Free Online FOOD for MIND & HUNGER - DO GOOD 😊 PURIFY MIND.To live like free birds 🐦 🦢 šŸ¦… grow fruits šŸ šŸŠ šŸ„‘ 🄭 šŸ‡ šŸŒ šŸŽ šŸ‰ šŸ’ šŸ‘ šŸ„ vegetables 🄦 šŸ„• šŸ„— 🄬 šŸ„” šŸ† 🄜 šŸŽƒ šŸ«‘ šŸ…šŸœ šŸ§… šŸ„ šŸ šŸ„— šŸ„’ 🌽 šŸ šŸ«‘ 🌳 šŸ“ šŸŠ 🄄 🌵 šŸˆ 🌰 šŸ‡§šŸ‡§ 🫐 šŸ… šŸ šŸ«’Plants 🌱in pots 🪓 along with Meditative Mindful Swimming šŸŠā€ā™‚ļø to Attain NIBBĀNA the Eternal Bliss.
Kushinara NIBBĀNA Bhumi Pagoda White Home, Puniya Bhumi Bengaluru, Prabuddha Bharat International.
Categories:

Archives:
Meta:
April 2025
M T W T F S S
« Jan    
 123456
78910111213
14151617181920
21222324252627
282930  
01/21/20
Mahāsatipaį¹­į¹­hāna Sutta — Attendance on awareness — in 05) Classical Pāḷi,
Filed under: General
Posted by: site admin @ 3:22 am

Mahāsatipaṭṭhāna Sutta

— Attendance on awareness —

in 05) Classical Pāḷi,



https://www.youtube.com/watch?v=6n7ge1E4ZHA
Maha Sathipatthana Sutta by Dr. Omalpee Sobhita Thero (SRILANKA)

Amit Barua
183K subscribers
The Maha Satipaṭṭhāna Sutta The Discourse on the Establishing of
Mindfulness) and the Mahāsatipaṭṭhāna Sutta (The Great Discourse on the
Establishing of Mindfulness) are two of the most important and widely
studied discourses in the Pali Canon of Theravada Buddhism. The former
is also found in the Āgamas of other early schools, and has been
embraced by contemporary Mahayana practitioners such as Thich Nhat Hanh.
These discourses provide a means for practicing mindfulness in a
variety of contexts and potentially continuously. Famously, the Buddha
declares at the beginning of this discourse:
“This is the direct way
[Pāli: ekāyano maggo monks, for the purification of beings, for the
overcoming of sorrow and lamentation, for the extinguishing of suffering
and grief, for walking on the path of truth, for the realization of
nibbāna.
The meditation techniques identified in this sutta can be
practiced individually or successively or in an interwoven
fashion.Comments are required after having watch this video
Category
Education

Mahāsatipaį¹­į¹­hāna Sutta — Attendance on awareness —in 05) Classical Pāḷi

05) Classical Pāḷi
Uddesa

I. Kāyānupassanā
A. Ānāpāna Pabba
B. Iriyāpatha Pabba
C. Sampajāna Pabba
D. Paṭikūlamanasikāra Pabba
E. Dhātumanasikāra Pabba
F. Navasivathika Pabba

II. Vedanānupassanā

III. Cittānupassanā

IV. Dhammānupassanā
A. NÄ«varaṇa Pabba
B. Khandha Pabba
C. Āyatana Pabba
D. Bojjhaį¹…ga Pabba
E. Sacca Pabba
E1. Dukkhasacca Niddesa
E2. Samudayasacca Niddesa
E3. Nirodhasacca Niddesa
E4. Maggasacca Niddesa


Uddesa

Evaṃ me sutaṃ:

Ekaṃ samayaṃ bhagavā kurūsu viharati kammāsadhammaṃ nāma kurūnaṃ nigamo. Tatra kho bhagavā bhikkhū āmantesi:

– Bhikkhavo ti. – Bhaddante ti te bhikkhÅ« bhagavato paccassosuṃ. Bhagavā etad-avoca:


– Ekāyano ayaṃ, bhikkhave, maggo sattānaṃ visuddhiyā, soka-paridevānaṃ
samatikkamāya, dukkha-domanassānaṃ atthaį¹…gamāya, Ʊāyassa adhigamāya,
nibbānassa sacchikiriyāya, yadidaṃ cattāro satipaṭṭhānā.

Katame
cattāro? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī
sampajāno satimā, vineyya loke abhijjhā-domanassaṃ. Vedanāsu
vedanānupassī viharati ātāpī sampajāno satimā, vineyya loke
abhijjhā-domanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā,
vineyya loke abhijjhā-domanassaṃ. Dhammesu dhammānupassī viharati ātāpī
sampajāno satimā, vineyya loke abhijjhā-domanassaṃ.

I. Kāyānupassanā

A. Ānāpāna Pabba


Katha·ñ·ca, bhikkhave, bhikkhu kāye kāyānupassī viharati? Idha,
bhikkhave, bhikkhu arañña-gato vā rukkha-mūla-gato vā suññ·āgāra-gato vā
nisÄ«dati pallaį¹…kaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ
upaṭṭhapetvā. So sato·va assasati, sato·va passasati. Dīghaṃ vā
assasanto ‘dÄ«ghaṃ assasāmÄ«’ ti pajānāti; dÄ«ghaṃ vā passasanto ‘dÄ«ghaṃ
passasāmÄ«’ ti pajānāti; rassaṃ vā assasanto ‘rassaṃ assasāmÄ«’ ti
pajānāti; rassaṃ vā passasanto ‘rassaṃ passasāmÄ«’ ti
pajānāti;’sabba-kāya-paį¹­isaṃvedÄ« assasissāmÄ«’ ti sikkhati;
’sabba-kāya-paį¹­isaṃvedÄ« passasissāmÄ«’ ti sikkhati; ‘passambhayaṃ
kāya-saį¹…khāraṃ assasissāmÄ«’ ti sikkhati; ‘passambhayaṃ kāya-saį¹…khāraṃ
passasissāmÄ«’ ti sikkhati.

Seyyathāpi, bhikkhave, dakkho
bhamakāro vā bhamakārĀ·antevāsÄ« vā dÄ«ghaṃ vā aƱchanto ‘dÄ«ghaṃ aƱchāmÄ«’ ti
pajānāti; rassaṃ vā aƱchanto ‘rassaṃ aƱchāmÄ«’ ti pajānāti; evameva kho,
bhikkhave, bhikkhu dÄ«ghaṃ vā assasanto ‘dÄ«ghaṃ assasāmÄ«’ ti pajānāti;
dÄ«ghaṃ vā passasanto ‘dÄ«ghaṃ passasāmÄ«’ ti pajānāti; rassaṃ vā assasanto
‘rassaṃ assasāmÄ«’ ti pajānāti; rassaṃ vā passasanto ‘rassaṃ passasāmÄ«’
ti pajānāti; ’sabba-kāya-paį¹­isaṃvedÄ« assasissāmÄ«’ ti sikkhati;
’sabba-kāya-paį¹­isaṃvedÄ« passasissāmÄ«’ ti sikkhati; ‘passambhayaṃ
kāya-saį¹…khāraṃ assasissāmÄ«’ ti sikkhati; ‘passambhayaṃ kāya-saį¹…khāraṃ
passasissāmÄ«’ ti sikkhati.

Iti ajjhattaṃ vā kāye kāyānupassī
viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhatta-bahiddhā vā
kāye kāyānupassī viharati; samudaya-dhamm·ānupassī vā kāyasmiṃ viharati,
vaya-dhamm·ānupassī vā kāyasmiṃ viharati, samudaya-vaya-dhamm·ānupassī
vā kāyasmiṃ viharati; ā€˜atthi kāyo’ ti vā panĀ·assa sati paccupaį¹­į¹­hitā
hoti, yāvadeva ñāṇaĀ·mattāya paį¹­issatiĀ·mattāya,{1} aĀ·nissito ca viharati,
na ca kiñci loke upādiyati. Evam·pi kho, bhikkhave, bhikkhu kāye
kāyānupassī viharati.

B. Iriyāpatha Pabba

Puna ca·paraṃ,
bhikkhave, bhikkhu gacchanto vā ā€˜gacchāmī’ ti pajānāti, į¹­hito vā
ā€˜į¹­hitomhī’ ti pajānāti, nisinno vā ā€˜nisinnomhī’ ti pajānāti, sayāno vā
ā€˜sayānomhī’ ti pajānāti. Yathā yathā vā panĀ·assa kāyo paṇihito hoti,
tathā tathā naṃ pajānāti.

Iti ajjhattaṃ vā kāye kāyānupassī
viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhatta-bahiddhā vā
kāye kāyānupassī viharati; samudaya-dhamm·ānupassī vā kāyasmiṃ viharati,
vaya-dhamm·ānupassī vā kāyasmiṃ viharati, samudaya-vaya-dhamm·ānupassī
vā kāyasmiṃ viharati; ā€˜atthi kāyo’ ti vā panĀ·assa sati paccupaį¹­į¹­hitā
hoti, yāvadeva ñāṇaĀ·mattāya paį¹­issatiĀ·mattāya, aĀ·nissito ca viharati, na
ca kiñci loke upādiyati. Evam·pi kho, bhikkhave, bhikkhu kāye
kāyānupassī viharati.

C. Sampajāna Pabba

Puna ca·paraṃ,
bhikkhave, bhikkhu abhikkante paṭikkante sampajānakārī hoti, ālokite
vilokite sampajānakārī hoti, samiƱjite pasārite sampajānakārī hoti,
saį¹…ghāṭi-patta-cÄ«vara-dhāraṇe sampajānakārÄ« hoti, asite pÄ«te khāyite
sāyite sampajānakārī hoti, uccāra-passāva-kamme sampajānakārī hoti, gate
į¹­hite nisinne sutte jāgarite bhāsite tuṇhÄ«bhāve sampajānakārÄ« hoti.


Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye
kāyānupassī viharati, ajjhatta-bahiddhā vā kāye kāyānupassī viharati;
samudaya-dhamm·ānupassī vā kāyasmiṃ viharati, vaya-dhamm·ānupassī vā
kāyasmiṃ viharati, samudaya-vaya-dhamm·ānupassī vā kāyasmiṃ viharati;
ā€˜atthi kāyo’ ti vā panĀ·assa sati paccupaį¹­į¹­hitā hoti, yāvadeva
ñāṇaĀ·mattāya paį¹­issatiĀ·mattāya, aĀ·nissito ca viharati, na ca kiƱci loke
upādiyati. Evam·pi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.

