to arise in the future.

Here, bhikkhus, a bhikkhu, there being vicikicchā present within,
understands: ā€œthere is vicikicchā within meā€; there not being vicikicchā
present within, he understands: ā€œthere is no vicikicchā within meā€; he
understands how the unarisen vicikicchā comes to arise; he understands
how the arisen vicikicchā is abandoned; and he understands how the
abandoned vicikicchā does not come to arise in the future.

Thus he dwells observing dhammas in dhammas internally, or he dwells
observing dhammas in dhammas externally, or he dwells observing dhammas
in dhammas internally and externally; he dwells observing the samudaya
of phenomena in dhammas, or he dwells observing the passing away of
phenomena in dhammas, or he dwells observing the samudaya and passing
away of phenomena in dhammas; or else, [realizing:] ā€œthese are dhammas!ā€
sati is present in him, just to the extent of mere Ʊāį¹‡a and mere
paį¹­issati, he dwells detached, and does not cling to anything in the
world. Thus, bhikkhus, a bhikkhu dwells observing dhammas in dhammas,
with reference to the five nÄ«varaį¹‡as.

B. Section on the Khandhas


And furthermore, bhikkhus, a bhikkhu dwells observing dhammas in
dhammas with reference to the five khandhas. And furthermore, bhikkhus,
how does a bhikkhu dwell observing dhammas in dhammas with reference to
the five khandhas?

Here, bhikkhus, a bhikkhu [discerns]: ā€œsuch is rÅ«pa, such is the
samudaya of rūpa, such is the passing away of rūpa; such is vedanā, such
is the samudaya of vedanā, such is the passing away of vedanā; such is
saƱƱā, such is the samudaya of saƱƱā, such is the passing away of saƱƱā;
such is saį¹…khāra, such is the samudaya of saį¹…khāra, such is the passing
away of saį¹…khāra; such is viƱƱāį¹‡a, such is the samudaya of viƱƱāį¹‡a,
such is the passing away of viƱƱāį¹‡aā€.

Thus he dwells observing dhammas in dhammas internally, or he dwells
observing dhammas in dhammas externally, or he dwells observing dhammas
in dhammas internally and externally; he dwells observing the samudaya
of phenomena in dhammas, or he dwells observing the passing away of
phenomena in dhammas, or he dwells observing the samudaya and passing
away of phenomena in dhammas; or else, [realizing:] ā€œthese are dhammas!ā€
sati is present in him, just to the extent of mere Ʊāį¹‡a and mere
paį¹­issati, he dwells detached, and does not cling to anything in the
world. Thus, bhikkhus, a bhikkhu dwells observing dhammas in dhammas,
with reference to the five khandhas.

C. Section on the Sense Spheres


And furthermore, bhikkhus, a bhikkhu dwells observing dhammas in
dhammas with reference to the six internal and external āyatanas. And
furthermore, bhikkhus, how does a bhikkhu dwell observing dhammas in
dhammas with reference to the six internal and external āyatanas?

Here, bhikkhus, a bhikkhu understands cakkhu, he understands rūpa, he
understands the saį¹ƒyojana which arises owing to these two, he
understands how the unarisen saį¹ƒyojana comes to arise, he understands
how the arisen saį¹ƒyojana is abandoned, and he understands how the
abandoned saį¹ƒyojana does not come to arise in the future.

He understands sota, he understands sadda, he understands the saį¹ƒyojana
which arises owing to these two, he understands how the unarisen
saį¹ƒyojana comes to arise, he understands how the arisen saį¹ƒyojana is
abandoned, and he understands how the abandoned saį¹ƒyojana does not come
to arise in the future.

He understands ghāna, he understands gandha, he understands the
saį¹ƒyojana which arises owing to these two, he understands how the
unarisen saį¹ƒyojana comes to arise, he understands how the arisen
saį¹ƒyojana is abandoned, and he understands how the abandoned saį¹ƒyojana
does not come to arise in the future.

He understands jivha, he understands rasa, he understands the saį¹ƒyojana
which arises owing to these two, he understands how the unarisen
saį¹ƒyojana comes to arise, he understands how the arisen saį¹ƒyojana is
abandoned, and he understands how the abandoned saį¹ƒyojana does not come
to arise in the future.

He understands kāya, he understands phoį¹­į¹­habba, he understands the
saį¹ƒyojana which arises owing to these two, he understands how the
unarisen saį¹ƒyojana comes to arise, he understands how the arisen
saį¹ƒyojana is abandoned, and he understands how the abandoned saį¹ƒyojana
does not come to arise in the future.

He understands mana, he understands dhammas, he understands the
saį¹ƒyojana which arises owing to these two, he understands how the
unarisen saį¹ƒyojana comes to arise, he understands how the arisen
saį¹ƒyojana is abandoned, and he understands how the abandoned saį¹ƒyojana
does not come to arise in the future.

Thus he dwells observing dhammas in dhammas internally, or he dwells
observing dhammas in dhammas externally, or he dwells observing dhammas
in dhammas internally and externally; he dwells observing the samudaya
of phenomena in dhammas, or he dwells observing the passing away of
phenomena in dhammas, or he dwells observing the samudaya and passing
away of phenomena in dhammas; or else, [realizing:] ā€œthese are dhammas!ā€
sati is present in him, just to the extent of mere Ʊāį¹‡a and mere
paį¹­issati, he dwells detached, and does not cling to anything in the
world. Thus, bhikkhus, a bhikkhu dwells observing dhammas in dhammas,
with reference to the six internal and external āyatanas.


D. Section on the Bojjhaį¹…gas


And furthermore, bhikkhus, a bhikkhu dwells observing dhammas in
dhammas with reference to the seven bojjhaį¹…gas. And furthermore,
bhikkhus, how does a bhikkhu dwell observing dhammas in dhammas with
reference to the seven bojjhaį¹…gas?




Here, bhikkhus, a bhikkhu, there being the sati sambojjhaį¹…ga present
within, understands: ā€œthere is the sati sambojjhaį¹…ga within meā€; there
not being the sati sambojjhaį¹…ga present within, he understands: ā€œthere
is no sati sambojjhaį¹…ga within meā€; he understands how the unarisen sati
sambojjhaį¹…ga comes to arise; he understands how the arisen sati
sambojjhaį¹…ga is developed to perfection.




There being the dhammavicaya sambojjhaį¹…ga present within, he
understands: ā€œthere is the dhammavicaya sambojjhaį¹…ga within meā€; there
not being the dhammavicaya sambojjhaį¹…ga present within, he understands:
ā€œthere is no dhammavicaya sambojjhaį¹…ga within meā€; he understands how
the unarisen dhammavicaya sambojjhaį¹…ga comes to arise; he understands
how the arisen dhammavicaya sambojjhaį¹…ga is developed to perfection.


There being the vÄ«riya sambojjhaį¹…ga present within, he understands:
ā€œthere is the vÄ«riya sambojjhaį¹…ga within meā€; there not being the vÄ«riya
sambojjhaį¹…ga present within, he understands: ā€œthere is no vÄ«riya
sambojjhaį¹…ga within meā€; he understands how the unarisen vÄ«riya
sambojjhaį¹…ga comes to arise; he understands how the arisen vÄ«riya
sambojjhaį¹…ga is developed to perfection.




