Free Online FOOD for MIND & HUNGER - DO GOOD šŸ˜Š PURIFY MIND.To live like free birds šŸ¦ šŸ¦¢ šŸ¦… grow fruits šŸ šŸŠ šŸ„‘ šŸ„­ šŸ‡ šŸŒ šŸŽ šŸ‰ šŸ’ šŸ‘ šŸ„ vegetables šŸ„¦ šŸ„• šŸ„— šŸ„¬ šŸ„” šŸ† šŸ„œ šŸŽƒ šŸ«‘ šŸ…šŸœ šŸ§… šŸ„ šŸ šŸ„— šŸ„’ šŸŒ½ šŸ šŸ«‘ šŸŒ³ šŸ“ šŸŠ šŸ„„ šŸŒµ šŸˆ šŸŒ° šŸ‡§šŸ‡§ šŸ« šŸ… šŸ šŸ«’Plants šŸŒ±in pots šŸŖ“ along with Meditative Mindful Swimming šŸŠā€ā™‚ļø to Attain NIBBĀNA the Eternal Bliss.
Kushinara NIBBĀNA Bhumi Pagoda White Home, Puniya Bhumi Bengaluru, Prabuddha Bharat International.
Categories:

Archives:
Meta:
April 2024
M T W T F S S
« Jan    
1234567
891011121314
15161718192021
22232425262728
2930  
01/21/20
Mahāsatipaį¹­į¹­hāna Sutta ā€” Attendance on awareness ā€” in 05) Classical Pāįø·i,
Filed under: General
Posted by: site admin @ 3:22 am

Mahāsatipaį¹­į¹­hāna Sutta

ā€” Attendance on awareness ā€”

in 05) Classical Pāįø·i,



https://www.youtube.com/watch?v=6n7ge1E4ZHA
Maha Sathipatthana Sutta by Dr. Omalpee Sobhita Thero (SRILANKA)

Amit Barua
183K subscribers
The Maha Satipaį¹­į¹­hāna Sutta The Discourse on the Establishing of
Mindfulness) and the Mahāsatipaį¹­į¹­hāna Sutta (The Great Discourse on the
Establishing of Mindfulness) are two of the most important and widely
studied discourses in the Pali Canon of Theravada Buddhism. The former
is also found in the Āgamas of other early schools, and has been
embraced by contemporary Mahayana practitioners such as Thich Nhat Hanh.
These discourses provide a means for practicing mindfulness in a
variety of contexts and potentially continuously. Famously, the Buddha
declares at the beginning of this discourse:
“This is the direct way
[Pāli: ekāyano maggo monks, for the purification of beings, for the
overcoming of sorrow and lamentation, for the extinguishing of suffering
and grief, for walking on the path of truth, for the realization of
nibbāna.
The meditation techniques identified in this sutta can be
practiced individually or successively or in an interwoven
fashion.Comments are required after having watch this video
Category
Education

Mahāsatipaį¹­į¹­hāna Sutta ā€” Attendance on awareness ā€”in 05) Classical Pāįø·i

05) Classical Pāįø·i
Uddesa

I. Kāyānupassanā
A. Ānāpāna Pabba
B. Iriyāpatha Pabba
C. Sampajāna Pabba
D. Paį¹­ikÅ«lamanasikāra Pabba
E. Dhātumanasikāra Pabba
F. Navasivathika Pabba

II. Vedanānupassanā

III. Cittānupassanā

IV. Dhammānupassanā
A. NÄ«varaį¹‡a Pabba
B. Khandha Pabba
C. Āyatana Pabba
D. Bojjhaį¹…ga Pabba
E. Sacca Pabba
E1. Dukkhasacca Niddesa
E2. Samudayasacca Niddesa
E3. Nirodhasacca Niddesa
E4. Maggasacca Niddesa


Uddesa

Evaį¹ƒ me sutaį¹ƒ:

Ekaį¹ƒ samayaį¹ƒ bhagavā kurÅ«su viharati kammāsadhammaį¹ƒ nāma kurÅ«naį¹ƒ nigamo. Tatra kho bhagavā bhikkhÅ« āmantesi:

ā€“ Bhikkhavo ti. ā€“ Bhaddante ti te bhikkhÅ« bhagavato paccassosuį¹ƒ. Bhagavā etad-avoca:


ā€“ Ekāyano ayaį¹ƒ, bhikkhave, maggo sattānaį¹ƒ visuddhiyā, soka-paridevānaį¹ƒ
samatikkamāya, dukkha-domanassānaį¹ƒ atthaį¹…gamāya, Ʊāyassa adhigamāya,
nibbānassa sacchikiriyāya, yadidaį¹ƒ cattāro satipaį¹­į¹­hānā.

Katame
cattāro? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī
sampajāno satimā, vineyya loke abhijjhā-domanassaį¹ƒ. Vedanāsu
vedanānupassī viharati ātāpī sampajāno satimā, vineyya loke
abhijjhā-domanassaį¹ƒ. Citte cittānupassÄ« viharati ātāpÄ« sampajāno satimā,
vineyya loke abhijjhā-domanassaį¹ƒ. Dhammesu dhammānupassÄ« viharati ātāpÄ«
sampajāno satimā, vineyya loke abhijjhā-domanassaį¹ƒ.

I. Kāyānupassanā

A. Ānāpāna Pabba


KathaĀ·Ć±Ā·ca, bhikkhave, bhikkhu kāye kāyānupassÄ« viharati? Idha,
bhikkhave, bhikkhu araƱƱa-gato vā rukkha-mÅ«la-gato vā suƱƱĀ·Ägāra-gato vā
nisÄ«dati pallaį¹…kaį¹ƒ ābhujitvā ujuį¹ƒ kāyaį¹ƒ paį¹‡idhāya parimukhaį¹ƒ satiį¹ƒ
upaį¹­į¹­hapetvā. So satoĀ·va assasati, satoĀ·va passasati. DÄ«ghaį¹ƒ vā
assasanto ‘dÄ«ghaį¹ƒ assasāmÄ«’ ti pajānāti; dÄ«ghaį¹ƒ vā passasanto ‘dÄ«ghaį¹ƒ
passasāmÄ«’ ti pajānāti; rassaį¹ƒ vā assasanto ‘rassaį¹ƒ assasāmÄ«’ ti
pajānāti; rassaį¹ƒ vā passasanto ‘rassaį¹ƒ passasāmÄ«’ ti
pajānāti;’sabba-kāya-paį¹­isaį¹ƒvedÄ« assasissāmÄ«’ ti sikkhati;
’sabba-kāya-paį¹­isaį¹ƒvedÄ« passasissāmÄ«’ ti sikkhati; ‘passambhayaį¹ƒ
kāya-saį¹…khāraį¹ƒ assasissāmÄ«’ ti sikkhati; ‘passambhayaį¹ƒ kāya-saį¹…khāraį¹ƒ
passasissāmÄ«’ ti sikkhati.

Seyyathāpi, bhikkhave, dakkho
bhamakāro vā bhamakārĀ·antevāsÄ« vā dÄ«ghaį¹ƒ vā aƱchanto ‘dÄ«ghaį¹ƒ aƱchāmÄ«’ ti
pajānāti; rassaį¹ƒ vā aƱchanto ‘rassaį¹ƒ aƱchāmÄ«’ ti pajānāti; evameva kho,
bhikkhave, bhikkhu dÄ«ghaį¹ƒ vā assasanto ‘dÄ«ghaį¹ƒ assasāmÄ«’ ti pajānāti;
dÄ«ghaį¹ƒ vā passasanto ‘dÄ«ghaį¹ƒ passasāmÄ«’ ti pajānāti; rassaį¹ƒ vā assasanto
‘rassaį¹ƒ assasāmÄ«’ ti pajānāti; rassaį¹ƒ vā passasanto ‘rassaį¹ƒ passasāmÄ«’
ti pajānāti; ’sabba-kāya-paį¹­isaį¹ƒvedÄ« assasissāmÄ«’ ti sikkhati;
’sabba-kāya-paį¹­isaį¹ƒvedÄ« passasissāmÄ«’ ti sikkhati; ‘passambhayaį¹ƒ
kāya-saį¹…khāraį¹ƒ assasissāmÄ«’ ti sikkhati; ‘passambhayaį¹ƒ kāya-saį¹…khāraį¹ƒ
passasissāmÄ«’ ti sikkhati.

Iti ajjhattaį¹ƒ vā kāye kāyānupassÄ«
viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhatta-bahiddhā vā
kāye kāyānupassÄ« viharati; samudaya-dhammĀ·ÄnupassÄ« vā kāyasmiį¹ƒ viharati,
vaya-dhammĀ·ÄnupassÄ« vā kāyasmiį¹ƒ viharati, samudaya-vaya-dhammĀ·ÄnupassÄ«
vā kāyasmiį¹ƒ viharati; ā€˜atthi kāyoā€™ ti vā panĀ·assa sati paccupaį¹­į¹­hitā
hoti, yāvadeva Ʊāį¹‡aĀ·mattāya paį¹­issatiĀ·mattāya,{1} aĀ·nissito ca viharati,
na ca kiƱci loke upādiyati. EvamĀ·pi kho, bhikkhave, bhikkhu kāye
kāyānupassī viharati.

B. Iriyāpatha Pabba

Puna caĀ·paraį¹ƒ,
bhikkhave, bhikkhu gacchanto vā ā€˜gacchāmÄ«ā€™ ti pajānāti, į¹­hito vā
ā€˜į¹­hitomhÄ«ā€™ ti pajānāti, nisinno vā ā€˜nisinnomhÄ«ā€™ ti pajānāti, sayāno vā
ā€˜sayānomhÄ«ā€™ ti pajānāti. Yathā yathā vā panĀ·assa kāyo paį¹‡ihito hoti,
tathā tathā naį¹ƒ pajānāti.

Iti ajjhattaį¹ƒ vā kāye kāyānupassÄ«
viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhatta-bahiddhā vā
kāye kāyānupassÄ« viharati; samudaya-dhammĀ·ÄnupassÄ« vā kāyasmiį¹ƒ viharati,
vaya-dhammĀ·ÄnupassÄ« vā kāyasmiį¹ƒ viharati, samudaya-vaya-dhammĀ·ÄnupassÄ«
vā kāyasmiį¹ƒ viharati; ā€˜atthi kāyoā€™ ti vā panĀ·assa sati paccupaį¹­į¹­hitā
hoti, yāvadeva Ʊāį¹‡aĀ·mattāya paį¹­issatiĀ·mattāya, aĀ·nissito ca viharati, na
ca kiƱci loke upādiyati. EvamĀ·pi kho, bhikkhave, bhikkhu kāye
kāyānupassī viharati.

C. Sampajāna Pabba

Puna caĀ·paraį¹ƒ,
bhikkhave, bhikkhu abhikkante paį¹­ikkante sampajānakārÄ« hoti, ālokite
vilokite sampajānakārī hoti, samiƱjite pasārite sampajānakārī hoti,
saį¹…ghāį¹­i-patta-cÄ«vara-dhāraį¹‡e sampajānakārÄ« hoti, asite pÄ«te khāyite
sāyite sampajānakārī hoti, uccāra-passāva-kamme sampajānakārī hoti, gate
į¹­hite nisinne sutte jāgarite bhāsite tuį¹‡hÄ«bhāve sampajānakārÄ« hoti.


Iti ajjhattaį¹ƒ vā kāye kāyānupassÄ« viharati, bahiddhā vā kāye
kāyānupassī viharati, ajjhatta-bahiddhā vā kāye kāyānupassī viharati;
samudaya-dhammĀ·ÄnupassÄ« vā kāyasmiį¹ƒ viharati, vaya-dhammĀ·ÄnupassÄ« vā
kāyasmiį¹ƒ viharati, samudaya-vaya-dhammĀ·ÄnupassÄ« vā kāyasmiį¹ƒ viharati;
ā€˜atthi kāyoā€™ ti vā panĀ·assa sati paccupaį¹­į¹­hitā hoti, yāvadeva
Ʊāį¹‡aĀ·mattāya paį¹­issatiĀ·mattāya, aĀ·nissito ca viharati, na ca kiƱci loke
upādiyati. EvamĀ·pi kho, bhikkhave, bhikkhu kāye kāyānupassÄ« viharati.

D. Paį¹­ikÅ«lamanasikāra Pabba


Puna caĀ·paraį¹ƒ, bhikkhave, bhikkhu imamĀ·eva kāyaį¹ƒ, uddhaį¹ƒ pādatalā adho
kesaĀ·matthakā, tacaĀ·pariyantaį¹ƒ pÅ«raį¹ƒ nānappakārassa asucino
paccavekkhati: ā€˜Atthi imasmiį¹ƒ kāye kesā lomā nakhā dantā taco maį¹ƒsaį¹ƒ
nhāru aį¹­į¹­hi aį¹­į¹­himiƱjaį¹ƒ vakkaį¹ƒ hadayaį¹ƒ yakanaį¹ƒ kilomakaį¹ƒ pihakaį¹ƒ
papphāsaį¹ƒ antaį¹ƒ antaguį¹‡aį¹ƒ udariyaį¹ƒ karÄ«saį¹ƒ pittaį¹ƒ semhaį¹ƒ pubbo lohitaį¹ƒ
sedo medo assu vasā kheįø·o siį¹…ghāį¹‡ikā lasikā muttaį¹ƒā€™ ti.