D. Paṭikūlamanasikāra Pabba


Puna ca·paraṃ, bhikkhave, bhikkhu imam·eva kāyaṃ, uddhaṃ pādatalā adho
kesa·matthakā, taca·pariyantaṃ pūraṃ nānappakārassa asucino
paccavekkhati: ā€˜Atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ
nhāru aṭṭhi aṭṭhimiñjaṃ vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ
papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karÄ«saṃ pittaṃ semhaṃ pubbo lohitaṃ
sedo medo assu vasā kheįø·o siį¹…ghāṇikā lasikā muttaį¹ƒā€™ ti.


Seyyathāpi, bhikkhave, ubhatomukhā putoḷi pūrā nānāvihitassa dhaññassa,
seyyathidaṃ sālÄ«naṃ vÄ«hÄ«naṃ muggānaṃ māsānaṃ tilānaṃ taį¹‡įøulānaṃ.Tamenaṃ
cakkhumā puriso muƱcitvā paccavekkheyya: ā€˜Ime sālÄ« ime vÄ«hÄ«, ime muggā,
ime māsā, ime tilā, ime taį¹‡įøulā’ ti; evameva kho, bhikkhave, bhikkhu
imam·eva kāyaṃ, uddhaṃ pādatalā adho kesa·matthakā, taca·pariyantaṃ
pÅ«raṃ nānappakārassa asucino paccavekkhati: ā€˜Atthi imasmiṃ kāye kesā
lomā nakhā dantā taco maṃsaṃ nhāru aṭṭhi aṭṭhimiñjaṃ vakkaṃ hadayaṃ
yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karÄ«saṃ
pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheįø·o siį¹…ghāṇikā lasikā
muttaį¹ƒā€™ ti.

Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā
vā kāye kāyānupassī viharati, ajjhatta-bahiddhā vā kāye kāyānupassī
viharati; samudaya-dhamm·ānupassī vā kāyasmiṃ viharati,
vaya-dhamm·ānupassī vā kāyasmiṃ viharati, samudaya-vaya-dhamm·ānupassī
vā kāyasmiṃ viharati; ā€˜atthi kāyo’ ti vā panĀ·assa sati paccupaį¹­į¹­hitā
hoti, yāvadeva ñāṇaĀ·mattāya paį¹­issatiĀ·mattāya, aĀ·nissito ca viharati, na
ca kiñci loke upādiyati. Evam·pi kho, bhikkhave, bhikkhu kāye
kāyānupassī viharati.

E. Dhātumanasikāra Pabba

Puna
caĀ·paraṃ, bhikkhave, bhikkhu imamĀ·eva kāyaṃ yathā·ṭhitaṃ yathā·paṇihitaṃ
dhātuso paccavekkhati: ā€˜Atthi imasmiṃ kāye pathavī·dhātu āpoĀ·dhātÅ«
tejoĀ·dhātÅ« vāyoĀ·dhātū’ ti.

Seyyathāpi, bhikkhave, dakkho
goghātako vā goghātak·antevāsī vā gāviṃ vadhitvā catu·mahā·pathe bilaso
vibhajitvā nisinno assa; evameva kho, bhikkhave, bhikkhu imam·eva kāyaṃ
yathā·ṭhitaṃ yathā·paṇihitaṃ dhātuso paccavekkhati: ā€˜Atthi imasmiṃ kāye
pathavī·dhātu āpoĀ·dhātÅ« tejoĀ·dhātÅ« vāyoĀ·dhātū’ ti.

Iti ajjhattaṃ
vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati,
ajjhatta-bahiddhā vā kāye kāyānupassī viharati; samudaya-dhamm·ānupassī
vā kāyasmiṃ viharati, vaya-dhamm·ānupassī vā kāyasmiṃ viharati,
samudaya-vaya-dhamm·ānupassÄ« vā kāyasmiṃ viharati; ā€˜atthi kāyo’ ti vā
panĀ·assa sati paccupaį¹­į¹­hitā hoti, yāvadeva ñāṇaĀ·mattāya
paṭissati·mattāya, a·nissito ca viharati, na ca kiñci loke upādiyati.
Evam·pi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.

F. Navasivathika Pabba


(1)Puna ca·paraṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ
sivathikāya chaįøįøitaṃ ekāhaĀ·mataṃ vā dvÄ«haĀ·mataṃ vā tÄ«haĀ·mataṃ vā
uddhumātakaṃ vinīlakaṃ vipubbaka·jātaṃ, so imam·eva kāyaṃ upasaṃharati:
ā€˜ayaṃ pi kho kāyo evaṃ·dhammo evaṃ·bhāvÄ« evaṃ·anĀ·atÄ«to’ ti.

Iti
ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī
viharati, ajjhatta-bahiddhā vā kāye kāyānupassī viharati;
samudaya-dhamm·ānupassī vā kāyasmiṃ viharati, vaya-dhamm·ānupassī vā
kāyasmiṃ viharati, samudaya-vaya-dhamm·ānupassī vā kāyasmiṃ viharati;
ā€˜atthi kāyo’ ti vā panĀ·assa sati paccupaį¹­į¹­hitā hoti, yāvadeva
ñāṇaĀ·mattāya paį¹­issatiĀ·mattāya, aĀ·nissito ca viharati, na ca kiƱci loke
upādiyati. Evam·pi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.


(2)Puna ca·paraṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ
sivathikāya chaįøįøitaṃ kākehi vā khajjamānaṃ kulalehi vā khajjamānaṃ
gijjhehi vā khajjamānaṃ kaį¹…kehi vā khajjamānaṃ sunakhehi vā khajjamānaṃ
byagghehi vā khajjamānaṃ dÄ«pÄ«hi vā khajjamānaṃ siį¹…gālehi vā khajjamānaṃ
vividhehi vā pāṇakaĀ·jātehi khajjamānaṃ, so imamĀ·eva kāyaṃ upasaṃharati:
ā€˜ayaṃ pi kho kāyo evaṃ·dhammo evaṃ·bhāvÄ« evaṃ·anĀ·atÄ«to’ ti.

Iti
ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī
viharati, ajjhatta-bahiddhā vā kāye kāyānupassī viharati;
samudaya-dhamm·ānupassī vā kāyasmiṃ viharati, vaya-dhamm·ānupassī vā
kāyasmiṃ viharati, samudaya-vaya-dhamm·ānupassī vā kāyasmiṃ viharati;
ā€˜atthi kāyo’ ti vā panĀ·assa sati paccupaį¹­į¹­hitā hoti, yāvadeva
ñāṇaĀ·mattāya paį¹­issatiĀ·mattāya, aĀ·nissito ca viharati, na ca kiƱci loke
upādiyati. Evam·pi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.

(3)
Puna ca·paraṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ
sivathikāya chaįøįøitaṃ aį¹­į¹­hikaĀ·saį¹…khalikaṃ saĀ·maṃsaĀ·lohitaṃ
nhāruĀ·sambandhaṃ, so imamĀ·eva kāyaṃ upasaṃharati: ā€˜ayaṃ pi kho kāyo
evaṃ·dhammo evaṃ·bhāvÄ« evaṃ·anĀ·atÄ«to’ ti.

Iti ajjhattaṃ vā kāye
kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati,
ajjhatta-bahiddhā vā kāye kāyānupassī viharati; samudaya-dhamm·ānupassī
vā kāyasmiṃ viharati, vaya-dhamm·ānupassī vā kāyasmiṃ viharati,
samudaya-vaya-dhamm·ānupassÄ« vā kāyasmiṃ viharati; ā€˜atthi kāyo’ ti vā
panĀ·assa sati paccupaį¹­į¹­hitā hoti, yāvadeva ñāṇaĀ·mattāya
paṭissati·mattāya, a·nissito ca viharati, na ca kiñci loke upādiyati.
Evam·pi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.

(4)
Puna ca·paraṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ
sivathikāya chaįøįøitaṃ aį¹­į¹­hikaĀ·saį¹…khalikaṃ niĀ·maṃsaĀ·lohitaĀ·makkhitaṃ
nhāruĀ·sambandhaṃ, so imamĀ·eva kāyaṃ upasaṃharati: ā€˜ayaṃ pi kho kāyo
evaṃ·dhammo evaṃ·bhāvÄ« evaṃ·anĀ·atÄ«to’ ti.

Iti ajjhattaṃ vā kāye
kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati,
ajjhatta-bahiddhā vā kāye kāyānupassī viharati; samudaya-dhamm·ānupassī
vā kāyasmiṃ viharati, vaya-dhamm·ānupassī vā kāyasmiṃ viharati,
samudaya-vaya-dhamm·ānupassÄ« vā kāyasmiṃ viharati; ā€˜atthi kāyo’ ti vā
panĀ·assa sati paccupaį¹­į¹­hitā hoti, yāvadeva ñāṇaĀ·mattāya
paṭissati·mattāya, a·nissito ca viharati, na ca kiñci loke upādiyati.
Evam·pi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.

(5)
Puna ca·paraṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ
sivathikāya chaįøįøitaṃ aį¹­į¹­hikaĀ·saį¹…khalikaṃ apagataĀ·maṃsaĀ·lohitaṃ
nhāruĀ·sambandhaṃ, so imamĀ·eva kāyaṃ upasaṃharati: ā€˜ayaṃ pi kho kāyo
evaṃ·dhammo evaṃ·bhāvÄ« evaṃ·anĀ·atÄ«to’ ti.

Iti ajjhattaṃ vā kāye
kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati,
ajjhatta-bahiddhā vā kāye kāyānupassī viharati; samudaya-dhamm·ānupassī
vā kāyasmiṃ viharati, vaya-dhamm·ānupassī vā kāyasmiṃ viharati,
samudaya-vaya-dhamm·ānupassÄ« vā kāyasmiṃ viharati; ā€˜atthi kāyo’ ti vā
panĀ·assa sati paccupaį¹­į¹­hitā hoti, yāvadeva ñāṇaĀ·mattāya
paṭissati·mattāya, a·nissito ca viharati, na ca kiñci loke upādiyati.
Evam·pi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.

(6)
Puna ca·paraṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ
sivathikāya chaįøįøitaṃ aį¹­į¹­hikāni apagataĀ·sambandhāni disā vidisā
vikkhittāni, aññena hatth·aṭṭhikaṃ aññena pād·aṭṭhikaṃ aññena
gopphakĀ·aį¹­į¹­hikaṃ aƱƱena jaį¹…ghĀ·aį¹­į¹­hikaṃ aƱƱena Å«ruĀ·į¹­į¹­hikaṃ aƱƱena
kaṭi·ṭṭhikaṃ aññena phāsuk·aṭṭhikaṃ aññena piṭṭh·iṭṭhikaṃ aññena
khandh·aṭṭhikaṃ aññena gīv·aṭṭhikaṃ aññena hanuk·aṭṭhikaṃ aññena
dantĀ·aį¹­į¹­hikaṃ aƱƱena sÄ«sakaṭāhaṃ, so imamĀ·eva kāyaṃ upasaṃharati: ā€˜ayaṃ
pi kho kāyo evaṃ·dhammo evaṃ·bhāvÄ« evaṃ·anĀ·atÄ«to’ ti.

