Free Online FOOD for MIND & HUNGER - DO GOOD 😊 PURIFY MIND.To live like free birds 🐦 🦢 🦅 grow fruits 🍍 🍊 🥑 🥭 🍇 🍌 🍎 🍉 🍒 🍑 🥝 vegetables 🥦 🥕 🥗 🥬 🥔 🍆 🥜 🎃 🫑 🍅🍜 🧅 🍄 🍝 🥗 🥒 🌽 🍏 🫑 🌳 🍓 🍊 🥥 🌵 🍈 🌰 🇧🇧 🫐 🍅 🍐 🫒Plants 🌱in pots 🪴 along with Meditative Mindful Swimming 🏊‍♂️ to Attain NIBBĀNA the Eternal Bliss.
Kushinara NIBBĀNA Bhumi Pagoda White Home, Puniya Bhumi Bengaluru, Prabuddha Bharat International.
Categories:

Archives:
Meta:
January 2020
M T W T F S S
« Dec   Feb »
 12345
6789101112
13141516171819
20212223242526
2728293031  
01/21/20
Mahāsatipaṭṭhāna Sutta — Attendance on awareness — in 05) Classical Pāḷi,
Filed under: General
Posted by: site admin @ 3:22 am

Mahāsatipaṭṭhāna Sutta

— Attendance on awareness —

in 05) Classical Pāḷi,



https://www.youtube.com/watch?v=6n7ge1E4ZHA
Maha Sathipatthana Sutta by Dr. Omalpee Sobhita Thero (SRILANKA)

Amit Barua
183K subscribers
The Maha Satipaṭṭhāna Sutta The Discourse on the Establishing of
Mindfulness) and the Mahāsatipaṭṭhāna Sutta (The Great Discourse on the
Establishing of Mindfulness) are two of the most important and widely
studied discourses in the Pali Canon of Theravada Buddhism. The former
is also found in the Āgamas of other early schools, and has been
embraced by contemporary Mahayana practitioners such as Thich Nhat Hanh.
These discourses provide a means for practicing mindfulness in a
variety of contexts and potentially continuously. Famously, the Buddha
declares at the beginning of this discourse:
“This is the direct way
[Pāli: ekāyano maggo monks, for the purification of beings, for the
overcoming of sorrow and lamentation, for the extinguishing of suffering
and grief, for walking on the path of truth, for the realization of
nibbāna.
The meditation techniques identified in this sutta can be
practiced individually or successively or in an interwoven
fashion.Comments are required after having watch this video
Category
Education

Mahāsatipaṭṭhāna Sutta — Attendance on awareness —in 05) Classical Pāḷi

05) Classical Pāḷi
Uddesa

I. Kāyānupassanā
A. Ānāpāna Pabba
B. Iriyāpatha Pabba
C. Sampajāna Pabba
D. Paṭikūlamanasikāra Pabba
E. Dhātumanasikāra Pabba
F. Navasivathika Pabba

II. Vedanānupassanā

III. Cittānupassanā

IV. Dhammānupassanā
A. Nīvaraṇa Pabba
B. Khandha Pabba
C. Āyatana Pabba
D. Bojjhaṅga Pabba
E. Sacca Pabba
E1. Dukkhasacca Niddesa
E2. Samudayasacca Niddesa
E3. Nirodhasacca Niddesa
E4. Maggasacca Niddesa


Uddesa

Evaṃ me sutaṃ:

Ekaṃ samayaṃ bhagavā kurūsu viharati kammāsadhammaṃ nāma kurūnaṃ nigamo. Tatra kho bhagavā bhikkhū āmantesi:

– Bhikkhavo ti. – Bhaddante ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etad-avoca:


– Ekāyano ayaṃ, bhikkhave, maggo sattānaṃ visuddhiyā, soka-paridevānaṃ
samatikkamāya, dukkha-domanassānaṃ atthaṅgamāya, ñāyassa adhigamāya,
nibbānassa sacchikiriyāya, yadidaṃ cattāro satipaṭṭhānā.

Katame
cattāro? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī
sampajāno satimā, vineyya loke abhijjhā-domanassaṃ. Vedanāsu
vedanānupassī viharati ātāpī sampajāno satimā, vineyya loke
abhijjhā-domanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā,
vineyya loke abhijjhā-domanassaṃ. Dhammesu dhammānupassī viharati ātāpī
sampajāno satimā, vineyya loke abhijjhā-domanassaṃ.

I. Kāyānupassanā

A. Ānāpāna Pabba


Katha·ñ·ca, bhikkhave, bhikkhu kāye kāyānupassī viharati? Idha,
bhikkhave, bhikkhu arañña-gato vā rukkha-mūla-gato vā suññ·āgāra-gato vā
nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ
upaṭṭhapetvā. So sato·va assasati, sato·va passasati. Dīghaṃ vā
assasanto ‘dīghaṃ assasāmī’ ti pajānāti; dīghaṃ vā passasanto ‘dīghaṃ
passasāmī’ ti pajānāti; rassaṃ vā assasanto ‘rassaṃ assasāmī’ ti
pajānāti; rassaṃ vā passasanto ‘rassaṃ passasāmī’ ti
pajānāti;’sabba-kāya-paṭisaṃvedī assasissāmī’ ti sikkhati;
’sabba-kāya-paṭisaṃvedī passasissāmī’ ti sikkhati; ‘passambhayaṃ
kāya-saṅkhāraṃ assasissāmī’ ti sikkhati; ‘passambhayaṃ kāya-saṅkhāraṃ
passasissāmī’ ti sikkhati.

Seyyathāpi, bhikkhave, dakkho
bhamakāro vā bhamakār·antevāsī vā dīghaṃ vā añchanto ‘dīghaṃ añchāmī’ ti
pajānāti; rassaṃ vā añchanto ‘rassaṃ añchāmī’ ti pajānāti; evameva kho,
bhikkhave, bhikkhu dīghaṃ vā assasanto ‘dīghaṃ assasāmī’ ti pajānāti;
dīghaṃ vā passasanto ‘dīghaṃ passasāmī’ ti pajānāti; rassaṃ vā assasanto
‘rassaṃ assasāmī’ ti pajānāti; rassaṃ vā passasanto ‘rassaṃ passasāmī’
ti pajānāti; ’sabba-kāya-paṭisaṃvedī assasissāmī’ ti sikkhati;
’sabba-kāya-paṭisaṃvedī passasissāmī’ ti sikkhati; ‘passambhayaṃ
kāya-saṅkhāraṃ assasissāmī’ ti sikkhati; ‘passambhayaṃ kāya-saṅkhāraṃ
passasissāmī’ ti sikkhati.

Iti ajjhattaṃ vā kāye kāyānupassī
viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhatta-bahiddhā vā
kāye kāyānupassī viharati; samudaya-dhamm·ānupassī vā kāyasmiṃ viharati,
vaya-dhamm·ānupassī vā kāyasmiṃ viharati, samudaya-vaya-dhamm·ānupassī
vā kāyasmiṃ viharati; ‘atthi kāyo’ ti vā pan·assa sati paccupaṭṭhitā
hoti, yāvadeva ñāṇa·mattāya paṭissati·mattāya,{1} a·nissito ca viharati,
na ca kiñci loke upādiyati. Evam·pi kho, bhikkhave, bhikkhu kāye
kāyānupassī viharati.

B. Iriyāpatha Pabba

Puna ca·paraṃ,
bhikkhave, bhikkhu gacchanto vā ‘gacchāmī’ ti pajānāti, ṭhito vā
‘ṭhitomhī’ ti pajānāti, nisinno vā ‘nisinnomhī’ ti pajānāti, sayāno vā
‘sayānomhī’ ti pajānāti. Yathā yathā vā pan·assa kāyo paṇihito hoti,
tathā tathā naṃ pajānāti.

Iti ajjhattaṃ vā kāye kāyānupassī
viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhatta-bahiddhā vā
kāye kāyānupassī viharati; samudaya-dhamm·ānupassī vā kāyasmiṃ viharati,
vaya-dhamm·ānupassī vā kāyasmiṃ viharati, samudaya-vaya-dhamm·ānupassī
vā kāyasmiṃ viharati; ‘atthi kāyo’ ti vā pan·assa sati paccupaṭṭhitā
hoti, yāvadeva ñāṇa·mattāya paṭissati·mattāya, a·nissito ca viharati, na
ca kiñci loke upādiyati. Evam·pi kho, bhikkhave, bhikkhu kāye
kāyānupassī viharati.

C. Sampajāna Pabba

Puna ca·paraṃ,
bhikkhave, bhikkhu abhikkante paṭikkante sampajānakārī hoti, ālokite
vilokite sampajānakārī hoti, samiñjite pasārite sampajānakārī hoti,
saṅghāṭi-patta-cīvara-dhāraṇe sampajānakārī hoti, asite pīte khāyite
sāyite sampajānakārī hoti, uccāra-passāva-kamme sampajānakārī hoti, gate
ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti.


Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye
kāyānupassī viharati, ajjhatta-bahiddhā vā kāye kāyānupassī viharati;
samudaya-dhamm·ānupassī vā kāyasmiṃ viharati, vaya-dhamm·ānupassī vā
kāyasmiṃ viharati, samudaya-vaya-dhamm·ānupassī vā kāyasmiṃ viharati;
‘atthi kāyo’ ti vā pan·assa sati paccupaṭṭhitā hoti, yāvadeva
ñāṇa·mattāya paṭissati·mattāya, a·nissito ca viharati, na ca kiñci loke
upādiyati. Evam·pi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.

D. Paṭikūlamanasikāra Pabba


Puna ca·paraṃ, bhikkhave, bhikkhu imam·eva kāyaṃ, uddhaṃ pādatalā adho
kesa·matthakā, taca·pariyantaṃ pūraṃ nānappakārassa asucino
paccavekkhati: ‘Atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ
nhāru aṭṭhi aṭṭhimiñjaṃ vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ
papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ
sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttaṃ’ ti.


Seyyathāpi, bhikkhave, ubhatomukhā putoḷi pūrā nānāvihitassa dhaññassa,
seyyathidaṃ sālīnaṃ vīhīnaṃ muggānaṃ māsānaṃ tilānaṃ taṇḍulānaṃ.Tamenaṃ
cakkhumā puriso muñcitvā paccavekkheyya: ‘Ime sālī ime vīhī, ime muggā,
ime māsā, ime tilā, ime taṇḍulā’ ti; evameva kho, bhikkhave, bhikkhu
imam·eva kāyaṃ, uddhaṃ pādatalā adho kesa·matthakā, taca·pariyantaṃ
pūraṃ nānappakārassa asucino paccavekkhati: ‘Atthi imasmiṃ kāye kesā
lomā nakhā dantā taco maṃsaṃ nhāru aṭṭhi aṭṭhimiñjaṃ vakkaṃ hadayaṃ
yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ
pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā
muttaṃ’ ti.

Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā
vā kāye kāyānupassī viharati, ajjhatta-bahiddhā vā kāye kāyānupassī
viharati; samudaya-dhamm·ānupassī vā kāyasmiṃ viharati,
vaya-dhamm·ānupassī vā kāyasmiṃ viharati, samudaya-vaya-dhamm·ānupassī
vā kāyasmiṃ viharati; ‘atthi kāyo’ ti vā pan·assa sati paccupaṭṭhitā
hoti, yāvadeva ñāṇa·mattāya paṭissati·mattāya, a·nissito ca viharati, na
ca kiñci loke upādiyati. Evam·pi kho, bhikkhave, bhikkhu kāye
kāyānupassī viharati.

E. Dhātumanasikāra Pabba

Puna
ca·paraṃ, bhikkhave, bhikkhu imam·eva kāyaṃ yathā·ṭhitaṃ yathā·paṇihitaṃ
dhātuso paccavekkhati: ‘Atthi imasmiṃ kāye pathavī·dhātu āpo·dhātū
tejo·dhātū vāyo·dhātū’ ti.

Seyyathāpi, bhikkhave, dakkho
goghātako vā goghātak·antevāsī vā gāviṃ vadhitvā catu·mahā·pathe bilaso
vibhajitvā nisinno assa; evameva kho, bhikkhave, bhikkhu imam·eva kāyaṃ
yathā·ṭhitaṃ yathā·paṇihitaṃ dhātuso paccavekkhati: ‘Atthi imasmiṃ kāye
pathavī·dhātu āpo·dhātū tejo·dhātū vāyo·dhātū’ ti.

Iti ajjhattaṃ
vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati,
ajjhatta-bahiddhā vā kāye kāyānupassī viharati; samudaya-dhamm·ānupassī
vā kāyasmiṃ viharati, vaya-dhamm·ānupassī vā kāyasmiṃ viharati,
samudaya-vaya-dhamm·ānupassī vā kāyasmiṃ viharati; ‘atthi kāyo’ ti vā
pan·assa sati paccupaṭṭhitā hoti, yāvadeva ñāṇa·mattāya
paṭissati·mattāya, a·nissito ca viharati, na ca kiñci loke upādiyati.
Evam·pi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.

F. Navasivathika Pabba


(1)Puna ca·paraṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ
sivathikāya chaḍḍitaṃ ekāha·mataṃ vā dvīha·mataṃ vā tīha·mataṃ vā
uddhumātakaṃ vinīlakaṃ vipubbaka·jātaṃ, so imam·eva kāyaṃ upasaṃharati:
‘ayaṃ pi kho kāyo evaṃ·dhammo evaṃ·bhāvī evaṃ·an·atīto’ ti.

Iti
ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī
viharati, ajjhatta-bahiddhā vā kāye kāyānupassī viharati;
samudaya-dhamm·ānupassī vā kāyasmiṃ viharati, vaya-dhamm·ānupassī vā
kāyasmiṃ viharati, samudaya-vaya-dhamm·ānupassī vā kāyasmiṃ viharati;
‘atthi kāyo’ ti vā pan·assa sati paccupaṭṭhitā hoti, yāvadeva
ñāṇa·mattāya paṭissati·mattāya, a·nissito ca viharati, na ca kiñci loke
upādiyati. Evam·pi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.


(2)Puna ca·paraṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ
sivathikāya chaḍḍitaṃ kākehi vā khajjamānaṃ kulalehi vā khajjamānaṃ
gijjhehi vā khajjamānaṃ kaṅkehi vā khajjamānaṃ sunakhehi vā khajjamānaṃ
byagghehi vā khajjamānaṃ dīpīhi vā khajjamānaṃ siṅgālehi vā khajjamānaṃ
vividhehi vā pāṇaka·jātehi khajjamānaṃ, so imam·eva kāyaṃ upasaṃharati:
‘ayaṃ pi kho kāyo evaṃ·dhammo evaṃ·bhāvī evaṃ·an·atīto’ ti.

Iti
ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī
viharati, ajjhatta-bahiddhā vā kāye kāyānupassī viharati;
samudaya-dhamm·ānupassī vā kāyasmiṃ viharati, vaya-dhamm·ānupassī vā
kāyasmiṃ viharati, samudaya-vaya-dhamm·ānupassī vā kāyasmiṃ viharati;
‘atthi kāyo’ ti vā pan·assa sati paccupaṭṭhitā hoti, yāvadeva
ñāṇa·mattāya paṭissati·mattāya, a·nissito ca viharati, na ca kiñci loke
upādiyati. Evam·pi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.

(3)
Puna ca·paraṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ
sivathikāya chaḍḍitaṃ aṭṭhika·saṅkhalikaṃ sa·maṃsa·lohitaṃ
nhāru·sambandhaṃ, so imam·eva kāyaṃ upasaṃharati: ‘ayaṃ pi kho kāyo
evaṃ·dhammo evaṃ·bhāvī evaṃ·an·atīto’ ti.

Iti ajjhattaṃ vā kāye
kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati,
ajjhatta-bahiddhā vā kāye kāyānupassī viharati; samudaya-dhamm·ānupassī
vā kāyasmiṃ viharati, vaya-dhamm·ānupassī vā kāyasmiṃ viharati,
samudaya-vaya-dhamm·ānupassī vā kāyasmiṃ viharati; ‘atthi kāyo’ ti vā
pan·assa sati paccupaṭṭhitā hoti, yāvadeva ñāṇa·mattāya
paṭissati·mattāya, a·nissito ca viharati, na ca kiñci loke upādiyati.
Evam·pi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.