There being the pÄ«ti sambojjhaį¹…ga present within, he understands:
ā€œthere is the pÄ«ti sambojjhaį¹…ga within meā€; there not being the pÄ«ti
sambojjhaį¹…ga present within, he understands: ā€œthere is no pÄ«ti
sambojjhaį¹…ga within meā€; he understands how the unarisen pÄ«ti
sambojjhaį¹…ga comes to arise; he understands how the arisen pÄ«ti
sambojjhaį¹…ga is developed to perfection.


There being the passaddhi sambojjhaį¹…ga present within, he
understands: ā€œthere is the passaddhi sambojjhaį¹…ga within meā€; there not
being the passaddhi sambojjhaį¹…ga present within, he understands: ā€œthere
is no passaddhi sambojjhaį¹…ga within meā€; he understands how the unarisen
passaddhi sambojjhaį¹…ga comes to arise; he understands how the arisen
passaddhi sambojjhaį¹…ga is developed to perfection.




There being the samādhi sambojjhaį¹…ga present within, he understands:
ā€œthere is the samādhi sambojjhaį¹…ga within meā€; there not being the
samādhi sambojjhaį¹…ga present within, he understands: ā€œthere is no
samādhi sambojjhaį¹…ga within meā€; he understands how the unarisen samādhi
sambojjhaį¹…ga comes to arise; he understands how the arisen samādhi
sambojjhaį¹…ga is developed to perfection.




There being the upekkhā sambojjhaį¹…ga present within, he understands:
ā€œthere is the upekkhā sambojjhaį¹…ga within meā€; there not being the
upekkhā sambojjhaį¹…ga present within, he understands: ā€œthere is no
upekkhā sambojjhaį¹…ga within meā€; he understands how the unarisen upekkhā
sambojjhaį¹…ga comes to arise; he understands how the arisen upekkhā
sambojjhaį¹…ga is developed to perfection.




Thus he dwells observing dhammas in dhammas internally, or he dwells
observing dhammas in dhammas externally, or he dwells observing dhammas
in dhammas internally and externally; he dwells observing the samudaya
of phenomena in dhammas, or he dwells observing the passing away of
phenomena in dhammas, or he dwells observing the samudaya and passing
away of phenomena in dhammas; or else, [realizing:] ā€œthese are dhammas!ā€
sati is present in him, just to the extent of mere Ʊāį¹‡a and mere
paį¹­issati, he dwells detached, and does not cling to anything in the
world. Thus, bhikkhus, a bhikkhu dwells observing dhammas in dhammas,
with reference to the seven bojjhaį¹…gas.


E. Section on the Truths


And furthermore, bhikkhus, a bhikkhu dwells observing dhammas in
dhammas with reference to the four ariyaĀ·saccas. And furthermore,
bhikkhus, how does a bhikkhu dwell observing dhammas in dhammas with
reference to the four ariyaĀ·saccas?



E1. Exposition of Dukkhasacca


And what, bhikkhus, is the dukkha ariyasacca? Jāti is dukkha, aging
is dukkha (sickness is dukkha) maraį¹‡a is dukkha, sorrow, lamentation,
dukkha, domanassa and distress is dukkha, association with what is
disliked is dukkha, dissociation from what is liked is dukkha, not to
get what one wants is dukkha; in short, the five upādānaĀ·kĀ·khandhas are
dukkha.




And what, bhikkhus, is jāti? For the various beings in the various
classes of beings, jāti, the birth, the descent [into the womb], the
arising [in the world], the appearance, the apparition of the khandhas,
the acquisition of the āyatanas. This, bhikkhus, is called jāti.




And what, bhikkhus, is jarā? For the various beings in the various
classes of beings, jarā, the state of being decayed, of having broken
[teeth], of having grey hair, of being wrinkled, the decline of
vitality, the decay of the indriyas: this, bhikkhus, is called jarā.




And what, bhikkhus, is maraį¹‡a? For the various beings in the various
classes of beings, the decease, the state of shifting [out of
existence], the break up, the disappearance, the death, maraį¹‡a, the
passing away, the break up of the khandhas, the laying down of the
corpse: this, bhikkhus, is called maraį¹‡a.




And what, bhikkhus, is sorrow? In one, bhikkhus, associated with
various kinds of misfortune, touched by various kinds of dukkha dhammas,
the sorrrow, the mourning, the state of grief, the inner sorrow, the
inner great sorrow: this, bhikkhus, is called sorrow.




And what, bhikkhus, is lamentation? In one, bhikkhus, associated
with various kinds of misfortune, touched by various kinds of dukkha
dhammas, the cries, the lamentations, the weeping, the wailing, the
state of crying, the state of lamentating: this, bhikkhus, is called
lamentation.


And what, bhikkhus, is dukkha? Whatever, bhikkhus, bodily dukkha,
bodily unpleasantness, dukkha engendered by bodily contact, unpleasant
vedayitas: this, bhikkhus, is called dukkha.




And what, bhikkhus, is domanassa? Whatever, bhikkhus, mental dukkha,
mental unpleasantness, dukkha engendered by mental contact, unpleasant
vedayitas: this, bhikkhus, is called domanassa.


And what, bhikkhus, is despair? In one, bhikkhus, associated with
various kinds of misfortune, touched by various kinds of dukkha dhammas,
the trouble, the despair, the state of being in trouble, the state of
being in despair: this, bhikkhus, is called despair.




And what, bhikkhus, is the dukkha of being associated with what is
disagreeable? Here, as to the forms, sounds, tastes, odors, bodily
phenomena and mental phenomena there are which are unpleasing, not
enjoyable, unpleasant, or else those who desire oneā€™s disadvantage,
those who desire oneā€™s loss, those who desire oneā€™s discomfort, those
who desire oneā€™s non-liberation from attachment, meeting, being
associated, being together, encountering them: this, bhikkhus, is called
the dukkha of being associated with what is disagreeable.




And what, bhikkhus, is the dukkha of being dissociated from what is
agreeable? Here, as to the forms, sounds, tastes, odors, bodily
phenomena and mental phenomena there are which are pleasing, enjoyable,
pleasant, or else those who desire oneā€™s advantage, those who desire
oneā€™s benefit, those who desire oneā€™s comfort, those who desire oneā€™s
liberation from attachment, not meeting, not being associated, not being
together, not encountering them: this, bhikkhus, is called the dukkha
of being dissociated from what is agreeable.




And what, bhikkhus, is the dukkha of not getting what one wants? In
beings, bhikkhus, having the characteristic of being born, such a wish
arises: ā€œoh really, may there not be jāti for us, and really, may we not
come to jāti.ā€ But this is not to be achieved by wishing. This is the
dukkha of not getting what one wants.




In beings, bhikkhus, having the characteristic of getting old, such a
wish arises: ā€œoh really, may there not be jarā for us, and really, may
we not come to jarā.ā€ But this is not to be achieved by wishing. This is
the dukkha of not getting what one wants.




In beings, bhikkhus, having the characteristic of getting sick, such
a wish arises: ā€œoh really, may there not be sickness for us, and
really, may we not come to sickness.ā€ But this is not to be achieved by
wishing. This is the dukkha of not getting what one wants.




In beings, bhikkhus, having the characteristic of getting old, such a
wish arises: ā€œoh really, may there not be maraį¹‡a for us, and really,
may we not come to maraį¹‡a.ā€ But this is not to be achieved by wishing.
This is the dukkha of not getting what one wants.