Iti
ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī
viharati, ajjhatta-bahiddhā vā kāye kāyānupassī viharati;
samudaya-dhamm·ānupassī vā kāyasmiṃ viharati, vaya-dhamm·ānupassī vā
kāyasmiṃ viharati, samudaya-vaya-dhamm·ānupassī vā kāyasmiṃ viharati;
ā€˜atthi kāyo’ ti vā panĀ·assa sati paccupaį¹­į¹­hitā hoti, yāvadeva
ñāṇaĀ·mattāya paį¹­issatiĀ·mattāya, aĀ·nissito ca viharati, na ca kiƱci loke
upādiyati. Evam·pi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.

(7)
Puna ca·paraṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ
sivathikāya chaįøįøitaṃ aį¹­į¹­hikāni setāni saį¹…khaĀ·vaṇṇaĀ·paį¹­ibhāgāni, so
imamĀ·eva kāyaṃ upasaṃharati: ā€˜ayaṃ pi kho kāyo evaṃ·dhammo evaṃ·bhāvÄ«
evaṃ·anĀ·atÄ«to’ ti.

Iti ajjhattaṃ vā kāye kāyānupassī viharati,
bahiddhā vā kāye kāyānupassī viharati, ajjhatta-bahiddhā vā kāye
kāyānupassī viharati; samudaya-dhamm·ānupassī vā kāyasmiṃ viharati,
vaya-dhamm·ānupassī vā kāyasmiṃ viharati, samudaya-vaya-dhamm·ānupassī
vā kāyasmiṃ viharati; ā€˜atthi kāyo’ ti vā panĀ·assa sati paccupaį¹­į¹­hitā
hoti, yāvadeva ñāṇaĀ·mattāya paį¹­issatiĀ·mattāya, aĀ·nissito ca viharati, na
ca kiñci loke upādiyati. Evam·pi kho, bhikkhave, bhikkhu kāye
kāyānupassī viharati.

(8)Puna ca·paraṃ, bhikkhave, bhikkhu
seyyathāpi passeyya sarÄ«raṃ sivathikāya chaįøįøitaṃ aį¹­į¹­hikāni puƱjaĀ·kitāni
terovassikāni, so imamĀ·eva kāyaṃ upasaṃharati: ā€˜ayaṃ pi kho kāyo
evaṃ·dhammo evaṃ·bhāvÄ« evaṃ·anĀ·atÄ«to’ ti.

Iti ajjhattaṃ vā kāye
kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati,
ajjhatta-bahiddhā vā kāye kāyānupassī viharati; samudaya-dhamm·ānupassī
vā kāyasmiṃ viharati, vaya-dhamm·ānupassī vā kāyasmiṃ viharati,
samudaya-vaya-dhamm·ānupassÄ« vā kāyasmiṃ viharati; ā€˜atthi kāyo’ ti vā
panĀ·assa sati paccupaį¹­į¹­hitā hoti, yāvadeva ñāṇaĀ·mattāya
paṭissati·mattāya, a·nissito ca viharati, na ca kiñci loke upādiyati.
Evam·pi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.

(9)
Puna ca·paraṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ
sivathikāya chaįøįøitaṃ aį¹­į¹­hikāni pÅ«tÄ«ni cuṇṇakaĀ·jātāni, so imamĀ·eva kāyaṃ
upasaṃharati: ā€˜ayaṃ pi kho kāyo evaṃ·dhammo evaṃ·bhāvÄ« evaṃ·anĀ·atÄ«to’
ti.

Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye
kāyānupassī viharati, ajjhatta-bahiddhā vā kāye kāyānupassī viharati;
samudaya-dhamm·ānupassī vā kāyasmiṃ viharati, vaya-dhamm·ānupassī vā
kāyasmiṃ viharati, samudaya-vaya-dhamm·ānupassī vā kāyasmiṃ viharati;
ā€˜atthi kāyo’ ti vā panĀ·assa sati paccupaį¹­į¹­hitā hoti, yāvadeva
ñāṇaĀ·mattāya paį¹­issatiĀ·mattāya, aĀ·nissito ca viharati, na ca kiƱci loke
upādiyati. Evam·pi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.

II. Vedanānupassanā

Kathaṃ ca pana, bhikkhave, bhikkhu vedanāsu vedanānupassī viharati?


Idha, bhikkhave, bhikkhu sukhaṃ vā vedanaṃ vedayamāno ā€˜sukhaṃ vedanaṃ
vedayāmī’ ti pajānāti; dukkhaṃ vā vedanaṃ vedayamāno ā€˜dukkhaṃ vedanaṃ
vedayāmī’ ti pajānāti; aĀ·dukkham-aĀ·sukhaṃ vā vedanaṃ vedayamāno
ā€˜aĀ·dukkham-aĀ·sukhaṃ vedanaṃ vedayāmī’ ti pajānāti. Sāmisaṃ vā sukhaṃ
vedanaṃ vedayamāno ā€˜sāmisaṃ sukhaṃ vedanaṃ vedayāmī’ ti pajānāti;
nirāmisaṃ vā sukhaṃ vedanaṃ vedayamāno ā€˜nirāmisaṃ sukhaṃ vedanaṃ
vedayāmī’ ti pajānāti. Sāmisaṃ vā dukkhaṃ vedanaṃ vedayamāno ā€˜sāmisaṃ
dukkhaṃ vedanaṃ vedayāmī’ ti pajānāti; nirāmisaṃ vā dukkhaṃ vedanaṃ
vedayamāno ā€˜nirāmisaṃ dukkhaṃ vedanaṃ vedayāmī’ ti pajānāti. Sāmisaṃ vā
aĀ·dukkham-aĀ·sukhaṃ vedanaṃ vedayamāno ā€˜sāmisaṃ aĀ·dukkham-aĀ·sukhaṃ
vedanaṃ vedayāmī’ ti pajānāti; nirāmisaṃ vā aĀ·dukkham-aĀ·sukhaṃ vedanaṃ
vedayamāno ā€˜nirāmisaṃ aĀ·dukkham-aĀ·sukhaṃ vedanaṃ vedayāmī’ ti pajānāti.


Iti ajjhattaṃ vā vedanāsu vedanānupassī viharati, bahiddhā vā vedanāsu
vedanānupassī viharati, ajjhatta-bahiddhā vā vedanāsu vedanānupassī
viharati; samudaya-dhamm·ānupassī vā vedanāsu viharati,
vaya-dhamm·ānupassī vā vedanāsu viharati, samudaya-vaya-dhamm·ānupassī
vā vedanāsu viharati; ā€˜atthi vedanā’ ti vā panĀ·assa sati paccupaį¹­į¹­hitā
hoti, yāvadeva ñāṇaĀ·mattāya paį¹­issatiĀ·mattāya, aĀ·nissito ca viharati, na
ca kiñci loke upādiyati. Evam·pi kho, bhikkhave, bhikkhu vedanāsu
vedanānupassī viharati.

III. Cittānupassanā

Kathaṃ ca pana, bhikkhave, bhikkhu citte cittānupassī viharati?


Idha, bhikkhave, bhikkhu saĀ·rāgaṃ vā cittaṃ ā€˜saĀ·rāgaṃ cittaį¹ƒā€™ ti
pajānāti, vÄ«taĀ·rāgaṃ vā cittaṃ ā€˜vÄ«taĀ·rāgaṃ cittaį¹ƒā€™ ti pajānāti, saĀ·dosaṃ
vā cittaṃ ā€˜saĀ·dosaṃ cittaį¹ƒā€™ ti pajānāti, vÄ«taĀ·dosaṃ vā cittaṃ
ā€˜vÄ«taĀ·dosaṃ cittaį¹ƒā€™ ti pajānāti, saĀ·mohaṃ vā cittaṃ ā€˜saĀ·mohaṃ cittaį¹ƒā€™ ti
pajānāti, vÄ«taĀ·mohaṃ vā cittaṃ ā€˜vÄ«taĀ·mohaṃ cittaį¹ƒā€™ ti pajānāti,
saį¹…khittaṃ vā cittaṃ ā€˜saį¹…khittaṃ cittaį¹ƒā€™ ti pajānāti, vikkhittaṃ vā
cittaṃ ā€˜vikkhittaṃ cittaį¹ƒā€™ ti pajānāti, mahaggataṃ vā cittaṃ ā€˜mahaggataṃ
cittaį¹ƒā€™ ti pajānāti, aĀ·mahaggataṃ vā cittaṃ ā€˜aĀ·mahaggataṃ cittaį¹ƒā€™ ti
pajānāti, saĀ·uttaraṃ vā cittaṃ ā€˜saĀ·uttaraṃ cittaį¹ƒā€™ ti pajānāti,
anĀ·uttaraṃ vā cittaṃ ā€˜anĀ·uttaraṃ cittaį¹ƒā€™ ti pajānāti, samāhitaṃ vā
cittaṃ ā€˜samāhitaṃ cittaį¹ƒā€™ ti pajānāti, aĀ·samāhitaṃ vā cittaṃ
ā€˜aĀ·samāhitaṃ cittaį¹ƒā€™ ti pajānāti, vimuttaṃ vā cittaṃ ā€˜vimuttaṃ cittaį¹ƒā€™
ti pajānāti, aĀ·vimuttaṃ vā cittaṃ ā€˜aĀ·vimuttaṃ cittaį¹ƒā€™ ti pajānāti.


Iti ajjhattaṃ vā citte cittānupassī viharati, bahiddhā vā citte
cittānupassī viharati, ajjhatta-bahiddhā vā citte cittānupassī viharati;
samudaya-dhamm·ānupassī vā cittasmiṃ viharati, vaya-dhamm·ānupassī vā
cittasmiṃ viharati, samudaya-vaya-dhamm·ānupassī vā cittasmiṃ viharati;
ā€˜atthi cittaį¹ƒā€™ ti vā panĀ·assa sati paccupaį¹­į¹­hitā hoti, yāvadeva
ñāṇaĀ·mattāya paį¹­issatiĀ·mattāya, aĀ·nissito ca viharati, na ca kiƱci loke
upādiyati. Evam·pi kho, bhikkhave, bhikkhu citte cittānupassī viharati.

IV. Dhammānupassanā

A. NÄ«varaṇa Pabba


Kathaṃ ca pana, bhikkhave, bhikkhu dhammesu dhammānupassī viharati?
Idha, bhikkhave, bhikkhu dhammesu dhammānupassī viharati, paƱcasu
nÄ«varaṇesu. Kathaṃ ca pana, bhikkhave, bhikkhu dhammesu dhammānupassÄ«
viharati, paƱcasu nÄ«varaṇesu?