(4)
Puna ca·paraṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ
sivathikāya chaḍḍitaṃ aṭṭhika·saṅkhalikaṃ ni·maṃsa·lohita·makkhitaṃ
nhāru·sambandhaṃ, so imam·eva kāyaṃ upasaṃharati: ‘ayaṃ pi kho kāyo
evaṃ·dhammo evaṃ·bhāvī evaṃ·an·atīto’ ti.

Iti ajjhattaṃ vā kāye
kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati,
ajjhatta-bahiddhā vā kāye kāyānupassī viharati; samudaya-dhamm·ānupassī
vā kāyasmiṃ viharati, vaya-dhamm·ānupassī vā kāyasmiṃ viharati,
samudaya-vaya-dhamm·ānupassī vā kāyasmiṃ viharati; ‘atthi kāyo’ ti vā
pan·assa sati paccupaṭṭhitā hoti, yāvadeva ñāṇa·mattāya
paṭissati·mattāya, a·nissito ca viharati, na ca kiñci loke upādiyati.
Evam·pi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.

(5)
Puna ca·paraṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ
sivathikāya chaḍḍitaṃ aṭṭhika·saṅkhalikaṃ apagata·maṃsa·lohitaṃ
nhāru·sambandhaṃ, so imam·eva kāyaṃ upasaṃharati: ‘ayaṃ pi kho kāyo
evaṃ·dhammo evaṃ·bhāvī evaṃ·an·atīto’ ti.

Iti ajjhattaṃ vā kāye
kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati,
ajjhatta-bahiddhā vā kāye kāyānupassī viharati; samudaya-dhamm·ānupassī
vā kāyasmiṃ viharati, vaya-dhamm·ānupassī vā kāyasmiṃ viharati,
samudaya-vaya-dhamm·ānupassī vā kāyasmiṃ viharati; ‘atthi kāyo’ ti vā
pan·assa sati paccupaṭṭhitā hoti, yāvadeva ñāṇa·mattāya
paṭissati·mattāya, a·nissito ca viharati, na ca kiñci loke upādiyati.
Evam·pi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.

(6)
Puna ca·paraṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ
sivathikāya chaḍḍitaṃ aṭṭhikāni apagata·sambandhāni disā vidisā
vikkhittāni, aññena hatth·aṭṭhikaṃ aññena pād·aṭṭhikaṃ aññena
gopphak·aṭṭhikaṃ aññena jaṅgh·aṭṭhikaṃ aññena ūru·ṭṭhikaṃ aññena
kaṭi·ṭṭhikaṃ aññena phāsuk·aṭṭhikaṃ aññena piṭṭh·iṭṭhikaṃ aññena
khandh·aṭṭhikaṃ aññena gīv·aṭṭhikaṃ aññena hanuk·aṭṭhikaṃ aññena
dant·aṭṭhikaṃ aññena sīsakaṭāhaṃ, so imam·eva kāyaṃ upasaṃharati: ‘ayaṃ
pi kho kāyo evaṃ·dhammo evaṃ·bhāvī evaṃ·an·atīto’ ti.

Iti
ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī
viharati, ajjhatta-bahiddhā vā kāye kāyānupassī viharati;
samudaya-dhamm·ānupassī vā kāyasmiṃ viharati, vaya-dhamm·ānupassī vā
kāyasmiṃ viharati, samudaya-vaya-dhamm·ānupassī vā kāyasmiṃ viharati;
‘atthi kāyo’ ti vā pan·assa sati paccupaṭṭhitā hoti, yāvadeva
ñāṇa·mattāya paṭissati·mattāya, a·nissito ca viharati, na ca kiñci loke
upādiyati. Evam·pi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.

(7)
Puna ca·paraṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ
sivathikāya chaḍḍitaṃ aṭṭhikāni setāni saṅkha·vaṇṇa·paṭibhāgāni, so
imam·eva kāyaṃ upasaṃharati: ‘ayaṃ pi kho kāyo evaṃ·dhammo evaṃ·bhāvī
evaṃ·an·atīto’ ti.

Iti ajjhattaṃ vā kāye kāyānupassī viharati,
bahiddhā vā kāye kāyānupassī viharati, ajjhatta-bahiddhā vā kāye
kāyānupassī viharati; samudaya-dhamm·ānupassī vā kāyasmiṃ viharati,
vaya-dhamm·ānupassī vā kāyasmiṃ viharati, samudaya-vaya-dhamm·ānupassī
vā kāyasmiṃ viharati; ‘atthi kāyo’ ti vā pan·assa sati paccupaṭṭhitā
hoti, yāvadeva ñāṇa·mattāya paṭissati·mattāya, a·nissito ca viharati, na
ca kiñci loke upādiyati. Evam·pi kho, bhikkhave, bhikkhu kāye
kāyānupassī viharati.

(8)Puna ca·paraṃ, bhikkhave, bhikkhu
seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ aṭṭhikāni puñja·kitāni
terovassikāni, so imam·eva kāyaṃ upasaṃharati: ‘ayaṃ pi kho kāyo
evaṃ·dhammo evaṃ·bhāvī evaṃ·an·atīto’ ti.

Iti ajjhattaṃ vā kāye
kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati,
ajjhatta-bahiddhā vā kāye kāyānupassī viharati; samudaya-dhamm·ānupassī
vā kāyasmiṃ viharati, vaya-dhamm·ānupassī vā kāyasmiṃ viharati,
samudaya-vaya-dhamm·ānupassī vā kāyasmiṃ viharati; ‘atthi kāyo’ ti vā
pan·assa sati paccupaṭṭhitā hoti, yāvadeva ñāṇa·mattāya
paṭissati·mattāya, a·nissito ca viharati, na ca kiñci loke upādiyati.
Evam·pi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.

(9)
Puna ca·paraṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ
sivathikāya chaḍḍitaṃ aṭṭhikāni pūtīni cuṇṇaka·jātāni, so imam·eva kāyaṃ
upasaṃharati: ‘ayaṃ pi kho kāyo evaṃ·dhammo evaṃ·bhāvī evaṃ·an·atīto’
ti.

Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye
kāyānupassī viharati, ajjhatta-bahiddhā vā kāye kāyānupassī viharati;
samudaya-dhamm·ānupassī vā kāyasmiṃ viharati, vaya-dhamm·ānupassī vā
kāyasmiṃ viharati, samudaya-vaya-dhamm·ānupassī vā kāyasmiṃ viharati;
‘atthi kāyo’ ti vā pan·assa sati paccupaṭṭhitā hoti, yāvadeva
ñāṇa·mattāya paṭissati·mattāya, a·nissito ca viharati, na ca kiñci loke
upādiyati. Evam·pi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.

II. Vedanānupassanā

Kathaṃ ca pana, bhikkhave, bhikkhu vedanāsu vedanānupassī viharati?


Idha, bhikkhave, bhikkhu sukhaṃ vā vedanaṃ vedayamāno ‘sukhaṃ vedanaṃ
vedayāmī’ ti pajānāti; dukkhaṃ vā vedanaṃ vedayamāno ‘dukkhaṃ vedanaṃ
vedayāmī’ ti pajānāti; a·dukkham-a·sukhaṃ vā vedanaṃ vedayamāno
‘a·dukkham-a·sukhaṃ vedanaṃ vedayāmī’ ti pajānāti. Sāmisaṃ vā sukhaṃ
vedanaṃ vedayamāno ‘sāmisaṃ sukhaṃ vedanaṃ vedayāmī’ ti pajānāti;
nirāmisaṃ vā sukhaṃ vedanaṃ vedayamāno ‘nirāmisaṃ sukhaṃ vedanaṃ
vedayāmī’ ti pajānāti. Sāmisaṃ vā dukkhaṃ vedanaṃ vedayamāno ‘sāmisaṃ
dukkhaṃ vedanaṃ vedayāmī’ ti pajānāti; nirāmisaṃ vā dukkhaṃ vedanaṃ
vedayamāno ‘nirāmisaṃ dukkhaṃ vedanaṃ vedayāmī’ ti pajānāti. Sāmisaṃ vā
a·dukkham-a·sukhaṃ vedanaṃ vedayamāno ‘sāmisaṃ a·dukkham-a·sukhaṃ
vedanaṃ vedayāmī’ ti pajānāti; nirāmisaṃ vā a·dukkham-a·sukhaṃ vedanaṃ
vedayamāno ‘nirāmisaṃ a·dukkham-a·sukhaṃ vedanaṃ vedayāmī’ ti pajānāti.


Iti ajjhattaṃ vā vedanāsu vedanānupassī viharati, bahiddhā vā vedanāsu
vedanānupassī viharati, ajjhatta-bahiddhā vā vedanāsu vedanānupassī
viharati; samudaya-dhamm·ānupassī vā vedanāsu viharati,
vaya-dhamm·ānupassī vā vedanāsu viharati, samudaya-vaya-dhamm·ānupassī
vā vedanāsu viharati; ‘atthi vedanā’ ti vā pan·assa sati paccupaṭṭhitā
hoti, yāvadeva ñāṇa·mattāya paṭissati·mattāya, a·nissito ca viharati, na
ca kiñci loke upādiyati. Evam·pi kho, bhikkhave, bhikkhu vedanāsu
vedanānupassī viharati.

III. Cittānupassanā

Kathaṃ ca pana, bhikkhave, bhikkhu citte cittānupassī viharati?


Idha, bhikkhave, bhikkhu sa·rāgaṃ vā cittaṃ ‘sa·rāgaṃ cittaṃ’ ti
pajānāti, vīta·rāgaṃ vā cittaṃ ‘vīta·rāgaṃ cittaṃ’ ti pajānāti, sa·dosaṃ
vā cittaṃ ‘sa·dosaṃ cittaṃ’ ti pajānāti, vīta·dosaṃ vā cittaṃ
‘vīta·dosaṃ cittaṃ’ ti pajānāti, sa·mohaṃ vā cittaṃ ‘sa·mohaṃ cittaṃ’ ti
pajānāti, vīta·mohaṃ vā cittaṃ ‘vīta·mohaṃ cittaṃ’ ti pajānāti,
saṅkhittaṃ vā cittaṃ ‘saṅkhittaṃ cittaṃ’ ti pajānāti, vikkhittaṃ vā
cittaṃ ‘vikkhittaṃ cittaṃ’ ti pajānāti, mahaggataṃ vā cittaṃ ‘mahaggataṃ
cittaṃ’ ti pajānāti, a·mahaggataṃ vā cittaṃ ‘a·mahaggataṃ cittaṃ’ ti
pajānāti, sa·uttaraṃ vā cittaṃ ‘sa·uttaraṃ cittaṃ’ ti pajānāti,
an·uttaraṃ vā cittaṃ ‘an·uttaraṃ cittaṃ’ ti pajānāti, samāhitaṃ vā
cittaṃ ‘samāhitaṃ cittaṃ’ ti pajānāti, a·samāhitaṃ vā cittaṃ
‘a·samāhitaṃ cittaṃ’ ti pajānāti, vimuttaṃ vā cittaṃ ‘vimuttaṃ cittaṃ’
ti pajānāti, a·vimuttaṃ vā cittaṃ ‘a·vimuttaṃ cittaṃ’ ti pajānāti.


Iti ajjhattaṃ vā citte cittānupassī viharati, bahiddhā vā citte
cittānupassī viharati, ajjhatta-bahiddhā vā citte cittānupassī viharati;
samudaya-dhamm·ānupassī vā cittasmiṃ viharati, vaya-dhamm·ānupassī vā
cittasmiṃ viharati, samudaya-vaya-dhamm·ānupassī vā cittasmiṃ viharati;
‘atthi cittaṃ’ ti vā pan·assa sati paccupaṭṭhitā hoti, yāvadeva
ñāṇa·mattāya paṭissati·mattāya, a·nissito ca viharati, na ca kiñci loke
upādiyati. Evam·pi kho, bhikkhave, bhikkhu citte cittānupassī viharati.

IV. Dhammānupassanā

A. Nīvaraṇa Pabba


Kathaṃ ca pana, bhikkhave, bhikkhu dhammesu dhammānupassī viharati?
Idha, bhikkhave, bhikkhu dhammesu dhammānupassī viharati, pañcasu
nīvaraṇesu. Kathaṃ ca pana, bhikkhave, bhikkhu dhammesu dhammānupassī
viharati, pañcasu nīvaraṇesu?

Idha, bhikkhave, bhikkhu santaṃ vā
ajjhattaṃ kāmacchandaṃ ‘atthi me ajjhattaṃ kāmacchando’ ti pajānāti;
a·santaṃ vā ajjhattaṃ kāmacchandaṃ ‘n·atthi me ajjhattaṃ kāmacchando’ ti
pajānāti; yathā ca an·uppannassa kāmacchandassa uppādo hoti taṃ ca
pajānāti; yathā ca uppannassa kāmacchandassa pahānaṃ hoti taṃ ca
pajānāti; yathā ca pahīnassa kāmacchandassa āyatiṃ an·uppādo hoti taṃ ca
pajānāti.

Idha, bhikkhave, bhikkhu santaṃ vā ajjhattaṃ byāpādaṃ
‘atthi me ajjhattaṃ byāpādo’ ti pajānāti; a·santaṃ vā ajjhattaṃ byāpādaṃ
‘n·atthi me ajjhattaṃ byāpādo’ ti pajānāti; yathā ca an·uppannassa
byāpādassa uppādo hoti taṃ ca pajānāti; yathā ca uppannassa byāpādassa
pahānaṃ hoti taṃ ca pajānāti; yathā ca pahīnassa byāpādassa āyatiṃ
an·uppādo hoti taṃ ca pajānāti.

Idha, bhikkhave, bhikkhu santaṃ
vā ajjhattaṃ thinamiddhaṃ ‘atthi me ajjhattaṃ thinamiddhaṃ’ ti pajānāti;
a·santaṃ vā ajjhattaṃ thinamiddhaṃ ‘n·atthi me ajjhattaṃ thinamiddhaṃ’
ti pajānāti; yathā ca an·uppannassa thinamiddhassa uppādo hoti taṃ ca
pajānāti; yathā ca uppannassa thinamiddhassa pahānaṃ hoti taṃ ca
pajānāti; yathā ca pahīnassa thinamiddhassa āyatiṃ an·uppādo hoti taṃ ca
pajānāti.

Idha, bhikkhave, bhikkhu santaṃ vā ajjhattaṃ
uddhacca-kukkuccaṃ ‘atthi me ajjhattaṃ uddhacca-kukkuccaṃ’ ti pajānāti;
a·santaṃ vā ajjhattaṃ uddhacca-kukkuccaṃ ‘n·atthi me ajjhattaṃ
uddhacca-kukkuccaṃ’ ti pajānāti; yathā ca an·uppannassa
uddhacca-kukkuccassa uppādo hoti taṃ ca pajānāti; yathā ca uppannassa
uddhacca-kukkuccassa pahānaṃ hoti taṃ ca pajānāti; yathā ca pahīnassa
uddhacca-kukkuccassa āyatiṃ an·uppādo hoti taṃ ca pajānāti.

Idha,
bhikkhave, bhikkhu santaṃ vā ajjhattaṃ vicikicchaṃ ‘atthi me ajjhattaṃ
vicikicchā’ ti pajānāti; a·santaṃ vā ajjhattaṃ vicikicchaṃ ‘n·atthi me
ajjhattaṃ vicikicchā’ ti pajānāti; yathā ca an·uppannāya vicikicchāya
uppādo hoti taṃ ca pajānāti; yathā ca uppannāya vicikicchāya pahānaṃ
hoti taṃ ca pajānāti; yathā ca pahīnāya vicikicchāya āyatiṃ an·uppādo
hoti taṃ ca pajānāti.

Iti ajjhattaṃ vā dhammesu dhammānupassī
viharati, bahiddhā vā dhammesu dhammānupassī viharati, ajjhatta-bahiddhā
vā dhammesu dhammānupassī viharati; samudaya-dhamm·ānupassī vā dhammesu
viharati, vaya-dhamm·ānupassī vā dhammesu viharati,
samudaya-vaya-dhamm·ānupassī vā dhammesu viharati; ‘atthi dhammā’ ti vā
pan·assa sati paccupaṭṭhitā hoti, yāvadeva ñāṇa·mattāya
paṭissati·mattāya, a·nissito ca viharati, na ca kiñci loke upādiyati.
Evam·pi kho, bhikkhave, bhikkhu dhammesu dhammānupassī viharati, pañcasu
nīvaraṇesu.