In beings, bhikkhus, having the characteristic of sorrow,
lamentation, dukkha, domanassa and distress, such a wish arises: ā€œoh
really, may there not be sorrow, lamentation, dukkha, domanassa and
distress for us, and really, may we not come to sorrow, lamentation,
dukkha, domanassa and distress.ā€ But this is not to be achieved by
wishing. This is the dukkha of not getting what one wants.




And what, bhikkhus, are in short the five upādānakkhandhas? They
are: the rÅ«pa upādānakkhandha, the vedanā upādānakkhandha, the saƱƱā
upādānakkhandha, the saį¹…khāra upādānakkhandha, the viƱƱāį¹‡a
upādānakkhandha. These are called in short, bhikkhus, the five
upādānakkhandhas.




This is called, bhikkhus, the dukkha ariyasacca


E2. Exposition of Samudayasacca


And what, bhikkhus, is the dukkha-samudaya ariyasacca? It is this
taį¹‡hā leading to rebirth, connected with desire and enjoyment, finding
delight here or there, that is to say: kāma-taį¹‡hā, bhava-taį¹‡hā and
vibhava-taį¹‡hā. But this taį¹‡hā, bhikkhus, when arising, where does it
arise, and when settling [itself], where does it settle? In that in the
world which seems pleasant and agreeable, that is where taį¹‡hā, when
arising, arises, where when settling, it settles.


And what in the world is pleasant and agreeable? The eye in the
world is pleasant and agreeable, there taį¹‡hā, when arising, arises,
there when settling, it settles. The ear in the world is pleasant and
agreeable, there taį¹‡hā, when arising, arises, there when settling, it
settles. The nose in the world is pleasant and agreeable, there taį¹‡hā,
when arising, arises, there when settling, it settles. The tongue in the
world is pleasant and agreeable, there taį¹‡hā, when arising, arises,
there when settling, it settles. Kāya in the world is pleasant and
agreeable, there taį¹‡hā, when arising, arises, there when settling, it
settles. Mana in the world is pleasant and agreeable, there taį¹‡hā, when
arising, arises, there when settling, it settles.


Visible forms in the world are pleasant and agreeable, there taį¹‡hā,
when arising, arises, there when settling, it settles. Sounds in the
world are pleasant and agreeable, there taį¹‡hā, when arising, arises,
there when settling, it settles. Smells in the world are pleasant and
agreeable, there taį¹‡hā, when arising, arises, there when settling, it
settles. Tastes in the world are pleasant and agreeable, there taį¹‡hā,
when arising, arises, there when settling, it settles. Bodily phenomena
in the world are pleasant and agreeable, there taį¹‡hā, when arising,
arises, there when settling, it settles. Dhammas in the world are
pleasant and agreeable, there taį¹‡hā, when arising, arises, there when
settling, it settles.


The eye-viƱƱāį¹‡a in the world is pleasant and agreeable, there taį¹‡hā,
when arising, arises, there when settling, it settles. The ear-viƱƱāį¹‡a
in the world is pleasant and agreeable, there taį¹‡hā, when arising,
arises, there when settling, it settles. The nose-viƱƱāį¹‡a in the world
is pleasant and agreeable, there taį¹‡hā, when arising, arises, there when
settling, it settles. The tongue-viƱƱāį¹‡a in the world is pleasant and
agreeable, there taį¹‡hā, when arising, arises, there when settling, it
settles. Kāya-viƱƱāį¹‡a in the world is pleasant and agreeable, there
taį¹‡hā, when arising, arises, there when settling, it settles.
Mana-viƱƱāį¹‡a in the world is pleasant and agreeable, there taį¹‡hā, when
arising, arises, there when settling, it settles.


The eye-samphassa in the world is pleasant and agreeable, there
taį¹‡hā, when arising, arises, there when settling, it settles. The
ear-samphassa in the world is pleasant and agreeable, there taį¹‡hā, when
arising, arises, there when settling, it settles. The nose-samphassa in
the world is pleasant and agreeable, there taį¹‡hā, when arising, arises,
there when settling, it settles. The tongue-samphassa in the world is
pleasant and agreeable, there taį¹‡hā, when arising, arises, there when
settling, it settles. Kāya-samphassa in the world is pleasant and
agreeable, there taį¹‡hā, when arising, arises, there when settling, it
settles. Mana-samphassa in the world is pleasant and agreeable, there
taį¹‡hā, when arising, arises, there when settling, it settles.


The vedanā born of eye-samphassa in the world is pleasant and
agreeable, there taį¹‡hā, when arising, arises, there when settling, it
settles. The vedanā born of ear-samphassa in the world is pleasant and
agreeable, there taį¹‡hā, when arising, arises, there when settling, it
settles. The vedanā born of nose-samphassa in the world is pleasant and
agreeable, there taį¹‡hā, when arising, arises, there when settling, it
settles. The vedanā born of tongue-samphassa in the world is pleasant
and agreeable, there taį¹‡hā, when arising, arises, there when settling,
it settles. The vedanā born of kāya-samphassa in the world is pleasant
and agreeable, there taį¹‡hā, when arising, arises, there when settling,
it settles. The vedanā born of mana-samphassa in the world is pleasant
and agreeable, there taį¹‡hā, when arising, arises, there when settling,
it settles.


The saƱƱā of visible forms in the world is pleasant and agreeable,
there taį¹‡hā, when arising, arises, there when settling, it settles. The
saƱƱā of sounds in the world is pleasant and agreeable, there taį¹‡hā,
when arising, arises, there when settling, it settles. The saƱƱā of
odors in the world is pleasant and agreeable, there taį¹‡hā, when arising,
arises, there when settling, it settles. The saƱƱā of tastes in the
world is pleasant and agreeable, there taį¹‡hā, when arising, arises,
there when settling, it settles. The saƱƱā of bodily phenomena in the
world is pleasant and agreeable, there taį¹‡hā, when arising, arises,
there when settling, it settles. The saƱƱā of Dhammas in the world is
pleasant and agreeable, there taį¹‡hā, when arising, arises, there when
settling, it settles.


The intention [related to] visible forms in the world is pleasant
and agreeable, there taį¹‡hā, when arising, arises, there when settling,
it settles. The intention [related to] sounds in the world is pleasant
and agreeable, there taį¹‡hā, when arising, arises, there when settling,
it settles. The intention [related to] odors in the world is pleasant
and agreeable, there taį¹‡hā, when arising, arises, there when settling,
it settles. The intention [related to] tastes in the world is pleasant
and agreeable, there taį¹‡hā, when arising, arises, there when settling,
it settles. The intention [related to] bodily phenomena in the world is
pleasant and agreeable, there taį¹‡hā, when arising, arises, there when
settling, it settles. The intention [related to] dhammas in the world is
pleasant and agreeable, there taį¹‡hā, when arising, arises, there when
settling, it settles.


The taį¹‡hā for visible forms in the world is pleasant and agreeable,
there taį¹‡hā, when arising, arises, there when settling, it settles. The
taį¹‡hā for sounds in the world is pleasant and agreeable, there taį¹‡hā,
when arising, arises, there when settling, it settles. The taį¹‡hā for
odors in the world is pleasant and agreeable, there taį¹‡hā, when arising,
arises, there when settling, it settles. The taį¹‡hā for tastes in the
world is pleasant and agreeable, there taį¹‡hā, when arising, arises,
there when settling, it settles. The taį¹‡hā for bodily phenomena in the
world is pleasant and agreeable, there taį¹‡hā, when arising, arises,
there when settling, it settles. The taį¹‡hā for dhammas in the world is
pleasant and agreeable, there taį¹‡hā, when arising, arises, there when
settling, it settles.