Seyyathāpi, bhikkhave, ubhatomukhā putoįø·i pÅ«rā nānāvihitassa dhaƱƱassa,
seyyathidaį¹ƒ sālÄ«naį¹ƒ vÄ«hÄ«naį¹ƒ muggānaį¹ƒ māsānaį¹ƒ tilānaį¹ƒ taį¹‡įøulānaį¹ƒ.Tamenaį¹ƒ
cakkhumā puriso muƱcitvā paccavekkheyya: ā€˜Ime sālÄ« ime vÄ«hÄ«, ime muggā,
ime māsā, ime tilā, ime taį¹‡įøulāā€™ ti; evameva kho, bhikkhave, bhikkhu
imamĀ·eva kāyaį¹ƒ, uddhaį¹ƒ pādatalā adho kesaĀ·matthakā, tacaĀ·pariyantaį¹ƒ
pÅ«raį¹ƒ nānappakārassa asucino paccavekkhati: ā€˜Atthi imasmiį¹ƒ kāye kesā
lomā nakhā dantā taco maį¹ƒsaį¹ƒ nhāru aį¹­į¹­hi aį¹­į¹­himiƱjaį¹ƒ vakkaį¹ƒ hadayaį¹ƒ
yakanaį¹ƒ kilomakaį¹ƒ pihakaį¹ƒ papphāsaį¹ƒ antaį¹ƒ antaguį¹‡aį¹ƒ udariyaį¹ƒ karÄ«saį¹ƒ
pittaį¹ƒ semhaį¹ƒ pubbo lohitaį¹ƒ sedo medo assu vasā kheįø·o siį¹…ghāį¹‡ikā lasikā
muttaį¹ƒā€™ ti.

Iti ajjhattaį¹ƒ vā kāye kāyānupassÄ« viharati, bahiddhā
vā kāye kāyānupassī viharati, ajjhatta-bahiddhā vā kāye kāyānupassī
viharati; samudaya-dhammĀ·ÄnupassÄ« vā kāyasmiį¹ƒ viharati,
vaya-dhammĀ·ÄnupassÄ« vā kāyasmiį¹ƒ viharati, samudaya-vaya-dhammĀ·ÄnupassÄ«
vā kāyasmiį¹ƒ viharati; ā€˜atthi kāyoā€™ ti vā panĀ·assa sati paccupaį¹­į¹­hitā
hoti, yāvadeva Ʊāį¹‡aĀ·mattāya paį¹­issatiĀ·mattāya, aĀ·nissito ca viharati, na
ca kiƱci loke upādiyati. EvamĀ·pi kho, bhikkhave, bhikkhu kāye
kāyānupassī viharati.

E. Dhātumanasikāra Pabba

Puna
caĀ·paraį¹ƒ, bhikkhave, bhikkhu imamĀ·eva kāyaį¹ƒ yathāĀ·į¹­hitaį¹ƒ yathāĀ·paį¹‡ihitaį¹ƒ
dhātuso paccavekkhati: ā€˜Atthi imasmiį¹ƒ kāye pathavÄ«Ā·dhātu āpoĀ·dhātÅ«
tejoĀ·dhātÅ« vāyoĀ·dhātÅ«ā€™ ti.

Seyyathāpi, bhikkhave, dakkho
goghātako vā goghātakĀ·antevāsÄ« vā gāviį¹ƒ vadhitvā catuĀ·mahāĀ·pathe bilaso
vibhajitvā nisinno assa; evameva kho, bhikkhave, bhikkhu imamĀ·eva kāyaį¹ƒ
yathāĀ·į¹­hitaį¹ƒ yathāĀ·paį¹‡ihitaį¹ƒ dhātuso paccavekkhati: ā€˜Atthi imasmiį¹ƒ kāye
pathavÄ«Ā·dhātu āpoĀ·dhātÅ« tejoĀ·dhātÅ« vāyoĀ·dhātÅ«ā€™ ti.

Iti ajjhattaį¹ƒ
vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati,
ajjhatta-bahiddhā vā kāye kāyānupassÄ« viharati; samudaya-dhammĀ·ÄnupassÄ«
vā kāyasmiį¹ƒ viharati, vaya-dhammĀ·ÄnupassÄ« vā kāyasmiį¹ƒ viharati,
samudaya-vaya-dhammĀ·ÄnupassÄ« vā kāyasmiį¹ƒ viharati; ā€˜atthi kāyoā€™ ti vā
panĀ·assa sati paccupaį¹­į¹­hitā hoti, yāvadeva Ʊāį¹‡aĀ·mattāya
paį¹­issatiĀ·mattāya, aĀ·nissito ca viharati, na ca kiƱci loke upādiyati.
EvamĀ·pi kho, bhikkhave, bhikkhu kāye kāyānupassÄ« viharati.

F. Navasivathika Pabba


(1)Puna caĀ·paraį¹ƒ, bhikkhave, bhikkhu seyyathāpi passeyya sarÄ«raį¹ƒ
sivathikāya chaįøįøitaį¹ƒ ekāhaĀ·mataį¹ƒ vā dvÄ«haĀ·mataį¹ƒ vā tÄ«haĀ·mataį¹ƒ vā
uddhumātakaį¹ƒ vinÄ«lakaį¹ƒ vipubbakaĀ·jātaį¹ƒ, so imamĀ·eva kāyaį¹ƒ upasaį¹ƒharati:
ā€˜ayaį¹ƒ pi kho kāyo evaį¹ƒĀ·dhammo evaį¹ƒĀ·bhāvÄ« evaį¹ƒĀ·anĀ·atÄ«toā€™ ti.

Iti
ajjhattaį¹ƒ vā kāye kāyānupassÄ« viharati, bahiddhā vā kāye kāyānupassÄ«
viharati, ajjhatta-bahiddhā vā kāye kāyānupassī viharati;
samudaya-dhammĀ·ÄnupassÄ« vā kāyasmiį¹ƒ viharati, vaya-dhammĀ·ÄnupassÄ« vā
kāyasmiį¹ƒ viharati, samudaya-vaya-dhammĀ·ÄnupassÄ« vā kāyasmiį¹ƒ viharati;
ā€˜atthi kāyoā€™ ti vā panĀ·assa sati paccupaį¹­į¹­hitā hoti, yāvadeva
Ʊāį¹‡aĀ·mattāya paį¹­issatiĀ·mattāya, aĀ·nissito ca viharati, na ca kiƱci loke
upādiyati. EvamĀ·pi kho, bhikkhave, bhikkhu kāye kāyānupassÄ« viharati.


(2)Puna caĀ·paraį¹ƒ, bhikkhave, bhikkhu seyyathāpi passeyya sarÄ«raį¹ƒ
sivathikāya chaįøįøitaį¹ƒ kākehi vā khajjamānaį¹ƒ kulalehi vā khajjamānaį¹ƒ
gijjhehi vā khajjamānaį¹ƒ kaį¹…kehi vā khajjamānaį¹ƒ sunakhehi vā khajjamānaį¹ƒ
byagghehi vā khajjamānaį¹ƒ dÄ«pÄ«hi vā khajjamānaį¹ƒ siį¹…gālehi vā khajjamānaį¹ƒ
vividhehi vā pāį¹‡akaĀ·jātehi khajjamānaį¹ƒ, so imamĀ·eva kāyaį¹ƒ upasaį¹ƒharati:
ā€˜ayaį¹ƒ pi kho kāyo evaį¹ƒĀ·dhammo evaį¹ƒĀ·bhāvÄ« evaį¹ƒĀ·anĀ·atÄ«toā€™ ti.

Iti
ajjhattaį¹ƒ vā kāye kāyānupassÄ« viharati, bahiddhā vā kāye kāyānupassÄ«
viharati, ajjhatta-bahiddhā vā kāye kāyānupassī viharati;
samudaya-dhammĀ·ÄnupassÄ« vā kāyasmiį¹ƒ viharati, vaya-dhammĀ·ÄnupassÄ« vā
kāyasmiį¹ƒ viharati, samudaya-vaya-dhammĀ·ÄnupassÄ« vā kāyasmiį¹ƒ viharati;
ā€˜atthi kāyoā€™ ti vā panĀ·assa sati paccupaį¹­į¹­hitā hoti, yāvadeva
Ʊāį¹‡aĀ·mattāya paį¹­issatiĀ·mattāya, aĀ·nissito ca viharati, na ca kiƱci loke
upādiyati. EvamĀ·pi kho, bhikkhave, bhikkhu kāye kāyānupassÄ« viharati.

(3)
Puna caĀ·paraį¹ƒ, bhikkhave, bhikkhu seyyathāpi passeyya sarÄ«raį¹ƒ
sivathikāya chaįøįøitaį¹ƒ aį¹­į¹­hikaĀ·saį¹…khalikaį¹ƒ saĀ·maį¹ƒsaĀ·lohitaį¹ƒ
nhāruĀ·sambandhaį¹ƒ, so imamĀ·eva kāyaį¹ƒ upasaį¹ƒharati: ā€˜ayaį¹ƒ pi kho kāyo
evaį¹ƒĀ·dhammo evaį¹ƒĀ·bhāvÄ« evaį¹ƒĀ·anĀ·atÄ«toā€™ ti.

Iti ajjhattaį¹ƒ vā kāye
kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati,
ajjhatta-bahiddhā vā kāye kāyānupassÄ« viharati; samudaya-dhammĀ·ÄnupassÄ«
vā kāyasmiį¹ƒ viharati, vaya-dhammĀ·ÄnupassÄ« vā kāyasmiį¹ƒ viharati,
samudaya-vaya-dhammĀ·ÄnupassÄ« vā kāyasmiį¹ƒ viharati; ā€˜atthi kāyoā€™ ti vā
panĀ·assa sati paccupaį¹­į¹­hitā hoti, yāvadeva Ʊāį¹‡aĀ·mattāya
paį¹­issatiĀ·mattāya, aĀ·nissito ca viharati, na ca kiƱci loke upādiyati.
EvamĀ·pi kho, bhikkhave, bhikkhu kāye kāyānupassÄ« viharati.

(4)
Puna caĀ·paraį¹ƒ, bhikkhave, bhikkhu seyyathāpi passeyya sarÄ«raį¹ƒ
sivathikāya chaįøįøitaį¹ƒ aį¹­į¹­hikaĀ·saį¹…khalikaį¹ƒ niĀ·maį¹ƒsaĀ·lohitaĀ·makkhitaį¹ƒ
nhāruĀ·sambandhaį¹ƒ, so imamĀ·eva kāyaį¹ƒ upasaį¹ƒharati: ā€˜ayaį¹ƒ pi kho kāyo
evaį¹ƒĀ·dhammo evaį¹ƒĀ·bhāvÄ« evaį¹ƒĀ·anĀ·atÄ«toā€™ ti.

Iti ajjhattaį¹ƒ vā kāye
kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati,
ajjhatta-bahiddhā vā kāye kāyānupassÄ« viharati; samudaya-dhammĀ·ÄnupassÄ«
vā kāyasmiį¹ƒ viharati, vaya-dhammĀ·ÄnupassÄ« vā kāyasmiį¹ƒ viharati,
samudaya-vaya-dhammĀ·ÄnupassÄ« vā kāyasmiį¹ƒ viharati; ā€˜atthi kāyoā€™ ti vā
panĀ·assa sati paccupaį¹­į¹­hitā hoti, yāvadeva Ʊāį¹‡aĀ·mattāya
paį¹­issatiĀ·mattāya, aĀ·nissito ca viharati, na ca kiƱci loke upādiyati.
EvamĀ·pi kho, bhikkhave, bhikkhu kāye kāyānupassÄ« viharati.

(5)
Puna caĀ·paraį¹ƒ, bhikkhave, bhikkhu seyyathāpi passeyya sarÄ«raį¹ƒ
sivathikāya chaįøįøitaį¹ƒ aį¹­į¹­hikaĀ·saį¹…khalikaį¹ƒ apagataĀ·maį¹ƒsaĀ·lohitaį¹ƒ
nhāruĀ·sambandhaį¹ƒ, so imamĀ·eva kāyaį¹ƒ upasaį¹ƒharati: ā€˜ayaį¹ƒ pi kho kāyo
evaį¹ƒĀ·dhammo evaį¹ƒĀ·bhāvÄ« evaį¹ƒĀ·anĀ·atÄ«toā€™ ti.

Iti ajjhattaį¹ƒ vā kāye
kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati,
ajjhatta-bahiddhā vā kāye kāyānupassÄ« viharati; samudaya-dhammĀ·ÄnupassÄ«
vā kāyasmiį¹ƒ viharati, vaya-dhammĀ·ÄnupassÄ« vā kāyasmiį¹ƒ viharati,
samudaya-vaya-dhammĀ·ÄnupassÄ« vā kāyasmiį¹ƒ viharati; ā€˜atthi kāyoā€™ ti vā
panĀ·assa sati paccupaį¹­į¹­hitā hoti, yāvadeva Ʊāį¹‡aĀ·mattāya
paį¹­issatiĀ·mattāya, aĀ·nissito ca viharati, na ca kiƱci loke upādiyati.
EvamĀ·pi kho, bhikkhave, bhikkhu kāye kāyānupassÄ« viharati.