B. Khandha Pabba

Puna ca·paraṃ, bhikkhave,
bhikkhu dhammesu dhammānupassī viharati pañcasu upādānakkhandhesu.
Kathaṃ ca pana, bhikkhave, bhikkhu dhammesu cittānupassī viharati,
pañcasu upādānakkhandhesu?

Idha, bhikkhave, bhikkhu, ‘iti rūpaṃ,
iti rūpassa samudayo, iti rūpassa atthaṅgamo; iti vedanā, iti vedanāya
samudayo, iti vedanāya atthaṅgamo; iti saññā, iti saññāya samudayo, iti
saññāya atthaṅgamo; iti saṅkhārā, iti saṅkhārānaṃ samudayo, iti
saṅkhārānaṃ atthaṅgamo; iti viññāṇaṃ, iti viññāṇassa samudayo, iti
viññāṇassa atthaṅgamo’ ti.

Iti ajjhattaṃ vā dhammesu
dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī viharati,
ajjhatta-bahiddhā vā dhammesu dhammānupassī viharati;
samudaya-dhamm·ānupassī vā dhammesu viharati, vaya-dhamm·ānupassī vā
dhammesu viharati, samudaya-vaya-dhamm·ānupassī vā dhammesu viharati;
‘atthi dhammā’ ti vā pan·assa sati paccupaṭṭhitā hoti, yāvadeva
ñāṇa·mattāya paṭissati·mattāya, a·nissito ca viharati, na ca kiñci loke
upādiyati. Evam·pi kho, bhikkhave, bhikkhu dhammesu dhammānupassī
viharati, pañcasu upādānakkhandhesu.

C. Āyatana Pabba

Puna
ca·paraṃ, bhikkhave, bhikkhu dhammesu dhammānupassī viharati, chasu
ajjhattika·bāhiresu āyatanesu. Kathaṃ ca pana, bhikkhave, bhikkhu
dhammesu cittānupassī viharati, chasu ajjhattika·bāhiresu āyatanesu?


Idha, bhikkhave, bhikkhu cakkhuṃ ca pajānāti, rūpe ca pajānāti, yaṃ ca
tad·ubhayaṃ paṭicca uppajjati saṃyojanaṃ taṃ ca pajānāti, yathā ca
an·uppannassa saṃyojanassa uppādo hoti taṃ ca pajānāti, yathā ca
uppannassa saṃyojanassa pahānaṃ hoti taṃ ca pajānāti, yathā ca pahīnassa
saṃyojanassa āyatiṃ an·uppādo hoti taṃ ca pajānāti.

Sotaṃ ca
pajānāti, sadde ca pajānāti, yaṃ ca tad·ubhayaṃ paṭicca uppajjati
saṃyojanaṃ taṃ ca pajānāti, yathā ca an·uppannassa saṃyojanassa uppādo
hoti taṃ ca pajānāti, yathā ca uppannassa saṃyojanassa pahānaṃ hoti taṃ
ca pajānāti, yathā ca pahīnassa saṃyojanassa āyatiṃ an·uppādo hoti taṃ
ca pajānāti.

Ghānaṃ ca pajānāti, gandhe ca pajānāti, yaṃ ca
tad·ubhayaṃ paṭicca uppajjati saṃyojanaṃ taṃ ca pajānāti, yathā ca
an·uppannassa saṃyojanassa uppādo hoti taṃ ca pajānāti, yathā ca
uppannassa saṃyojanassa pahānaṃ hoti taṃ ca pajānāti, yathā ca pahīnassa
saṃyojanassa āyatiṃ an·uppādo hoti taṃ ca pajānāti.

Jivhaṃ ca
pajānāti, rase ca pajānāti, yaṃ ca tad·ubhayaṃ paṭicca uppajjati
saṃyojanaṃ taṃ ca pajānāti, yathā ca an·uppannassa saṃyojanassa uppādo
hoti taṃ ca pajānāti, yathā ca uppannassa saṃyojanassa pahānaṃ hoti taṃ
ca pajānāti, yathā ca pahīnassa saṃyojanassa āyatiṃ an·uppādo hoti taṃ
ca pajānāti.

Kāyaṃ ca pajānāti, phoṭṭhabbe ca pajānāti, yaṃ ca
tad·ubhayaṃ paṭicca uppajjati saṃyojanaṃ taṃ ca pajānāti, yathā ca
an·uppannassa saṃyojanassa uppādo hoti taṃ ca pajānāti, yathā ca
uppannassa saṃyojanassa pahānaṃ hoti taṃ ca pajānāti, yathā ca pahīnassa
saṃyojanassa āyatiṃ an·uppādo hoti taṃ ca pajānāti.

Manaṃ ca
pajānāti, dhamme ca pajānāti, yaṃ ca tad·ubhayaṃ paṭicca uppajjati
saṃyojanaṃ taṃ ca pajānāti, yathā ca an·uppannassa saṃyojanassa uppādo
hoti taṃ ca pajānāti, yathā ca uppannassa saṃyojanassa pahānaṃ hoti taṃ
ca pajānāti, yathā ca pahīnassa saṃyojanassa āyatiṃ an·uppādo hoti taṃ
ca pajānāti.

Iti ajjhattaṃ vā dhammesu dhammānupassī viharati,
bahiddhā vā dhammesu dhammānupassī viharati, ajjhatta-bahiddhā vā
dhammesu dhammānupassī viharati; samudaya-dhamm·ānupassī vā dhammesu
viharati, vaya-dhamm·ānupassī vā dhammesu viharati,
samudaya-vaya-dhamm·ānupassī vā dhammesu viharati; ‘atthi dhammā’ ti vā
pan·assa sati paccupaṭṭhitā hoti, yāvadeva ñāṇa·mattāya
paṭissati·mattāya, a·nissito ca viharati, na ca kiñci loke upādiyati.
Evam·pi kho, bhikkhave, bhikkhu dhammesu dhammānupassī viharati, chasu
ajjhattika·bāhiresu āyatanesu.

D. Bojjhaṅga Pabba

Puna
ca·paraṃ, bhikkhave, bhikkhu dhammesu dhammānupassī viharati, sattasu
bojjhaṅgesu. Kathaṃ ca pana, bhikkhave, bhikkhu dhammesu cittānupassī
viharati, sattasu bojjhaṅgesu?

Idha, bhikkhave, bhikkhu santaṃ
vā ajjhattaṃ sati·sambojjhaṅgaṃ ‘atthi me ajjhattaṃ sati·sambojjhaṅgo’
ti pajānāti; a·santaṃ vā ajjhattaṃ sati·sambojjhaṅgaṃ ‘n·atthi me
ajjhattaṃ sati·sambojjhaṅgo’ ti pajānāti; yathā ca an·uppannassa
sati·sambojjhaṅgassa uppādo hoti taṃ ca pajānāti; yathā ca uppannassa
sati·sambojjhaṅgassa bhāvanāya pāripūrī hoti taṃ ca pajānāti.


Santaṃ vā ajjhattaṃ dhammavicaya·sambojjhaṅgaṃ ‘atthi me ajjhattaṃ
dhammavicaya·sambojjhaṅgo’ ti pajānāti; a·santaṃ vā ajjhattaṃ
dhammavicaya·sambojjhaṅgaṃ ‘n·atthi me ajjhattaṃ
dhammavicaya·sambojjhaṅgo’ ti pajānāti; yathā ca an·uppannassa
dhammavicaya·sambojjhaṅgassa uppādo hoti taṃ ca pajānāti; yathā ca
uppannassa dhammavicaya·sambojjhaṅgassa bhāvanāya pāripūrī hoti taṃ ca
pajānāti.

Santaṃ vā ajjhattaṃ vīriya·sambojjhaṅgaṃ ‘atthi me
ajjhattaṃ vīriya·sambojjhaṅgo’ ti pajānāti; a·santaṃ vā ajjhattaṃ
vīriya·sambojjhaṅgaṃ ‘n·atthi me ajjhattaṃ vīriya·sambojjhaṅgo’ ti
pajānāti; yathā ca an·uppannassa vīriya·sambojjhaṅgassa uppādo hoti taṃ
ca pajānāti; yathā ca uppannassa vīriya·sambojjhaṅgassa bhāvanāya
pāripūrī hoti taṃ ca pajānāti.

Santaṃ vā ajjhattaṃ
pīti·sambojjhaṅgaṃ ‘atthi me ajjhattaṃ pīti·sambojjhaṅgo’ ti pajānāti;
a·santaṃ vā ajjhattaṃ pīti·sambojjhaṅgaṃ ‘n·atthi me ajjhattaṃ
pīti·sambojjhaṅgo’ ti pajānāti; yathā ca an·uppannassa
pīti·sambojjhaṅgassa uppādo hoti taṃ ca pajānāti; yathā ca uppannassa
pīti·sambojjhaṅgassa bhāvanāya pāripūrī hoti taṃ ca pajānāti.


Santaṃ vā ajjhattaṃ passaddhi·sambojjhaṅgaṃ ‘atthi me ajjhattaṃ
passaddhi·sambojjhaṅgo’ ti pajānāti; a·santaṃ vā ajjhattaṃ
passaddhi·sambojjhaṅgaṃ ‘n·atthi me ajjhattaṃ passaddhi·sambojjhaṅgo’ ti
pajānāti; yathā ca an·uppannassa passaddhi·sambojjhaṅgassa uppādo hoti
taṃ ca pajānāti; yathā ca uppannassa passaddhi·sambojjhaṅgassa bhāvanāya
pāripūrī hoti taṃ ca pajānāti.

Santaṃ vā ajjhattaṃ
samādhi·sambojjhaṅgaṃ ‘atthi me ajjhattaṃ samādhi·sambojjhaṅgo’ ti
pajānāti; a·santaṃ vā ajjhattaṃ samādhi·sambojjhaṅgaṃ ‘n·atthi me
ajjhattaṃ samādhi·sambojjhaṅgo’ ti pajānāti; yathā ca an·uppannassa
samādhi·sambojjhaṅgassa uppādo hoti taṃ ca pajānāti; yathā ca uppannassa
samādhi·sambojjhaṅgassa bhāvanāya pāripūrī hoti taṃ ca pajānāti.


Santaṃ vā ajjhattaṃ upekkhā·sambojjhaṅgaṃ ‘atthi me ajjhattaṃ
upekkhā·sambojjhaṅgo’ ti pajānāti; a·santaṃ vā ajjhattaṃ
upekkhā·sambojjhaṅgaṃ ‘n·atthi me ajjhattaṃ upekkhā·sambojjhaṅgo’ ti
pajānāti; yathā ca an·uppannassa upekkhā·sambojjhaṅgassa uppādo hoti taṃ
ca pajānāti; yathā ca uppannassa upekkhā·sambojjhaṅgassa bhāvanāya
pāripūrī hoti taṃ ca pajānāti.

Iti ajjhattaṃ vā dhammesu
dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī viharati,
ajjhatta-bahiddhā vā dhammesu dhammānupassī viharati;
samudaya-dhamm·ānupassī vā dhammesu viharati, vaya-dhamm·ānupassī vā
dhammesu viharati, samudaya-vaya-dhamm·ānupassī vā dhammesu viharati;
‘atthi dhammā’ ti vā pan·assa sati paccupaṭṭhitā hoti, yāvadeva
ñāṇa·mattāya paṭissati·mattāya, a·nissito ca viharati, na ca kiñci loke
upādiyati. Evam·pi kho, bhikkhave, bhikkhu dhammesu dhammānupassī
viharati, sattasu bojjhaṅgesu

E. Sacca Pabba

Puna
ca·paraṃ, bhikkhave, bhikkhu dhammesu dhammānupassī viharati, catūsu
ariyasaccesu. Kathaṃ ca pana, bhikkhave, bhikkhu dhammesu cittānupassī
viharati, catūsu ariyasaccesu?

Idha, bhikkhave, bhikkhu ‘idaṃ
dukkhaṃ’ ti yathā·bhūtaṃ pajānāti, ‘ayaṃ dukkha·samudayo’ ti
yathā·bhūtaṃ pajānāti, ‘ayaṃ dukkha·nirodho’ ti yathā·bhūtaṃ pajānāti,
‘ayaṃ dukkha·nirodha·gāminī paṭipadā’ ti yathā·bhūtaṃ pajānāti.

E1. Dukkhasacca Niddesa


Katamaṃ ca, bhikkhave, dukkhaṃ ariya·saccaṃ? Jāti-pi dukkhā, jarā-pi
dukkhā (byādhi-pi dukkho) maraṇam-pi dukkhaṃ,
soka·parideva·dukkha·domanass·upāyāsā pi dukkhā, a·p·piyehi sampayogo
dukkho, piyehi vippayogo dukkho, yampicchaṃ na labhati tam·pi dukkhaṃ;
saṅkhittena pañc·upādāna·k·khandhā dukkhā.

Katamā ca, bhikkhave,
jāti? Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi satta-nikāye jāti sañjāti
okkanti nibbatti abhinibbatti khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho.
Ayaṃ vuccati, bhikkhave, jāti.

Katamā ca, bhikkhave, jarā? Yā
tesaṃ tesaṃ sattānaṃ tamhi tamhi satta-nikāye jarā jīraṇatā khaṇḍiccaṃ
pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko: ayaṃ vuccati,
bhikkhave, jarā.

Katamaṃ ca, bhikkhave, maraṇaṃ? Yā tesaṃ tesaṃ
sattānaṃ tamhi tamhi satta-nikāyā cuti cavanatā bhedo antaradhānaṃ maccu
maraṇaṃ kālakiriyā khandhānaṃ bhedo kaḷevarassa nikkhepo, idaṃ vuccati,
bhikkhave, maraṇaṃ.

Katamo ca, bhikkhave, soko? Yo kho,
bhikkhave, aññatar·aññatarena byasanena samannāgatassa
aññatar·aññatarena dukkha·dhammena phuṭṭhassa soko socanā socita·ttaṃ
anto·soko anto·parisoko, ayaṃ vuccati, bhikkhave, soko.

Katamo
ca, bhikkhave, paridevo? Yo kho, bhikkhave, aññatar·aññatarena byasanena
samannāgatassa aññatar·aññatarena dukkha·dhammena phuṭṭhassa ādevo
paridevo ādevanā paridevanā ādevitattaṃ paridevitattaṃ, ayaṃ vuccati,
bhikkhave, paridevo.

Katamaṃ ca, bhikkhave, dukkhaṃ? Yaṃ kho,
bhikkhave, kāyikaṃ dukkhaṃ kāyikaṃ a·sātaṃ kāya·samphassa·jaṃ dukkhaṃ
a·sātaṃ vedayitaṃ, idaṃ vuccati, bhikkhave, dukkhaṃ.

Katamaṃ ca,
bhikkhave, domanassaṃ? Yaṃ kho, bhikkhave, cetasikaṃ dukkhaṃ cetasikaṃ
a·sātaṃ mano·samphassa·jaṃ dukkhaṃ a·sātaṃ vedayitaṃ, idaṃ vuccati,
bhikkhave, domanassaṃ.

Katamo ca, bhikkhave, upāyāso? Yo kho,
bhikkhave, aññatar·aññatarena byasanena samannāgatassa
aññatar·aññatarena dukkha·dhammena phuṭṭhassa āyāso upāyāso āyāsitattaṃ
upāyāsitattaṃ, ayaṃ vuccati, bhikkhave, upāyāso.

Katamo ca,
bhikkhave, a·p·piyehi sampayogo dukkho? Idha yassa te honti an·iṭṭhā
a·kantā a·manāpā rūpā saddā gandhā rasā phoṭṭhabbā dhammā, ye vā
pan·assa te honti an·attha·kāmā a·hita·kāmā a·phāsuka·kāmā
a·yoga·k·khema·kāmā, yā tehi saddhiṃ saṅgati samāgamo samodhānaṃ
missībhāvo, ayaṃ vuccati, bhikkhave, a·p·piyehi sampayogo dukkho.


Katamo ca, bhikkhave, piyehi vippayogo dukkho? Idha yassa te honti
iṭṭhā kantā manāpā rūpā saddā gandhā rasā phoṭṭhabbā dhammā, ye vā
pan·assa te honti attha·kāmā hita·kāmā phāsuka·kāmā yoga·k·khema·kāmā
mātā vā pitā vā bhātā vā bhaginī vā mittā vā amaccā vā ñāti·sālohitā vā,
yā tehi saddhiṃ a·saṅgati a·samāgamo a·samodhānaṃ a·missībhāvo, ayaṃ
vuccati, bhikkhave, piyehi vippayogo dukkho.