The vitakka of visible forms in the world is pleasant and agreeable,
there taį¹‡hā, when arising, arises, there when settling, it settles. The
vitakka of sounds in the world is pleasant and agreeable, there taį¹‡hā,
when arising, arises, there when settling, it settles. The vitakka of
odors in the world is pleasant and agreeable, there taį¹‡hā, when arising,
arises, there when settling, it settles. The vitakka of tastes in the
world is pleasant and agreeable, there taį¹‡hā, when arising, arises,
there when settling, it settles. The vitakka of bodily phenomena in the
world is pleasant and agreeable, there taį¹‡hā, when arising, arises,
there when settling, it settles. The vitakka of dhammas in the world is
pleasant and agreeable, there taį¹‡hā, when arising, arises, there when
settling, it settles.


The vicāra of visible forms in the world is pleasant and agreeable,
there taį¹‡hā, when arising, arises, there when settling, it settles. The
vicāra of sounds in the world is pleasant and agreeable, there taį¹‡hā,
when arising, arises, there when settling, it settles. The vicāra of
odors in the world is pleasant and agreeable, there taį¹‡hā, when arising,
arises, there when settling, it settles. The vicāra of tastes in the
world is pleasant and agreeable, there taį¹‡hā, when arising, arises,
there when settling, it settles. The vicāra of bodily phenomena in the
world is pleasant and agreeable, there taį¹‡hā, when arising, arises,
there when settling, it settles. The vicāra of dhammas in the world is
pleasant and agreeable, there taį¹‡hā, when arising, arises, there when
settling, it settles. This is called, bhikkhus, the dukkhaĀ·samudaya
ariyasacca.


E3. Exposition of Nirodhasacca


And what, bhikkhus, is the dukkha-samudaya ariyasacca? It is this
taį¹‡hā leading to rebirth, connected with desire and enjoyment, finding
delight here or there, that is to say: kāma-taį¹‡hā, bhava-taį¹‡hā and
vibhava-taį¹‡hā. But this taį¹‡hā, bhikkhus, when abandoned, where is it
abandoned, and when ceasing, where does it cease? In that in the world
which seems pleasant and agreeable, that is where taį¹‡hā, when abandoned,
is abandoned, where when ceasing, it ceases.


And what in the world is pleasant and agreeable? The eye in the
world is pleasant and agreeable, there taį¹‡hā, when abandoned, is
abandoned, there when ceasing, it ceases. The ear in the world is
pleasant and agreeable, there taį¹‡hā, when abandoned, is abandoned, there
when ceasing, it ceases. The nose in the world is pleasant and
agreeable, there taį¹‡hā, when abandoned, is abandoned, there when
ceasing, it ceases. The tongue in the world is pleasant and agreeable,
there taį¹‡hā, when abandoned, is abandoned, there when ceasing, it
ceases. Kāya in the world is pleasant and agreeable, there taį¹‡hā, when
abandoned, is abandoned, there when ceasing, it ceases. Mana in the
world is pleasant and agreeable, there taį¹‡hā, when abandoned, is
abandoned, there when ceasing, it ceases.


Visible forms in the world are pleasant and agreeable, there taį¹‡hā,
when abandoned, is abandoned, there when ceasing, it ceases. Sounds in
the world are pleasant and agreeable, there taį¹‡hā, when abandoned, is
abandoned, there when ceasing, it ceases. Smells in the world are
pleasant and agreeable, there taį¹‡hā, when abandoned, is abandoned, there
when ceasing, it ceases. Tastes in the world are pleasant and
agreeable, there taį¹‡hā, when abandoned, is abandoned, there when
ceasing, it ceases. Bodily phenomena in the world are pleasant and
agreeable, there taį¹‡hā, when abandoned, is abandoned, there when
ceasing, it ceases. Dhammas in the world are pleasant and agreeable,
there taį¹‡hā, when abandoned, is abandoned, there when ceasing, it
ceases.


The eye-viƱƱāį¹‡a in the world is pleasant and agreeable, there taį¹‡hā,
when abandoned, is abandoned, there when ceasing, it ceases. The
ear-viƱƱāį¹‡a in the world is pleasant and agreeable, there taį¹‡hā, when
abandoned, is abandoned, there when ceasing, it ceases. The nose-viƱƱāį¹‡a
in the world is pleasant and agreeable, there taį¹‡hā, when abandoned, is
abandoned, there when ceasing, it ceases. The tongue-viƱƱāį¹‡a in the
world is pleasant and agreeable, there taį¹‡hā, when abandoned, is
abandoned, there when ceasing, it ceases. Kāya-viƱƱāį¹‡a in the world is
pleasant and agreeable, there taį¹‡hā, when abandoned, is abandoned, there
when ceasing, it ceases. Mana-viƱƱāį¹‡a in the world is pleasant and
agreeable, there taį¹‡hā, when abandoned, is abandoned, there when
ceasing, it ceases.

The eye-samphassa in the world is pleasant and agreeable, there
taį¹‡hā, when abandoned, is abandoned, there when ceasing, it ceases. The
ear-samphassa in the world is pleasant and agreeable, there taį¹‡hā, when
abandoned, is abandoned, there when ceasing, it ceases. The
nose-samphassa in the world is pleasant and agreeable, there taį¹‡hā, when
abandoned, is abandoned, there when ceasing, it ceases. The
tongue-samphassa in the world is pleasant and agreeable, there taį¹‡hā,
when abandoned, is abandoned, there when ceasing, it ceases.
Kāya-samphassa in the world is pleasant and agreeable, there taį¹‡hā, when
abandoned, is abandoned, there when ceasing, it ceases. Mana-samphassa
in the world is pleasant and agreeable, there taį¹‡hā, when abandoned, is
abandoned, there when ceasing, it ceases.


The vedanā born of eye-samphassa in the world is pleasant and
agreeable, there taį¹‡hā, when abandoned, is abandoned, there when
ceasing, it ceases. The vedanā born of ear-samphassa in the world is
pleasant and agreeable, there taį¹‡hā, when abandoned, is abandoned, there
when ceasing, it ceases. The vedanā born of nose-samphassa in the world
is pleasant and agreeable, there taį¹‡hā, when abandoned, is abandoned,
there when ceasing, it ceases. The vedanā born of tongue-samphassa in
the world is pleasant and agreeable, there taį¹‡hā, when abandoned, is
abandoned, there when ceasing, it ceases. The vedanā born of
kāya-samphassa in the world is pleasant and agreeable, there taį¹‡hā, when
abandoned, is abandoned, there when ceasing, it ceases. The vedanā born
of mana-samphassa in the world is pleasant and agreeable, there taį¹‡hā,
when abandoned, is abandoned, there when ceasing, it ceases.


The saƱƱā of visible forms in the world is pleasant and agreeable,
there taį¹‡hā, when abandoned, is abandoned, there when ceasing, it
ceases. The saƱƱā of sounds in the world is pleasant and agreeable,
there taį¹‡hā, when abandoned, is abandoned, there when ceasing, it
ceases. The saƱƱā of odors in the world is pleasant and agreeable, there
taį¹‡hā, when abandoned, is abandoned, there when ceasing, it ceases. The
saƱƱā of tastes in the world is pleasant and agreeable, there taį¹‡hā,
when abandoned, is abandoned, there when ceasing, it ceases. The saƱƱā
of bodily phenomena in the world is pleasant and agreeable, there taį¹‡hā,
when abandoned, is abandoned, there when ceasing, it ceases. The saƱƱā
of Dhammas in the world is pleasant and agreeable, there taį¹‡hā, when
abandoned, is abandoned, there when ceasing, it ceases.