Idha, bhikkhave, bhikkhu santaṃ vā
ajjhattaṃ kāmacchandaṃ ā€˜atthi me ajjhattaṃ kāmacchando’ ti pajānāti;
aĀ·santaṃ vā ajjhattaṃ kāmacchandaṃ ā€˜nĀ·atthi me ajjhattaṃ kāmacchando’ ti
pajānāti; yathā ca an·uppannassa kāmacchandassa uppādo hoti taṃ ca
pajānāti; yathā ca uppannassa kāmacchandassa pahānaṃ hoti taṃ ca
pajānāti; yathā ca pahīnassa kāmacchandassa āyatiṃ an·uppādo hoti taṃ ca
pajānāti.

Idha, bhikkhave, bhikkhu santaṃ vā ajjhattaṃ byāpādaṃ
ā€˜atthi me ajjhattaṃ byāpādo’ ti pajānāti; aĀ·santaṃ vā ajjhattaṃ byāpādaṃ
ā€˜nĀ·atthi me ajjhattaṃ byāpādo’ ti pajānāti; yathā ca anĀ·uppannassa
byāpādassa uppādo hoti taṃ ca pajānāti; yathā ca uppannassa byāpādassa
pahānaṃ hoti taṃ ca pajānāti; yathā ca pahīnassa byāpādassa āyatiṃ
an·uppādo hoti taṃ ca pajānāti.

Idha, bhikkhave, bhikkhu santaṃ
vā ajjhattaṃ thinamiddhaṃ ā€˜atthi me ajjhattaṃ thinamiddhaį¹ƒā€™ ti pajānāti;
aĀ·santaṃ vā ajjhattaṃ thinamiddhaṃ ā€˜nĀ·atthi me ajjhattaṃ thinamiddhaį¹ƒā€™
ti pajānāti; yathā ca an·uppannassa thinamiddhassa uppādo hoti taṃ ca
pajānāti; yathā ca uppannassa thinamiddhassa pahānaṃ hoti taṃ ca
pajānāti; yathā ca pahīnassa thinamiddhassa āyatiṃ an·uppādo hoti taṃ ca
pajānāti.

Idha, bhikkhave, bhikkhu santaṃ vā ajjhattaṃ
uddhacca-kukkuccaṃ ā€˜atthi me ajjhattaṃ uddhacca-kukkuccaį¹ƒā€™ ti pajānāti;
aĀ·santaṃ vā ajjhattaṃ uddhacca-kukkuccaṃ ā€˜nĀ·atthi me ajjhattaṃ
uddhacca-kukkuccaį¹ƒā€™ ti pajānāti; yathā ca anĀ·uppannassa
uddhacca-kukkuccassa uppādo hoti taṃ ca pajānāti; yathā ca uppannassa
uddhacca-kukkuccassa pahānaṃ hoti taṃ ca pajānāti; yathā ca pahīnassa
uddhacca-kukkuccassa āyatiṃ an·uppādo hoti taṃ ca pajānāti.

Idha,
bhikkhave, bhikkhu santaṃ vā ajjhattaṃ vicikicchaṃ ā€˜atthi me ajjhattaṃ
vicikicchā’ ti pajānāti; aĀ·santaṃ vā ajjhattaṃ vicikicchaṃ ā€˜nĀ·atthi me
ajjhattaṃ vicikicchā’ ti pajānāti; yathā ca anĀ·uppannāya vicikicchāya
uppādo hoti taṃ ca pajānāti; yathā ca uppannāya vicikicchāya pahānaṃ
hoti taṃ ca pajānāti; yathā ca pahīnāya vicikicchāya āyatiṃ an·uppādo
hoti taṃ ca pajānāti.

Iti ajjhattaṃ vā dhammesu dhammānupassī
viharati, bahiddhā vā dhammesu dhammānupassī viharati, ajjhatta-bahiddhā
vā dhammesu dhammānupassī viharati; samudaya-dhamm·ānupassī vā dhammesu
viharati, vaya-dhamm·ānupassī vā dhammesu viharati,
samudaya-vaya-dhamm·ānupassÄ« vā dhammesu viharati; ā€˜atthi dhammā’ ti vā
panĀ·assa sati paccupaį¹­į¹­hitā hoti, yāvadeva ñāṇaĀ·mattāya
paṭissati·mattāya, a·nissito ca viharati, na ca kiñci loke upādiyati.
Evam·pi kho, bhikkhave, bhikkhu dhammesu dhammānupassī viharati, pañcasu
nÄ«varaṇesu.

B. Khandha Pabba

Puna ca·paraṃ, bhikkhave,
bhikkhu dhammesu dhammānupassī viharati paƱcasu upādānakkhandhesu.
Kathaṃ ca pana, bhikkhave, bhikkhu dhammesu cittānupassī viharati,
paƱcasu upādānakkhandhesu?

Idha, bhikkhave, bhikkhu, ā€˜iti rÅ«paṃ,
iti rÅ«passa samudayo, iti rÅ«passa atthaį¹…gamo; iti vedanā, iti vedanāya
samudayo, iti vedanāya atthaį¹…gamo; iti saƱƱā, iti saƱƱāya samudayo, iti
saƱƱāya atthaį¹…gamo; iti saį¹…khārā, iti saį¹…khārānaṃ samudayo, iti
saį¹…khārānaṃ atthaį¹…gamo; iti viññāṇaṃ, iti viññāṇassa samudayo, iti
viññāṇassa atthaį¹…gamo’ ti.

Iti ajjhattaṃ vā dhammesu
dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī viharati,
ajjhatta-bahiddhā vā dhammesu dhammānupassī viharati;
samudaya-dhamm·ānupassī vā dhammesu viharati, vaya-dhamm·ānupassī vā
dhammesu viharati, samudaya-vaya-dhamm·ānupassī vā dhammesu viharati;
ā€˜atthi dhammā’ ti vā panĀ·assa sati paccupaį¹­į¹­hitā hoti, yāvadeva
ñāṇaĀ·mattāya paį¹­issatiĀ·mattāya, aĀ·nissito ca viharati, na ca kiƱci loke
upādiyati. Evam·pi kho, bhikkhave, bhikkhu dhammesu dhammānupassī
viharati, paƱcasu upādānakkhandhesu.

C. Āyatana Pabba

Puna
ca·paraṃ, bhikkhave, bhikkhu dhammesu dhammānupassī viharati, chasu
ajjhattika·bāhiresu āyatanesu. Kathaṃ ca pana, bhikkhave, bhikkhu
dhammesu cittānupassī viharati, chasu ajjhattika·bāhiresu āyatanesu?


Idha, bhikkhave, bhikkhu cakkhuṃ ca pajānāti, rūpe ca pajānāti, yaṃ ca
tad·ubhayaṃ paṭicca uppajjati saṃyojanaṃ taṃ ca pajānāti, yathā ca
an·uppannassa saṃyojanassa uppādo hoti taṃ ca pajānāti, yathā ca
uppannassa saṃyojanassa pahānaṃ hoti taṃ ca pajānāti, yathā ca pahīnassa
saṃyojanassa āyatiṃ an·uppādo hoti taṃ ca pajānāti.

Sotaṃ ca
pajānāti, sadde ca pajānāti, yaṃ ca tad·ubhayaṃ paṭicca uppajjati
saṃyojanaṃ taṃ ca pajānāti, yathā ca an·uppannassa saṃyojanassa uppādo
hoti taṃ ca pajānāti, yathā ca uppannassa saṃyojanassa pahānaṃ hoti taṃ
ca pajānāti, yathā ca pahīnassa saṃyojanassa āyatiṃ an·uppādo hoti taṃ
ca pajānāti.

Ghānaṃ ca pajānāti, gandhe ca pajānāti, yaṃ ca
tad·ubhayaṃ paṭicca uppajjati saṃyojanaṃ taṃ ca pajānāti, yathā ca
an·uppannassa saṃyojanassa uppādo hoti taṃ ca pajānāti, yathā ca
uppannassa saṃyojanassa pahānaṃ hoti taṃ ca pajānāti, yathā ca pahīnassa
saṃyojanassa āyatiṃ an·uppādo hoti taṃ ca pajānāti.

Jivhaṃ ca
pajānāti, rase ca pajānāti, yaṃ ca tad·ubhayaṃ paṭicca uppajjati
saṃyojanaṃ taṃ ca pajānāti, yathā ca an·uppannassa saṃyojanassa uppādo
hoti taṃ ca pajānāti, yathā ca uppannassa saṃyojanassa pahānaṃ hoti taṃ
ca pajānāti, yathā ca pahīnassa saṃyojanassa āyatiṃ an·uppādo hoti taṃ
ca pajānāti.

Kāyaṃ ca pajānāti, phoṭṭhabbe ca pajānāti, yaṃ ca
tad·ubhayaṃ paṭicca uppajjati saṃyojanaṃ taṃ ca pajānāti, yathā ca
an·uppannassa saṃyojanassa uppādo hoti taṃ ca pajānāti, yathā ca
uppannassa saṃyojanassa pahānaṃ hoti taṃ ca pajānāti, yathā ca pahīnassa
saṃyojanassa āyatiṃ an·uppādo hoti taṃ ca pajānāti.

Manaṃ ca
pajānāti, dhamme ca pajānāti, yaṃ ca tad·ubhayaṃ paṭicca uppajjati
saṃyojanaṃ taṃ ca pajānāti, yathā ca an·uppannassa saṃyojanassa uppādo
hoti taṃ ca pajānāti, yathā ca uppannassa saṃyojanassa pahānaṃ hoti taṃ
ca pajānāti, yathā ca pahīnassa saṃyojanassa āyatiṃ an·uppādo hoti taṃ
ca pajānāti.

Iti ajjhattaṃ vā dhammesu dhammānupassī viharati,
bahiddhā vā dhammesu dhammānupassī viharati, ajjhatta-bahiddhā vā
dhammesu dhammānupassī viharati; samudaya-dhamm·ānupassī vā dhammesu
viharati, vaya-dhamm·ānupassī vā dhammesu viharati,
samudaya-vaya-dhamm·ānupassÄ« vā dhammesu viharati; ā€˜atthi dhammā’ ti vā
panĀ·assa sati paccupaį¹­į¹­hitā hoti, yāvadeva ñāṇaĀ·mattāya
paṭissati·mattāya, a·nissito ca viharati, na ca kiñci loke upādiyati.
Evam·pi kho, bhikkhave, bhikkhu dhammesu dhammānupassī viharati, chasu
ajjhattika·bāhiresu āyatanesu.

D. Bojjhaį¹…ga Pabba

Puna
ca·paraṃ, bhikkhave, bhikkhu dhammesu dhammānupassī viharati, sattasu
bojjhaį¹…gesu. Kathaṃ ca pana, bhikkhave, bhikkhu dhammesu cittānupassÄ«
viharati, sattasu bojjhaį¹…gesu?