(6)
Puna caĀ·paraį¹ƒ, bhikkhave, bhikkhu seyyathāpi passeyya sarÄ«raį¹ƒ
sivathikāya chaįøįøitaį¹ƒ aį¹­į¹­hikāni apagataĀ·sambandhāni disā vidisā
vikkhittāni, aƱƱena hatthĀ·aį¹­į¹­hikaį¹ƒ aƱƱena pādĀ·aį¹­į¹­hikaį¹ƒ aƱƱena
gopphakĀ·aį¹­į¹­hikaį¹ƒ aƱƱena jaį¹…ghĀ·aį¹­į¹­hikaį¹ƒ aƱƱena Å«ruĀ·į¹­į¹­hikaį¹ƒ aƱƱena
kaį¹­iĀ·į¹­į¹­hikaį¹ƒ aƱƱena phāsukĀ·aį¹­į¹­hikaį¹ƒ aƱƱena piį¹­į¹­hĀ·iį¹­į¹­hikaį¹ƒ aƱƱena
khandhĀ·aį¹­į¹­hikaį¹ƒ aƱƱena gÄ«vĀ·aį¹­į¹­hikaį¹ƒ aƱƱena hanukĀ·aį¹­į¹­hikaį¹ƒ aƱƱena
dantĀ·aį¹­į¹­hikaį¹ƒ aƱƱena sÄ«sakaį¹­Ähaį¹ƒ, so imamĀ·eva kāyaį¹ƒ upasaį¹ƒharati: ā€˜ayaį¹ƒ
pi kho kāyo evaį¹ƒĀ·dhammo evaį¹ƒĀ·bhāvÄ« evaį¹ƒĀ·anĀ·atÄ«toā€™ ti.

Iti
ajjhattaį¹ƒ vā kāye kāyānupassÄ« viharati, bahiddhā vā kāye kāyānupassÄ«
viharati, ajjhatta-bahiddhā vā kāye kāyānupassī viharati;
samudaya-dhammĀ·ÄnupassÄ« vā kāyasmiį¹ƒ viharati, vaya-dhammĀ·ÄnupassÄ« vā
kāyasmiį¹ƒ viharati, samudaya-vaya-dhammĀ·ÄnupassÄ« vā kāyasmiį¹ƒ viharati;
ā€˜atthi kāyoā€™ ti vā panĀ·assa sati paccupaį¹­į¹­hitā hoti, yāvadeva
Ʊāį¹‡aĀ·mattāya paį¹­issatiĀ·mattāya, aĀ·nissito ca viharati, na ca kiƱci loke
upādiyati. EvamĀ·pi kho, bhikkhave, bhikkhu kāye kāyānupassÄ« viharati.

(7)
Puna caĀ·paraį¹ƒ, bhikkhave, bhikkhu seyyathāpi passeyya sarÄ«raį¹ƒ
sivathikāya chaįøįøitaį¹ƒ aį¹­į¹­hikāni setāni saį¹…khaĀ·vaį¹‡į¹‡aĀ·paį¹­ibhāgāni, so
imamĀ·eva kāyaį¹ƒ upasaį¹ƒharati: ā€˜ayaį¹ƒ pi kho kāyo evaį¹ƒĀ·dhammo evaį¹ƒĀ·bhāvÄ«
evaį¹ƒĀ·anĀ·atÄ«toā€™ ti.

Iti ajjhattaį¹ƒ vā kāye kāyānupassÄ« viharati,
bahiddhā vā kāye kāyānupassī viharati, ajjhatta-bahiddhā vā kāye
kāyānupassÄ« viharati; samudaya-dhammĀ·ÄnupassÄ« vā kāyasmiį¹ƒ viharati,
vaya-dhammĀ·ÄnupassÄ« vā kāyasmiį¹ƒ viharati, samudaya-vaya-dhammĀ·ÄnupassÄ«
vā kāyasmiį¹ƒ viharati; ā€˜atthi kāyoā€™ ti vā panĀ·assa sati paccupaį¹­į¹­hitā
hoti, yāvadeva Ʊāį¹‡aĀ·mattāya paį¹­issatiĀ·mattāya, aĀ·nissito ca viharati, na
ca kiƱci loke upādiyati. EvamĀ·pi kho, bhikkhave, bhikkhu kāye
kāyānupassī viharati.

(8)Puna caĀ·paraį¹ƒ, bhikkhave, bhikkhu
seyyathāpi passeyya sarÄ«raį¹ƒ sivathikāya chaįøįøitaį¹ƒ aį¹­į¹­hikāni puƱjaĀ·kitāni
terovassikāni, so imamĀ·eva kāyaį¹ƒ upasaį¹ƒharati: ā€˜ayaį¹ƒ pi kho kāyo
evaį¹ƒĀ·dhammo evaį¹ƒĀ·bhāvÄ« evaį¹ƒĀ·anĀ·atÄ«toā€™ ti.

Iti ajjhattaį¹ƒ vā kāye
kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati,
ajjhatta-bahiddhā vā kāye kāyānupassÄ« viharati; samudaya-dhammĀ·ÄnupassÄ«
vā kāyasmiį¹ƒ viharati, vaya-dhammĀ·ÄnupassÄ« vā kāyasmiį¹ƒ viharati,
samudaya-vaya-dhammĀ·ÄnupassÄ« vā kāyasmiį¹ƒ viharati; ā€˜atthi kāyoā€™ ti vā
panĀ·assa sati paccupaį¹­į¹­hitā hoti, yāvadeva Ʊāį¹‡aĀ·mattāya
paį¹­issatiĀ·mattāya, aĀ·nissito ca viharati, na ca kiƱci loke upādiyati.
EvamĀ·pi kho, bhikkhave, bhikkhu kāye kāyānupassÄ« viharati.

(9)
Puna caĀ·paraį¹ƒ, bhikkhave, bhikkhu seyyathāpi passeyya sarÄ«raį¹ƒ
sivathikāya chaįøįøitaį¹ƒ aį¹­į¹­hikāni pÅ«tÄ«ni cuį¹‡į¹‡akaĀ·jātāni, so imamĀ·eva kāyaį¹ƒ
upasaį¹ƒharati: ā€˜ayaį¹ƒ pi kho kāyo evaį¹ƒĀ·dhammo evaį¹ƒĀ·bhāvÄ« evaį¹ƒĀ·anĀ·atÄ«toā€™
ti.

Iti ajjhattaį¹ƒ vā kāye kāyānupassÄ« viharati, bahiddhā vā kāye
kāyānupassī viharati, ajjhatta-bahiddhā vā kāye kāyānupassī viharati;
samudaya-dhammĀ·ÄnupassÄ« vā kāyasmiį¹ƒ viharati, vaya-dhammĀ·ÄnupassÄ« vā
kāyasmiį¹ƒ viharati, samudaya-vaya-dhammĀ·ÄnupassÄ« vā kāyasmiį¹ƒ viharati;
ā€˜atthi kāyoā€™ ti vā panĀ·assa sati paccupaį¹­į¹­hitā hoti, yāvadeva
Ʊāį¹‡aĀ·mattāya paį¹­issatiĀ·mattāya, aĀ·nissito ca viharati, na ca kiƱci loke
upādiyati. EvamĀ·pi kho, bhikkhave, bhikkhu kāye kāyānupassÄ« viharati.

II. Vedanānupassanā

Kathaį¹ƒ ca pana, bhikkhave, bhikkhu vedanāsu vedanānupassÄ« viharati?


Idha, bhikkhave, bhikkhu sukhaį¹ƒ vā vedanaį¹ƒ vedayamāno ā€˜sukhaį¹ƒ vedanaį¹ƒ
vedayāmÄ«ā€™ ti pajānāti; dukkhaį¹ƒ vā vedanaį¹ƒ vedayamāno ā€˜dukkhaį¹ƒ vedanaį¹ƒ
vedayāmÄ«ā€™ ti pajānāti; aĀ·dukkham-aĀ·sukhaį¹ƒ vā vedanaį¹ƒ vedayamāno
ā€˜aĀ·dukkham-aĀ·sukhaį¹ƒ vedanaį¹ƒ vedayāmÄ«ā€™ ti pajānāti. Sāmisaį¹ƒ vā sukhaį¹ƒ
vedanaį¹ƒ vedayamāno ā€˜sāmisaį¹ƒ sukhaį¹ƒ vedanaį¹ƒ vedayāmÄ«ā€™ ti pajānāti;
nirāmisaį¹ƒ vā sukhaį¹ƒ vedanaį¹ƒ vedayamāno ā€˜nirāmisaį¹ƒ sukhaį¹ƒ vedanaį¹ƒ
vedayāmÄ«ā€™ ti pajānāti. Sāmisaį¹ƒ vā dukkhaį¹ƒ vedanaį¹ƒ vedayamāno ā€˜sāmisaį¹ƒ
dukkhaį¹ƒ vedanaį¹ƒ vedayāmÄ«ā€™ ti pajānāti; nirāmisaį¹ƒ vā dukkhaį¹ƒ vedanaį¹ƒ
vedayamāno ā€˜nirāmisaį¹ƒ dukkhaį¹ƒ vedanaį¹ƒ vedayāmÄ«ā€™ ti pajānāti. Sāmisaį¹ƒ vā
aĀ·dukkham-aĀ·sukhaį¹ƒ vedanaį¹ƒ vedayamāno ā€˜sāmisaį¹ƒ aĀ·dukkham-aĀ·sukhaį¹ƒ
vedanaį¹ƒ vedayāmÄ«ā€™ ti pajānāti; nirāmisaį¹ƒ vā aĀ·dukkham-aĀ·sukhaį¹ƒ vedanaį¹ƒ
vedayamāno ā€˜nirāmisaį¹ƒ aĀ·dukkham-aĀ·sukhaį¹ƒ vedanaį¹ƒ vedayāmÄ«ā€™ ti pajānāti.


Iti ajjhattaį¹ƒ vā vedanāsu vedanānupassÄ« viharati, bahiddhā vā vedanāsu
vedanānupassī viharati, ajjhatta-bahiddhā vā vedanāsu vedanānupassī
viharati; samudaya-dhammĀ·ÄnupassÄ« vā vedanāsu viharati,
vaya-dhammĀ·ÄnupassÄ« vā vedanāsu viharati, samudaya-vaya-dhammĀ·ÄnupassÄ«
vā vedanāsu viharati; ā€˜atthi vedanāā€™ ti vā panĀ·assa sati paccupaį¹­į¹­hitā
hoti, yāvadeva Ʊāį¹‡aĀ·mattāya paį¹­issatiĀ·mattāya, aĀ·nissito ca viharati, na
ca kiƱci loke upādiyati. EvamĀ·pi kho, bhikkhave, bhikkhu vedanāsu
vedanānupassī viharati.

III. Cittānupassanā

Kathaį¹ƒ ca pana, bhikkhave, bhikkhu citte cittānupassÄ« viharati?


Idha, bhikkhave, bhikkhu saĀ·rāgaį¹ƒ vā cittaį¹ƒ ā€˜saĀ·rāgaį¹ƒ cittaį¹ƒā€™ ti
pajānāti, vÄ«taĀ·rāgaį¹ƒ vā cittaį¹ƒ ā€˜vÄ«taĀ·rāgaį¹ƒ cittaį¹ƒā€™ ti pajānāti, saĀ·dosaį¹ƒ
vā cittaį¹ƒ ā€˜saĀ·dosaį¹ƒ cittaį¹ƒā€™ ti pajānāti, vÄ«taĀ·dosaį¹ƒ vā cittaį¹ƒ
ā€˜vÄ«taĀ·dosaį¹ƒ cittaį¹ƒā€™ ti pajānāti, saĀ·mohaį¹ƒ vā cittaį¹ƒ ā€˜saĀ·mohaį¹ƒ cittaį¹ƒā€™ ti
pajānāti, vÄ«taĀ·mohaį¹ƒ vā cittaį¹ƒ ā€˜vÄ«taĀ·mohaį¹ƒ cittaį¹ƒā€™ ti pajānāti,
saį¹…khittaį¹ƒ vā cittaį¹ƒ ā€˜saį¹…khittaį¹ƒ cittaį¹ƒā€™ ti pajānāti, vikkhittaį¹ƒ vā
cittaį¹ƒ ā€˜vikkhittaį¹ƒ cittaį¹ƒā€™ ti pajānāti, mahaggataį¹ƒ vā cittaį¹ƒ ā€˜mahaggataį¹ƒ
cittaį¹ƒā€™ ti pajānāti, aĀ·mahaggataį¹ƒ vā cittaį¹ƒ ā€˜aĀ·mahaggataį¹ƒ cittaį¹ƒā€™ ti
pajānāti, saĀ·uttaraį¹ƒ vā cittaį¹ƒ ā€˜saĀ·uttaraį¹ƒ cittaį¹ƒā€™ ti pajānāti,
anĀ·uttaraį¹ƒ vā cittaį¹ƒ ā€˜anĀ·uttaraį¹ƒ cittaį¹ƒā€™ ti pajānāti, samāhitaį¹ƒ vā
cittaį¹ƒ ā€˜samāhitaį¹ƒ cittaį¹ƒā€™ ti pajānāti, aĀ·samāhitaį¹ƒ vā cittaį¹ƒ
ā€˜aĀ·samāhitaį¹ƒ cittaį¹ƒā€™ ti pajānāti, vimuttaį¹ƒ vā cittaį¹ƒ ā€˜vimuttaį¹ƒ cittaį¹ƒā€™
ti pajānāti, aĀ·vimuttaį¹ƒ vā cittaį¹ƒ ā€˜aĀ·vimuttaį¹ƒ cittaį¹ƒā€™ ti pajānāti.