The intention [related to] visible forms in the world is pleasant
and agreeable, there taį¹‡hā, when abandoned, is abandoned, there when
ceasing, it ceases. The intention [related to] sounds in the world is
pleasant and agreeable, there taį¹‡hā, when abandoned, is abandoned, there
when ceasing, it ceases. The intention [related to] odors in the world
is pleasant and agreeable, there taį¹‡hā, when abandoned, is abandoned,
there when ceasing, it ceases. The intention [related to] tastes in the
world is pleasant and agreeable, there taį¹‡hā, when abandoned, is
abandoned, there when ceasing, it ceases. The intention [related to]
bodily phenomena in the world is pleasant and agreeable, there taį¹‡hā,
when abandoned, is abandoned, there when ceasing, it ceases. The
intention [related to] dhammas in the world is pleasant and agreeable,
there taį¹‡hā, when abandoned, is abandoned, there when ceasing, it
ceases.


The taį¹‡hā for visible forms in the world is pleasant and agreeable,
there taį¹‡hā, when abandoned, is abandoned, there when ceasing, it
ceases. The taį¹‡hā for sounds in the world is pleasant and agreeable,
there taį¹‡hā, when abandoned, is abandoned, there when ceasing, it
ceases. The taį¹‡hā for odors in the world is pleasant and agreeable,
there taį¹‡hā, when abandoned, is abandoned, there when ceasing, it
ceases. The taį¹‡hā for tastes in the world is pleasant and agreeable,
there taį¹‡hā, when abandoned, is abandoned, there when ceasing, it
ceases. The taį¹‡hā for bodily phenomena in the world is pleasant and
agreeable, there taį¹‡hā, when abandoned, is abandoned, there when
ceasing, it ceases. The taį¹‡hā for dhammas in the world is pleasant and
agreeable, there taį¹‡hā, when abandoned, is abandoned, there when
ceasing, it ceases.


The vitakka of visible forms in the world is pleasant and agreeable,
there taį¹‡hā, when abandoned, is abandoned, there when ceasing, it
ceases. The vitakka of sounds in the world is pleasant and agreeable,
there taį¹‡hā, when abandoned, is abandoned, there when ceasing, it
ceases. The vitakka of odors in the world is pleasant and agreeable,
there taį¹‡hā, when abandoned, is abandoned, there when ceasing, it
ceases. The vitakka of tastes in the world is pleasant and agreeable,
there taį¹‡hā, when abandoned, is abandoned, there when ceasing, it
ceases. The vitakka of bodily phenomena in the world is pleasant and
agreeable, there taį¹‡hā, when abandoned, is abandoned, there when
ceasing, it ceases. The vitakka of dhammas in the world is pleasant and
agreeable, there taį¹‡hā, when abandoned, is abandoned, there when
ceasing, it ceases.


The vicāra of visible forms in the world is pleasant and agreeable,
there taį¹‡hā, when abandoned, is abandoned, there when ceasing, it
ceases. The vicāra of sounds in the world is pleasant and agreeable,
there taį¹‡hā, when abandoned, is abandoned, there when ceasing, it
ceases. The vicāra of odors in the world is pleasant and agreeable,
there taį¹‡hā, when abandoned, is abandoned, there when ceasing, it
ceases. The vicāra of tastes in the world is pleasant and agreeable,
there taį¹‡hā, when abandoned, is abandoned, there when ceasing, it
ceases. The vicāra of bodily phenomena in the world is pleasant and
agreeable, there taį¹‡hā, when abandoned, is abandoned, there when
ceasing, it ceases. The vicāra of dhammas in the world is pleasant and
agreeable, there taį¹‡hā, when abandoned, is abandoned, there when
ceasing, it ceases. This is called, bhikkhus, the dukkhaĀ·nirodha
ariyasacca.


E4. Exposition of Maggasacca


And what, bhikkhus, is the dukkhaĀ·nirodhaĀ·gāminÄ« paį¹­ipadā
ariyasacca? It is just this ariya aį¹­į¹­haį¹…gika magga, that is to say
sammādiį¹­į¹­hi, sammāsaį¹…kappo, sammāvācā, sammākammanto, sammā-ājÄ«vo,
sammāvāyāmo, sammāsati and sammāsamādhi.


And what, bhikkhus, is sammādiį¹­į¹­hi? That, bhikkhus, which is the
Ʊāį¹‡a of dukkha, the Ʊāį¹‡a of dukkha-samudaya, the Ʊāį¹‡a of dukkha-nirodha
and the Ʊāį¹‡a of dukkha-nirodha-gāmini paį¹­ipada, that is called,
bhikkhus, sammādiį¹­į¹­hi.


And what, bhikkhus, are sammāsaį¹…kappas? Those, bhikkhus, which are
saį¹…kappas of nekkhamma, saį¹…kappas of abyāpāda, saį¹…kappas of avihiį¹ƒsā,
those are called, bhikkhus, sammāsaį¹…kappas.


And what, bhikkhus, is sammāvācā? That, bhikkhus, which is
abstaining from musāvādā, abstaining from pisuį¹‡a vācā, abstaining from
pharusa vācā, and abstaining from samphappalāpa, that is called,
bhikkhus, sammāvācā.


And what, bhikkhus, is sammā-kammanta? That, bhikkhus, which is
abstaining from pāį¹‡Ätipāta , abstaining from adinnādāna, abstaining from
abrahmacariya, that is called, bhikkhus, sammā-kammanta.


And what, bhikkhus, is sammā-ājīva? Here, bhikkhus, a noble
disciple, having abandonned wrong livelihood, supports his life by right
means of livelihood, that is called, bhikkhus, sammā-ājīva.


And what, bhikkhus, is sammāvāyāma? Here, bhikkhus, a bhikkhu
generates his chanda for the non-arising of unarisen pāpaka and akusala
dhammas, he exerts himself, rouses his viriya, applies vigorously his
citta and strives; he generates his chanda for the forsaking of arisen
pāpaka and akusala dhammas, he exerts himself, rouses his viriya,
applies vigorously his citta and strives; he generates his chanda for
the arising of unarisen kusala dhammas, he exerts himself, rouses his
viriya, applies vigorously his citta and strives; he generates his
chanda for the steadfastness of arisen kusala dhammas, for their absence
of confusion, for their increase, their development, their cultivation
and their completion, he exerts himself, rouses his viriya, applies
vigorously his citta and strives. This is called, bhikkhus, sammāvāyāma.


An what, bhikkhus, is sammāsati? Here, bhikkhus, a bhikkhu dwells
observing kāya in kāya, ātāpī sampajāno, satimā, having given up
abhijjhā-domanassa towards the world. He dwells observing vedanā in
vedanā, ātāpī sampajāno, satimā, having given up abhijjhā-domanassa
towards the world. He dwells observing citta in citta, ātāpī sampajāno,
satimā, having given up abhijjhā-domanassa towards the world. He dwells
observing dhammaĀ·s in dhammaĀ·s, ātāpÄ« sampajāno, satimā, having given up
abhijjhā-domanassa towards the world. This is called, bhikkhus,
sammāsati.