Idha, bhikkhave, bhikkhu santaṃ
vā ajjhattaṃ satiĀ·sambojjhaį¹…gaṃ ā€˜atthi me ajjhattaṃ satiĀ·sambojjhaį¹…go’
ti pajānāti; aĀ·santaṃ vā ajjhattaṃ satiĀ·sambojjhaį¹…gaṃ ā€˜nĀ·atthi me
ajjhattaṃ satiĀ·sambojjhaį¹…go’ ti pajānāti; yathā ca anĀ·uppannassa
satiĀ·sambojjhaį¹…gassa uppādo hoti taṃ ca pajānāti; yathā ca uppannassa
satiĀ·sambojjhaį¹…gassa bhāvanāya pāripÅ«rÄ« hoti taṃ ca pajānāti.


Santaṃ vā ajjhattaṃ dhammavicayaĀ·sambojjhaį¹…gaṃ ā€˜atthi me ajjhattaṃ
dhammavicayaĀ·sambojjhaį¹…go’ ti pajānāti; aĀ·santaṃ vā ajjhattaṃ
dhammavicayaĀ·sambojjhaį¹…gaṃ ā€˜nĀ·atthi me ajjhattaṃ
dhammavicayaĀ·sambojjhaį¹…go’ ti pajānāti; yathā ca anĀ·uppannassa
dhammavicayaĀ·sambojjhaį¹…gassa uppādo hoti taṃ ca pajānāti; yathā ca
uppannassa dhammavicayaĀ·sambojjhaį¹…gassa bhāvanāya pāripÅ«rÄ« hoti taṃ ca
pajānāti.

Santaṃ vā ajjhattaṃ vÄ«riyaĀ·sambojjhaį¹…gaṃ ā€˜atthi me
ajjhattaṃ vÄ«riyaĀ·sambojjhaį¹…go’ ti pajānāti; aĀ·santaṃ vā ajjhattaṃ
vÄ«riyaĀ·sambojjhaį¹…gaṃ ā€˜nĀ·atthi me ajjhattaṃ vÄ«riyaĀ·sambojjhaį¹…go’ ti
pajānāti; yathā ca anĀ·uppannassa vÄ«riyaĀ·sambojjhaį¹…gassa uppādo hoti taṃ
ca pajānāti; yathā ca uppannassa vÄ«riyaĀ·sambojjhaį¹…gassa bhāvanāya
pāripūrī hoti taṃ ca pajānāti.

Santaṃ vā ajjhattaṃ
pÄ«tiĀ·sambojjhaį¹…gaṃ ā€˜atthi me ajjhattaṃ pÄ«tiĀ·sambojjhaį¹…go’ ti pajānāti;
aĀ·santaṃ vā ajjhattaṃ pÄ«tiĀ·sambojjhaį¹…gaṃ ā€˜nĀ·atthi me ajjhattaṃ
pÄ«tiĀ·sambojjhaį¹…go’ ti pajānāti; yathā ca anĀ·uppannassa
pÄ«tiĀ·sambojjhaį¹…gassa uppādo hoti taṃ ca pajānāti; yathā ca uppannassa
pÄ«tiĀ·sambojjhaį¹…gassa bhāvanāya pāripÅ«rÄ« hoti taṃ ca pajānāti.


Santaṃ vā ajjhattaṃ passaddhiĀ·sambojjhaį¹…gaṃ ā€˜atthi me ajjhattaṃ
passaddhiĀ·sambojjhaį¹…go’ ti pajānāti; aĀ·santaṃ vā ajjhattaṃ
passaddhiĀ·sambojjhaį¹…gaṃ ā€˜nĀ·atthi me ajjhattaṃ passaddhiĀ·sambojjhaį¹…go’ ti
pajānāti; yathā ca anĀ·uppannassa passaddhiĀ·sambojjhaį¹…gassa uppādo hoti
taṃ ca pajānāti; yathā ca uppannassa passaddhiĀ·sambojjhaį¹…gassa bhāvanāya
pāripūrī hoti taṃ ca pajānāti.

Santaṃ vā ajjhattaṃ
samādhiĀ·sambojjhaį¹…gaṃ ā€˜atthi me ajjhattaṃ samādhiĀ·sambojjhaį¹…go’ ti
pajānāti; aĀ·santaṃ vā ajjhattaṃ samādhiĀ·sambojjhaį¹…gaṃ ā€˜nĀ·atthi me
ajjhattaṃ samādhiĀ·sambojjhaį¹…go’ ti pajānāti; yathā ca anĀ·uppannassa
samādhiĀ·sambojjhaį¹…gassa uppādo hoti taṃ ca pajānāti; yathā ca uppannassa
samādhiĀ·sambojjhaį¹…gassa bhāvanāya pāripÅ«rÄ« hoti taṃ ca pajānāti.


Santaṃ vā ajjhattaṃ upekkhā·sambojjhaį¹…gaṃ ā€˜atthi me ajjhattaṃ
upekkhā·sambojjhaį¹…go’ ti pajānāti; aĀ·santaṃ vā ajjhattaṃ
upekkhā·sambojjhaį¹…gaṃ ā€˜nĀ·atthi me ajjhattaṃ upekkhā·sambojjhaį¹…go’ ti
pajānāti; yathā ca anĀ·uppannassa upekkhā·sambojjhaį¹…gassa uppādo hoti taṃ
ca pajānāti; yathā ca uppannassa upekkhā·sambojjhaį¹…gassa bhāvanāya
pāripūrī hoti taṃ ca pajānāti.

Iti ajjhattaṃ vā dhammesu
dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī viharati,
ajjhatta-bahiddhā vā dhammesu dhammānupassī viharati;
samudaya-dhamm·ānupassī vā dhammesu viharati, vaya-dhamm·ānupassī vā
dhammesu viharati, samudaya-vaya-dhamm·ānupassī vā dhammesu viharati;
ā€˜atthi dhammā’ ti vā panĀ·assa sati paccupaį¹­į¹­hitā hoti, yāvadeva
ñāṇaĀ·mattāya paį¹­issatiĀ·mattāya, aĀ·nissito ca viharati, na ca kiƱci loke
upādiyati. Evam·pi kho, bhikkhave, bhikkhu dhammesu dhammānupassī
viharati, sattasu bojjhaį¹…gesu

E. Sacca Pabba

Puna
ca·paraṃ, bhikkhave, bhikkhu dhammesu dhammānupassī viharati, catūsu
ariyasaccesu. Kathaṃ ca pana, bhikkhave, bhikkhu dhammesu cittānupassī
viharati, catūsu ariyasaccesu?

Idha, bhikkhave, bhikkhu ā€˜idaṃ
dukkhaį¹ƒā€™ ti yathā·bhÅ«taṃ pajānāti, ā€˜ayaṃ dukkhaĀ·samudayo’ ti
yathā·bhÅ«taṃ pajānāti, ā€˜ayaṃ dukkhaĀ·nirodho’ ti yathā·bhÅ«taṃ pajānāti,
ā€˜ayaṃ dukkhaĀ·nirodhaĀ·gāminÄ« paį¹­ipadā’ ti yathā·bhÅ«taṃ pajānāti.

E1. Dukkhasacca Niddesa


Katamaṃ ca, bhikkhave, dukkhaṃ ariya·saccaṃ? Jāti-pi dukkhā, jarā-pi
dukkhā (byādhi-pi dukkho) maraṇam-pi dukkhaṃ,
soka·parideva·dukkha·domanass·upāyāsā pi dukkhā, a·p·piyehi sampayogo
dukkho, piyehi vippayogo dukkho, yampicchaṃ na labhati tam·pi dukkhaṃ;
saį¹…khittena paƱcĀ·upādānaĀ·kĀ·khandhā dukkhā.

Katamā ca, bhikkhave,
jāti? Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi satta-nikāye jāti sañjāti
okkanti nibbatti abhinibbatti khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho.
Ayaṃ vuccati, bhikkhave, jāti.

Katamā ca, bhikkhave, jarā? Yā
tesaṃ tesaṃ sattānaṃ tamhi tamhi satta-nikāye jarā jÄ«raṇatā khaį¹‡įøiccaṃ
pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko: ayaṃ vuccati,
bhikkhave, jarā.

Katamaṃ ca, bhikkhave, maraṇaṃ? Yā tesaṃ tesaṃ
sattānaṃ tamhi tamhi satta-nikāyā cuti cavanatā bhedo antaradhānaṃ maccu
maraṇaṃ kālakiriyā khandhānaṃ bhedo kaįø·evarassa nikkhepo, idaṃ vuccati,
bhikkhave, maraṇaṃ.

Katamo ca, bhikkhave, soko? Yo kho,
bhikkhave, aññatar·aññatarena byasanena samannāgatassa
aññatar·aññatarena dukkha·dhammena phuṭṭhassa soko socanā socita·ttaṃ
anto·soko anto·parisoko, ayaṃ vuccati, bhikkhave, soko.

Katamo
ca, bhikkhave, paridevo? Yo kho, bhikkhave, aññatar·aññatarena byasanena
samannāgatassa aññatar·aññatarena dukkha·dhammena phuṭṭhassa ādevo
paridevo ādevanā paridevanā ādevitattaṃ paridevitattaṃ, ayaṃ vuccati,
bhikkhave, paridevo.

Katamaṃ ca, bhikkhave, dukkhaṃ? Yaṃ kho,
bhikkhave, kāyikaṃ dukkhaṃ kāyikaṃ a·sātaṃ kāya·samphassa·jaṃ dukkhaṃ
a·sātaṃ vedayitaṃ, idaṃ vuccati, bhikkhave, dukkhaṃ.

Katamaṃ ca,
bhikkhave, domanassaṃ? Yaṃ kho, bhikkhave, cetasikaṃ dukkhaṃ cetasikaṃ
a·sātaṃ mano·samphassa·jaṃ dukkhaṃ a·sātaṃ vedayitaṃ, idaṃ vuccati,
bhikkhave, domanassaṃ.

Katamo ca, bhikkhave, upāyāso? Yo kho,
bhikkhave, aññatar·aññatarena byasanena samannāgatassa
aññatar·aññatarena dukkha·dhammena phuṭṭhassa āyāso upāyāso āyāsitattaṃ
upāyāsitattaṃ, ayaṃ vuccati, bhikkhave, upāyāso.

Katamo ca,
bhikkhave, a·p·piyehi sampayogo dukkho? Idha yassa te honti an·iṭṭhā
a·kantā a·manāpā rūpā saddā gandhā rasā phoṭṭhabbā dhammā, ye vā
pan·assa te honti an·attha·kāmā a·hita·kāmā a·phāsuka·kāmā
aĀ·yogaĀ·kĀ·khemaĀ·kāmā, yā tehi saddhiṃ saį¹…gati samāgamo samodhānaṃ
missībhāvo, ayaṃ vuccati, bhikkhave, a·p·piyehi sampayogo dukkho.