Iti ajjhattaį¹ƒ vā citte cittānupassÄ« viharati, bahiddhā vā citte
cittānupassī viharati, ajjhatta-bahiddhā vā citte cittānupassī viharati;
samudaya-dhammĀ·ÄnupassÄ« vā cittasmiį¹ƒ viharati, vaya-dhammĀ·ÄnupassÄ« vā
cittasmiį¹ƒ viharati, samudaya-vaya-dhammĀ·ÄnupassÄ« vā cittasmiį¹ƒ viharati;
ā€˜atthi cittaį¹ƒā€™ ti vā panĀ·assa sati paccupaį¹­į¹­hitā hoti, yāvadeva
Ʊāį¹‡aĀ·mattāya paį¹­issatiĀ·mattāya, aĀ·nissito ca viharati, na ca kiƱci loke
upādiyati. EvamĀ·pi kho, bhikkhave, bhikkhu citte cittānupassÄ« viharati.

IV. Dhammānupassanā

A. NÄ«varaį¹‡a Pabba


Kathaį¹ƒ ca pana, bhikkhave, bhikkhu dhammesu dhammānupassÄ« viharati?
Idha, bhikkhave, bhikkhu dhammesu dhammānupassī viharati, paƱcasu
nÄ«varaį¹‡esu. Kathaį¹ƒ ca pana, bhikkhave, bhikkhu dhammesu dhammānupassÄ«
viharati, paƱcasu nÄ«varaį¹‡esu?

Idha, bhikkhave, bhikkhu santaį¹ƒ vā
ajjhattaį¹ƒ kāmacchandaį¹ƒ ā€˜atthi me ajjhattaį¹ƒ kāmacchandoā€™ ti pajānāti;
aĀ·santaį¹ƒ vā ajjhattaį¹ƒ kāmacchandaį¹ƒ ā€˜nĀ·atthi me ajjhattaį¹ƒ kāmacchandoā€™ ti
pajānāti; yathā ca anĀ·uppannassa kāmacchandassa uppādo hoti taį¹ƒ ca
pajānāti; yathā ca uppannassa kāmacchandassa pahānaį¹ƒ hoti taį¹ƒ ca
pajānāti; yathā ca pahÄ«nassa kāmacchandassa āyatiį¹ƒ anĀ·uppādo hoti taį¹ƒ ca
pajānāti.

Idha, bhikkhave, bhikkhu santaį¹ƒ vā ajjhattaį¹ƒ byāpādaį¹ƒ
ā€˜atthi me ajjhattaį¹ƒ byāpādoā€™ ti pajānāti; aĀ·santaį¹ƒ vā ajjhattaį¹ƒ byāpādaį¹ƒ
ā€˜nĀ·atthi me ajjhattaį¹ƒ byāpādoā€™ ti pajānāti; yathā ca anĀ·uppannassa
byāpādassa uppādo hoti taį¹ƒ ca pajānāti; yathā ca uppannassa byāpādassa
pahānaį¹ƒ hoti taį¹ƒ ca pajānāti; yathā ca pahÄ«nassa byāpādassa āyatiį¹ƒ
anĀ·uppādo hoti taį¹ƒ ca pajānāti.

Idha, bhikkhave, bhikkhu santaį¹ƒ
vā ajjhattaį¹ƒ thinamiddhaį¹ƒ ā€˜atthi me ajjhattaį¹ƒ thinamiddhaį¹ƒā€™ ti pajānāti;
aĀ·santaį¹ƒ vā ajjhattaį¹ƒ thinamiddhaį¹ƒ ā€˜nĀ·atthi me ajjhattaį¹ƒ thinamiddhaį¹ƒā€™
ti pajānāti; yathā ca anĀ·uppannassa thinamiddhassa uppādo hoti taį¹ƒ ca
pajānāti; yathā ca uppannassa thinamiddhassa pahānaį¹ƒ hoti taį¹ƒ ca
pajānāti; yathā ca pahÄ«nassa thinamiddhassa āyatiį¹ƒ anĀ·uppādo hoti taį¹ƒ ca
pajānāti.

Idha, bhikkhave, bhikkhu santaį¹ƒ vā ajjhattaį¹ƒ
uddhacca-kukkuccaį¹ƒ ā€˜atthi me ajjhattaį¹ƒ uddhacca-kukkuccaį¹ƒā€™ ti pajānāti;
aĀ·santaį¹ƒ vā ajjhattaį¹ƒ uddhacca-kukkuccaį¹ƒ ā€˜nĀ·atthi me ajjhattaį¹ƒ
uddhacca-kukkuccaį¹ƒā€™ ti pajānāti; yathā ca anĀ·uppannassa
uddhacca-kukkuccassa uppādo hoti taį¹ƒ ca pajānāti; yathā ca uppannassa
uddhacca-kukkuccassa pahānaį¹ƒ hoti taį¹ƒ ca pajānāti; yathā ca pahÄ«nassa
uddhacca-kukkuccassa āyatiį¹ƒ anĀ·uppādo hoti taį¹ƒ ca pajānāti.

Idha,
bhikkhave, bhikkhu santaį¹ƒ vā ajjhattaį¹ƒ vicikicchaį¹ƒ ā€˜atthi me ajjhattaį¹ƒ
vicikicchāā€™ ti pajānāti; aĀ·santaį¹ƒ vā ajjhattaį¹ƒ vicikicchaį¹ƒ ā€˜nĀ·atthi me
ajjhattaį¹ƒ vicikicchāā€™ ti pajānāti; yathā ca anĀ·uppannāya vicikicchāya
uppādo hoti taį¹ƒ ca pajānāti; yathā ca uppannāya vicikicchāya pahānaį¹ƒ
hoti taį¹ƒ ca pajānāti; yathā ca pahÄ«nāya vicikicchāya āyatiį¹ƒ anĀ·uppādo
hoti taį¹ƒ ca pajānāti.

Iti ajjhattaį¹ƒ vā dhammesu dhammānupassÄ«
viharati, bahiddhā vā dhammesu dhammānupassī viharati, ajjhatta-bahiddhā
vā dhammesu dhammānupassÄ« viharati; samudaya-dhammĀ·ÄnupassÄ« vā dhammesu
viharati, vaya-dhammĀ·ÄnupassÄ« vā dhammesu viharati,
samudaya-vaya-dhammĀ·ÄnupassÄ« vā dhammesu viharati; ā€˜atthi dhammāā€™ ti vā
panĀ·assa sati paccupaį¹­į¹­hitā hoti, yāvadeva Ʊāį¹‡aĀ·mattāya
paį¹­issatiĀ·mattāya, aĀ·nissito ca viharati, na ca kiƱci loke upādiyati.
EvamĀ·pi kho, bhikkhave, bhikkhu dhammesu dhammānupassÄ« viharati, paƱcasu
nÄ«varaį¹‡esu.

B. Khandha Pabba

Puna caĀ·paraį¹ƒ, bhikkhave,
bhikkhu dhammesu dhammānupassī viharati paƱcasu upādānakkhandhesu.
Kathaį¹ƒ ca pana, bhikkhave, bhikkhu dhammesu cittānupassÄ« viharati,
paƱcasu upādānakkhandhesu?

Idha, bhikkhave, bhikkhu, ā€˜iti rÅ«paį¹ƒ,
iti rÅ«passa samudayo, iti rÅ«passa atthaį¹…gamo; iti vedanā, iti vedanāya
samudayo, iti vedanāya atthaį¹…gamo; iti saƱƱā, iti saƱƱāya samudayo, iti
saƱƱāya atthaį¹…gamo; iti saį¹…khārā, iti saį¹…khārānaį¹ƒ samudayo, iti
saį¹…khārānaį¹ƒ atthaį¹…gamo; iti viƱƱāį¹‡aį¹ƒ, iti viƱƱāį¹‡assa samudayo, iti
viƱƱāį¹‡assa atthaį¹…gamoā€™ ti.

Iti ajjhattaį¹ƒ vā dhammesu
dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī viharati,
ajjhatta-bahiddhā vā dhammesu dhammānupassī viharati;
samudaya-dhammĀ·ÄnupassÄ« vā dhammesu viharati, vaya-dhammĀ·ÄnupassÄ« vā
dhammesu viharati, samudaya-vaya-dhammĀ·ÄnupassÄ« vā dhammesu viharati;
ā€˜atthi dhammāā€™ ti vā panĀ·assa sati paccupaį¹­į¹­hitā hoti, yāvadeva
Ʊāį¹‡aĀ·mattāya paį¹­issatiĀ·mattāya, aĀ·nissito ca viharati, na ca kiƱci loke
upādiyati. EvamĀ·pi kho, bhikkhave, bhikkhu dhammesu dhammānupassÄ«
viharati, paƱcasu upādānakkhandhesu.

C. Āyatana Pabba

Puna
caĀ·paraį¹ƒ, bhikkhave, bhikkhu dhammesu dhammānupassÄ« viharati, chasu
ajjhattikaĀ·bāhiresu āyatanesu. Kathaį¹ƒ ca pana, bhikkhave, bhikkhu
dhammesu cittānupassÄ« viharati, chasu ajjhattikaĀ·bāhiresu āyatanesu?


Idha, bhikkhave, bhikkhu cakkhuį¹ƒ ca pajānāti, rÅ«pe ca pajānāti, yaį¹ƒ ca
tadĀ·ubhayaį¹ƒ paį¹­icca uppajjati saį¹ƒyojanaį¹ƒ taį¹ƒ ca pajānāti, yathā ca
anĀ·uppannassa saį¹ƒyojanassa uppādo hoti taį¹ƒ ca pajānāti, yathā ca
uppannassa saį¹ƒyojanassa pahānaį¹ƒ hoti taį¹ƒ ca pajānāti, yathā ca pahÄ«nassa
saį¹ƒyojanassa āyatiį¹ƒ anĀ·uppādo hoti taį¹ƒ ca pajānāti.

Sotaį¹ƒ ca
pajānāti, sadde ca pajānāti, yaį¹ƒ ca tadĀ·ubhayaį¹ƒ paį¹­icca uppajjati
saį¹ƒyojanaį¹ƒ taį¹ƒ ca pajānāti, yathā ca anĀ·uppannassa saį¹ƒyojanassa uppādo
hoti taį¹ƒ ca pajānāti, yathā ca uppannassa saį¹ƒyojanassa pahānaį¹ƒ hoti taį¹ƒ
ca pajānāti, yathā ca pahÄ«nassa saį¹ƒyojanassa āyatiį¹ƒ anĀ·uppādo hoti taį¹ƒ
ca pajānāti.

Ghānaį¹ƒ ca pajānāti, gandhe ca pajānāti, yaį¹ƒ ca
tadĀ·ubhayaį¹ƒ paį¹­icca uppajjati saį¹ƒyojanaį¹ƒ taį¹ƒ ca pajānāti, yathā ca
anĀ·uppannassa saį¹ƒyojanassa uppādo hoti taį¹ƒ ca pajānāti, yathā ca
uppannassa saį¹ƒyojanassa pahānaį¹ƒ hoti taį¹ƒ ca pajānāti, yathā ca pahÄ«nassa
saį¹ƒyojanassa āyatiį¹ƒ anĀ·uppādo hoti taį¹ƒ ca pajānāti.

Jivhaį¹ƒ ca
pajānāti, rase ca pajānāti, yaį¹ƒ ca tadĀ·ubhayaį¹ƒ paį¹­icca uppajjati
saį¹ƒyojanaį¹ƒ taį¹ƒ ca pajānāti, yathā ca anĀ·uppannassa saį¹ƒyojanassa uppādo
hoti taį¹ƒ ca pajānāti, yathā ca uppannassa saį¹ƒyojanassa pahānaį¹ƒ hoti taį¹ƒ
ca pajānāti, yathā ca pahÄ«nassa saį¹ƒyojanassa āyatiį¹ƒ anĀ·uppādo hoti taį¹ƒ
ca pajānāti.

Kāyaį¹ƒ ca pajānāti, phoį¹­į¹­habbe ca pajānāti, yaį¹ƒ ca
tadĀ·ubhayaį¹ƒ paį¹­icca uppajjati saį¹ƒyojanaį¹ƒ taį¹ƒ ca pajānāti, yathā ca
anĀ·uppannassa saį¹ƒyojanassa uppādo hoti taį¹ƒ ca pajānāti, yathā ca
uppannassa saį¹ƒyojanassa pahānaį¹ƒ hoti taį¹ƒ ca pajānāti, yathā ca pahÄ«nassa
saį¹ƒyojanassa āyatiį¹ƒ anĀ·uppādo hoti taį¹ƒ ca pajānāti.