And what, bhikkhus, is sammāsamādhi? Here, bhikkhus, a bhikkhu,
detached from kāma, detached from akusala dhammas, having entered in the
first jhāna, abides therein, with vitakka and vicāra, with pīti and
sukha born of detachment. With the stilling of vitakka-vicāra, having
entered in the second jhāna, he abides therein with inner
tanquilization, unification of citta, without vitakka nor vicāra, with
pīti and sukha born of samādhi. And with indifference towards pīti, he
abides in upekkha, sato and sampajāno, he experiences in kāya the sukha
which the ariyas describe: ā€˜one who is equanimous and mindful dwells in
[this] sukhaā€™, having entered in the third jhāna, he abides therein.
Abandoning sukha and abandoning dukkha, somanassa and domanassa having
previously disappeared, without sukha nor dukkha, with the purity of
upekkha and sati, having entered in the fourth jhāna, he abides therein.
This is called, bhikkhus, sammāsamādhi.




This is called, bhikkhus, the dukkhaĀ·nirodhaĀ·gāminÄ« paį¹­ipadā ariyasacca.


Thus he dwells observing dhammas in dhammas internally, or he dwells
observing dhammas in dhammas externally, or he dwells observing dhammas
in dhammas internally and externally; he dwells observing the samudaya
of phenomena in dhammas, or he dwells observing the passing away of
phenomena in dhammas, or he dwells observing the samudaya and passing
away of phenomena in dhammas; or else, [realizing:] ā€œthese are dhammas!ā€
sati is present in him, just to the extent of mere Ʊāį¹‡a and mere
paį¹­issati, he dwells detached, and does not cling to anything in the
world. Thus, bhikkhus, a bhikkhu dwells observing dhammas in dhammas,
with reference to the four ariyaĀ·saccas.


Yo hi koci, bhikkhave, ime cattāro satipaį¹­į¹­hāne evaį¹ƒ bhāveyya
sattaĀ·vassāni, tassa dvinnaį¹ƒ phalānaį¹ƒ aƱƱataraį¹ƒ phalaį¹ƒ pāį¹­ikaį¹…khaį¹ƒ:
diį¹­į¹­heva dhamme aƱƱā, sati vā upādisese anāgāmitā.


The benefits of practicing the Satipaį¹­į¹­hānas


For whoever, bhikkhus, would practice these four satipaį¹­į¹­hānas in
this way for seven years, one of two results may be expected: either
[perfect] knowledge in visible phenomena, or if there is some clinging
left, anāgāmita.


Let alone seven years, bhikkhus. For whoever, bhikkhus, would
practice these four satipaį¹­į¹­hānas in this way for six years, one of two
results may be expected: either [perfect] knowledge in visible
phenomena, or if there is some clinging left, anāgāmita.


Let alone six years, bhikkhus. For whoever, bhikkhus, would practice
these four satipaį¹­į¹­hānas in this way for five years, one of two results
may be expected: either [perfect] knowledge in visible phenomena, or if
there is some clinging left, anāgāmita.


Let alone five years, bhikkhus. For whoever, bhikkhus, would
practice these four satipaį¹­į¹­hānas in this way for four years, one of two
results may be expected: either [perfect] knowledge in visible
phenomena, or if there is some clinging left, anāgāmita.


Let alone four years, bhikkhus. For whoever, bhikkhus, would
practice these four satipaį¹­į¹­hānas in this way for three years, one of
two results may be expected: either [perfect] knowledge in visible
phenomena, or if there is some clinging left, anāgāmita.


Let alone three years, bhikkhus. For whoever, bhikkhus, would
practice these four satipaį¹­į¹­hānas in this way for two years, one of two
results may be expected: either [perfect] knowledge in visible
phenomena, or if there is some clinging left, anāgāmita.


Let alone two years, bhikkhus. For whoever, bhikkhus, would practice
these four satipaį¹­į¹­hānas in this way for one year, one of two results
may be expected: either [perfect] knowledge in visible phenomena, or if
there is some clinging left, anāgāmita.


Let alone one year, bhikkhus. For whoever, bhikkhus, would practice
these four satipaį¹­į¹­hānas in this way for seven months, one of two
results may be expected: either [perfect] knowledge in visible
phenomena, or if there is some clinging left, anāgāmita.


Let alone seven months, bhikkhus. For whoever, bhikkhus, would
practice these four satipaį¹­į¹­hānas in this way for six months, one of two
results may be expected: either [perfect] knowledge in visible
phenomena, or if there is some clinging left, anāgāmita.


Let alone six months, bhikkhus. For whoever, bhikkhus, would
practice these four satipaį¹­į¹­hānas in this way for five months, one of
two results may be expected: either [perfect] knowledge in visible
phenomena, or if there is some clinging left, anāgāmita.


Let alone five months, bhikkhus. For whoever, bhikkhus, would
practice these four satipaį¹­į¹­hānas in this way for four months, one of
two results may be expected: either [perfect] knowledge in visible
phenomena, or if there is some clinging left, anāgāmita.


Let alone four months, bhikkhus. For whoever, bhikkhus, would
practice these four satipaį¹­į¹­hānas in this way for three months, one of
two results may be expected: either [perfect] knowledge in visible
phenomena, or if there is some clinging left, anāgāmita.


Let alone three months, bhikkhus. For whoever, bhikkhus, would
practice these four satipaį¹­į¹­hānas in this way for two months, one of two
results may be expected: either [perfect] knowledge in visible
phenomena, or if there is some clinging left, anāgāmita.


Let alone two months, bhikkhus. For whoever, bhikkhus, would
practice these four satipaį¹­į¹­hānas in this way for one month, one of two
results may be expected: either [perfect] knowledge in visible
phenomena, or if there is some clinging left, anāgāmita.


Let alone one month, bhikkhus. For whoever, bhikkhus, would practice
these four satipaį¹­į¹­hānas in this way for half a month, one of two
results may be expected: either [perfect] knowledge in visible
phenomena, or if there is some clinging left, anāgāmita.


Let alone half a month, bhikkhus. For whoever, bhikkhus, would
practice these four satipaį¹­į¹­hānas in this way for a week, one of two
results may be expected: either [perfect] knowledge in visible
phenomena, or if there is some clinging left, anāgāmita.


ā€œThis, bhikkhus, is the path that leads to nothing but the
purification of beings, the overcoming of sorrow and lamentation, the
disappearance of dukkha-domanassa, the attainment of the right way, the
realization of Nibbāna, that is to say the four satipaį¹­į¹­hānas.ā€ Thus has
it been said, and on the basis of all this has it been said.