Katamaṃ ca,
bhikkhave, yampicchaṃ na labhati tam·pi dukkhaṃ? Jāti·dhammānaṃ,
bhikkhave, sattānaṃ evaṃ icchā uppajjati: ‘aho vata mayaṃ na jāti·dhammā
assāma na ca vata no jāti āgaccheyyā’ ti. Na kho pan·etaṃ icchāya
pattabbaṃ. Idaṃ pi yampicchaṃ na labhati tam·pi dukkhaṃ.


Jarā·dhammānaṃ, bhikkhave, sattānaṃ evaṃ icchā uppajjati: ‘aho vata
mayaṃ na jarā·dhammā assāma na ca vata no jarā āgaccheyyā’ ti. Na kho
pan·etaṃ icchāya pattabbaṃ. Idaṃ pi yampicchaṃ na labhati tam·pi
dukkhaṃ.

Byādhi·dhammānaṃ, bhikkhave, sattānaṃ evaṃ icchā
uppajjati: ‘aho vata mayaṃ na byādhi·dhammā assāma na ca vata no byādhi
āgaccheyyā’ ti. Na kho pan·etaṃ icchāya pattabbaṃ. Idaṃ pi yampicchaṃ na
labhati tam·pi dukkhaṃ.

Maraṇa·dhammānaṃ, bhikkhave, sattānaṃ
evaṃ icchā uppajjati: ‘aho vata mayaṃ na maraṇa·dhammā assāma na ca vata
no maraṇa āgaccheyyā’ ti. Na kho pan·etaṃ icchāya pattabbaṃ. Idaṃ pi
yampicchaṃ na labhati tam·pi dukkhaṃ.


Soka·parideva·dukkha·domanass·upāyāsa·dhammānaṃ, bhikkhave, sattānaṃ
evaṃ icchā uppajjati: ‘aho vata mayaṃ na
soka·parideva·dukkha·domanass·upāyāsa·dhammā assāma na ca vata no
soka·parideva·dukkha·domanass·upāyāsa·dhammā āgaccheyyuṃ’ ti. Na kho
pan·etaṃ icchāya pattabbaṃ. Idaṃ pi yampicchaṃ na labhati tam·pi
dukkhaṃ.

Katame ca, bhikkhave, saṅkhittena pañc·upādāna·k·khandhā
dukkhā? Seyyathidaṃ: rūp·upādānakkhandho vedan·upādānakkhandho
saññ·upādānakkhandho saṅkhār·upādānakkhandho viññāṇ·upādānakkhandho. Ime
vuccanti, bhikkhave, saṅkhittena pañc·upādāna·k·khandhā dukkhā.

Idaṃ vuccati, bhikkhave, dukkhaṃ ariyasaccaṃ.

E2. Samudayasacca Niddesa


Katamaṃ ca, bhikkhave, dukkha·samudayaṃ ariya·saccaṃ? Y·āyaṃ taṇhā
ponobbhavikā nandi·rāga·sahagatā tatra·tatr·ābhinandinī, seyyathidaṃ:
kāma-taṇhā, bhava-taṇhā, vibhava-taṇhā. Sā kho pan·esā, bhikkhave, taṇhā
kattha uppajjamānā uppajjati, kattha nivisamānā nivisati? Yaṃ loke
piya·rūpaṃ sāta·rūpaṃ etthesā taṇhā uppajjamānā uppajjati, ettha
nivisamānā nivisati.

Kiñca loke piya·rūpaṃ sāta·rūpaṃ? Cakkhu
loke piya·rūpaṃ sāta·rūpaṃ etthesā taṇhā uppajjamānā uppajjati, ettha
nivisamānā nivisati. Sotaṃ loke piya·rūpaṃ sāta·rūpaṃ etthesā taṇhā
uppajjamānā uppajjati, ettha nivisamānā nivisati. Ghānaṃ loke piya·rūpaṃ
sāta·rūpaṃ etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā
nivisati. Jivhā loke piya·rūpaṃ sāta·rūpaṃ etthesā taṇhā uppajjamānā
uppajjati, ettha nivisamānā nivisati. Kayo loke piya·rūpaṃ sāta·rūpaṃ
etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Mano
loke piya·rūpaṃ sāta·rūpaṃ etthesā taṇhā uppajjamānā uppajjati, ettha
nivisamānā nivisati.

Rūpā loke piya·rūpaṃ sāta·rūpaṃ etthesā
taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Saddā loke
piya·rūpaṃ sāta·rūpaṃ etthesā taṇhā uppajjamānā uppajjati, ettha
nivisamānā nivisati. Gandhā loke piya·rūpaṃ sāta·rūpaṃ etthesā taṇhā
uppajjamānā uppajjati, ettha nivisamānā nivisati. Rasā loke piya·rūpaṃ
sāta·rūpaṃ etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā
nivisati. Phoṭṭhabbā loke piya·rūpaṃ sāta·rūpaṃ etthesā taṇhā
uppajjamānā uppajjati, ettha nivisamānā nivisati. Dhammā loke piya·rūpaṃ
sāta·rūpaṃ etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā
nivisati.

Cakkhu·viññāṇaṃ loke piya·rūpaṃ sāta·rūpaṃ etthesā
taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Sota·viññāṇaṃ
loke piya·rūpaṃ sāta·rūpaṃ etthesā taṇhā uppajjamānā uppajjati, ettha
nivisamānā nivisati. Ghāna·viññāṇaṃ loke piya·rūpaṃ sāta·rūpaṃ etthesā
taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Jivhā·viññāṇaṃ
loke piya·rūpaṃ sāta·rūpaṃ etthesā taṇhā uppajjamānā uppajjati, ettha
nivisamānā nivisati. Kāya·viññāṇaṃ loke piya·rūpaṃ sāta·rūpaṃ etthesā
taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Mano·viññāṇaṃ
loke piya·rūpaṃ sāta·rūpaṃ etthesā taṇhā uppajjamānā uppajjati, ettha
nivisamānā nivisati.

Cakkhu·samphasso loke piya·rūpaṃ sāta·rūpaṃ
etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.
Sota·samphasso loke piya·rūpaṃ sāta·rūpaṃ etthesā taṇhā uppajjamānā
uppajjati, ettha nivisamānā nivisati. Ghāna·samphasso loke piya·rūpaṃ
sāta·rūpaṃ etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā
nivisati. Jivhā·samphasso loke piya·rūpaṃ sāta·rūpaṃ etthesā taṇhā
uppajjamānā uppajjati, ettha nivisamānā nivisati. Kāya·samphasso loke
piya·rūpaṃ sāta·rūpaṃ etthesā taṇhā uppajjamānā uppajjati, ettha
nivisamānā nivisati. Mano·samphasso loke piya·rūpaṃ sāta·rūpaṃ etthesā
taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.


Cakkhu·samphassa·jā vedanā loke piya·rūpaṃ sāta·rūpaṃ etthesā taṇhā
uppajjamānā uppajjati, ettha nivisamānā nivisati. Sota·samphassa·jā
vedanā loke piya·rūpaṃ sāta·rūpaṃ etthesā taṇhā uppajjamānā uppajjati,
ettha nivisamānā nivisati. Ghāna·samphassa·jā vedanā loke piya·rūpaṃ
sāta·rūpaṃ etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā
nivisati. Jivhā·samphassa·jā vedanā loke piya·rūpaṃ sāta·rūpaṃ etthesā
taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.
Kāya·samphassa·jā vedanā loke piya·rūpaṃ sāta·rūpaṃ etthesā taṇhā
uppajjamānā uppajjati, ettha nivisamānā nivisati. Mano·samphassa·jā
vedanā loke piya·rūpaṃ sāta·rūpaṃ etthesā taṇhā uppajjamānā uppajjati,
ettha nivisamānā nivisati.

Rūpā·saññā loke piya·rūpaṃ sāta·rūpaṃ
etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.
Sadda·saññā loke piya·rūpaṃ sāta·rūpaṃ etthesā taṇhā uppajjamānā
uppajjati, ettha nivisamānā nivisati. Gandha·saññā loke piya·rūpaṃ
sāta·rūpaṃ etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā
nivisati. Rasa·saññā loke piya·rūpaṃ sāta·rūpaṃ etthesā taṇhā
uppajjamānā uppajjati, ettha nivisamānā nivisati. Phoṭṭhabba·saññā loke
piya·rūpaṃ sāta·rūpaṃ etthesā taṇhā uppajjamānā uppajjati, ettha
nivisamānā nivisati. Dhamma·saññā loke piya·rūpaṃ sāta·rūpaṃ etthesā
taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.


Rūpā·sañcetanā loke piya·rūpaṃ sāta·rūpaṃ etthesā taṇhā uppajjamānā
uppajjati, ettha nivisamānā nivisati. Sadda·sañcetanā loke piya·rūpaṃ
sāta·rūpaṃ etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā
nivisati. Gandha·sañcetanā loke piya·rūpaṃ sāta·rūpaṃ etthesā taṇhā
uppajjamānā uppajjati, ettha nivisamānā nivisati. Rasa·sañcetanā loke
piya·rūpaṃ sāta·rūpaṃ etthesā taṇhā uppajjamānā uppajjati, ettha
nivisamānā nivisati. Phoṭṭhabba·sañcetanā loke piya·rūpaṃ sāta·rūpaṃ
etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.
Dhamma·sañcetanā loke piya·rūpaṃ sāta·rūpaṃ etthesā taṇhā uppajjamānā
uppajjati, ettha nivisamānā nivisati.

Rūpā·taṇhā loke piya·rūpaṃ
sāta·rūpaṃ etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā
nivisati. Sadda·taṇhā loke piya·rūpaṃ sāta·rūpaṃ etthesā taṇhā
uppajjamānā uppajjati, ettha nivisamānā nivisati. Gandha·taṇhā loke
piya·rūpaṃ sāta·rūpaṃ etthesā taṇhā uppajjamānā uppajjati, ettha
nivisamānā nivisati. Rasa·taṇhā loke piya·rūpaṃ sāta·rūpaṃ etthesā taṇhā
uppajjamānā uppajjati, ettha nivisamānā nivisati. Phoṭṭhabba·taṇhā loke
piya·rūpaṃ sāta·rūpaṃ etthesā taṇhā uppajjamānā uppajjati, ettha
nivisamānā nivisati. Dhamma·taṇhā loke piya·rūpaṃ sāta·rūpaṃ etthesā
taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.


Rūpā·vitakko loke piya·rūpaṃ sāta·rūpaṃ etthesā taṇhā uppajjamānā
uppajjati, ettha nivisamānā nivisati. Sadda·vitakko loke piya·rūpaṃ
sāta·rūpaṃ etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā
nivisati. Gandha·vitakko loke piya·rūpaṃ sāta·rūpaṃ etthesā taṇhā
uppajjamānā uppajjati, ettha nivisamānā nivisati. Rasa·vitakko loke
piya·rūpaṃ sāta·rūpaṃ etthesā taṇhā uppajjamānā uppajjati, ettha
nivisamānā nivisati. Phoṭṭhabba·vitakko loke piya·rūpaṃ sāta·rūpaṃ
etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.
Dhamma·vitakko loke piya·rūpaṃ sāta·rūpaṃ etthesā taṇhā uppajjamānā
uppajjati, ettha nivisamānā nivisati.

Rūpā·vicāro loke piya·rūpaṃ
sāta·rūpaṃ etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā
nivisati. Sadda·vicāro loke piya·rūpaṃ sāta·rūpaṃ etthesā taṇhā
uppajjamānā uppajjati, ettha nivisamānā nivisati. Gandha·vicāro loke
piya·rūpaṃ sāta·rūpaṃ etthesā taṇhā uppajjamānā uppajjati, ettha
nivisamānā nivisati. Rasa·vicāro loke piya·rūpaṃ sāta·rūpaṃ etthesā
taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.
Phoṭṭhabba·vicāro loke piya·rūpaṃ sāta·rūpaṃ etthesā taṇhā uppajjamānā
uppajjati, ettha nivisamānā nivisati. Dhamma·vicāro loke piya·rūpaṃ
sāta·rūpaṃ etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā
nivisati. Idaṃ vuccati, bhikkhave, dukkha·samudayaṃ ariyasaccaṃ.

E3. Nirodhasacca Niddesa


Katamaṃ ca, bhikkhave, dukkha·nirodhaṃ ariya·saccaṃ? Yo tassā-y·eva
taṇhāya asesa-virāga-nirodho cāgo paṭinissaggo mutti anālayo. Sā kho
pan·esā, bhikkhave, taṇhā kattha pahīyamānā pahīyati, kattha
nirujjhamānā nirujjhati? Yaṃ loke piya·rūpaṃ sāta·rūpaṃ etthesā taṇhā
pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Kiñca loke
piya·rūpaṃ sāta·rūpaṃ? Cakkhu loke piya·rūpaṃ sāta·rūpaṃ etthesā taṇhā
pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Sotaṃ loke
piya·rūpaṃ sāta·rūpaṃ etthesā taṇhā pahīyamānā pahīyati, ettha
nirujjhamānā nirujjhati. Ghānaṃ loke piya·rūpaṃ sāta·rūpaṃ etthesā taṇhā
pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Jivhā loke
piya·rūpaṃ sāta·rūpaṃ etthesā taṇhā pahīyamānā pahīyati, ettha
nirujjhamānā nirujjhati. Kayo loke piya·rūpaṃ sāta·rūpaṃ etthesā taṇhā
pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Mano loke piya·rūpaṃ
sāta·rūpaṃ etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā
nirujjhati.

Rūpā loke piya·rūpaṃ sāta·rūpaṃ etthesā taṇhā
pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Saddā loke
piya·rūpaṃ sāta·rūpaṃ etthesā taṇhā pahīyamānā pahīyati, ettha
nirujjhamānā nirujjhati. Gandhā loke piya·rūpaṃ sāta·rūpaṃ etthesā taṇhā
pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Rasā loke
piya·rūpaṃ sāta·rūpaṃ etthesā taṇhā pahīyamānā pahīyati, ettha
nirujjhamānā nirujjhati. Phoṭṭhabbā loke piya·rūpaṃ sāta·rūpaṃ etthesā
taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Dhammā loke
piya·rūpaṃ sāta·rūpaṃ etthesā taṇhā pahīyamānā pahīyati, ettha
nirujjhamānā nirujjhati.

Cakkhu·viññāṇaṃ loke piya·rūpaṃ
sāta·rūpaṃ etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā
nirujjhati. Sota·viññāṇaṃ loke piya·rūpaṃ sāta·rūpaṃ etthesā taṇhā
pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Ghāna·viññāṇaṃ loke
piya·rūpaṃ sāta·rūpaṃ etthesā taṇhā pahīyamānā pahīyati, ettha
nirujjhamānā nirujjhati. Jivhā·viññāṇaṃ loke piya·rūpaṃ sāta·rūpaṃ
etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.
Kāya·viññāṇaṃ loke piya·rūpaṃ sāta·rūpaṃ etthesā taṇhā pahīyamānā
pahīyati, ettha nirujjhamānā nirujjhati. Mano·viññāṇaṃ loke piya·rūpaṃ
sāta·rūpaṃ etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā
nirujjhati.

Cakkhu·samphasso loke piya·rūpaṃ sāta·rūpaṃ etthesā
taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Sota·samphasso
loke piya·rūpaṃ sāta·rūpaṃ etthesā taṇhā pahīyamānā pahīyati, ettha
nirujjhamānā nirujjhati. Ghāna·samphasso loke piya·rūpaṃ sāta·rūpaṃ
etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.
Jivhā·samphasso loke piya·rūpaṃ sāta·rūpaṃ etthesā taṇhā pahīyamānā
pahīyati, ettha nirujjhamānā nirujjhati. Kāya·samphasso loke piya·rūpaṃ
sāta·rūpaṃ etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā
nirujjhati. Mano·samphasso loke piya·rūpaṃ sāta·rūpaṃ etthesā taṇhā
pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.