Katamo ca, bhikkhave, piyehi vippayogo dukkho? Idha yassa te honti
iṭṭhā kantā manāpā rūpā saddā gandhā rasā phoṭṭhabbā dhammā, ye vā
pan·assa te honti attha·kāmā hita·kāmā phāsuka·kāmā yoga·k·khema·kāmā
mātā vā pitā vā bhātā vā bhaginī vā mittā vā amaccā vā ñāti·sālohitā vā,
yā tehi saddhiṃ aĀ·saį¹…gati aĀ·samāgamo aĀ·samodhānaṃ aĀ·missÄ«bhāvo, ayaṃ
vuccati, bhikkhave, piyehi vippayogo dukkho.

Katamaṃ ca,
bhikkhave, yampicchaṃ na labhati tam·pi dukkhaṃ? Jāti·dhammānaṃ,
bhikkhave, sattānaṃ evaṃ icchā uppajjati: ā€˜aho vata mayaṃ na jātiĀ·dhammā
assāma na ca vata no jāti āgaccheyyā’ ti. Na kho panĀ·etaṃ icchāya
pattabbaṃ. Idaṃ pi yampicchaṃ na labhati tam·pi dukkhaṃ.


Jarā·dhammānaṃ, bhikkhave, sattānaṃ evaṃ icchā uppajjati: ā€˜aho vata
mayaṃ na jarā·dhammā assāma na ca vata no jarā āgaccheyyā’ ti. Na kho
pan·etaṃ icchāya pattabbaṃ. Idaṃ pi yampicchaṃ na labhati tam·pi
dukkhaṃ.

Byādhi·dhammānaṃ, bhikkhave, sattānaṃ evaṃ icchā
uppajjati: ā€˜aho vata mayaṃ na byādhiĀ·dhammā assāma na ca vata no byādhi
āgaccheyyā’ ti. Na kho panĀ·etaṃ icchāya pattabbaṃ. Idaṃ pi yampicchaṃ na
labhati tam·pi dukkhaṃ.

MaraṇaĀ·dhammānaṃ, bhikkhave, sattānaṃ
evaṃ icchā uppajjati: ā€˜aho vata mayaṃ na maraṇaĀ·dhammā assāma na ca vata
no maraṇa āgaccheyyā’ ti. Na kho panĀ·etaṃ icchāya pattabbaṃ. Idaṃ pi
yampicchaṃ na labhati tam·pi dukkhaṃ.


Soka·parideva·dukkha·domanass·upāyāsa·dhammānaṃ, bhikkhave, sattānaṃ
evaṃ icchā uppajjati: ā€˜aho vata mayaṃ na
soka·parideva·dukkha·domanass·upāyāsa·dhammā assāma na ca vata no
sokaĀ·paridevaĀ·dukkhaĀ·domanassĀ·upāyāsaĀ·dhammā āgaccheyyuį¹ƒā€™ ti. Na kho
pan·etaṃ icchāya pattabbaṃ. Idaṃ pi yampicchaṃ na labhati tam·pi
dukkhaṃ.

Katame ca, bhikkhave, saį¹…khittena paƱcĀ·upādānaĀ·kĀ·khandhā
dukkhā? Seyyathidaṃ: rūp·upādānakkhandho vedan·upādānakkhandho
saññ·upādānakkhandho saį¹…khārĀ·upādānakkhandho viññāṇ·upādānakkhandho. Ime
vuccanti, bhikkhave, saį¹…khittena paƱcĀ·upādānaĀ·kĀ·khandhā dukkhā.

Idaṃ vuccati, bhikkhave, dukkhaṃ ariyasaccaṃ.

E2. Samudayasacca Niddesa


Katamaṃ ca, bhikkhave, dukkhaĀ·samudayaṃ ariyaĀ·saccaṃ? Y·āyaṃ taṇhā
ponobbhavikā nandi·rāga·sahagatā tatra·tatr·ābhinandinī, seyyathidaṃ:
kāma-taṇhā, bhava-taṇhā, vibhava-taṇhā. Sā kho panĀ·esā, bhikkhave, taṇhā
kattha uppajjamānā uppajjati, kattha nivisamānā nivisati? Yaṃ loke
piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ etthesā taṇhā uppajjamānā uppajjati, ettha
nivisamānā nivisati.

Kiñca loke piya·rūpaṃ sāta·rūpaṃ? Cakkhu
loke piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ etthesā taṇhā uppajjamānā uppajjati, ettha
nivisamānā nivisati. Sotaṃ loke piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ etthesā taṇhā
uppajjamānā uppajjati, ettha nivisamānā nivisati. Ghānaṃ loke piya·rūpaṃ
sātaĀ·rÅ«paṃ etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā
nivisati. Jivhā loke piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ etthesā taṇhā uppajjamānā
uppajjati, ettha nivisamānā nivisati. Kayo loke piya·rūpaṃ sāta·rūpaṃ
etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Mano
loke piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ etthesā taṇhā uppajjamānā uppajjati, ettha
nivisamānā nivisati.

Rūpā loke piya·rūpaṃ sāta·rūpaṃ etthesā
taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Saddā loke
piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ etthesā taṇhā uppajjamānā uppajjati, ettha
nivisamānā nivisati. Gandhā loke piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ etthesā taṇhā
uppajjamānā uppajjati, ettha nivisamānā nivisati. Rasā loke piya·rūpaṃ
sātaĀ·rÅ«paṃ etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā
nivisati. Phoį¹­į¹­habbā loke piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ etthesā taṇhā
uppajjamānā uppajjati, ettha nivisamānā nivisati. Dhammā loke piya·rūpaṃ
sātaĀ·rÅ«paṃ etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā
nivisati.

CakkhuĀ·viññāṇaṃ loke piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ etthesā
taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. SotaĀ·viññāṇaṃ
loke piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ etthesā taṇhā uppajjamānā uppajjati, ettha
nivisamānā nivisati. GhānaĀ·viññāṇaṃ loke piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ etthesā
taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Jivhā·viññāṇaṃ
loke piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ etthesā taṇhā uppajjamānā uppajjati, ettha
nivisamānā nivisati. KāyaĀ·viññāṇaṃ loke piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ etthesā
taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. ManoĀ·viññāṇaṃ
loke piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ etthesā taṇhā uppajjamānā uppajjati, ettha
nivisamānā nivisati.

Cakkhu·samphasso loke piya·rūpaṃ sāta·rūpaṃ
etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.
SotaĀ·samphasso loke piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ etthesā taṇhā uppajjamānā
uppajjati, ettha nivisamānā nivisati. Ghāna·samphasso loke piya·rūpaṃ
sātaĀ·rÅ«paṃ etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā
nivisati. Jivhā·samphasso loke piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ etthesā taṇhā
uppajjamānā uppajjati, ettha nivisamānā nivisati. Kāya·samphasso loke
piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ etthesā taṇhā uppajjamānā uppajjati, ettha
nivisamānā nivisati. Mano·samphasso loke piya·rūpaṃ sāta·rūpaṃ etthesā
taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.


CakkhuĀ·samphassaĀ·jā vedanā loke piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ etthesā taṇhā
uppajjamānā uppajjati, ettha nivisamānā nivisati. Sota·samphassa·jā
vedanā loke piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ etthesā taṇhā uppajjamānā uppajjati,
ettha nivisamānā nivisati. Ghāna·samphassa·jā vedanā loke piya·rūpaṃ
sātaĀ·rÅ«paṃ etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā
nivisati. Jivhā·samphassa·jā vedanā loke piya·rūpaṃ sāta·rūpaṃ etthesā
taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.
KāyaĀ·samphassaĀ·jā vedanā loke piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ etthesā taṇhā
uppajjamānā uppajjati, ettha nivisamānā nivisati. Mano·samphassa·jā
vedanā loke piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ etthesā taṇhā uppajjamānā uppajjati,
ettha nivisamānā nivisati.

Rūpā·saññā loke piya·rūpaṃ sāta·rūpaṃ
etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.
SaddaĀ·saƱƱā loke piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ etthesā taṇhā uppajjamānā
uppajjati, ettha nivisamānā nivisati. Gandha·saññā loke piya·rūpaṃ
sātaĀ·rÅ«paṃ etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā
nivisati. RasaĀ·saƱƱā loke piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ etthesā taṇhā
uppajjamānā uppajjati, ettha nivisamānā nivisati. Phoṭṭhabba·saññā loke
piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ etthesā taṇhā uppajjamānā uppajjati, ettha
nivisamānā nivisati. Dhamma·saññā loke piya·rūpaṃ sāta·rūpaṃ etthesā
taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.


RÅ«pā·saƱcetanā loke piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ etthesā taṇhā uppajjamānā
uppajjati, ettha nivisamānā nivisati. Sadda·sañcetanā loke piya·rūpaṃ
sātaĀ·rÅ«paṃ etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā
nivisati. GandhaĀ·saƱcetanā loke piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ etthesā taṇhā
uppajjamānā uppajjati, ettha nivisamānā nivisati. Rasa·sañcetanā loke
piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ etthesā taṇhā uppajjamānā uppajjati, ettha
nivisamānā nivisati. Phoṭṭhabba·sañcetanā loke piya·rūpaṃ sāta·rūpaṃ
etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.
DhammaĀ·saƱcetanā loke piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ etthesā taṇhā uppajjamānā
uppajjati, ettha nivisamānā nivisati.

RÅ«pā·taṇhā loke piyaĀ·rÅ«paṃ
sātaĀ·rÅ«paṃ etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā
nivisati. SaddaĀ·taṇhā loke piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ etthesā taṇhā
uppajjamānā uppajjati, ettha nivisamānā nivisati. GandhaĀ·taṇhā loke
piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ etthesā taṇhā uppajjamānā uppajjati, ettha
nivisamānā nivisati. RasaĀ·taṇhā loke piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ etthesā taṇhā
uppajjamānā uppajjati, ettha nivisamānā nivisati. Phoį¹­į¹­habbaĀ·taṇhā loke
piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ etthesā taṇhā uppajjamānā uppajjati, ettha
nivisamānā nivisati. DhammaĀ·taṇhā loke piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ etthesā
taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.