Thus spoke the Bhagavā. Delighted, the bhikkhus welcomed the words of the Bhagavā.

n 01) Classical Magahi Magadhi,



02) Classical Chandaso language,
03)Magadhi Prakrit,



04) Classical Hela Basa (Hela Language),
05) Classical Pali,
06) Classical Devanagari,Classical Hindi-Devanagari- ą¤¶ą¤¾ą¤øą„ą¤¤ą„ą¤°ą„€ą¤Æ ą¤¹ą¤æą¤‚ą¤¦ą„€,

07) Classical Cyrillic
08) Classical Afrikaansā€“ Klassieke Afrikaans

09) Classical Albanian-Shqiptare klasike,
10) Classical Amharic-įŠ įŠ•įŒ‹į‹į‹Š įŠ įˆ›įˆ­įŠ›,

11) Classical Arabic-Ų§Ł„Ł„ŲŗŲ© Ų§Ł„Ų¹Ų±ŲØŁŠŲ© Ų§Ł„ŁŲµŲ­Ł‰
12) Classical Armenian-Õ¤Õ”Õ½Õ”ÕÆÕ”Õ¶ Õ°Õ”ÕµÕ„Ö€Õ„Õ¶,
13) Classical Azerbaijani- Klassik Azərbaycan,
14) Classical Basque- Euskal klasikoa,

15) Classical Belarusian-ŠšŠ»Š°ŃŃ–чŠ½Š°Ń Š±ŠµŠ»Š°Ń€ŃƒŃŠŗŠ°Ń,
16) Classical Bengali-ą¦•ą§ą¦²ą¦¾ą¦øą¦æą¦•ą§ą¦Æą¦¾ą¦² ą¦¬ą¦¾ą¦‚ą¦²ą¦¾,
17) Classical  Bosnian-Klasični bosanski,
18) Classical Bulgaria- ŠšŠ»Š°ŃŠøчŠµŃŠŗŠø Š±ŃŠŠ»Š³Š°Ń€ŃŠŗ,
19) Classical  Catalan-CatalĆ  clĆ ssic
20) Classical Cebuano-Klase sa Sugbo,

21) Classical Chichewa-Chikale cha Chichewa,

22) Classical Chinese (Simplified)-古å…øäø­ę–‡ļ¼ˆē®€ä½“ļ¼‰,

23) Classical Chinese (Traditional)-古å…øäø­ę–‡ļ¼ˆē¹é«”ļ¼‰,

24) Classical Corsican-Corsa Corsicana,

25) Classical  Croatian-Klasična hrvatska,

26) Classical  Czech-KlasickĆ” čeÅ”tina,
27) Classical  Danish-Klassisk dansk,Klassisk dansk,

28) Classical  Dutch- Klassiek Nederlands,
29) Classical English,Roman
30) Classical Esperanto-Klasika Esperanto,

31) Classical Estonian- klassikaline eesti keel,

32) Classical Filipino,
33) Classical Finnish- Klassinen suomalainen,

34) Classical French- FranƧais classique,

35) Classical Frisian- Klassike Frysk,

36) Classical Galician-ClƔsico galego,
37) Classical Georgian-įƒ™įƒšįƒįƒ”įƒ˜įƒ™įƒ£įƒ įƒ˜ įƒ„įƒįƒ įƒ—įƒ£įƒšįƒ˜,

38) Classical German- Klassisches Deutsch,
39) Classical Greek-ĪšĪ»Ī±ĻƒĻƒĪ¹ĪŗĪ¬ Ī•Ī»Ī»Ī·Ī½Ī¹ĪŗĪ¬,
40) Classical Gujarati-ąŖ•ą«ąŖ²ąŖ¾ąŖøąŖæąŖ•ąŖ² ąŖ—ą«ąŖœąŖ°ąŖ¾ąŖ¤ą«€,
41) Classical Haitian Creole-Klasik kreyĆ²l,

42) Classical Hausa-Hausa Hausa,
43) Classical Hawaiian-Hawaiian Hawaiian,

44) Classical Hebrew- עב×Øי×Ŗ קלאהי×Ŗ
45) Classical Hmong- Lus Hmoob,

46) Classical Hungarian-Klasszikus magyar,

47) Classical Icelandic-KlassĆ­sk Ć­slensku,
48) Classical Igbo,

49) Classical Indonesian-Bahasa Indonesia Klasik,

50) Classical Irish-IndinƩisis Clasaiceach,
51) Classical Italian-Italiano classico,
52) Classical Japanese-古å…øēš„ćŖ悤ć‚æćƒŖć‚¢čŖž,
53) Classical Javanese-Klasik Jawa,
54) Classical Kannada- ą²¶ą²¾ą²øą³ą²¤ą³ą²°ą³€ą²Æ ą²•ą²Øą³ą²Øą²”,
55) Classical Kazakh-ŠšŠ»Š°ŃŃŠøŠŗŠ°Š»Ń‹Ņ› Ņ›Š°Š·Š°Ņ›,

56) Classical Khmer- įžįŸ’įž˜įŸ‚įžšįž”įž»įžšįž¶įžŽ,
57) Classical Korean-ź³ ģ „ ķ•œźµ­ģ–“,

58) Classical Kurdish (Kurmanji)-KurdĆ® (KurmancĆ®),

59) Classical Kyrgyz-ŠšŠ»Š°ŃŃŠøŠŗŠ°Š»Ń‹Šŗ ŠšŃ‹Ń€Š³Ń‹Š·,
60) Classical Lao-ąŗ„ąŗ„ąŗ²ąŗŖąŗŖąŗ“ąŗąŗ„ąŗ²ąŗ§,
61) Classical Latin-LXII) Classical Latin,

62) Classical Latvian-Klasiskā latvieŔu valoda,

63) Classical Lithuanian-Klasikinė lietuvių kalba,

64) Classical Luxembourgish-Klassesch LĆ«tzebuergesch,

65) Classical Macedonian-ŠšŠ»Š°ŃŠøчŠµŠ½ Š¼Š°ŠŗŠµŠ“Š¾Š½ŃŠŗŠø,
66) Classical Malagasy,
67) Classical Malay-Melayu Klasik,

68) Classical Malayalam-ą“•ąµą“²ą“¾ą“øą“æą“•ąµą“•ąµ½ ą“®ą“²ą“Æą“¾ą“³ą“‚,

69) Classical Maltese-Klassiku Malti,
70) Classical Maori-Maori Maori,
71) Classical Marathi-ą¤•ą„ą¤²ą¤¾ą¤øą¤æą¤•ą¤² ą¤®ą¤¾ą¤“ą¤°ą„€,

72) Classical Mongolian-Š”Š¾Š½Š³Š¾Š“Š¾Š³ ŠœŠ¾Š½Š³Š¾Š»,

73) Classical Myanmar (Burmese)-Classical į€™į€¼į€”į€ŗį€™į€¬ (į€—į€™į€¬),

74) Classical Nepali-ą¤¶ą¤¾ą¤øą„ą¤¤ą„ą¤°ą„€ą¤Æ ą¤®ą„ą¤Æą¤¾ą¤‚ą¤®ą¤¾ą¤° (ą¤¬ą¤°ą„ą¤®ą¤¾),
75) Classical Norwegian-Klassisk norsk,

76) Classical Pashto- Ł¼ŁˆŁ„Ś«ŪŒ Ł¾ŚšŲŖŁˆ

77) Classical Persian-Ś©Ł„Ų§Ų³ŪŒŚ© ŁŲ§Ų±Ų³ŪŒ
78) Classical Polish-Język klasyczny polski,

79) Classical Portuguese-PortuguĆŖs ClĆ”ssico,
80) Classical Punjabi-ąØ•ąØ²ąØ¾ąØøą©€ąØ•ąØ² ąØŖą©°ąØœąØ¾ąØ¬ą©€,
81) Classical Romanian-Clasic romĆ¢nesc,
82) Classical Russian-ŠšŠ»Š°ŃŃŠøчŠµŃŠŗŠøŠ¹ руссŠŗŠøŠ¹,
83) Classical Samoan-Samoan Samoa,
84) Classical Sanskrit,ą¤Ÿą¤æą¤Ŗą¤æą¤¤ą¤•-Bą¤‰ą¤¦ą„ą¤§ Vą¤…ą¤šą¤Ø - Bą¤‰ą¤¦ą„ą¤§ā€™ą¤øą„ ą¤“wą¤Øą„ wą¤“ą¤°ą„ą¤¦ą„ą¤øą„ ą¤‡ą¤Øą„ ą¤·ą¤Øą„ą¤øą„ą¤•ą„ą¤°ą¤æą¤¤ą„