Manaį¹ƒ ca
pajānāti, dhamme ca pajānāti, yaį¹ƒ ca tadĀ·ubhayaį¹ƒ paį¹­icca uppajjati
saį¹ƒyojanaį¹ƒ taį¹ƒ ca pajānāti, yathā ca anĀ·uppannassa saį¹ƒyojanassa uppādo
hoti taį¹ƒ ca pajānāti, yathā ca uppannassa saį¹ƒyojanassa pahānaį¹ƒ hoti taį¹ƒ
ca pajānāti, yathā ca pahÄ«nassa saį¹ƒyojanassa āyatiį¹ƒ anĀ·uppādo hoti taį¹ƒ
ca pajānāti.

Iti ajjhattaį¹ƒ vā dhammesu dhammānupassÄ« viharati,
bahiddhā vā dhammesu dhammānupassī viharati, ajjhatta-bahiddhā vā
dhammesu dhammānupassÄ« viharati; samudaya-dhammĀ·ÄnupassÄ« vā dhammesu
viharati, vaya-dhammĀ·ÄnupassÄ« vā dhammesu viharati,
samudaya-vaya-dhammĀ·ÄnupassÄ« vā dhammesu viharati; ā€˜atthi dhammāā€™ ti vā
panĀ·assa sati paccupaį¹­į¹­hitā hoti, yāvadeva Ʊāį¹‡aĀ·mattāya
paį¹­issatiĀ·mattāya, aĀ·nissito ca viharati, na ca kiƱci loke upādiyati.
EvamĀ·pi kho, bhikkhave, bhikkhu dhammesu dhammānupassÄ« viharati, chasu
ajjhattikaĀ·bāhiresu āyatanesu.

D. Bojjhaį¹…ga Pabba

Puna
caĀ·paraį¹ƒ, bhikkhave, bhikkhu dhammesu dhammānupassÄ« viharati, sattasu
bojjhaį¹…gesu. Kathaį¹ƒ ca pana, bhikkhave, bhikkhu dhammesu cittānupassÄ«
viharati, sattasu bojjhaį¹…gesu?

Idha, bhikkhave, bhikkhu santaį¹ƒ
vā ajjhattaį¹ƒ satiĀ·sambojjhaį¹…gaį¹ƒ ā€˜atthi me ajjhattaį¹ƒ satiĀ·sambojjhaį¹…goā€™
ti pajānāti; aĀ·santaį¹ƒ vā ajjhattaį¹ƒ satiĀ·sambojjhaį¹…gaį¹ƒ ā€˜nĀ·atthi me
ajjhattaį¹ƒ satiĀ·sambojjhaį¹…goā€™ ti pajānāti; yathā ca anĀ·uppannassa
satiĀ·sambojjhaį¹…gassa uppādo hoti taį¹ƒ ca pajānāti; yathā ca uppannassa
satiĀ·sambojjhaį¹…gassa bhāvanāya pāripÅ«rÄ« hoti taį¹ƒ ca pajānāti.


Santaį¹ƒ vā ajjhattaį¹ƒ dhammavicayaĀ·sambojjhaį¹…gaį¹ƒ ā€˜atthi me ajjhattaį¹ƒ
dhammavicayaĀ·sambojjhaį¹…goā€™ ti pajānāti; aĀ·santaį¹ƒ vā ajjhattaį¹ƒ
dhammavicayaĀ·sambojjhaį¹…gaį¹ƒ ā€˜nĀ·atthi me ajjhattaį¹ƒ
dhammavicayaĀ·sambojjhaį¹…goā€™ ti pajānāti; yathā ca anĀ·uppannassa
dhammavicayaĀ·sambojjhaį¹…gassa uppādo hoti taį¹ƒ ca pajānāti; yathā ca
uppannassa dhammavicayaĀ·sambojjhaį¹…gassa bhāvanāya pāripÅ«rÄ« hoti taį¹ƒ ca
pajānāti.

Santaį¹ƒ vā ajjhattaį¹ƒ vÄ«riyaĀ·sambojjhaį¹…gaį¹ƒ ā€˜atthi me
ajjhattaį¹ƒ vÄ«riyaĀ·sambojjhaį¹…goā€™ ti pajānāti; aĀ·santaį¹ƒ vā ajjhattaį¹ƒ
vÄ«riyaĀ·sambojjhaį¹…gaį¹ƒ ā€˜nĀ·atthi me ajjhattaį¹ƒ vÄ«riyaĀ·sambojjhaį¹…goā€™ ti
pajānāti; yathā ca anĀ·uppannassa vÄ«riyaĀ·sambojjhaį¹…gassa uppādo hoti taį¹ƒ
ca pajānāti; yathā ca uppannassa vÄ«riyaĀ·sambojjhaį¹…gassa bhāvanāya
pāripÅ«rÄ« hoti taį¹ƒ ca pajānāti.

Santaį¹ƒ vā ajjhattaį¹ƒ
pÄ«tiĀ·sambojjhaį¹…gaį¹ƒ ā€˜atthi me ajjhattaį¹ƒ pÄ«tiĀ·sambojjhaį¹…goā€™ ti pajānāti;
aĀ·santaį¹ƒ vā ajjhattaį¹ƒ pÄ«tiĀ·sambojjhaį¹…gaį¹ƒ ā€˜nĀ·atthi me ajjhattaį¹ƒ
pÄ«tiĀ·sambojjhaį¹…goā€™ ti pajānāti; yathā ca anĀ·uppannassa
pÄ«tiĀ·sambojjhaį¹…gassa uppādo hoti taį¹ƒ ca pajānāti; yathā ca uppannassa
pÄ«tiĀ·sambojjhaį¹…gassa bhāvanāya pāripÅ«rÄ« hoti taį¹ƒ ca pajānāti.


Santaį¹ƒ vā ajjhattaį¹ƒ passaddhiĀ·sambojjhaį¹…gaį¹ƒ ā€˜atthi me ajjhattaį¹ƒ
passaddhiĀ·sambojjhaį¹…goā€™ ti pajānāti; aĀ·santaį¹ƒ vā ajjhattaį¹ƒ
passaddhiĀ·sambojjhaį¹…gaį¹ƒ ā€˜nĀ·atthi me ajjhattaį¹ƒ passaddhiĀ·sambojjhaį¹…goā€™ ti
pajānāti; yathā ca anĀ·uppannassa passaddhiĀ·sambojjhaį¹…gassa uppādo hoti
taį¹ƒ ca pajānāti; yathā ca uppannassa passaddhiĀ·sambojjhaį¹…gassa bhāvanāya
pāripÅ«rÄ« hoti taį¹ƒ ca pajānāti.

Santaį¹ƒ vā ajjhattaį¹ƒ
samādhiĀ·sambojjhaį¹…gaį¹ƒ ā€˜atthi me ajjhattaį¹ƒ samādhiĀ·sambojjhaį¹…goā€™ ti
pajānāti; aĀ·santaį¹ƒ vā ajjhattaį¹ƒ samādhiĀ·sambojjhaį¹…gaį¹ƒ ā€˜nĀ·atthi me
ajjhattaį¹ƒ samādhiĀ·sambojjhaį¹…goā€™ ti pajānāti; yathā ca anĀ·uppannassa
samādhiĀ·sambojjhaį¹…gassa uppādo hoti taį¹ƒ ca pajānāti; yathā ca uppannassa
samādhiĀ·sambojjhaį¹…gassa bhāvanāya pāripÅ«rÄ« hoti taį¹ƒ ca pajānāti.


Santaį¹ƒ vā ajjhattaį¹ƒ upekkhāĀ·sambojjhaį¹…gaį¹ƒ ā€˜atthi me ajjhattaį¹ƒ
upekkhāĀ·sambojjhaį¹…goā€™ ti pajānāti; aĀ·santaį¹ƒ vā ajjhattaį¹ƒ
upekkhāĀ·sambojjhaį¹…gaį¹ƒ ā€˜nĀ·atthi me ajjhattaį¹ƒ upekkhāĀ·sambojjhaį¹…goā€™ ti
pajānāti; yathā ca anĀ·uppannassa upekkhāĀ·sambojjhaį¹…gassa uppādo hoti taį¹ƒ
ca pajānāti; yathā ca uppannassa upekkhāĀ·sambojjhaį¹…gassa bhāvanāya
pāripÅ«rÄ« hoti taį¹ƒ ca pajānāti.

Iti ajjhattaį¹ƒ vā dhammesu
dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī viharati,
ajjhatta-bahiddhā vā dhammesu dhammānupassī viharati;
samudaya-dhammĀ·ÄnupassÄ« vā dhammesu viharati, vaya-dhammĀ·ÄnupassÄ« vā
dhammesu viharati, samudaya-vaya-dhammĀ·ÄnupassÄ« vā dhammesu viharati;
ā€˜atthi dhammāā€™ ti vā panĀ·assa sati paccupaį¹­į¹­hitā hoti, yāvadeva
Ʊāį¹‡aĀ·mattāya paį¹­issatiĀ·mattāya, aĀ·nissito ca viharati, na ca kiƱci loke
upādiyati. EvamĀ·pi kho, bhikkhave, bhikkhu dhammesu dhammānupassÄ«
viharati, sattasu bojjhaį¹…gesu

E. Sacca Pabba

Puna
caĀ·paraį¹ƒ, bhikkhave, bhikkhu dhammesu dhammānupassÄ« viharati, catÅ«su
ariyasaccesu. Kathaį¹ƒ ca pana, bhikkhave, bhikkhu dhammesu cittānupassÄ«
viharati, catūsu ariyasaccesu?

Idha, bhikkhave, bhikkhu ā€˜idaį¹ƒ
dukkhaį¹ƒā€™ ti yathāĀ·bhÅ«taį¹ƒ pajānāti, ā€˜ayaį¹ƒ dukkhaĀ·samudayoā€™ ti
yathāĀ·bhÅ«taį¹ƒ pajānāti, ā€˜ayaį¹ƒ dukkhaĀ·nirodhoā€™ ti yathāĀ·bhÅ«taį¹ƒ pajānāti,
ā€˜ayaį¹ƒ dukkhaĀ·nirodhaĀ·gāminÄ« paį¹­ipadāā€™ ti yathāĀ·bhÅ«taį¹ƒ pajānāti.

E1. Dukkhasacca Niddesa


Katamaį¹ƒ ca, bhikkhave, dukkhaį¹ƒ ariyaĀ·saccaį¹ƒ? Jāti-pi dukkhā, jarā-pi
dukkhā (byādhi-pi dukkho) maraį¹‡am-pi dukkhaį¹ƒ,
sokaĀ·paridevaĀ·dukkhaĀ·domanassĀ·upāyāsā pi dukkhā, aĀ·pĀ·piyehi sampayogo
dukkho, piyehi vippayogo dukkho, yampicchaį¹ƒ na labhati tamĀ·pi dukkhaį¹ƒ;
saį¹…khittena paƱcĀ·upādānaĀ·kĀ·khandhā dukkhā.

Katamā ca, bhikkhave,
jāti? Yā tesaį¹ƒ tesaį¹ƒ sattānaį¹ƒ tamhi tamhi satta-nikāye jāti saƱjāti
okkanti nibbatti abhinibbatti khandhānaį¹ƒ pātubhāvo āyatanānaį¹ƒ paį¹­ilābho.
Ayaį¹ƒ vuccati, bhikkhave, jāti.

Katamā ca, bhikkhave, jarā? Yā
tesaį¹ƒ tesaį¹ƒ sattānaį¹ƒ tamhi tamhi satta-nikāye jarā jÄ«raį¹‡atā khaį¹‡įøiccaį¹ƒ
pāliccaį¹ƒ valittacatā āyuno saį¹ƒhāni indriyānaį¹ƒ paripāko: ayaį¹ƒ vuccati,
bhikkhave, jarā.

Katamaį¹ƒ ca, bhikkhave, maraį¹‡aį¹ƒ? Yā tesaį¹ƒ tesaį¹ƒ
sattānaį¹ƒ tamhi tamhi satta-nikāyā cuti cavanatā bhedo antaradhānaį¹ƒ maccu
maraį¹‡aį¹ƒ kālakiriyā khandhānaį¹ƒ bhedo kaįø·evarassa nikkhepo, idaį¹ƒ vuccati,
bhikkhave, maraį¹‡aį¹ƒ.

Katamo ca, bhikkhave, soko? Yo kho,
bhikkhave, aƱƱatarĀ·aƱƱatarena byasanena samannāgatassa
aƱƱatarĀ·aƱƱatarena dukkhaĀ·dhammena phuį¹­į¹­hassa soko socanā socitaĀ·ttaį¹ƒ
antoĀ·soko antoĀ·parisoko, ayaį¹ƒ vuccati, bhikkhave, soko.

Katamo
ca, bhikkhave, paridevo? Yo kho, bhikkhave, aƱƱatarĀ·aƱƱatarena byasanena
samannāgatassa aƱƱatarĀ·aƱƱatarena dukkhaĀ·dhammena phuį¹­į¹­hassa ādevo
paridevo ādevanā paridevanā ādevitattaį¹ƒ paridevitattaį¹ƒ, ayaį¹ƒ vuccati,
bhikkhave, paridevo.