Cakkhu·samphassa·jā vedanā loke piya·rūpaṃ sāta·rūpaṃ etthesā taṇhā
pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Sota·samphassa·jā
vedanā loke piya·rūpaṃ sāta·rūpaṃ etthesā taṇhā pahīyamānā pahīyati,
ettha nirujjhamānā nirujjhati. Ghāna·samphassa·jā vedanā loke piya·rūpaṃ
sāta·rūpaṃ etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā
nirujjhati. Jivhā·samphassa·jā vedanā loke piya·rūpaṃ sāta·rūpaṃ etthesā
taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.
Kāya·samphassa·jā vedanā loke piya·rūpaṃ sāta·rūpaṃ etthesā taṇhā
pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Mano·samphassa·jā
vedanā loke piya·rūpaṃ sāta·rūpaṃ etthesā taṇhā pahīyamānā pahīyati,
ettha nirujjhamānā nirujjhati.

Rūpā·saññā loke piya·rūpaṃ
sāta·rūpaṃ etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā
nirujjhati. Sadda·saññā loke piya·rūpaṃ sāta·rūpaṃ etthesā taṇhā
pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Gandha·saññā loke
piya·rūpaṃ sāta·rūpaṃ etthesā taṇhā pahīyamānā pahīyati, ettha
nirujjhamānā nirujjhati. Rasa·saññā loke piya·rūpaṃ sāta·rūpaṃ etthesā
taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.
Phoṭṭhabba·saññā loke piya·rūpaṃ sāta·rūpaṃ etthesā taṇhā pahīyamānā
pahīyati, ettha nirujjhamānā nirujjhati. Dhamma·saññā loke piya·rūpaṃ
sāta·rūpaṃ etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā
nirujjhati.

Rūpā·sañcetanā loke piya·rūpaṃ sāta·rūpaṃ etthesā
taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.
Sadda·sañcetanā loke piya·rūpaṃ sāta·rūpaṃ etthesā taṇhā pahīyamānā
pahīyati, ettha nirujjhamānā nirujjhati. Gandha·sañcetanā loke
piya·rūpaṃ sāta·rūpaṃ etthesā taṇhā pahīyamānā pahīyati, ettha
nirujjhamānā nirujjhati. Rasa·sañcetanā loke piya·rūpaṃ sāta·rūpaṃ
etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.
Phoṭṭhabba·sañcetanā loke piya·rūpaṃ sāta·rūpaṃ etthesā taṇhā pahīyamānā
pahīyati, ettha nirujjhamānā nirujjhati. Dhamma·sañcetanā loke
piya·rūpaṃ sāta·rūpaṃ etthesā taṇhā pahīyamānā pahīyati, ettha
nirujjhamānā nirujjhati.

Rūpā·taṇhā loke piya·rūpaṃ sāta·rūpaṃ
etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.
Sadda·taṇhā loke piya·rūpaṃ sāta·rūpaṃ etthesā taṇhā pahīyamānā
pahīyati, ettha nirujjhamānā nirujjhati. Gandha·taṇhā loke piya·rūpaṃ
sāta·rūpaṃ etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā
nirujjhati. Rasa·taṇhā loke piya·rūpaṃ sāta·rūpaṃ etthesā taṇhā
pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Phoṭṭhabba·taṇhā
loke piya·rūpaṃ sāta·rūpaṃ etthesā taṇhā pahīyamānā pahīyati, ettha
nirujjhamānā nirujjhati. Dhamma·taṇhā loke piya·rūpaṃ sāta·rūpaṃ etthesā
taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.


Rūpā·vitakko loke piya·rūpaṃ sāta·rūpaṃ etthesā taṇhā pahīyamānā
pahīyati, ettha nirujjhamānā nirujjhati. Sadda·vitakko loke piya·rūpaṃ
sāta·rūpaṃ etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā
nirujjhati. Gandha·vitakko loke piya·rūpaṃ sāta·rūpaṃ etthesā taṇhā
pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Rasa·vitakko loke
piya·rūpaṃ sāta·rūpaṃ etthesā taṇhā pahīyamānā pahīyati, ettha
nirujjhamānā nirujjhati. Phoṭṭhabba·vitakko loke piya·rūpaṃ sāta·rūpaṃ
etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.
Dhamma·vitakko loke piya·rūpaṃ sāta·rūpaṃ etthesā taṇhā pahīyamānā
pahīyati, ettha nirujjhamānā nirujjhati.

Rūpā·vicāro loke
piya·rūpaṃ sāta·rūpaṃ etthesā taṇhā pahīyamānā pahīyati, ettha
nirujjhamānā nirujjhati. Sadda·vicāro loke piya·rūpaṃ sāta·rūpaṃ etthesā
taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Gandha·vicāro
loke piya·rūpaṃ sāta·rūpaṃ etthesā taṇhā pahīyamānā pahīyati, ettha
nirujjhamānā nirujjhati. Rasa·vicāro loke piya·rūpaṃ sāta·rūpaṃ etthesā
taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.
Phoṭṭhabba·vicāro loke piya·rūpaṃ sāta·rūpaṃ etthesā taṇhā pahīyamānā
pahīyati, ettha nirujjhamānā nirujjhati. Dhamma·vicāro loke piya·rūpaṃ
sāta·rūpaṃ etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā
nirujjhati. Idaṃ vuccati, bhikkhave, dukkha·nirodhaṃ ariyasaccaṃ.

E4. Maggasacca Niddesa


Katamaṃ ca, bhikkhave, dukkha·nirodha·gāminī paṭipadā ariya·saccaṃ?
Ayam·eva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ sammādiṭṭhi, sammāsaṅkappo,
sammāvācā, sammākammanto, sammā-ājīvo, sammāvāyāmo, sammāsati,
sammāsamādhi.

Katamā ca, bhikkhave, sammādiṭṭhi? Yaṃ kho,
bhikkhave, dukkhe ñāṇaṃ, dukkha-samudaye ñāṇaṃ , dukkha-nirodhe ñāṇaṃ,
dukkha-nirodha-gāminiyā paṭipadāya ñāṇaṃ ayaṃ vuccati, bhikkhave,
sammādiṭṭhi.

Katamo ca, bhikkhave, sammāsaṅkappo? Yo kho,
bhikkhave, nekkhamma-saṅkappo , abyāpāda-saṅkappo, avihiṃsā-saṅkappo
ayaṃ vuccati, bhikkhave, sammāsaṅkappo.

Katamā ca, bhikkhave,
sammāvācā? Yā kho, bhikkhave, musāvādā veramaṇī, pisuṇāya vācāya
veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī ayaṃ
vuccati, bhikkhave, sammāvācā.

Katamo ca, bhikkhave,
sammā-kammanto? Yā kho, bhikkhave, pāṇātipātā veramaṇī, adinnādānā
veramaṇī, abrahmacariyā veramaṇī ayaṃ vuccati, bhikkhave,
sammā-kammanto.

Katamo ca, bhikkhave, sammā-ājīvo? Idha,
bhikkhave, ariya-sāvako micchā-ājīvaṃ pahāya sammā-ājīvena jīvitaṃ
kappeti ayaṃ vuccati, bhikkhave, sammā-ājīvo.

Katamo ca,
bhikkhave, sammāvāyāmo? Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ
akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati
cittaṃ paggaṇhāti padahati; uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ
pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti
padahati; anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti
vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ
kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya
pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti
padahati. Ayaṃ vuccati, bhikkhave, sammāvāyāmo.

Katamā ca,
bhikkhave, sammāsati? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati
ātāpī sampajāno satimā, vineyya loke abhijjhā-domanassaṃ. Vedanāsu
vedanānupassī viharati ātāpī sampajāno satimā, vineyya loke
abhijjhā-domanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā,
vineyya loke abhijjhā-domanassaṃ. Dhammesu dhammānupassī viharati ātāpī
sampajāno satimā, vineyya loke abhijjhā-domanassaṃ. Ayaṃ vuccati,
bhikkhave, sammāsati.

Katamo ca, bhikkhave, sammāsamādhi? Idha,
bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi
savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja
viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso
ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ
upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca
sampajāno, sukhañca kāyena paṭisaṃvedeti yaṃ taṃ ariyā ācikkhanti:
‘upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja viharati.
Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassa-domanassānaṃ
atthaṅgamā adukkham-asukhaṃ upekkhā-sati-pārisuddhiṃ catutthaṃ jhānaṃ
upasampajja viharati. Ayaṃ vuccati, bhikkhave, sammāsamādhi ti.

Idaṃ vuccati, bhikkhave, dukkha·nirodha·gāminī paṭipadā ariya·saccaṃ.


Iti ajjhattaṃ vā dhammesu dhammānupassī viharati, bahiddhā vā dhammesu
dhammānupassī viharati, ajjhatta-bahiddhā vā dhammesu dhammānupassī
viharati; samudaya-dhamm·ānupassī vā dhammesu viharati,
vaya-dhamm·ānupassī vā dhammesu viharati, samudaya-vaya-dhamm·ānupassī
vā dhammesu viharati; ‘atthi dhammā’ ti vā pan·assa sati paccupaṭṭhitā
hoti, yāvadeva ñāṇa·mattāya paṭissati·mattāya, a·nissito ca viharati, na
ca kiñci loke upādiyati. Evam·pi kho, bhikkhave, bhikkhu dhammesu
dhammānupassī viharati, catūsu ariyasaccesu.

Satipaṭṭhānabhāvanā Nisaṃsa


Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṃ bhāveyya
satta·vassāni, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ:
diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.

Tiṭṭhantu,
bhikkhave, satta·vassāni. Yo hi koci, bhikkhave, ime cattāro
satipaṭṭhāne evaṃ bhāveyya cha vassāni, tassa dvinnaṃ phalānaṃ aññataraṃ
phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, atthi vā upādisese anāgāmitā.


Tiṭṭhantu, bhikkhave, cha vassāni. Yo hi koci, bhikkhave, ime cattāro
satipaṭṭhāne evaṃ bhāveyya pañca vassāni, tassa dvinnaṃ phalānaṃ
aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, atthi vā upādisese
anāgāmitā.

Tiṭṭhantu, bhikkhave, pañca vassāni. Yo hi koci,
bhikkhave, ime cattāro satipaṭṭhāne evaṃ bhāveyya cattāri vassāni, tassa
dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā,
atthi vā upādisese anāgāmitā.

Tiṭṭhantu, bhikkhave, cattāri
vassāni. Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṃ bhāveyya
tīṇī vassāni, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ:
diṭṭheva dhamme aññā, atthi vā upādisese anāgāmitā.

Tiṭṭhantu,
bhikkhave, tīṇī vassāni. Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne
evaṃ bhāveyya dve vassāni, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ
pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, atthi vā upādisese anāgāmitā.


Tiṭṭhantu, bhikkhave, dve vassāni. Yo hi koci, bhikkhave, ime cattāro
satipaṭṭhāne evaṃ bhāveyya ekaṃ vassaṃ, tassa dvinnaṃ phalānaṃ aññataraṃ
phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, atthi vā upādisese anāgāmitā.


Tiṭṭhantu, bhikkhave, ekaṃ vassaṃ. Yo hi koci, bhikkhave, ime cattāro
satipaṭṭhāne evaṃ bhāveyya satta māsāni, tassa dvinnaṃ phalānaṃ
aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, atthi vā upādisese
anāgāmitā.

Tiṭṭhantu, bhikkhave, satta māsāni. Yo hi koci,
bhikkhave, ime cattāro satipaṭṭhāne evaṃ bhāveyya cha māsāni, tassa
dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā,
atthi vā upādisese anāgāmitā.

Tiṭṭhantu, bhikkhave, cha māsāni.
Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṃ bhāveyya pañca
māsāni, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva
dhamme aññā, atthi vā upādisese anāgāmitā.

Tiṭṭhantu, bhikkhave,
pañca māsāni. Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṃ
bhāveyya cattāri māsāni, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ
pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, atthi vā upādisese anāgāmitā.


Tiṭṭhantu, bhikkhave, cattāri māsāni. Yo hi koci, bhikkhave, ime cattāro
satipaṭṭhāne evaṃ bhāveyya tīṇi māsāni, tassa dvinnaṃ phalānaṃ
aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, atthi vā upādisese
anāgāmitā.

Tiṭṭhantu, bhikkhave, tīṇi māsāni. Yo hi koci,
bhikkhave, ime cattāro satipaṭṭhāne evaṃ bhāveyya dvi māsāni, tassa
dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā,
atthi vā upādisese anāgāmitā.

Tiṭṭhantu, bhikkhave, dve māsāni.
Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṃ bhāveyya ekaṃ
māsaṃ, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva
dhamme aññā, atthi vā upādisese anāgāmitā.

Tiṭṭhantu, bhikkhave,
ekaṃ māsaṃ. Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṃ
bhāveyya aḍḍha·māsaṃ, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ
pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, atthi vā upādisese anāgāmitā.


Tiṭṭhantu, bhikkhave, aḍḍha·māso. Yo hi koci, bhikkhave, ime cattāro
satipaṭṭhāne evaṃ bhāveyya sattāhaṃ, tassa dvinnaṃ phalānaṃ aññataraṃ
phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, atthi vā upādisese anāgāmitā.


‘Ekāyano ayaṃ, bhikkhave, maggo sattānaṃ visuddhiyā, soka-paridevānaṃ
samatikkamāya, dukkha-domanassānaṃ atthaṅgamāya, ñāyassa adhigamāya,
nibbānassa sacchikiriyāya, yadidaṃ cattāro satipaṭṭhānā’ ti. Iti yaṃ taṃ
vuttaṃ, idam·etaṃ paṭicca vuttaṃ ti.

Idam·avoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinanduṃ ti.

comments (0)
LESSON 3249 Tue 21 Jan 2020 Free Online NIBBANA TRAINING Mahāsatipaṭṭhāna Sutta — Attendance on awareness — in Classical English,Roman,
Filed under: General
Posted by: site admin @ 1:58 am

LESSON 3249 Tue 21 Jan 2020

Free Online NIBBANA TRAINING 

Mahāsatipaṭṭhāna Sutta — Attendance on awareness — in Classical English,Roman,


https://www.youtube.com/watch?v=NqD1-Xi1ioA

https://www.youtube.com/watch?v=NqD1-Xi1ioA
Mahasatipatthana Sutta

(9d Yogi
843 subscribers
Chanting of the Mahāsatipaṭṭhāna Sutta,
Category
Nonprofits & Activism
License
Creative Commons Attribution license (reuse allowed)
Source videos
View attributions
Mahāsatipaṭṭhāna Sutta — Attendance on awareness —in,29) Classical English,Roman,

This sutta is widely considered as a fundamental reference for meditation practice.
Introduction

I. Observation of Kāya
A. Section on ānāpāna
B. Section on postures
C. Section on sampajañña
D. Section on repulsiveness
E. Section on the Elements
F. Section on the nine charnel grounds

II. Observation of Vedanā

III. Observation of Citta

IV. Observation of Dhammas
A. Section on the Nīvaraṇas
B. Section on the Khandhas
C. Section on the Sense Spheres
D. Section on the Bojjhaṅgas
E. Section on the Truths
E1. Exposition of Dukkhasacca
E2. Exposition of Samudayasacca
E3. Exposition of Nirodhasacca
E4. Exposition of Maggasacca


Introduction

Thus have I heard:
On one occasion, the Bhagavā was staying among the Kurus at
Kammāsadhamma, a market town of the Kurus. There, he addressed the
bhikkhus:
– Bhikkhus.– Bhaddante answered the bhikkhus. The Bhagavā said:
– This, bhikkhus, is the path that leads to nothing but the
purification of beings, the overcoming of sorrow and lamentation, the
disappearance of dukkha-domanassa, the attainment of the right way, the
realization of Nibbāna, that is to say the four satipaṭṭhānas.


Which four? Here, bhikkhus, a bhikkhu dwells observing kāya in kāya,
ātāpī sampajāno, satimā, having given up abhijjhā-domanassa towards the
world. He dwells observing vedanā in vedanā, ātāpī sampajāno, satimā,
having given up abhijjhā-domanassa towards the world. He dwells
observing citta in citta, ātāpī sampajāno, satimā, having given up
abhijjhā-domanassa towards the world. He dwells observing dhamma·s in
dhamma·s, ātāpī sampajāno, satimā, having given up abhijjhā-domanassa
towards the world.