85) Classical Scots Gaelic-GĆ idhlig Albannach Clasaigeach,

86) Classical Serbian-ŠšŠ»Š°ŃŠøчŠ½Šø срŠæсŠŗŠø,
 87)  Classical Sesotho-Seserbia ea boholo-holo,
88) Classical Shona-Shona Shona,
89)  Classical Sindhi,
90) Classical Sinhala-ą·ƒą¶øą·Šą¶·ą·ą·€ą·Šą¶ŗ ą·ƒą·’ą¶‚ą·„ą¶½,
91)  Classical Slovak-KlasickĆ½ slovenskĆ½,
92) Classical Slovenian-Klasična slovenska,
93) Classical Somali-Soomaali qowmiyadeed,
94) Classical Spanish-EspaƱol clƔsico,
 95) Classical Sundanese-Sunda Klasik,
96) Classical Swahili,
97) Classical Swedish-Klassisk svensk,
98) Classical Tajik-тŠ¾Ņ·ŠøŠŗÓ£ ŠŗŠ»Š°ŃŃŠøŠŗÓ£,
99) Classical Tamil-ą®Ŗą®¾ą®°ą®®ąÆą®Ŗą®°ą®æą®Æ ą®‡ą®šąÆˆą®¤ąÆą®¤ą®®ą®æą®“ąÆ ą®šąÆ†ą®®ąÆą®®ąÆŠą®“ą®æ,

 100) Classical Telugu- ą°•ą±ą°²ą°¾ą°øą°æą°•ą°²ą± ą°¤ą±†ą°²ą±ą°—ą±,
101) Classical Thai-ąø ąø²ąø©ąø²ą¹„ąø—ąø¢ąø„ąø„ąø²ąøŖąøŖąø“ąø,
102) Classical Turkish-Klasik TĆ¼rk,
103) Classical Ukrainian-ŠšŠ»Š°ŃŠøчŠ½ŠøŠ¹ уŠŗрŠ°Ń—Š½ŃŃŒŠŗŠøŠ¹,
104)  Classical Urdu- Ś©Ł„Ų§Ų³ŪŒŚ©ŪŒ Ų§Ų±ŲÆŁˆ
105) Classical Uzbek-Klassik oā€™zbek,

106) Classical Vietnamese-Tiįŗæng Viį»‡t cį»• điį»ƒn,

107) Classical Welsh-Cymraeg Clasurol,
108) Classical Xhosa-IsiXhosa zesiXhosa,

109) Classical Yiddish- קלאהישע יי֓דיש

110) Classical Yoruba-Yoruba Yoruba,


111) Classical Zulu-I-Classical Zulu








Dove-02-june.gif (38556 bytes)


http://www.orgsites.com/oh/awakenedone/

Awakeness Practices

All 84,000 Khandas As Found in the Pali Suttas

Traditionally the are 84,000 Dharma Doors - 84,000 ways to get
Awakeness. Maybe so; certainly the Buddha taught a large number of
practices that lead to Awakeness. This web page attempts to catalogue
those found in the Pali Suttas (DN, MN, SN, AN, Ud & Sn 1). There
are 3 sections:

The discourses of Buddha are divided into 84,000, as to separate
addresses. The division includes all that was spoken by Buddha.ā€I
received from Buddha,ā€ said Ananda, ā€œ82,000 Khandas, and  from the
priests 2000; these are 84,000 Khandas maintained by me.ā€ They are
divided into 275,250, as to the stanzas of the original text, and into
361,550, as to the stanzas of the commentary. All the discourses
including both those of
Buddha and those of the commentator, are divided  into 2,547 banawaras,
containing 737,000 stanzas, and 29,368,000 separate letters.


ESSENCE OF TIPITAKA
http://www.buddha-vacana.org/index.html

Positive Buddha Vacana ā€” The words of the Buddha ā€”
Interested in All Suttas  of Tipitaka as Episodes in visual format including 7D laser Hologram 360 degree Circarama presentation

from
Analytic Insight Net - FREE Online Tipiį¹­aka Law Research & Practice
Universityā€Øinā€Ø112 CLASSICAL LANGUAGES Please Visit: http://sarvajan.ambedkar.org

LESSONS

https://www.youtube.com/watch?v=PPydLZ0cavc
for
 Maha-parinibbana Sutta ā€” Last Days of the Buddha

The Great Discourse on the Total Unbinding

This
wide-ranging sutta, the longest one in the Pali canon, describes the
events leading up to, during, and immediately following the death and
final release (parinibbana) of the Buddha. This colorful narrative
contains a wealth of Dhamma teachings, including the Buddhaā€™s final
instructions that defined how Buddhism would be lived and practiced long
after the Buddhaā€™s death ā€” even to this day. But this sutta also
depicts, in simple language, the poignant human drama that unfolds among
the Buddhaā€™s many devoted followers around the time of the death of
their beloved teacher.

https://www.youtube.com/watch?v=bDkKT54WbJ4
for
Mahāsatipaį¹­į¹­hānasuttaį¹ƒ (Pali) - 2 Kāyānupassanā ānāpānapabbaį¹ƒ

http://www.buddha-vacana.org/sutta/digha.html
Use
http://www.translate.google.com/

from

Image result for Gifs of Vinaya pitaka compared with Vinayaka



Rector
JCMesh J Alphabets Letter Animation ClipartMesh C Alphabets Letter Animation Clipart


an expert who identifies experts influenced by Expert and Infulencer Sashikanth Chandrasekharan

of




Free Online

Awaken One With Awareness Mind

(A1wAM)+ ioT (insight-net of Things)  - the art of Giving, taking and Living   to attain Eternal Bliss

as Final Goal through Electronic Visual Communication Course on

Political Science -Techno-Politico-Socio Transformation and Economic

Emancipation Movement (TPSTEEM).

Struggle hard to see that all fraud EVMs are replaced by paper ballots by

Start

using Internet of things by creating Websites, blogs. Make the best use

of facebook, twitter etc., to propagate TPSTEEM thru FOA1TRPUVF.

Practice



Insight Meditation in all postures of the body - Sitting, standing,




lying, walking, jogging, cycling, swimming, martial arts etc., for


health mind in a healthy body.

 


Button Plant Green Butterfly E Mail Animation Clip



buddhasaid2us@gmail.com
jchandra1942@icloud.com
sarvajanow@yahoo.co.in

jcs4ever@outlook.com

is the most Positive Energy of informative and research oriented site propagating the teachings of the Awakened One with Awareness the Buddha and on Techno-Politico-Socio
Transformation and Economic Emancipation Movement followed by millions
of people all over the world in 112 Classical languages.

Rendering exact translation as a lesson of this
University in oneā€™s mother tongue to this Google Translation and
propagation entitles to become a Stream
Enterer (Sottapanna) and to attain Eternal Bliss as a Final Goal







Media Prabandhak



Image may contain: 2 people
Maharaja Jagatheesan  & Upasaka Chandrasekharan




Peace and joy for all



Leave a Reply