Katamaį¹ƒ ca, bhikkhave, dukkhaį¹ƒ? Yaį¹ƒ kho,
bhikkhave, kāyikaį¹ƒ dukkhaį¹ƒ kāyikaį¹ƒ aĀ·sātaį¹ƒ kāyaĀ·samphassaĀ·jaį¹ƒ dukkhaį¹ƒ
aĀ·sātaį¹ƒ vedayitaį¹ƒ, idaį¹ƒ vuccati, bhikkhave, dukkhaį¹ƒ.

Katamaį¹ƒ ca,
bhikkhave, domanassaį¹ƒ? Yaį¹ƒ kho, bhikkhave, cetasikaį¹ƒ dukkhaį¹ƒ cetasikaį¹ƒ
aĀ·sātaį¹ƒ manoĀ·samphassaĀ·jaį¹ƒ dukkhaį¹ƒ aĀ·sātaį¹ƒ vedayitaį¹ƒ, idaį¹ƒ vuccati,
bhikkhave, domanassaį¹ƒ.

Katamo ca, bhikkhave, upāyāso? Yo kho,
bhikkhave, aƱƱatarĀ·aƱƱatarena byasanena samannāgatassa
aƱƱatarĀ·aƱƱatarena dukkhaĀ·dhammena phuį¹­į¹­hassa āyāso upāyāso āyāsitattaį¹ƒ
upāyāsitattaį¹ƒ, ayaį¹ƒ vuccati, bhikkhave, upāyāso.

Katamo ca,
bhikkhave, aĀ·pĀ·piyehi sampayogo dukkho? Idha yassa te honti anĀ·iį¹­į¹­hā
aĀ·kantā aĀ·manāpā rÅ«pā saddā gandhā rasā phoį¹­į¹­habbā dhammā, ye vā
panĀ·assa te honti anĀ·atthaĀ·kāmā aĀ·hitaĀ·kāmā aĀ·phāsukaĀ·kāmā
aĀ·yogaĀ·kĀ·khemaĀ·kāmā, yā tehi saddhiį¹ƒ saį¹…gati samāgamo samodhānaį¹ƒ
missÄ«bhāvo, ayaį¹ƒ vuccati, bhikkhave, aĀ·pĀ·piyehi sampayogo dukkho.


Katamo ca, bhikkhave, piyehi vippayogo dukkho? Idha yassa te honti
iį¹­į¹­hā kantā manāpā rÅ«pā saddā gandhā rasā phoį¹­į¹­habbā dhammā, ye vā
panĀ·assa te honti atthaĀ·kāmā hitaĀ·kāmā phāsukaĀ·kāmā yogaĀ·kĀ·khemaĀ·kāmā
mātā vā pitā vā bhātā vā bhaginÄ« vā mittā vā amaccā vā ƱātiĀ·sālohitā vā,
yā tehi saddhiį¹ƒ aĀ·saį¹…gati aĀ·samāgamo aĀ·samodhānaį¹ƒ aĀ·missÄ«bhāvo, ayaį¹ƒ
vuccati, bhikkhave, piyehi vippayogo dukkho.

Katamaį¹ƒ ca,
bhikkhave, yampicchaį¹ƒ na labhati tamĀ·pi dukkhaį¹ƒ? JātiĀ·dhammānaį¹ƒ,
bhikkhave, sattānaį¹ƒ evaį¹ƒ icchā uppajjati: ā€˜aho vata mayaį¹ƒ na jātiĀ·dhammā
assāma na ca vata no jāti āgaccheyyāā€™ ti. Na kho panĀ·etaį¹ƒ icchāya
pattabbaį¹ƒ. Idaį¹ƒ pi yampicchaį¹ƒ na labhati tamĀ·pi dukkhaį¹ƒ.


JarāĀ·dhammānaį¹ƒ, bhikkhave, sattānaį¹ƒ evaį¹ƒ icchā uppajjati: ā€˜aho vata
mayaį¹ƒ na jarāĀ·dhammā assāma na ca vata no jarā āgaccheyyāā€™ ti. Na kho
panĀ·etaį¹ƒ icchāya pattabbaį¹ƒ. Idaį¹ƒ pi yampicchaį¹ƒ na labhati tamĀ·pi
dukkhaį¹ƒ.

ByādhiĀ·dhammānaį¹ƒ, bhikkhave, sattānaį¹ƒ evaį¹ƒ icchā
uppajjati: ā€˜aho vata mayaį¹ƒ na byādhiĀ·dhammā assāma na ca vata no byādhi
āgaccheyyāā€™ ti. Na kho panĀ·etaį¹ƒ icchāya pattabbaį¹ƒ. Idaį¹ƒ pi yampicchaį¹ƒ na
labhati tamĀ·pi dukkhaį¹ƒ.

Maraį¹‡aĀ·dhammānaį¹ƒ, bhikkhave, sattānaį¹ƒ
evaį¹ƒ icchā uppajjati: ā€˜aho vata mayaį¹ƒ na maraį¹‡aĀ·dhammā assāma na ca vata
no maraį¹‡a āgaccheyyāā€™ ti. Na kho panĀ·etaį¹ƒ icchāya pattabbaį¹ƒ. Idaį¹ƒ pi
yampicchaį¹ƒ na labhati tamĀ·pi dukkhaį¹ƒ.


SokaĀ·paridevaĀ·dukkhaĀ·domanassĀ·upāyāsaĀ·dhammānaį¹ƒ, bhikkhave, sattānaį¹ƒ
evaį¹ƒ icchā uppajjati: ā€˜aho vata mayaį¹ƒ na
sokaĀ·paridevaĀ·dukkhaĀ·domanassĀ·upāyāsaĀ·dhammā assāma na ca vata no
sokaĀ·paridevaĀ·dukkhaĀ·domanassĀ·upāyāsaĀ·dhammā āgaccheyyuį¹ƒā€™ ti. Na kho
panĀ·etaį¹ƒ icchāya pattabbaį¹ƒ. Idaį¹ƒ pi yampicchaį¹ƒ na labhati tamĀ·pi
dukkhaį¹ƒ.

Katame ca, bhikkhave, saį¹…khittena paƱcĀ·upādānaĀ·kĀ·khandhā
dukkhā? Seyyathidaį¹ƒ: rÅ«pĀ·upādānakkhandho vedanĀ·upādānakkhandho
saƱƱĀ·upādānakkhandho saį¹…khārĀ·upādānakkhandho viƱƱāį¹‡Ā·upādānakkhandho. Ime
vuccanti, bhikkhave, saį¹…khittena paƱcĀ·upādānaĀ·kĀ·khandhā dukkhā.

Idaį¹ƒ vuccati, bhikkhave, dukkhaį¹ƒ ariyasaccaį¹ƒ.

E2. Samudayasacca Niddesa


Katamaį¹ƒ ca, bhikkhave, dukkhaĀ·samudayaį¹ƒ ariyaĀ·saccaį¹ƒ? YĀ·Äyaį¹ƒ taį¹‡hā
ponobbhavikā nandiĀ·rāgaĀ·sahagatā tatraĀ·tatrĀ·ÄbhinandinÄ«, seyyathidaį¹ƒ:
kāma-taį¹‡hā, bhava-taį¹‡hā, vibhava-taį¹‡hā. Sā kho panĀ·esā, bhikkhave, taį¹‡hā
kattha uppajjamānā uppajjati, kattha nivisamānā nivisati? Yaį¹ƒ loke
piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā uppajjamānā uppajjati, ettha
nivisamānā nivisati.

KiƱca loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ? Cakkhu
loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā uppajjamānā uppajjati, ettha
nivisamānā nivisati. Sotaį¹ƒ loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā
uppajjamānā uppajjati, ettha nivisamānā nivisati. Ghānaį¹ƒ loke piyaĀ·rÅ«paį¹ƒ
sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā uppajjamānā uppajjati, ettha nivisamānā
nivisati. Jivhā loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā uppajjamānā
uppajjati, ettha nivisamānā nivisati. Kayo loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ
etthesā taį¹‡hā uppajjamānā uppajjati, ettha nivisamānā nivisati. Mano
loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā uppajjamānā uppajjati, ettha
nivisamānā nivisati.

RÅ«pā loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā
taį¹‡hā uppajjamānā uppajjati, ettha nivisamānā nivisati. Saddā loke
piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā uppajjamānā uppajjati, ettha
nivisamānā nivisati. Gandhā loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā
uppajjamānā uppajjati, ettha nivisamānā nivisati. Rasā loke piyaĀ·rÅ«paį¹ƒ
sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā uppajjamānā uppajjati, ettha nivisamānā
nivisati. Phoį¹­į¹­habbā loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā
uppajjamānā uppajjati, ettha nivisamānā nivisati. Dhammā loke piyaĀ·rÅ«paį¹ƒ
sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā uppajjamānā uppajjati, ettha nivisamānā
nivisati.

CakkhuĀ·viƱƱāį¹‡aį¹ƒ loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā
taį¹‡hā uppajjamānā uppajjati, ettha nivisamānā nivisati. SotaĀ·viƱƱāį¹‡aį¹ƒ
loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā uppajjamānā uppajjati, ettha
nivisamānā nivisati. GhānaĀ·viƱƱāį¹‡aį¹ƒ loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā
taį¹‡hā uppajjamānā uppajjati, ettha nivisamānā nivisati. JivhāĀ·viƱƱāį¹‡aį¹ƒ
loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā uppajjamānā uppajjati, ettha
nivisamānā nivisati. KāyaĀ·viƱƱāį¹‡aį¹ƒ loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā
taį¹‡hā uppajjamānā uppajjati, ettha nivisamānā nivisati. ManoĀ·viƱƱāį¹‡aį¹ƒ
loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā uppajjamānā uppajjati, ettha
nivisamānā nivisati.

CakkhuĀ·samphasso loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ
etthesā taį¹‡hā uppajjamānā uppajjati, ettha nivisamānā nivisati.
SotaĀ·samphasso loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā uppajjamānā
uppajjati, ettha nivisamānā nivisati. GhānaĀ·samphasso loke piyaĀ·rÅ«paį¹ƒ
sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā uppajjamānā uppajjati, ettha nivisamānā
nivisati. JivhāĀ·samphasso loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā
uppajjamānā uppajjati, ettha nivisamānā nivisati. KāyaĀ·samphasso loke
piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā uppajjamānā uppajjati, ettha
nivisamānā nivisati. ManoĀ·samphasso loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā
taį¹‡hā uppajjamānā uppajjati, ettha nivisamānā nivisati.


CakkhuĀ·samphassaĀ·jā vedanā loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā
uppajjamānā uppajjati, ettha nivisamānā nivisati. SotaĀ·samphassaĀ·jā
vedanā loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā uppajjamānā uppajjati,
ettha nivisamānā nivisati. GhānaĀ·samphassaĀ·jā vedanā loke piyaĀ·rÅ«paį¹ƒ
sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā uppajjamānā uppajjati, ettha nivisamānā
nivisati. JivhāĀ·samphassaĀ·jā vedanā loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā
taį¹‡hā uppajjamānā uppajjati, ettha nivisamānā nivisati.
KāyaĀ·samphassaĀ·jā vedanā loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā
uppajjamānā uppajjati, ettha nivisamānā nivisati. ManoĀ·samphassaĀ·jā
vedanā loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā uppajjamānā uppajjati,
ettha nivisamānā nivisati.

RÅ«pāĀ·saƱƱā loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ
etthesā taį¹‡hā uppajjamānā uppajjati, ettha nivisamānā nivisati.
SaddaĀ·saƱƱā loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā uppajjamānā
uppajjati, ettha nivisamānā nivisati. GandhaĀ·saƱƱā loke piyaĀ·rÅ«paį¹ƒ
sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā uppajjamānā uppajjati, ettha nivisamānā
nivisati. RasaĀ·saƱƱā loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā
uppajjamānā uppajjati, ettha nivisamānā nivisati. Phoį¹­į¹­habbaĀ·saƱƱā loke
piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā uppajjamānā uppajjati, ettha
nivisamānā nivisati. DhammaĀ·saƱƱā loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā
taį¹‡hā uppajjamānā uppajjati, ettha nivisamānā nivisati.


RÅ«pāĀ·saƱcetanā loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā uppajjamānā
uppajjati, ettha nivisamānā nivisati. SaddaĀ·saƱcetanā loke piyaĀ·rÅ«paį¹ƒ
sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā uppajjamānā uppajjati, ettha nivisamānā
nivisati. GandhaĀ·saƱcetanā loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā
uppajjamānā uppajjati, ettha nivisamānā nivisati. RasaĀ·saƱcetanā loke
piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā uppajjamānā uppajjati, ettha
nivisamānā nivisati. Phoį¹­į¹­habbaĀ·saƱcetanā loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ
etthesā taį¹‡hā uppajjamānā uppajjati, ettha nivisamānā nivisati.
DhammaĀ·saƱcetanā loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā uppajjamānā
uppajjati, ettha nivisamānā nivisati.