I. Kāyānupassanā

A. Section on ānāpāna


And how, bhikkhus, does a bhikkhu dwell observing kāya in kāya? Here,
bhikkhus, a bhikkhu, having gone to the forest or having gone at the
root of a tree or having gone to an empty room, sits down folding the
legs crosswise, setting kāya upright, and setting sati parimukhaṃ. Being
thus sato he breathes in, being thus sato he breathes out. Breathing in
long he understands: ‘I am breathing in long’; breathing out long he
understands: ‘I am breathing out long’; breathing in short he
understands: ‘I am breathing in short’; breathing out short he
understands: ‘I am breathing out short’; he trains himself: ‘feeling the
whole kāya, I will breathe in’; he trains himself: ‘feeling the whole
kāya, I will breathe out’; he trains himself: ‘calming down the
kāya-saṅkhāras, I will breathe in’; he trains himself: ‘calming down the
kāya-saṅkhāras, I will breathe out’.

Just as, bhikkhus, a
skillful turner or a turner’s apprentice, making a long turn,
understands: ‘I am making a long turn’; making a short turn, he
understands: ‘I am making a short turn’; in the same way, bhikkhus, a
bhikkhu, breathing in long, understands: ‘I am breathing in long’;
breathing out long he understands: ‘I am breathing out long’; breathing
in short he understands: ‘I am breathing in short’; breathing out short
he understands: ‘I am breathing out short’; he trains himself: ‘feeling
the whole kāya, I will breathe in’; he trains himself: ‘feeling the
whole kāya, I will breathe out’; he trains himself: ‘calming down the
kāya-saṅkhāras, I will breathe in’; he trains himself: ‘calming down the
kāya-saṅkhāras, I will breathe out’.

Thus he dwells observing
kāya in kāya internally, or he dwells observing kāya in kāya externally,
or he dwells observing kāya in kāya internally and externally; he
dwells observing the samudaya of phenomena in kāya, or he dwells
observing the passing away of phenomena in kāya, or he dwells observing
the samudaya and passing away of phenomena in kāya; or else,
[realizing:] “this is kāya!” sati is present in him, just to the extent
of mere ñāṇa and mere paṭissati, he dwells detached, and does not cling
to anything in the world. Thus, bhikkhus, a bhikkhu dwells observing
kāya in kāya.

B. Section on postures

Furthermore,
bhikkhus, a bhikkhu, while walking, understands: ‘I am walking’, or
while standing he understands: ‘I am standing’, or while sitting he
understands: ‘I am sitting’, or while lying down he understands: ‘I am
lying down’. Or else, in whichever position his kāya is disposed, he
understands it accordingly.

Thus he dwells observing kāya in kāya
internally, or he dwells observing kāya in kāya externally, or he
dwells observing kāya in kāya internally and externally; he dwells
observing the samudaya of phenomena in kāya, or he dwells observing the
passing away of phenomena in kāya, or he dwells observing the samudaya
and passing away of phenomena in kāya; or else, [realizing:] “this is
kāya!” sati is present in him, just to the extent of mere ñāṇa and mere
paṭissati, he dwells detached, and does not cling to anything in the
world. Thus, bhikkhus, a bhikkhu dwells observing kāya in kāya.

C. Section on sampajañña


Furthermore, bhikkhus, a bhikkhu, while approaching and while
departing, acts with sampajañña, while looking ahead and while looking
around, he acts with sampajañña, while bending and while stretching, he
acts with sampajañña, while wearing the robes and the upper robe and
while carrying the bowl, he acts with sampajañña, while eating, while
drinking, while chewing, while tasting, he acts with sampajañña, while
attending to the business of defecating and urinating, he acts with
sampajañña, while walking, while standing, while sitting, while
sleeping, while being awake, while talking and while being silent, he
acts with sampajañña.

Thus he dwells observing kāya in kāya
internally, or he dwells observing kāya in kāya externally, or he dwells
observing kāya in kāya internally and externally; he dwells observing
the samudaya of phenomena in kāya, or he dwells observing the passing
away of phenomena in kāya, or he dwells observing the samudaya and
passing away of phenomena in kāya; or else, [realizing:] “this is kāya!”
sati is present in him, just to the extent of mere ñāṇa and mere
paṭissati, he dwells detached, and does not cling to anything in the
world. Thus, bhikkhus, a bhikkhu dwells observing kāya in kāya.

D. Section on Repulsiveness


Furthermore, bhikkhus, a bhikkhu considers this very body, from the
soles of the feet up and from the hair on the head down, which is
delimited by its skin and full of various kinds of impurities: “In this
kāya, there are the hairs of the head, hairs of the body, nails, teeth,
skin, flesh, tendons, bones, bone marrow, kidneys, heart, liver, pleura,
spleen, lungs, intestines, mesentery, stomach with its contents, feces,
bile, phlegm, pus, blood, sweat, fat, tears, grease, saliva, nasal
mucus, synovial fluid and urine.”

Just as if, bhikkhus, there was
a bag having two openings and filled with various kinds of grain, such
as hill-paddy, paddy, mung beans, cow-peas, sesame seeds and husked
rice. A man with good eyesight, having unfastened it, would consider
[its contents]: “This is hill-paddy, this is paddy, those are mung
beans, those are cow-peas, those are sesame seeds and this is husked
rice;” in the same way, bhikkhus, a bhikkhu considers this very body,
from the soles of the feet up and from the hair on the head down, which
is delimited by its skin and full of various kinds of impurities: “In
this kāya, there are the hairs of the head, hairs of the body, nails,
teeth, skin, flesh, tendons, bones, bone marrow, kidneys, heart, liver,
pleura, spleen, lungs, intestines, mesentery, stomach with its contents,
feces, bile, phlegm, pus, blood, sweat, fat, tears, grease, saliva,
nasal mucus, synovial fluid and urine.”

Thus he dwells observing
kāya in kāya internally, or he dwells observing kāya in kāya externally,
or he dwells observing kāya in kāya internally and externally; he
dwells observing the samudaya of phenomena in kāya, or he dwells
observing the passing away of phenomena in kāya, or he dwells observing
the samudaya and passing away of phenomena in kāya; or else,
[realizing:] “this is kāya!” sati is present in him, just to the extent
of mere ñāṇa and mere paṭissati, he dwells detached, and does not cling
to anything in the world. Thus, bhikkhus, a bhikkhu dwells observing
kāya in kāya.

E. Section on the Elements

Furthermore,
bhikkhus, a bhikkhu reflects on this very kāya, however it is placed,
however it is disposed as consisting of elements: “In this kāya, there
is the earth element, the water element, the fire element and the air
element.”

Just as, bhikkhus, a skillful butcher or a butcher’s
apprentice, having killed a cow, would sit at a crossroads cutting it
into pieces; in the same way, bhikkhus, a bhikkhu reflects on this very
kāya, however it is placed, however it is disposed: “In this kāya, there
is the earth element, the water element, the fire element and the air
element.”

Thus he dwells observing kāya in kāya internally, or he
dwells observing kāya in kāya externally, or he dwells observing kāya
in kāya internally and externally; he dwells observing the samudaya of
phenomena in kāya, or he dwells observing the passing away of phenomena
in kāya, or he dwells observing the samudaya and passing away of
phenomena in kāya; or else, [realizing:] “this is kāya!” sati is present
in him, just to the extent of mere ñāṇa and mere paṭissati, he dwells
detached, and does not cling to anything in the world. Thus, bhikkhus, a
bhikkhu dwells observing kāya in kāya.

F. Section on the nine charnel grounds

(1)
Furthermore, bhikkhus, a bhikkhu, just as if he was seeing a dead body,
cast away in a charnel ground, one day dead, or two days dead or three
days dead, swollen, bluish and festering, he considers this very kāya:
“This kāya also is of such a nature, it is going to become like this,
and is not free from such a condition.”

Thus he dwells observing
kāya in kāya internally, or he dwells observing kāya in kāya externally,
or he dwells observing kāya in kāya internally and externally; he
dwells observing the samudaya of phenomena in kāya, or he dwells
observing the passing away of phenomena in kāya, or he dwells observing
the samudaya and passing away of phenomena in kāya; or else,
[realizing:] “this is kāya!” sati is present in him, just to the extent
of mere ñāṇa and mere paṭissati, he dwells detached, and does not cling
to anything in the world. Thus, bhikkhus, a bhikkhu dwells observing
kāya in kāya.

(2)
Furthermore, bhikkhus, a bhikkhu, just as
if he was seeing a dead body, cast away in a charnel ground, being eaten
by crows, being eaten by hawks, being eaten by vultures, being eaten by
herons, being eaten by dogs, being eaten by tigers, being eaten by
panthers, being eaten by various kinds of beings, he considers this very
kāya: “This kāya also is of such a nature, it is going to become like
this, and is not free from such a condition.”

Thus he dwells
observing kāya in kāya internally, or he dwells observing kāya in kāya
externally, or he dwells observing kāya in kāya internally and
externally; he dwells observing the samudaya of phenomena in kāya, or he
dwells observing the passing away of phenomena in kāya, or he dwells
observing the samudaya and passing away of phenomena in kāya; or else,
[realizing:] “this is kāya!” sati is present in him, just to the extent
of mere ñāṇa and mere paṭissati, he dwells detached, and does not cling
to anything in the world. Thus, bhikkhus, a bhikkhu dwells observing
kāya in kāya.

(3)
Furthermore, bhikkhus, a bhikkhu, just as
if he was seeing a dead body, cast away in a charnel ground, a squeleton
with flesh and blood, held together by tendons, he considers this very
kāya: “This kāya also is of such a nature, it is going to become like
this, and is not free from such a condition.”

Thus he dwells
observing kāya in kāya internally, or he dwells observing kāya in kāya
externally, or he dwells observing kāya in kāya internally and
externally; he dwells observing the samudaya of phenomena in kāya, or he
dwells observing the passing away of phenomena in kāya, or he dwells
observing the samudaya and passing away of phenomena in kāya; or else,
[realizing:] “this is kāya!” sati is present in him, just to the extent
of mere ñāṇa and mere paṭissati, he dwells detached, and does not cling
to anything in the world. Thus, bhikkhus, a bhikkhu dwells observing
kāya in kāya.

(4)
Furthermore, bhikkhus, a bhikkhu, just as
if he was seeing a dead body, cast away in a charnel ground, a squeleton
without flesh and smeared with blood, held together by tendons, he
considers this very kāya: “This kāya also is of such a nature, it is
going to become like this, and is not free from such a condition.”


Thus he dwells observing kāya in kāya internally, or he dwells
observing kāya in kāya externally, or he dwells observing kāya in kāya
internally and externally; he dwells observing the samudaya of phenomena
in kāya, or he dwells observing the passing away of phenomena in kāya,
or he dwells observing the samudaya and passing away of phenomena in
kāya; or else, [realizing:] “this is kāya!” sati is present in him, just
to the extent of mere ñāṇa and mere paṭissati, he dwells detached, and
does not cling to anything in the world. Thus, bhikkhus, a bhikkhu
dwells observing kāya in kāya.

(5)
Furthermore, bhikkhus, a
bhikkhu, just as if he was seeing a dead body, cast away in a charnel
ground, a squeleton without flesh nor blood, held together by tendons,
he considers this very kāya: “This kāya also is of such a nature, it is
going to become like this, and is not free from such a condition.”


Thus he dwells observing kāya in kāya internally, or he dwells
observing kāya in kāya externally, or he dwells observing kāya in kāya
internally and externally; he dwells observing the samudaya of phenomena
in kāya, or he dwells observing the passing away of phenomena in kāya,
or he dwells observing the samudaya and passing away of phenomena in
kāya; or else, [realizing:] “this is kāya!” sati is present in him, just
to the extent of mere ñāṇa and mere paṭissati, he dwells detached, and
does not cling to anything in the world. Thus, bhikkhus, a bhikkhu
dwells observing kāya in kāya.

(6)
Furthermore, bhikkhus, a
bhikkhu, just as if he was seeing a dead body, cast away in a charnel
ground, disconnected bones scattered here and there, here a hand bone,
there a foot bone, here an ankle bone, there a shin bone, here a thigh
bone, there a hip bone, here a rib, there a back bone, here a spine
bone, there a neck bone, here a jaw bone, there a tooth bone, or there
the skull, he considers this very kāya: “This kāya also is of such a
nature, it is going to become like this, and is not free from such a
condition.”

Thus he dwells observing kāya in kāya internally, or
he dwells observing kāya in kāya externally, or he dwells observing kāya
in kāya internally and externally; he dwells observing the samudaya of
phenomena in kāya, or he dwells observing the passing away of phenomena
in kāya, or he dwells observing the samudaya and passing away of
phenomena in kāya; or else, [realizing:] “this is kāya!” sati is present
in him, just to the extent of mere ñāṇa and mere paṭissati, he dwells
detached, and does not cling to anything in the world. Thus, bhikkhus, a
bhikkhu dwells observing kāya in kāya.

(7)
Furthermore,
bhikkhus, a bhikkhu, just as if he was seeing a dead body, cast away in a
charnel ground, the bones whitened like a seashell, he considers this
very kāya: “This kāya also is of such a nature, it is going to become
like this, and is not free from such a condition.”

Thus he dwells
observing kāya in kāya internally, or he dwells observing kāya in kāya
externally, or he dwells observing kāya in kāya internally and
externally; he dwells observing the samudaya of phenomena in kāya, or he
dwells observing the passing away of phenomena in kāya, or he dwells
observing the samudaya and passing away of phenomena in kāya; or else,
[realizing:] “this is kāya!” sati is present in him, just to the extent
of mere ñāṇa and mere paṭissati, he dwells detached, and does not cling
to anything in the world. Thus, bhikkhus, a bhikkhu dwells observing
kāya in kāya.

(8)
Furthermore, bhikkhus, a bhikkhu, just as
if he was seeing a dead body, cast away in a charnel ground, heaped up
bones over a year old, he considers this very kāya: “This kāya also is
of such a nature, it is going to become like this, and is not free from
such a condition.”

Thus he dwells observing kāya in kāya
internally, or he dwells observing kāya in kāya externally, or he dwells
observing kāya in kāya internally and externally; he dwells observing
the samudaya of phenomena in kāya, or he dwells observing the passing
away of phenomena in kāya, or he dwells observing the samudaya and
passing away of phenomena in kāya; or else, [realizing:] “this is kāya!”
sati is present in him, just to the extent of mere ñāṇa and mere
paṭissati, he dwells detached, and does not cling to anything in the
world. Thus, bhikkhus, a bhikkhu dwells observing kāya in kāya.

(9
Furthermore, bhikkhus, a bhikkhu, just as if he was seeing a dead body,
cast away in a charnel ground, rotten bones reduced to powder, he
considers this very kāya: “This kāya also is of such a nature, it is
going to become like this, and is not free from such a condition.”


Thus he dwells observing kāya in kāya internally, or he dwells
observing kāya in kāya externally, or he dwells observing kāya in kāya
internally and externally; he dwells observing the samudaya of phenomena
in kāya, or he dwells observing the passing away of phenomena in kāya,
or he dwells observing the samudaya and passing away of phenomena in
kāya; or else, [realizing:] “this is kāya!” sati is present in him, just
to the extent of mere ñāṇa and mere paṭissati, he dwells detached, and
does not cling to anything in the world. Thus, bhikkhus, a bhikkhu
dwells observing kāya in kāya.

II. Observation of Vedanā

And furthermore, bhikkhus, how does a bhikkhu dwell observing vedanā in vedanā?


Here, bhikkhus, a bhikkhu, experiencing a sukha vedanā, undersands: “I
am experiencing a sukha vedanā”; experiencing a dukkha vedanā,
undersands: “I am experiencing a dukkha vedanā”; experiencing an
adukkham-asukhā vedanā, undersands: “I am experiencing a adukkham-asukhā
vedanā”; experiencing a sukha vedanā sāmisa, undersands: “I am
experiencing a sukha vedanā sāmisa”; experiencing a sukha vedanā
nirāmisa, undersands: “I am experiencing a sukha vedanā nirāmisa”;
experiencing a dukkha vedanā sāmisa, undersands: “I am experiencing a
dukkha vedanā sāmisa”; experiencing a dukkha vedanā nirāmisa,
undersands: “I am experiencing a dukkha vedanā nirāmisa”; experiencing
an adukkham-asukhā vedanā sāmisa, undersands: “I am experiencing a
adukkham-asukhā vedanā sāmisa”; experiencing an adukkham-asukhā vedanā
nirāmisa, undersands: “I am experiencing a adukkham-asukhā vedanā
nirāmisa”.