RÅ«pā·vitakko loke piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ etthesā taṇhā uppajjamānā
uppajjati, ettha nivisamānā nivisati. Sadda·vitakko loke piya·rūpaṃ
sātaĀ·rÅ«paṃ etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā
nivisati. GandhaĀ·vitakko loke piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ etthesā taṇhā
uppajjamānā uppajjati, ettha nivisamānā nivisati. Rasa·vitakko loke
piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ etthesā taṇhā uppajjamānā uppajjati, ettha
nivisamānā nivisati. Phoṭṭhabba·vitakko loke piya·rūpaṃ sāta·rūpaṃ
etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.
DhammaĀ·vitakko loke piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ etthesā taṇhā uppajjamānā
uppajjati, ettha nivisamānā nivisati.

Rūpā·vicāro loke piya·rūpaṃ
sātaĀ·rÅ«paṃ etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā
nivisati. SaddaĀ·vicāro loke piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ etthesā taṇhā
uppajjamānā uppajjati, ettha nivisamānā nivisati. Gandha·vicāro loke
piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ etthesā taṇhā uppajjamānā uppajjati, ettha
nivisamānā nivisati. Rasa·vicāro loke piya·rūpaṃ sāta·rūpaṃ etthesā
taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.
Phoį¹­į¹­habbaĀ·vicāro loke piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ etthesā taṇhā uppajjamānā
uppajjati, ettha nivisamānā nivisati. Dhamma·vicāro loke piya·rūpaṃ
sātaĀ·rÅ«paṃ etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā
nivisati. Idaṃ vuccati, bhikkhave, dukkha·samudayaṃ ariyasaccaṃ.

E3. Nirodhasacca Niddesa


Katamaṃ ca, bhikkhave, dukkha·nirodhaṃ ariya·saccaṃ? Yo tassā-y·eva
taṇhāya asesa-virāga-nirodho cāgo paį¹­inissaggo mutti anālayo. Sā kho
panĀ·esā, bhikkhave, taṇhā kattha pahÄ«yamānā pahÄ«yati, kattha
nirujjhamānā nirujjhati? Yaṃ loke piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ etthesā taṇhā
pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

KiƱca loke
piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ? Cakkhu loke piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ etthesā taṇhā
pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Sotaṃ loke
piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ etthesā taṇhā pahÄ«yamānā pahÄ«yati, ettha
nirujjhamānā nirujjhati. Ghānaṃ loke piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ etthesā taṇhā
pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Jivhā loke
piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ etthesā taṇhā pahÄ«yamānā pahÄ«yati, ettha
nirujjhamānā nirujjhati. Kayo loke piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ etthesā taṇhā
pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Mano loke piya·rūpaṃ
sātaĀ·rÅ«paṃ etthesā taṇhā pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā
nirujjhati.

RÅ«pā loke piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ etthesā taṇhā
pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Saddā loke
piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ etthesā taṇhā pahÄ«yamānā pahÄ«yati, ettha
nirujjhamānā nirujjhati. Gandhā loke piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ etthesā taṇhā
pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Rasā loke
piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ etthesā taṇhā pahÄ«yamānā pahÄ«yati, ettha
nirujjhamānā nirujjhati. Phoṭṭhabbā loke piya·rūpaṃ sāta·rūpaṃ etthesā
taṇhā pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā nirujjhati. Dhammā loke
piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ etthesā taṇhā pahÄ«yamānā pahÄ«yati, ettha
nirujjhamānā nirujjhati.

CakkhuĀ·viññāṇaṃ loke piyaĀ·rÅ«paṃ
sātaĀ·rÅ«paṃ etthesā taṇhā pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā
nirujjhati. SotaĀ·viññāṇaṃ loke piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ etthesā taṇhā
pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā nirujjhati. GhānaĀ·viññāṇaṃ loke
piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ etthesā taṇhā pahÄ«yamānā pahÄ«yati, ettha
nirujjhamānā nirujjhati. Jivhā·viññāṇaṃ loke piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ
etthesā taṇhā pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā nirujjhati.
KāyaĀ·viññāṇaṃ loke piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ etthesā taṇhā pahÄ«yamānā
pahÄ«yati, ettha nirujjhamānā nirujjhati. ManoĀ·viññāṇaṃ loke piyaĀ·rÅ«paṃ
sātaĀ·rÅ«paṃ etthesā taṇhā pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā
nirujjhati.

Cakkhu·samphasso loke piya·rūpaṃ sāta·rūpaṃ etthesā
taṇhā pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā nirujjhati. SotaĀ·samphasso
loke piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ etthesā taṇhā pahÄ«yamānā pahÄ«yati, ettha
nirujjhamānā nirujjhati. Ghāna·samphasso loke piya·rūpaṃ sāta·rūpaṃ
etthesā taṇhā pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā nirujjhati.
Jivhā·samphasso loke piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ etthesā taṇhā pahÄ«yamānā
pahīyati, ettha nirujjhamānā nirujjhati. Kāya·samphasso loke piya·rūpaṃ
sātaĀ·rÅ«paṃ etthesā taṇhā pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā
nirujjhati. ManoĀ·samphasso loke piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ etthesā taṇhā
pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.


CakkhuĀ·samphassaĀ·jā vedanā loke piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ etthesā taṇhā
pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Sota·samphassa·jā
vedanā loke piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ etthesā taṇhā pahÄ«yamānā pahÄ«yati,
ettha nirujjhamānā nirujjhati. Ghāna·samphassa·jā vedanā loke piya·rūpaṃ
sātaĀ·rÅ«paṃ etthesā taṇhā pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā
nirujjhati. Jivhā·samphassa·jā vedanā loke piya·rūpaṃ sāta·rūpaṃ etthesā
taṇhā pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā nirujjhati.
KāyaĀ·samphassaĀ·jā vedanā loke piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ etthesā taṇhā
pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Mano·samphassa·jā
vedanā loke piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ etthesā taṇhā pahÄ«yamānā pahÄ«yati,
ettha nirujjhamānā nirujjhati.

Rūpā·saññā loke piya·rūpaṃ
sātaĀ·rÅ«paṃ etthesā taṇhā pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā
nirujjhati. SaddaĀ·saƱƱā loke piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ etthesā taṇhā
pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Gandha·saññā loke
piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ etthesā taṇhā pahÄ«yamānā pahÄ«yati, ettha
nirujjhamānā nirujjhati. Rasa·saññā loke piya·rūpaṃ sāta·rūpaṃ etthesā
taṇhā pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā nirujjhati.
Phoį¹­į¹­habbaĀ·saƱƱā loke piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ etthesā taṇhā pahÄ«yamānā
pahīyati, ettha nirujjhamānā nirujjhati. Dhamma·saññā loke piya·rūpaṃ
sātaĀ·rÅ«paṃ etthesā taṇhā pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā
nirujjhati.

Rūpā·sañcetanā loke piya·rūpaṃ sāta·rūpaṃ etthesā
taṇhā pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā nirujjhati.
SaddaĀ·saƱcetanā loke piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ etthesā taṇhā pahÄ«yamānā
pahīyati, ettha nirujjhamānā nirujjhati. Gandha·sañcetanā loke
piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ etthesā taṇhā pahÄ«yamānā pahÄ«yati, ettha
nirujjhamānā nirujjhati. Rasa·sañcetanā loke piya·rūpaṃ sāta·rūpaṃ
etthesā taṇhā pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā nirujjhati.
Phoį¹­į¹­habbaĀ·saƱcetanā loke piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ etthesā taṇhā pahÄ«yamānā
pahīyati, ettha nirujjhamānā nirujjhati. Dhamma·sañcetanā loke
piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ etthesā taṇhā pahÄ«yamānā pahÄ«yati, ettha
nirujjhamānā nirujjhati.

RÅ«pā·taṇhā loke piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ
etthesā taṇhā pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā nirujjhati.
SaddaĀ·taṇhā loke piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ etthesā taṇhā pahÄ«yamānā
pahÄ«yati, ettha nirujjhamānā nirujjhati. GandhaĀ·taṇhā loke piyaĀ·rÅ«paṃ
sātaĀ·rÅ«paṃ etthesā taṇhā pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā
nirujjhati. RasaĀ·taṇhā loke piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ etthesā taṇhā
pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā nirujjhati. Phoį¹­į¹­habbaĀ·taṇhā
loke piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ etthesā taṇhā pahÄ«yamānā pahÄ«yati, ettha
nirujjhamānā nirujjhati. DhammaĀ·taṇhā loke piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ etthesā
taṇhā pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā nirujjhati.


RÅ«pā·vitakko loke piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ etthesā taṇhā pahÄ«yamānā
pahīyati, ettha nirujjhamānā nirujjhati. Sadda·vitakko loke piya·rūpaṃ
sātaĀ·rÅ«paṃ etthesā taṇhā pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā
nirujjhati. GandhaĀ·vitakko loke piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ etthesā taṇhā
pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Rasa·vitakko loke
piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ etthesā taṇhā pahÄ«yamānā pahÄ«yati, ettha
nirujjhamānā nirujjhati. Phoṭṭhabba·vitakko loke piya·rūpaṃ sāta·rūpaṃ
etthesā taṇhā pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā nirujjhati.
DhammaĀ·vitakko loke piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ etthesā taṇhā pahÄ«yamānā
pahīyati, ettha nirujjhamānā nirujjhati.

Rūpā·vicāro loke
piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ etthesā taṇhā pahÄ«yamānā pahÄ«yati, ettha
nirujjhamānā nirujjhati. Sadda·vicāro loke piya·rūpaṃ sāta·rūpaṃ etthesā
taṇhā pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā nirujjhati. GandhaĀ·vicāro
loke piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ etthesā taṇhā pahÄ«yamānā pahÄ«yati, ettha
nirujjhamānā nirujjhati. Rasa·vicāro loke piya·rūpaṃ sāta·rūpaṃ etthesā
taṇhā pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā nirujjhati.
Phoį¹­į¹­habbaĀ·vicāro loke piyaĀ·rÅ«paṃ sātaĀ·rÅ«paṃ etthesā taṇhā pahÄ«yamānā
pahīyati, ettha nirujjhamānā nirujjhati. Dhamma·vicāro loke piya·rūpaṃ
sātaĀ·rÅ«paṃ etthesā taṇhā pahÄ«yamānā pahÄ«yati, ettha nirujjhamānā
nirujjhati. Idaṃ vuccati, bhikkhave, dukkha·nirodhaṃ ariyasaccaṃ.

E4. Maggasacca Niddesa


Katamaṃ ca, bhikkhave, dukkha·nirodha·gāminī paṭipadā ariya·saccaṃ?
AyamĀ·eva ariyo aį¹­į¹­haį¹…giko maggo, seyyathidaṃ sammādiį¹­į¹­hi, sammāsaį¹…kappo,
sammāvācā, sammākammanto, sammā-ājīvo, sammāvāyāmo, sammāsati,
sammāsamādhi.