RÅ«pāĀ·taį¹‡hā loke piyaĀ·rÅ«paį¹ƒ
sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā uppajjamānā uppajjati, ettha nivisamānā
nivisati. SaddaĀ·taį¹‡hā loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā
uppajjamānā uppajjati, ettha nivisamānā nivisati. GandhaĀ·taį¹‡hā loke
piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā uppajjamānā uppajjati, ettha
nivisamānā nivisati. RasaĀ·taį¹‡hā loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā
uppajjamānā uppajjati, ettha nivisamānā nivisati. Phoį¹­į¹­habbaĀ·taį¹‡hā loke
piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā uppajjamānā uppajjati, ettha
nivisamānā nivisati. DhammaĀ·taį¹‡hā loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā
taį¹‡hā uppajjamānā uppajjati, ettha nivisamānā nivisati.


RÅ«pāĀ·vitakko loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā uppajjamānā
uppajjati, ettha nivisamānā nivisati. SaddaĀ·vitakko loke piyaĀ·rÅ«paį¹ƒ
sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā uppajjamānā uppajjati, ettha nivisamānā
nivisati. GandhaĀ·vitakko loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā
uppajjamānā uppajjati, ettha nivisamānā nivisati. RasaĀ·vitakko loke
piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā uppajjamānā uppajjati, ettha
nivisamānā nivisati. Phoį¹­į¹­habbaĀ·vitakko loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ
etthesā taį¹‡hā uppajjamānā uppajjati, ettha nivisamānā nivisati.
DhammaĀ·vitakko loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā uppajjamānā
uppajjati, ettha nivisamānā nivisati.

RÅ«pāĀ·vicāro loke piyaĀ·rÅ«paį¹ƒ
sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā uppajjamānā uppajjati, ettha nivisamānā
nivisati. SaddaĀ·vicāro loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā
uppajjamānā uppajjati, ettha nivisamānā nivisati. GandhaĀ·vicāro loke
piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā uppajjamānā uppajjati, ettha
nivisamānā nivisati. RasaĀ·vicāro loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā
taį¹‡hā uppajjamānā uppajjati, ettha nivisamānā nivisati.
Phoį¹­į¹­habbaĀ·vicāro loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā uppajjamānā
uppajjati, ettha nivisamānā nivisati. DhammaĀ·vicāro loke piyaĀ·rÅ«paį¹ƒ
sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā uppajjamānā uppajjati, ettha nivisamānā
nivisati. Idaį¹ƒ vuccati, bhikkhave, dukkhaĀ·samudayaį¹ƒ ariyasaccaį¹ƒ.

E3. Nirodhasacca Niddesa


Katamaį¹ƒ ca, bhikkhave, dukkhaĀ·nirodhaį¹ƒ ariyaĀ·saccaį¹ƒ? Yo tassā-yĀ·eva
taį¹‡hāya asesa-virāga-nirodho cāgo paį¹­inissaggo mutti anālayo. Sā kho
panĀ·esā, bhikkhave, taį¹‡hā kattha pahÄ«yamānā pahÄ«yati, kattha
nirujjhamānā nirujjhati? Yaį¹ƒ loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā
pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

KiƱca loke
piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ? Cakkhu loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā
pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā nirujjhati. Sotaį¹ƒ loke
piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā pahÄ«yamānā pahÄ«yati, ettha
nirujjhamānā nirujjhati. Ghānaį¹ƒ loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā
pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Jivhā loke
piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā pahÄ«yamānā pahÄ«yati, ettha
nirujjhamānā nirujjhati. Kayo loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā
pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā nirujjhati. Mano loke piyaĀ·rÅ«paį¹ƒ
sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā
nirujjhati.

RÅ«pā loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā
pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Saddā loke
piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā pahÄ«yamānā pahÄ«yati, ettha
nirujjhamānā nirujjhati. Gandhā loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā
pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Rasā loke
piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā pahÄ«yamānā pahÄ«yati, ettha
nirujjhamānā nirujjhati. Phoį¹­į¹­habbā loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā
taį¹‡hā pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā nirujjhati. Dhammā loke
piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā pahÄ«yamānā pahÄ«yati, ettha
nirujjhamānā nirujjhati.

CakkhuĀ·viƱƱāį¹‡aį¹ƒ loke piyaĀ·rÅ«paį¹ƒ
sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā
nirujjhati. SotaĀ·viƱƱāį¹‡aį¹ƒ loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā
pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā nirujjhati. GhānaĀ·viƱƱāį¹‡aį¹ƒ loke
piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā pahÄ«yamānā pahÄ«yati, ettha
nirujjhamānā nirujjhati. JivhāĀ·viƱƱāį¹‡aį¹ƒ loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ
etthesā taį¹‡hā pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā nirujjhati.
KāyaĀ·viƱƱāį¹‡aį¹ƒ loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā pahÄ«yamānā
pahÄ«yati, ettha nirujjhamānā nirujjhati. ManoĀ·viƱƱāį¹‡aį¹ƒ loke piyaĀ·rÅ«paį¹ƒ
sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā
nirujjhati.

CakkhuĀ·samphasso loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā
taį¹‡hā pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā nirujjhati. SotaĀ·samphasso
loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā pahÄ«yamānā pahÄ«yati, ettha
nirujjhamānā nirujjhati. GhānaĀ·samphasso loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ
etthesā taį¹‡hā pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā nirujjhati.
JivhāĀ·samphasso loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā pahÄ«yamānā
pahÄ«yati, ettha nirujjhamānā nirujjhati. KāyaĀ·samphasso loke piyaĀ·rÅ«paį¹ƒ
sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā
nirujjhati. ManoĀ·samphasso loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā
pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.


CakkhuĀ·samphassaĀ·jā vedanā loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā
pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā nirujjhati. SotaĀ·samphassaĀ·jā
vedanā loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā pahÄ«yamānā pahÄ«yati,
ettha nirujjhamānā nirujjhati. GhānaĀ·samphassaĀ·jā vedanā loke piyaĀ·rÅ«paį¹ƒ
sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā
nirujjhati. JivhāĀ·samphassaĀ·jā vedanā loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā
taį¹‡hā pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā nirujjhati.
KāyaĀ·samphassaĀ·jā vedanā loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā
pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā nirujjhati. ManoĀ·samphassaĀ·jā
vedanā loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā pahÄ«yamānā pahÄ«yati,
ettha nirujjhamānā nirujjhati.

RÅ«pāĀ·saƱƱā loke piyaĀ·rÅ«paį¹ƒ
sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā
nirujjhati. SaddaĀ·saƱƱā loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā
pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā nirujjhati. GandhaĀ·saƱƱā loke
piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā pahÄ«yamānā pahÄ«yati, ettha
nirujjhamānā nirujjhati. RasaĀ·saƱƱā loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā
taį¹‡hā pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā nirujjhati.
Phoį¹­į¹­habbaĀ·saƱƱā loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā pahÄ«yamānā
pahÄ«yati, ettha nirujjhamānā nirujjhati. DhammaĀ·saƱƱā loke piyaĀ·rÅ«paį¹ƒ
sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā
nirujjhati.

RÅ«pāĀ·saƱcetanā loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā
taį¹‡hā pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā nirujjhati.
SaddaĀ·saƱcetanā loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā pahÄ«yamānā
pahÄ«yati, ettha nirujjhamānā nirujjhati. GandhaĀ·saƱcetanā loke
piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā pahÄ«yamānā pahÄ«yati, ettha
nirujjhamānā nirujjhati. RasaĀ·saƱcetanā loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ
etthesā taį¹‡hā pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā nirujjhati.
Phoį¹­į¹­habbaĀ·saƱcetanā loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā pahÄ«yamānā
pahÄ«yati, ettha nirujjhamānā nirujjhati. DhammaĀ·saƱcetanā loke
piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā pahÄ«yamānā pahÄ«yati, ettha
nirujjhamānā nirujjhati.

RÅ«pāĀ·taį¹‡hā loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ
etthesā taį¹‡hā pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā nirujjhati.
SaddaĀ·taį¹‡hā loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā pahÄ«yamānā
pahÄ«yati, ettha nirujjhamānā nirujjhati. GandhaĀ·taį¹‡hā loke piyaĀ·rÅ«paį¹ƒ
sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā
nirujjhati. RasaĀ·taį¹‡hā loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā
pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā nirujjhati. Phoį¹­į¹­habbaĀ·taį¹‡hā
loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā pahÄ«yamānā pahÄ«yati, ettha
nirujjhamānā nirujjhati. DhammaĀ·taį¹‡hā loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā
taį¹‡hā pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā nirujjhati.


RÅ«pāĀ·vitakko loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā pahÄ«yamānā
pahÄ«yati, ettha nirujjhamānā nirujjhati. SaddaĀ·vitakko loke piyaĀ·rÅ«paį¹ƒ
sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā
nirujjhati. GandhaĀ·vitakko loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā
pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā nirujjhati. RasaĀ·vitakko loke
piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā pahÄ«yamānā pahÄ«yati, ettha
nirujjhamānā nirujjhati. Phoį¹­į¹­habbaĀ·vitakko loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ
etthesā taį¹‡hā pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā nirujjhati.
DhammaĀ·vitakko loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā pahÄ«yamānā
pahīyati, ettha nirujjhamānā nirujjhati.

RÅ«pāĀ·vicāro loke
piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā pahÄ«yamānā pahÄ«yati, ettha
nirujjhamānā nirujjhati. SaddaĀ·vicāro loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā
taį¹‡hā pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā nirujjhati. GandhaĀ·vicāro
loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā pahÄ«yamānā pahÄ«yati, ettha
nirujjhamānā nirujjhati. RasaĀ·vicāro loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā
taį¹‡hā pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā nirujjhati.
Phoį¹­į¹­habbaĀ·vicāro loke piyaĀ·rÅ«paį¹ƒ sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā pahÄ«yamānā
pahÄ«yati, ettha nirujjhamānā nirujjhati. DhammaĀ·vicāro loke piyaĀ·rÅ«paį¹ƒ
sātaĀ·rÅ«paį¹ƒ etthesā taį¹‡hā pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā
nirujjhati. Idaį¹ƒ vuccati, bhikkhave, dukkhaĀ·nirodhaį¹ƒ ariyasaccaį¹ƒ.

E4. Maggasacca Niddesa


Katamaį¹ƒ ca, bhikkhave, dukkhaĀ·nirodhaĀ·gāminÄ« paį¹­ipadā ariyaĀ·saccaį¹ƒ?
AyamĀ·eva ariyo aį¹­į¹­haį¹…giko maggo, seyyathidaį¹ƒ sammādiį¹­į¹­hi, sammāsaį¹…kappo,
sammāvācā, sammākammanto, sammā-ājīvo, sammāvāyāmo, sammāsati,
sammāsamādhi.

Katamā ca, bhikkhave, sammādiį¹­į¹­hi? Yaį¹ƒ kho,
bhikkhave, dukkhe Ʊāį¹‡aį¹ƒ, dukkha-samudaye Ʊāį¹‡aį¹ƒ , dukkha-nirodhe Ʊāį¹‡aį¹ƒ,
dukkha-nirodha-gāminiyā paį¹­ipadāya Ʊāį¹‡aį¹ƒ ayaį¹ƒ vuccati, bhikkhave,
sammādiį¹­į¹­hi.

Katamo ca, bhikkhave, sammāsaį¹…kappo? Yo kho,
bhikkhave, nekkhamma-saį¹…kappo , abyāpāda-saį¹…kappo, avihiį¹ƒsā-saį¹…kappo
ayaį¹ƒ vuccati, bhikkhave, sammāsaį¹…kappo.

Katamā ca, bhikkhave,
sammāvācā? Yā kho, bhikkhave, musāvādā veramaį¹‡Ä«, pisuį¹‡Äya vācāya
veramaį¹‡Ä«, pharusāya vācāya veramaį¹‡Ä«, samphappalāpā veramaį¹‡Ä« ayaį¹ƒ
vuccati, bhikkhave, sammāvācā.

Katamo ca, bhikkhave,
sammā-kammanto? Yā kho, bhikkhave, pāį¹‡Ätipātā veramaį¹‡Ä«, adinnādānā
veramaį¹‡Ä«, abrahmacariyā veramaį¹‡Ä« ayaį¹ƒ vuccati, bhikkhave,
sammā-kammanto.

Katamo ca, bhikkhave, sammā-ājīvo? Idha,
bhikkhave, ariya-sāvako micchā-ājÄ«vaį¹ƒ pahāya sammā-ājÄ«vena jÄ«vitaį¹ƒ
kappeti ayaį¹ƒ vuccati, bhikkhave, sammā-ājÄ«vo.