Thus he dwells observing vedanā in vedanā internally,
or he dwells observing vedanā in vedanā externally, or he dwells
observing vedanā in vedanā internally and externally; he dwells
observing the samudaya of phenomena in vedanā, or he dwells observing
the passing away of phenomena in vedanā, or he dwells observing the
samudaya and passing away of phenomena in vedanā; or else, [realizing:]
“this is vedanā!” sati is present in him, just to the extent of mere
ñāṇa and mere paṭissati, he dwells detached, and does not cling to
anything in the world. Thus, bhikkhus, a bhikkhu dwells observing vedanā
in vedanā.

III. Observation of Citta

And furthermore, bhikkhus, how does a bhikkhu dwell observing citta in citta?


Here, bhikkhus, a bhikkhu understands citta with rāga as “citta with
rāga”, or he understands citta without rāga as “citta without rāga”, or
he understands citta with dosa as “citta with dosa”, or he understands
citta without dosa as “citta without dosa”, or he understands citta with
moha as “citta with moha”, or he understands citta without moha as
“citta without moha”, or he understands a collected citta as “a
collected citta”, or he understands a scattered citta as “a scattered
citta”, or he understands an expanded citta as “an expanded citta”, or
he understands an unexpanded citta as “an unexpanded citta”, or he
understands a surpassable citta as “a surpassable citta”, or he
understands an unsurpassable citta as “an unsurpassable citta”, or he
understands a settled citta as “a settled citta”, or he understands an
unsettled citta as “an unsettled citta”, or he understands a liberated
citta as “a liberated citta”, or he understands an unliberated citta as
“an unliberated citta”.

Thus he dwells observing citta in citta
internally, or he dwells observing citta in citta externally, or he
dwells observing citta in citta internally and externally; he dwells
observing the samudaya of phenomena in citta, or he dwells observing the
passing away of phenomena in citta, or he dwells observing the samudaya
and passing away of phenomena in citta; or else, [realizing:] “this is
citta!” sati is present in him, just to the extent of mere ñāṇa and mere
paṭissati, he dwells detached, and does not cling to anything in the
world. Thus, bhikkhus, a bhikkhu dwells observing citta in citta.

IV. Observation of Dhammas

A. Section on the Nīvaraṇas


And furthermore, bhikkhus, how does a bhikkhu dwell observing dhammas
in dhammas? Here, bhikkhus, a bhikkhu dwells observing dhammas in
dhammas with reference to the five nīvaraṇas. And furthermore, bhikkhus,
how does a bhikkhu dwell observing dhammas in dhammas with reference to
the five nīvaraṇas?

Here, bhikkhus, a bhikkhu, there being
kāmacchanda present within, understands: “there is kāmacchanda within
me”; there not being kāmacchanda present within, he understands: “there
is no kāmacchanda within me”; he understands how the unarisen
kāmacchanda comes to arise; he understands how the arisen kāmacchanda is
abandoned; and he understands how the abandoned kāmacchanda does not
come to arise in the future.

Here, bhikkhus, a bhikkhu, there
being byāpāda present within, understands: “there is byāpāda within me”;
there not being byāpāda present within, he understands: “there is no
byāpāda within me”; he understands how the unarisen byāpāda comes to
arise; he understands how the arisen byāpāda is abandoned; and he
understands how the abandoned byāpāda does not come to arise in the
future.

Here, bhikkhus, a bhikkhu, there being thīnamiddhā
present within, understands: “there is thīnamiddhā within me”; there not
being thīnamiddhā present within, he understands: “there is no
thīnamiddhā within me”; he understands how the unarisen thīnamiddhā
comes to arise; he understands how the arisen thīnamiddhā is abandoned;
and he understands how the abandoned thīnamiddhā does not come to arise
in the future.

Here, bhikkhus, a bhikkhu, there being
uddhacca-kukkucca present within, understands: “there is
uddhacca-kukkucca within me”; there not being uddhacca-kukkucca present
within, he understands: “there is no uddhacca-kukkucca within me”; he
understands how the unarisen uddhacca-kukkucca comes to arise; he
understands how the arisen uddhacca-kukkucca is abandoned; and he
understands how the abandoned uddhacca-kukkucca does not come to arise
in the future.

Here, bhikkhus, a bhikkhu, there being vicikicchā
present within, understands: “there is vicikicchā within me”; there not
being vicikicchā present within, he understands: “there is no
vicikicchā within me”; he understands how the unarisen vicikicchā comes
to arise; he understands how the arisen vicikicchā is abandoned; and he
understands how the abandoned vicikicchā does not come to arise in the
future.

Thus he dwells observing dhammas in dhammas internally,
or he dwells observing dhammas in dhammas externally, or he dwells
observing dhammas in dhammas internally and externally; he dwells
observing the samudaya of phenomena in dhammas, or he dwells observing
the passing away of phenomena in dhammas, or he dwells observing the
samudaya and passing away of phenomena in dhammas; or else, [realizing:]
“these are dhammas!” sati is present in him, just to the extent of mere
ñāṇa and mere paṭissati, he dwells detached, and does not cling to
anything in the world. Thus, bhikkhus, a bhikkhu dwells observing
dhammas in dhammas, with reference to the five nīvaraṇas.

B. Section on the Khandhas


And furthermore, bhikkhus, a bhikkhu dwells observing dhammas in
dhammas with reference to the five khandhas. And furthermore, bhikkhus,
how does a bhikkhu dwell observing dhammas in dhammas with reference to
the five khandhas?

Here, bhikkhus, a bhikkhu [discerns]: “such
is rūpa, such is the samudaya of rūpa, such is the passing away of rūpa;
such is vedanā, such is the samudaya of vedanā, such is the passing
away of vedanā; such is saññā, such is the samudaya of saññā, such is
the passing away of saññā; such is saṅkhāra, such is the samudaya of
saṅkhāra, such is the passing away of saṅkhāra; such is viññāṇa, such is
the samudaya of viññāṇa, such is the passing away of viññāṇa”.


Thus he dwells observing dhammas in dhammas internally, or he dwells
observing dhammas in dhammas externally, or he dwells observing dhammas
in dhammas internally and externally; he dwells observing the samudaya
of phenomena in dhammas, or he dwells observing the passing away of
phenomena in dhammas, or he dwells observing the samudaya and passing
away of phenomena in dhammas; or else, [realizing:] “these are dhammas!”
sati is present in him, just to the extent of mere ñāṇa and mere
paṭissati, he dwells detached, and does not cling to anything in the
world. Thus, bhikkhus, a bhikkhu dwells observing dhammas in dhammas,
with reference to the five khandhas.

C. Section on the Sense Spheres


And furthermore, bhikkhus, a bhikkhu dwells observing dhammas in
dhammas with reference to the six internal and external āyatanas. And
furthermore, bhikkhus, how does a bhikkhu dwell observing dhammas in
dhammas with reference to the six internal and external āyatanas?


Here, bhikkhus, a bhikkhu understands cakkhu, he understands rūpa, he
understands the saṃyojana which arises owing to these two, he
understands how the unarisen saṃyojana comes to arise, he understands
how the arisen saṃyojana is abandoned, and he understands how the
abandoned saṃyojana does not come to arise in the future.

He
understands sota, he understands sadda, he understands the saṃyojana
which arises owing to these two, he understands how the unarisen
saṃyojana comes to arise, he understands how the arisen saṃyojana is
abandoned, and he understands how the abandoned saṃyojana does not come
to arise in the future.

He understands ghāna, he understands
gandha, he understands the saṃyojana which arises owing to these two, he
understands how the unarisen saṃyojana comes to arise, he understands
how the arisen saṃyojana is abandoned, and he understands how the
abandoned saṃyojana does not come to arise in the future.

He
understands jivha, he understands rasa, he understands the saṃyojana
which arises owing to these two, he understands how the unarisen
saṃyojana comes to arise, he understands how the arisen saṃyojana is
abandoned, and he understands how the abandoned saṃyojana does not come
to arise in the future.

He understands kāya, he understands
phoṭṭhabba, he understands the saṃyojana which arises owing to these
two, he understands how the unarisen saṃyojana comes to arise, he
understands how the arisen saṃyojana is abandoned, and he understands
how the abandoned saṃyojana does not come to arise in the future.


He understands mana, he understands dhammas, he understands the
saṃyojana which arises owing to these two, he understands how the
unarisen saṃyojana comes to arise, he understands how the arisen
saṃyojana is abandoned, and he understands how the abandoned saṃyojana
does not come to arise in the future.

Thus he dwells observing
dhammas in dhammas internally, or he dwells observing dhammas in dhammas
externally, or he dwells observing dhammas in dhammas internally and
externally; he dwells observing the samudaya of phenomena in dhammas, or
he dwells observing the passing away of phenomena in dhammas, or he
dwells observing the samudaya and passing away of phenomena in dhammas;
or else, [realizing:] “these are dhammas!” sati is present in him, just
to the extent of mere ñāṇa and mere paṭissati, he dwells detached, and
does not cling to anything in the world. Thus, bhikkhus, a bhikkhu
dwells observing dhammas in dhammas, with reference to the six internal
and external āyatanas.

D. Section on the Bojjhaṅgas

And
furthermore, bhikkhus, a bhikkhu dwells observing dhammas in dhammas
with reference to the seven bojjhaṅgas. And furthermore, bhikkhus, how
does a bhikkhu dwell observing dhammas in dhammas with reference to the
seven bojjhaṅgas?

Here, bhikkhus, a bhikkhu, there being the
sati sambojjhaṅga present within, understands: “there is the sati
sambojjhaṅga within me”; there not being the sati sambojjhaṅga present
within, he understands: “there is no sati sambojjhaṅga within me”; he
understands how the unarisen sati sambojjhaṅga comes to arise; he
understands how the arisen sati sambojjhaṅga is developed to perfection.

There being the dhammavicaya sambojjhaṅga present within, he
understands: “there is the dhammavicaya sambojjhaṅga within me”; there
not being the dhammavicaya sambojjhaṅga present within, he understands:
“there is no dhammavicaya sambojjhaṅga within me”; he understands how
the unarisen dhammavicaya sambojjhaṅga comes to arise; he understands
how the arisen dhammavicaya sambojjhaṅga is developed to perfection.


There being the vīriya sambojjhaṅga present within, he understands:
“there is the vīriya sambojjhaṅga within me”; there not being the vīriya
sambojjhaṅga present within, he understands: “there is no vīriya
sambojjhaṅga within me”; he understands how the unarisen vīriya
sambojjhaṅga comes to arise; he understands how the arisen vīriya
sambojjhaṅga is developed to perfection.

There being the pīti
sambojjhaṅga present within, he understands: “there is the pīti
sambojjhaṅga within me”; there not being the pīti sambojjhaṅga present
within, he understands: “there is no pīti sambojjhaṅga within me”; he
understands how the unarisen pīti sambojjhaṅga comes to arise; he
understands how the arisen pīti sambojjhaṅga is developed to perfection.

There being the passaddhi sambojjhaṅga present within, he
understands: “there is the passaddhi sambojjhaṅga within me”; there not
being the passaddhi sambojjhaṅga present within, he understands: “there
is no passaddhi sambojjhaṅga within me”; he understands how the unarisen
passaddhi sambojjhaṅga comes to arise; he understands how the arisen
passaddhi sambojjhaṅga is developed to perfection.

There being
the samādhi sambojjhaṅga present within, he understands: “there is the
samādhi sambojjhaṅga within me”; there not being the samādhi
sambojjhaṅga present within, he understands: “there is no samādhi
sambojjhaṅga within me”; he understands how the unarisen samādhi
sambojjhaṅga comes to arise; he understands how the arisen samādhi
sambojjhaṅga is developed to perfection.

There being the upekkhā
sambojjhaṅga present within, he understands: “there is the upekkhā
sambojjhaṅga within me”; there not being the upekkhā sambojjhaṅga
present within, he understands: “there is no upekkhā sambojjhaṅga within
me”; he understands how the unarisen upekkhā sambojjhaṅga comes to
arise; he understands how the arisen upekkhā sambojjhaṅga is developed
to perfection.

Thus he dwells observing dhammas in dhammas
internally, or he dwells observing dhammas in dhammas externally, or he
dwells observing dhammas in dhammas internally and externally; he dwells
observing the samudaya of phenomena in dhammas, or he dwells observing
the passing away of phenomena in dhammas, or he dwells observing the
samudaya and passing away of phenomena in dhammas; or else, [realizing:]
“these are dhammas!” sati is present in him, just to the extent of mere
ñāṇa and mere paṭissati, he dwells detached, and does not cling to
anything in the world. Thus, bhikkhus, a bhikkhu dwells observing
dhammas in dhammas, with reference to the seven bojjhaṅgas.

E. Section on the Truths


And furthermore, bhikkhus, a bhikkhu dwells observing dhammas in
dhammas with reference to the four ariya·saccas. And furthermore,
bhikkhus, how does a bhikkhu dwell observing dhammas in dhammas with
reference to the four ariya·saccas?

E1. Exposition of Dukkhasacca


And what, bhikkhus, is the dukkha ariyasacca? Jāti is dukkha, aging is
dukkha (sickness is dukkha) maraṇa is dukkha, sorrow, lamentation,
dukkha, domanassa and distress is dukkha, association with what is
disliked is dukkha, dissociation from what is liked is dukkha, not to
get what one wants is dukkha; in short, the five upādāna·k·khandhas are
dukkha.

And what, bhikkhus, is jāti? For the various beings in
the various classes of beings, jāti, the birth, the descent [into the
womb], the arising [in the world], the appearance, the apparition of the
khandhas, the acquisition of the āyatanas. This, bhikkhus, is called
jāti.

And what, bhikkhus, is jarā? For the various beings in the
various classes of beings, jarā, the state of being decayed, of having
broken [teeth], of having grey hair, of being wrinkled, the decline of
vitality, the decay of the indriyas: this, bhikkhus, is called jarā.


And what, bhikkhus, is maraṇa? For the various beings in the various
classes of beings, the decease, the state of shifting [out of
existence], the break up, the disappearance, the death, maraṇa, the
passing away, the break up of the khandhas, the laying down of the
corpse: this, bhikkhus, is called maraṇa.

And what, bhikkhus, is
sorrow? In one, bhikkhus, associated with various kinds of misfortune,
touched by various kinds of dukkha dhammas, the sorrrow, the mourning,
the state of grief, the inner sorrow, the inner great sorrow: this,
bhikkhus, is called sorrow.

And what, bhikkhus, is lamentation?
In one, bhikkhus, associated with various kinds of misfortune, touched
by various kinds of dukkha dhammas, the cries, the lamentations, the
weeping, the wailing, the state of crying, the state of lamentating:
this, bhikkhus, is called lamentation.

And what, bhikkhus, is
dukkha? Whatever, bhikkhus, bodily dukkha, bodily unpleasantness, dukkha
engendered by bodily contact, unpleasant vedayitas: this, bhikkhus, is
called dukkha.

And what, bhikkhus, is domanassa? Whatever,
bhikkhus, mental dukkha, mental unpleasantness, dukkha engendered by
mental contact, unpleasant vedayitas: this, bhikkhus, is called
domanassa.

And what, bhikkhus, is despair? In one, bhikkhus,
associated with various kinds of misfortune, touched by various kinds of
dukkha dhammas, the trouble, the despair, the state of being in
trouble, the state of being in despair: this, bhikkhus, is called
despair.

And what, bhikkhus, is the dukkha of being associated
with what is disagreeable? Here, as to the forms, sounds, tastes, odors,
bodily phenomena and mental phenomena there are which are unpleasing,
not enjoyable, unpleasant, or else those who desire one’s disadvantage,
those who desire one’s loss, those who desire one’s discomfort, those
who desire one’s non-liberation from attachment, meeting, being
associated, being together, encountering them: this, bhikkhus, is called
the dukkha of being associated with what is disagreeable.

And
what, bhikkhus, is the dukkha of being dissociated from what is
agreeable? Here, as to the forms, sounds, tastes, odors, bodily
phenomena and mental phenomena there are which are pleasing, enjoyable,
pleasant, or else those who desire one’s advantage, those who desire
one’s benefit, those who desire one’s comfort, those who desire one’s
liberation from attachment, not meeting, not being associated, not being
together, not encountering them: this, bhikkhus, is called the dukkha
of being dissociated from what is agreeable.

And what, bhikkhus,
is the dukkha of not getting what one wants? In beings, bhikkhus, having
the characteristic of being born, such a wish arises: “oh really, may
there not be jāti for us, and really, may we not come to jāti.” But this
is not to be achieved by wishing. This is the dukkha of not getting
what one wants.