Katamā ca, bhikkhave, sammādiṭṭhi? Yaṃ kho,
bhikkhave, dukkhe ñāṇaṃ, dukkha-samudaye ñāṇaṃ , dukkha-nirodhe ñāṇaṃ,
dukkha-nirodha-gāminiyā paį¹­ipadāya ñāṇaṃ ayaṃ vuccati, bhikkhave,
sammādiṭṭhi.

Katamo ca, bhikkhave, sammāsaį¹…kappo? Yo kho,
bhikkhave, nekkhamma-saį¹…kappo , abyāpāda-saį¹…kappo, avihiṃsā-saį¹…kappo
ayaṃ vuccati, bhikkhave, sammāsaį¹…kappo.

Katamā ca, bhikkhave,
sammāvācā? Yā kho, bhikkhave, musāvādā veramaṇī, pisuṇāya vācāya
veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī ayaṃ
vuccati, bhikkhave, sammāvācā.

Katamo ca, bhikkhave,
sammā-kammanto? Yā kho, bhikkhave, pāṇātipātā veramaṇī, adinnādānā
veramaṇī, abrahmacariyā veramaṇī ayaṃ vuccati, bhikkhave,
sammā-kammanto.

Katamo ca, bhikkhave, sammā-ājīvo? Idha,
bhikkhave, ariya-sāvako micchā-ājīvaṃ pahāya sammā-ājīvena jīvitaṃ
kappeti ayaṃ vuccati, bhikkhave, sammā-ājīvo.

Katamo ca,
bhikkhave, sammāvāyāmo? Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ
akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati
cittaṃ paggaṇhāti padahati; uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ
pahānāya chandaṃ janeti vāyamati vÄ«riyaṃ ārabhati cittaṃ paggaṇhāti
padahati; anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti
vāyamati vÄ«riyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ
kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya
pāripÅ«riyā chandaṃ janeti vāyamati vÄ«riyaṃ ārabhati cittaṃ paggaṇhāti
padahati. Ayaṃ vuccati, bhikkhave, sammāvāyāmo.

Katamā ca,
bhikkhave, sammāsati? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati
ātāpī sampajāno satimā, vineyya loke abhijjhā-domanassaṃ. Vedanāsu
vedanānupassī viharati ātāpī sampajāno satimā, vineyya loke
abhijjhā-domanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā,
vineyya loke abhijjhā-domanassaṃ. Dhammesu dhammānupassī viharati ātāpī
sampajāno satimā, vineyya loke abhijjhā-domanassaṃ. Ayaṃ vuccati,
bhikkhave, sammāsati.

Katamo ca, bhikkhave, sammāsamādhi? Idha,
bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi
savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja
viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso
ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ
upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca
sampajāno, sukhañca kāyena paṭisaṃvedeti yaṃ taṃ ariyā ācikkhanti:
ā€˜upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja viharati.
Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassa-domanassānaṃ
atthaį¹…gamā adukkham-asukhaṃ upekkhā-sati-pārisuddhiṃ catutthaṃ jhānaṃ
upasampajja viharati. Ayaṃ vuccati, bhikkhave, sammāsamādhi ti.

Idaṃ vuccati, bhikkhave, dukkha·nirodha·gāminī paṭipadā ariya·saccaṃ.


Iti ajjhattaṃ vā dhammesu dhammānupassī viharati, bahiddhā vā dhammesu
dhammānupassī viharati, ajjhatta-bahiddhā vā dhammesu dhammānupassī
viharati; samudaya-dhamm·ānupassī vā dhammesu viharati,
vaya-dhamm·ānupassī vā dhammesu viharati, samudaya-vaya-dhamm·ānupassī
vā dhammesu viharati; ā€˜atthi dhammā’ ti vā panĀ·assa sati paccupaį¹­į¹­hitā
hoti, yāvadeva ñāṇaĀ·mattāya paį¹­issatiĀ·mattāya, aĀ·nissito ca viharati, na
ca kiñci loke upādiyati. Evam·pi kho, bhikkhave, bhikkhu dhammesu
dhammānupassī viharati, catūsu ariyasaccesu.

Satipaṭṭhānabhāvanā Nisaṃsa


Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṃ bhāveyya
sattaĀ·vassāni, tassa dvinnaṃ phalānaṃ aƱƱataraṃ phalaṃ pāṭikaį¹…khaṃ:
diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.

Tiį¹­į¹­hantu,
bhikkhave, satta·vassāni. Yo hi koci, bhikkhave, ime cattāro
satipaṭṭhāne evaṃ bhāveyya cha vassāni, tassa dvinnaṃ phalānaṃ aññataraṃ
phalaṃ pāṭikaį¹…khaṃ: diį¹­į¹­heva dhamme aƱƱā, atthi vā upādisese anāgāmitā.


Tiṭṭhantu, bhikkhave, cha vassāni. Yo hi koci, bhikkhave, ime cattāro
satipaṭṭhāne evaṃ bhāveyya pañca vassāni, tassa dvinnaṃ phalānaṃ
aƱƱataraṃ phalaṃ pāṭikaį¹…khaṃ: diį¹­į¹­heva dhamme aƱƱā, atthi vā upādisese
anāgāmitā.

Tiṭṭhantu, bhikkhave, pañca vassāni. Yo hi koci,
bhikkhave, ime cattāro satipaṭṭhāne evaṃ bhāveyya cattāri vassāni, tassa
dvinnaṃ phalānaṃ aƱƱataraṃ phalaṃ pāṭikaį¹…khaṃ: diį¹­į¹­heva dhamme aƱƱā,
atthi vā upādisese anāgāmitā.

Tiṭṭhantu, bhikkhave, cattāri
vassāni. Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṃ bhāveyya
tīṇī vassāni, tassa dvinnaṃ phalānaṃ aƱƱataraṃ phalaṃ pāṭikaį¹…khaṃ:
diṭṭheva dhamme aññā, atthi vā upādisese anāgāmitā.

Tiį¹­į¹­hantu,
bhikkhave, tīṇī vassāni. Yo hi koci, bhikkhave, ime cattāro satipaį¹­į¹­hāne
evaṃ bhāveyya dve vassāni, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ
pāṭikaį¹…khaṃ: diį¹­į¹­heva dhamme aƱƱā, atthi vā upādisese anāgāmitā.


Tiṭṭhantu, bhikkhave, dve vassāni. Yo hi koci, bhikkhave, ime cattāro
satipaṭṭhāne evaṃ bhāveyya ekaṃ vassaṃ, tassa dvinnaṃ phalānaṃ aññataraṃ
phalaṃ pāṭikaį¹…khaṃ: diį¹­į¹­heva dhamme aƱƱā, atthi vā upādisese anāgāmitā.


Tiṭṭhantu, bhikkhave, ekaṃ vassaṃ. Yo hi koci, bhikkhave, ime cattāro
satipaṭṭhāne evaṃ bhāveyya satta māsāni, tassa dvinnaṃ phalānaṃ
aƱƱataraṃ phalaṃ pāṭikaį¹…khaṃ: diį¹­į¹­heva dhamme aƱƱā, atthi vā upādisese
anāgāmitā.

Tiṭṭhantu, bhikkhave, satta māsāni. Yo hi koci,
bhikkhave, ime cattāro satipaṭṭhāne evaṃ bhāveyya cha māsāni, tassa
dvinnaṃ phalānaṃ aƱƱataraṃ phalaṃ pāṭikaį¹…khaṃ: diį¹­į¹­heva dhamme aƱƱā,
atthi vā upādisese anāgāmitā.

Tiṭṭhantu, bhikkhave, cha māsāni.
Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṃ bhāveyya pañca
māsāni, tassa dvinnaṃ phalānaṃ aƱƱataraṃ phalaṃ pāṭikaį¹…khaṃ: diį¹­į¹­heva
dhamme aƱƱā, atthi vā upādisese anāgāmitā.

Tiį¹­į¹­hantu, bhikkhave,
pañca māsāni. Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṃ
bhāveyya cattāri māsāni, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ
pāṭikaį¹…khaṃ: diį¹­į¹­heva dhamme aƱƱā, atthi vā upādisese anāgāmitā.


Tiṭṭhantu, bhikkhave, cattāri māsāni. Yo hi koci, bhikkhave, ime cattāro
satipaį¹­į¹­hāne evaṃ bhāveyya tīṇi māsāni, tassa dvinnaṃ phalānaṃ
aƱƱataraṃ phalaṃ pāṭikaį¹…khaṃ: diį¹­į¹­heva dhamme aƱƱā, atthi vā upādisese
anāgāmitā.

Tiį¹­į¹­hantu, bhikkhave, tīṇi māsāni. Yo hi koci,
bhikkhave, ime cattāro satipaṭṭhāne evaṃ bhāveyya dvi māsāni, tassa
dvinnaṃ phalānaṃ aƱƱataraṃ phalaṃ pāṭikaį¹…khaṃ: diį¹­į¹­heva dhamme aƱƱā,
atthi vā upādisese anāgāmitā.

Tiṭṭhantu, bhikkhave, dve māsāni.
Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṃ bhāveyya ekaṃ
māsaṃ, tassa dvinnaṃ phalānaṃ aƱƱataraṃ phalaṃ pāṭikaį¹…khaṃ: diį¹­į¹­heva
dhamme aƱƱā, atthi vā upādisese anāgāmitā.

Tiį¹­į¹­hantu, bhikkhave,
ekaṃ māsaṃ. Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṃ
bhāveyya aįøįøhaĀ·māsaṃ, tassa dvinnaṃ phalānaṃ aƱƱataraṃ phalaṃ
pāṭikaį¹…khaṃ: diį¹­į¹­heva dhamme aƱƱā, atthi vā upādisese anāgāmitā.


Tiį¹­į¹­hantu, bhikkhave, aįøįøhaĀ·māso. Yo hi koci, bhikkhave, ime cattāro
satipaṭṭhāne evaṃ bhāveyya sattāhaṃ, tassa dvinnaṃ phalānaṃ aññataraṃ
phalaṃ pāṭikaį¹…khaṃ: diį¹­į¹­heva dhamme aƱƱā, atthi vā upādisese anāgāmitā.


ā€˜Ekāyano ayaṃ, bhikkhave, maggo sattānaṃ visuddhiyā, soka-paridevānaṃ
samatikkamāya, dukkha-domanassānaṃ atthaį¹…gamāya, Ʊāyassa adhigamāya,
nibbānassa sacchikiriyāya, yadidaṃ cattāro satipaį¹­į¹­hānā’ ti. Iti yaṃ taṃ
vuttaṃ, idam·etaṃ paṭicca vuttaṃ ti.

Idam·avoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinanduṃ ti.

Leave a Reply