Katamo ca,
bhikkhave, sammāvāyāmo? Idha, bhikkhave, bhikkhu anuppannānaį¹ƒ pāpakānaį¹ƒ
akusalānaį¹ƒ dhammānaį¹ƒ anuppādāya chandaį¹ƒ janeti vāyamati vÄ«riyaį¹ƒ ārabhati
cittaį¹ƒ paggaį¹‡hāti padahati; uppannānaį¹ƒ pāpakānaį¹ƒ akusalānaį¹ƒ dhammānaį¹ƒ
pahānāya chandaį¹ƒ janeti vāyamati vÄ«riyaį¹ƒ ārabhati cittaį¹ƒ paggaį¹‡hāti
padahati; anuppannānaį¹ƒ kusalānaį¹ƒ dhammānaį¹ƒ uppādāya chandaį¹ƒ janeti
vāyamati vÄ«riyaį¹ƒ ārabhati cittaį¹ƒ paggaį¹‡hāti padahati; uppannānaį¹ƒ
kusalānaį¹ƒ dhammānaį¹ƒ į¹­hitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya
pāripÅ«riyā chandaį¹ƒ janeti vāyamati vÄ«riyaį¹ƒ ārabhati cittaį¹ƒ paggaį¹‡hāti
padahati. Ayaį¹ƒ vuccati, bhikkhave, sammāvāyāmo.

Katamā ca,
bhikkhave, sammāsati? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati
ātāpÄ« sampajāno satimā, vineyya loke abhijjhā-domanassaį¹ƒ. Vedanāsu
vedanānupassī viharati ātāpī sampajāno satimā, vineyya loke
abhijjhā-domanassaį¹ƒ. Citte cittānupassÄ« viharati ātāpÄ« sampajāno satimā,
vineyya loke abhijjhā-domanassaį¹ƒ. Dhammesu dhammānupassÄ« viharati ātāpÄ«
sampajāno satimā, vineyya loke abhijjhā-domanassaį¹ƒ. Ayaį¹ƒ vuccati,
bhikkhave, sammāsati.

Katamo ca, bhikkhave, sammāsamādhi? Idha,
bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi
savitakkaį¹ƒ savicāraį¹ƒ vivekajaį¹ƒ pÄ«tisukhaį¹ƒ paį¹­hamaį¹ƒ jhānaį¹ƒ upasampajja
viharati. Vitakkavicārānaį¹ƒ vÅ«pasamā ajjhattaį¹ƒ sampasādanaį¹ƒ cetaso
ekodibhāvaį¹ƒ avitakkaį¹ƒ avicāraį¹ƒ samādhijaį¹ƒ pÄ«tisukhaį¹ƒ dutiyaį¹ƒ jhānaį¹ƒ
upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca
sampajāno, sukhaƱca kāyena paį¹­isaį¹ƒvedeti yaį¹ƒ taį¹ƒ ariyā ācikkhanti:
ā€˜upekkhako satimā sukhavihārÄ«ā€™ti tatiyaį¹ƒ jhānaį¹ƒ upasampajja viharati.
Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassa-domanassānaį¹ƒ
atthaį¹…gamā adukkham-asukhaį¹ƒ upekkhā-sati-pārisuddhiį¹ƒ catutthaį¹ƒ jhānaį¹ƒ
upasampajja viharati. Ayaį¹ƒ vuccati, bhikkhave, sammāsamādhi ti.

Idaį¹ƒ vuccati, bhikkhave, dukkhaĀ·nirodhaĀ·gāminÄ« paį¹­ipadā ariyaĀ·saccaį¹ƒ.


Iti ajjhattaį¹ƒ vā dhammesu dhammānupassÄ« viharati, bahiddhā vā dhammesu
dhammānupassī viharati, ajjhatta-bahiddhā vā dhammesu dhammānupassī
viharati; samudaya-dhammĀ·ÄnupassÄ« vā dhammesu viharati,
vaya-dhammĀ·ÄnupassÄ« vā dhammesu viharati, samudaya-vaya-dhammĀ·ÄnupassÄ«
vā dhammesu viharati; ā€˜atthi dhammāā€™ ti vā panĀ·assa sati paccupaį¹­į¹­hitā
hoti, yāvadeva Ʊāį¹‡aĀ·mattāya paį¹­issatiĀ·mattāya, aĀ·nissito ca viharati, na
ca kiƱci loke upādiyati. EvamĀ·pi kho, bhikkhave, bhikkhu dhammesu
dhammānupassī viharati, catūsu ariyasaccesu.

Satipaį¹­į¹­hānabhāvanā Nisaį¹ƒsa


Yo hi koci, bhikkhave, ime cattāro satipaį¹­į¹­hāne evaį¹ƒ bhāveyya
sattaĀ·vassāni, tassa dvinnaį¹ƒ phalānaį¹ƒ aƱƱataraį¹ƒ phalaį¹ƒ pāį¹­ikaį¹…khaį¹ƒ:
diį¹­į¹­heva dhamme aƱƱā, sati vā upādisese anāgāmitā.

Tiį¹­į¹­hantu,
bhikkhave, sattaĀ·vassāni. Yo hi koci, bhikkhave, ime cattāro
satipaį¹­į¹­hāne evaį¹ƒ bhāveyya cha vassāni, tassa dvinnaį¹ƒ phalānaį¹ƒ aƱƱataraį¹ƒ
phalaį¹ƒ pāį¹­ikaį¹…khaį¹ƒ: diį¹­į¹­heva dhamme aƱƱā, atthi vā upādisese anāgāmitā.


Tiį¹­į¹­hantu, bhikkhave, cha vassāni. Yo hi koci, bhikkhave, ime cattāro
satipaį¹­į¹­hāne evaį¹ƒ bhāveyya paƱca vassāni, tassa dvinnaį¹ƒ phalānaį¹ƒ
aƱƱataraį¹ƒ phalaį¹ƒ pāį¹­ikaį¹…khaį¹ƒ: diį¹­į¹­heva dhamme aƱƱā, atthi vā upādisese
anāgāmitā.

Tiį¹­į¹­hantu, bhikkhave, paƱca vassāni. Yo hi koci,
bhikkhave, ime cattāro satipaį¹­į¹­hāne evaį¹ƒ bhāveyya cattāri vassāni, tassa
dvinnaį¹ƒ phalānaį¹ƒ aƱƱataraį¹ƒ phalaį¹ƒ pāį¹­ikaį¹…khaį¹ƒ: diį¹­į¹­heva dhamme aƱƱā,
atthi vā upādisese anāgāmitā.

Tiį¹­į¹­hantu, bhikkhave, cattāri
vassāni. Yo hi koci, bhikkhave, ime cattāro satipaį¹­į¹­hāne evaį¹ƒ bhāveyya
tÄ«į¹‡Ä« vassāni, tassa dvinnaį¹ƒ phalānaį¹ƒ aƱƱataraį¹ƒ phalaį¹ƒ pāį¹­ikaį¹…khaį¹ƒ:
diį¹­į¹­heva dhamme aƱƱā, atthi vā upādisese anāgāmitā.

Tiį¹­į¹­hantu,
bhikkhave, tÄ«į¹‡Ä« vassāni. Yo hi koci, bhikkhave, ime cattāro satipaį¹­į¹­hāne
evaį¹ƒ bhāveyya dve vassāni, tassa dvinnaį¹ƒ phalānaį¹ƒ aƱƱataraį¹ƒ phalaį¹ƒ
pāį¹­ikaį¹…khaį¹ƒ: diį¹­į¹­heva dhamme aƱƱā, atthi vā upādisese anāgāmitā.


Tiį¹­į¹­hantu, bhikkhave, dve vassāni. Yo hi koci, bhikkhave, ime cattāro
satipaį¹­į¹­hāne evaį¹ƒ bhāveyya ekaį¹ƒ vassaį¹ƒ, tassa dvinnaį¹ƒ phalānaį¹ƒ aƱƱataraį¹ƒ
phalaį¹ƒ pāį¹­ikaį¹…khaį¹ƒ: diį¹­į¹­heva dhamme aƱƱā, atthi vā upādisese anāgāmitā.


Tiį¹­į¹­hantu, bhikkhave, ekaį¹ƒ vassaį¹ƒ. Yo hi koci, bhikkhave, ime cattāro
satipaį¹­į¹­hāne evaį¹ƒ bhāveyya satta māsāni, tassa dvinnaį¹ƒ phalānaį¹ƒ
aƱƱataraį¹ƒ phalaį¹ƒ pāį¹­ikaį¹…khaį¹ƒ: diį¹­į¹­heva dhamme aƱƱā, atthi vā upādisese
anāgāmitā.

Tiį¹­į¹­hantu, bhikkhave, satta māsāni. Yo hi koci,
bhikkhave, ime cattāro satipaį¹­į¹­hāne evaį¹ƒ bhāveyya cha māsāni, tassa
dvinnaį¹ƒ phalānaį¹ƒ aƱƱataraį¹ƒ phalaį¹ƒ pāį¹­ikaį¹…khaį¹ƒ: diį¹­į¹­heva dhamme aƱƱā,
atthi vā upādisese anāgāmitā.

Tiį¹­į¹­hantu, bhikkhave, cha māsāni.
Yo hi koci, bhikkhave, ime cattāro satipaį¹­į¹­hāne evaį¹ƒ bhāveyya paƱca
māsāni, tassa dvinnaį¹ƒ phalānaį¹ƒ aƱƱataraį¹ƒ phalaį¹ƒ pāį¹­ikaį¹…khaį¹ƒ: diį¹­į¹­heva
dhamme aƱƱā, atthi vā upādisese anāgāmitā.

Tiį¹­į¹­hantu, bhikkhave,
paƱca māsāni. Yo hi koci, bhikkhave, ime cattāro satipaį¹­į¹­hāne evaį¹ƒ
bhāveyya cattāri māsāni, tassa dvinnaį¹ƒ phalānaį¹ƒ aƱƱataraį¹ƒ phalaį¹ƒ
pāį¹­ikaį¹…khaį¹ƒ: diį¹­į¹­heva dhamme aƱƱā, atthi vā upādisese anāgāmitā.


Tiį¹­į¹­hantu, bhikkhave, cattāri māsāni. Yo hi koci, bhikkhave, ime cattāro
satipaį¹­į¹­hāne evaį¹ƒ bhāveyya tÄ«į¹‡i māsāni, tassa dvinnaį¹ƒ phalānaį¹ƒ
aƱƱataraį¹ƒ phalaį¹ƒ pāį¹­ikaį¹…khaį¹ƒ: diį¹­į¹­heva dhamme aƱƱā, atthi vā upādisese
anāgāmitā.

Tiį¹­į¹­hantu, bhikkhave, tÄ«į¹‡i māsāni. Yo hi koci,
bhikkhave, ime cattāro satipaį¹­į¹­hāne evaį¹ƒ bhāveyya dvi māsāni, tassa
dvinnaį¹ƒ phalānaį¹ƒ aƱƱataraį¹ƒ phalaį¹ƒ pāį¹­ikaį¹…khaį¹ƒ: diį¹­į¹­heva dhamme aƱƱā,
atthi vā upādisese anāgāmitā.

Tiį¹­į¹­hantu, bhikkhave, dve māsāni.
Yo hi koci, bhikkhave, ime cattāro satipaį¹­į¹­hāne evaį¹ƒ bhāveyya ekaį¹ƒ
māsaį¹ƒ, tassa dvinnaį¹ƒ phalānaį¹ƒ aƱƱataraį¹ƒ phalaį¹ƒ pāį¹­ikaį¹…khaį¹ƒ: diį¹­į¹­heva
dhamme aƱƱā, atthi vā upādisese anāgāmitā.

Tiį¹­į¹­hantu, bhikkhave,
ekaį¹ƒ māsaį¹ƒ. Yo hi koci, bhikkhave, ime cattāro satipaį¹­į¹­hāne evaį¹ƒ
bhāveyya aįøįøhaĀ·māsaį¹ƒ, tassa dvinnaį¹ƒ phalānaį¹ƒ aƱƱataraį¹ƒ phalaį¹ƒ
pāį¹­ikaį¹…khaį¹ƒ: diį¹­į¹­heva dhamme aƱƱā, atthi vā upādisese anāgāmitā.


Tiį¹­į¹­hantu, bhikkhave, aįøįøhaĀ·māso. Yo hi koci, bhikkhave, ime cattāro
satipaį¹­į¹­hāne evaį¹ƒ bhāveyya sattāhaį¹ƒ, tassa dvinnaį¹ƒ phalānaį¹ƒ aƱƱataraį¹ƒ
phalaį¹ƒ pāį¹­ikaį¹…khaį¹ƒ: diį¹­į¹­heva dhamme aƱƱā, atthi vā upādisese anāgāmitā.


ā€˜Ekāyano ayaį¹ƒ, bhikkhave, maggo sattānaį¹ƒ visuddhiyā, soka-paridevānaį¹ƒ
samatikkamāya, dukkha-domanassānaį¹ƒ atthaį¹…gamāya, Ʊāyassa adhigamāya,
nibbānassa sacchikiriyāya, yadidaį¹ƒ cattāro satipaį¹­į¹­hānāā€™ ti. Iti yaį¹ƒ taį¹ƒ
vuttaį¹ƒ, idamĀ·etaį¹ƒ paį¹­icca vuttaį¹ƒ ti.

IdamĀ·avoca bhagavā. Attamanā te bhikkhÅ« bhagavato bhāsitaį¹ƒ abhinanduį¹ƒ ti.

Leave a Reply