In beings, bhikkhus, having the characteristic of
getting old, such a wish arises: “oh really, may there not be jarā for
us, and really, may we not come to jarā.” But this is not to be achieved
by wishing. This is the dukkha of not getting what one wants.

In
beings, bhikkhus, having the characteristic of getting sick, such a
wish arises: “oh really, may there not be sickness for us, and really,
may we not come to sickness.” But this is not to be achieved by wishing.
This is the dukkha of not getting what one wants.

In beings,
bhikkhus, having the characteristic of getting old, such a wish arises:
“oh really, may there not be maraṇa for us, and really, may we not come
to maraṇa.” But this is not to be achieved by wishing. This is the
dukkha of not getting what one wants.

In beings, bhikkhus, having
the characteristic of sorrow, lamentation, dukkha, domanassa and
distress, such a wish arises: “oh really, may there not be sorrow,
lamentation, dukkha, domanassa and distress for us, and really, may we
not come to sorrow, lamentation, dukkha, domanassa and distress.” But
this is not to be achieved by wishing. This is the dukkha of not getting
what one wants.

And what, bhikkhus, are in short the five
upādānakkhandhas? They are: the rūpa upādānakkhandha, the vedanā
upādānakkhandha, the saññā upādānakkhandha, the saṅkhāra
upādānakkhandha, the viññāṇa upādānakkhandha. These are called in short,
bhikkhus, the five upādānakkhandhas.

This is called, bhikkhus, the dukkha ariyasacca

E2. Exposition of Samudayasacca


And what, bhikkhus, is the dukkha-samudaya ariyasacca? It is this taṇhā
leading to rebirth, connected with desire and enjoyment, finding
delight here or there, that is to say: kāma-taṇhā, bhava-taṇhā and
vibhava-taṇhā. But this taṇhā, bhikkhus, when arising, where does it
arise, and when settling [itself], where does it settle? In that in the
world which seems pleasant and agreeable, that is where taṇhā, when
arising, arises, where when settling, it settles.

And what in
the world is pleasant and agreeable? The eye in the world is pleasant
and agreeable, there taṇhā, when arising, arises, there when settling,
it settles. The ear in the world is pleasant and agreeable, there taṇhā,
when arising, arises, there when settling, it settles. The nose in the
world is pleasant and agreeable, there taṇhā, when arising, arises,
there when settling, it settles. The tongue in the world is pleasant and
agreeable, there taṇhā, when arising, arises, there when settling, it
settles. Kāya in the world is pleasant and agreeable, there taṇhā, when
arising, arises, there when settling, it settles. Mana in the world is
pleasant and agreeable, there taṇhā, when arising, arises, there when
settling, it settles.

Visible forms in the world are pleasant and
agreeable, there taṇhā, when arising, arises, there when settling, it
settles. Sounds in the world are pleasant and agreeable, there taṇhā,
when arising, arises, there when settling, it settles. Smells in the
world are pleasant and agreeable, there taṇhā, when arising, arises,
there when settling, it settles. Tastes in the world are pleasant and
agreeable, there taṇhā, when arising, arises, there when settling, it
settles. Bodily phenomena in the world are pleasant and agreeable, there
taṇhā, when arising, arises, there when settling, it settles. Dhammas
in the world are pleasant and agreeable, there taṇhā, when arising,
arises, there when settling, it settles.

The eye-viññāṇa in the
world is pleasant and agreeable, there taṇhā, when arising, arises,
there when settling, it settles. The ear-viññāṇa in the world is
pleasant and agreeable, there taṇhā, when arising, arises, there when
settling, it settles. The nose-viññāṇa in the world is pleasant and
agreeable, there taṇhā, when arising, arises, there when settling, it
settles. The tongue-viññāṇa in the world is pleasant and agreeable,
there taṇhā, when arising, arises, there when settling, it settles.
Kāya-viññāṇa in the world is pleasant and agreeable, there taṇhā, when
arising, arises, there when settling, it settles. Mana-viññāṇa in the
world is pleasant and agreeable, there taṇhā, when arising, arises,
there when settling, it settles.

The eye-samphassa in the world
is pleasant and agreeable, there taṇhā, when arising, arises, there when
settling, it settles. The ear-samphassa in the world is pleasant and
agreeable, there taṇhā, when arising, arises, there when settling, it
settles. The nose-samphassa in the world is pleasant and agreeable,
there taṇhā, when arising, arises, there when settling, it settles. The
tongue-samphassa in the world is pleasant and agreeable, there taṇhā,
when arising, arises, there when settling, it settles. Kāya-samphassa in
the world is pleasant and agreeable, there taṇhā, when arising, arises,
there when settling, it settles. Mana-samphassa in the world is
pleasant and agreeable, there taṇhā, when arising, arises, there when
settling, it settles.

The vedanā born of eye-samphassa in the
world is pleasant and agreeable, there taṇhā, when arising, arises,
there when settling, it settles. The vedanā born of ear-samphassa in the
world is pleasant and agreeable, there taṇhā, when arising, arises,
there when settling, it settles. The vedanā born of nose-samphassa in
the world is pleasant and agreeable, there taṇhā, when arising, arises,
there when settling, it settles. The vedanā born of tongue-samphassa in
the world is pleasant and agreeable, there taṇhā, when arising, arises,
there when settling, it settles. The vedanā born of kāya-samphassa in
the world is pleasant and agreeable, there taṇhā, when arising, arises,
there when settling, it settles. The vedanā born of mana-samphassa in
the world is pleasant and agreeable, there taṇhā, when arising, arises,
there when settling, it settles.

The saññā of visible forms in
the world is pleasant and agreeable, there taṇhā, when arising, arises,
there when settling, it settles. The saññā of sounds in the world is
pleasant and agreeable, there taṇhā, when arising, arises, there when
settling, it settles. The saññā of odors in the world is pleasant and
agreeable, there taṇhā, when arising, arises, there when settling, it
settles. The saññā of tastes in the world is pleasant and agreeable,
there taṇhā, when arising, arises, there when settling, it settles. The
saññā of bodily phenomena in the world is pleasant and agreeable, there
taṇhā, when arising, arises, there when settling, it settles. The saññā
of Dhammas in the world is pleasant and agreeable, there taṇhā, when
arising, arises, there when settling, it settles.

The intention
[related to] visible forms in the world is pleasant and agreeable, there
taṇhā, when arising, arises, there when settling, it settles. The
intention [related to] sounds in the world is pleasant and agreeable,
there taṇhā, when arising, arises, there when settling, it settles. The
intention [related to] odors in the world is pleasant and agreeable,
there taṇhā, when arising, arises, there when settling, it settles. The
intention [related to] tastes in the world is pleasant and agreeable,
there taṇhā, when arising, arises, there when settling, it settles. The
intention [related to] bodily phenomena in the world is pleasant and
agreeable, there taṇhā, when arising, arises, there when settling, it
settles. The intention [related to] dhammas in the world is pleasant and
agreeable, there taṇhā, when arising, arises, there when settling, it
settles.

The taṇhā for visible forms in the world is pleasant and
agreeable, there taṇhā, when arising, arises, there when settling, it
settles. The taṇhā for sounds in the world is pleasant and agreeable,
there taṇhā, when arising, arises, there when settling, it settles. The
taṇhā for odors in the world is pleasant and agreeable, there taṇhā,
when arising, arises, there when settling, it settles. The taṇhā for
tastes in the world is pleasant and agreeable, there taṇhā, when
arising, arises, there when settling, it settles. The taṇhā for bodily
phenomena in the world is pleasant and agreeable, there taṇhā, when
arising, arises, there when settling, it settles. The taṇhā for dhammas
in the world is pleasant and agreeable, there taṇhā, when arising,
arises, there when settling, it settles.

The vitakka of visible
forms in the world is pleasant and agreeable, there taṇhā, when arising,
arises, there when settling, it settles. The vitakka of sounds in the
world is pleasant and agreeable, there taṇhā, when arising, arises,
there when settling, it settles. The vitakka of odors in the world is
pleasant and agreeable, there taṇhā, when arising, arises, there when
settling, it settles. The vitakka of tastes in the world is pleasant and
agreeable, there taṇhā, when arising, arises, there when settling, it
settles. The vitakka of bodily phenomena in the world is pleasant and
agreeable, there taṇhā, when arising, arises, there when settling, it
settles. The vitakka of dhammas in the world is pleasant and agreeable,
there taṇhā, when arising, arises, there when settling, it settles.


The vicāra of visible forms in the world is pleasant and agreeable,
there taṇhā, when arising, arises, there when settling, it settles. The
vicāra of sounds in the world is pleasant and agreeable, there taṇhā,
when arising, arises, there when settling, it settles. The vicāra of
odors in the world is pleasant and agreeable, there taṇhā, when arising,
arises, there when settling, it settles. The vicāra of tastes in the
world is pleasant and agreeable, there taṇhā, when arising, arises,
there when settling, it settles. The vicāra of bodily phenomena in the
world is pleasant and agreeable, there taṇhā, when arising, arises,
there when settling, it settles. The vicāra of dhammas in the world is
pleasant and agreeable, there taṇhā, when arising, arises, there when
settling, it settles. This is called, bhikkhus, the dukkha·samudaya
ariyasacca.

E3. Exposition of Nirodhasacca

And what,
bhikkhus, is the dukkha-samudaya ariyasacca? It is this taṇhā leading to
rebirth, connected with desire and enjoyment, finding delight here or
there, that is to say: kāma-taṇhā, bhava-taṇhā and vibhava-taṇhā. But
this taṇhā, bhikkhus, when abandoned, where is it abandoned, and when
ceasing, where does it cease? In that in the world which seems pleasant
and agreeable, that is where taṇhā, when abandoned, is abandoned, where
when ceasing, it ceases.

And what in the world is pleasant and
agreeable? The eye in the world is pleasant and agreeable, there taṇhā,
when abandoned, is abandoned, there when ceasing, it ceases. The ear in
the world is pleasant and agreeable, there taṇhā, when abandoned, is
abandoned, there when ceasing, it ceases. The nose in the world is
pleasant and agreeable, there taṇhā, when abandoned, is abandoned, there
when ceasing, it ceases. The tongue in the world is pleasant and
agreeable, there taṇhā, when abandoned, is abandoned, there when
ceasing, it ceases. Kāya in the world is pleasant and agreeable, there
taṇhā, when abandoned, is abandoned, there when ceasing, it ceases. Mana
in the world is pleasant and agreeable, there taṇhā, when abandoned, is
abandoned, there when ceasing, it ceases.

Visible forms in the
world are pleasant and agreeable, there taṇhā, when abandoned, is
abandoned, there when ceasing, it ceases. Sounds in the world are
pleasant and agreeable, there taṇhā, when abandoned, is abandoned, there
when ceasing, it ceases. Smells in the world are pleasant and
agreeable, there taṇhā, when abandoned, is abandoned, there when
ceasing, it ceases. Tastes in the world are pleasant and agreeable,
there taṇhā, when abandoned, is abandoned, there when ceasing, it
ceases. Bodily phenomena in the world are pleasant and agreeable, there
taṇhā, when abandoned, is abandoned, there when ceasing, it ceases.
Dhammas in the world are pleasant and agreeable, there taṇhā, when
abandoned, is abandoned, there when ceasing, it ceases.

The
eye-viññāṇa in the world is pleasant and agreeable, there taṇhā, when
abandoned, is abandoned, there when ceasing, it ceases. The ear-viññāṇa
in the world is pleasant and agreeable, there taṇhā, when abandoned, is
abandoned, there when ceasing, it ceases. The nose-viññāṇa in the world
is pleasant and agreeable, there taṇhā, when abandoned, is abandoned,
there when ceasing, it ceases. The tongue-viññāṇa in the world is
pleasant and agreeable, there taṇhā, when abandoned, is abandoned, there
when ceasing, it ceases. Kāya-viññāṇa in the world is pleasant and
agreeable, there taṇhā, when abandoned, is abandoned, there when
ceasing, it ceases. Mana-viññāṇa in the world is pleasant and agreeable,
there taṇhā, when abandoned, is abandoned, there when ceasing, it
ceases.

The eye-samphassa in the world is pleasant and agreeable,
there taṇhā, when abandoned, is abandoned, there when ceasing, it
ceases. The ear-samphassa in the world is pleasant and agreeable, there
taṇhā, when abandoned, is abandoned, there when ceasing, it ceases. The
nose-samphassa in the world is pleasant and agreeable, there taṇhā, when
abandoned, is abandoned, there when ceasing, it ceases. The
tongue-samphassa in the world is pleasant and agreeable, there taṇhā,
when abandoned, is abandoned, there when ceasing, it ceases.
Kāya-samphassa in the world is pleasant and agreeable, there taṇhā, when
abandoned, is abandoned, there when ceasing, it ceases. Mana-samphassa
in the world is pleasant and agreeable, there taṇhā, when abandoned, is
abandoned, there when ceasing, it ceases.

The vedanā born of
eye-samphassa in the world is pleasant and agreeable, there taṇhā, when
abandoned, is abandoned, there when ceasing, it ceases. The vedanā born
of ear-samphassa in the world is pleasant and agreeable, there taṇhā,
when abandoned, is abandoned, there when ceasing, it ceases. The vedanā
born of nose-samphassa in the world is pleasant and agreeable, there
taṇhā, when abandoned, is abandoned, there when ceasing, it ceases. The
vedanā born of tongue-samphassa in the world is pleasant and agreeable,
there taṇhā, when abandoned, is abandoned, there when ceasing, it
ceases. The vedanā born of kāya-samphassa in the world is pleasant and
agreeable, there taṇhā, when abandoned, is abandoned, there when
ceasing, it ceases. The vedanā born of mana-samphassa in the world is
pleasant and agreeable, there taṇhā, when abandoned, is abandoned, there
when ceasing, it ceases.

The saññā of visible forms in the world
is pleasant and agreeable, there taṇhā, when abandoned, is abandoned,
there when ceasing, it ceases. The saññā of sounds in the world is
pleasant and agreeable, there taṇhā, when abandoned, is abandoned, there
when ceasing, it ceases. The saññā of odors in the world is pleasant
and agreeable, there taṇhā, when abandoned, is abandoned, there when
ceasing, it ceases. The saññā of tastes in the world is pleasant and
agreeable, there taṇhā, when abandoned, is abandoned, there when
ceasing, it ceases. The saññā of bodily phenomena in the world is
pleasant and agreeable, there taṇhā, when abandoned, is abandoned, there
when ceasing, it ceases. The saññā of Dhammas in the world is pleasant
and agreeable, there taṇhā, when abandoned, is abandoned, there when
ceasing, it ceases.

The intention [related to] visible forms in
the world is pleasant and agreeable, there taṇhā, when abandoned, is
abandoned, there when ceasing, it ceases. The intention [related to]
sounds in the world is pleasant and agreeable, there taṇhā, when
abandoned, is abandoned, there when ceasing, it ceases. The intention
[related to] odors in the world is pleasant and agreeable, there taṇhā,
when abandoned, is abandoned, there when ceasing, it ceases. The
intention [related to] tastes in the world is pleasant and agreeable,
there taṇhā, when abandoned, is abandoned, there when ceasing, it
ceases. The intention [related to] bodily phenomena in the world is
pleasant and agreeable, there taṇhā, when abandoned, is abandoned, there
when ceasing, it ceases. The intention [related to] dhammas in the
world is pleasant and agreeable, there taṇhā, when abandoned, is
abandoned, there when ceasing, it ceases.

The taṇhā for visible
forms in the world is pleasant and agreeable, there taṇhā, when
abandoned, is abandoned, there when ceasing, it ceases. The taṇhā for
sounds in the world is pleasant and agreeable, there taṇhā, when
abandoned, is abandoned, there when ceasing, it ceases. The taṇhā for
odors in the world is pleasant and agreeable, there taṇhā, when
abandoned, is abandoned, there when ceasing, it ceases. The taṇhā for
tastes in the world is pleasant and agreeable, there taṇhā, when
abandoned, is abandoned, there when ceasing, it ceases. The taṇhā for
bodily phenomena in the world is pleasant and agreeable, there taṇhā,
when abandoned, is abandoned, there when ceasing, it ceases. The taṇhā
for dhammas in the world is pleasant and agreeable, there taṇhā, when
abandoned, is abandoned, there when ceasing, it ceases.

The
vitakka of visible forms in the world is pleasant and agreeable, there
taṇhā, when abandoned, is abandoned, there when ceasing, it ceases. The
vitakka of sounds in the world is pleasant and agreeable, there taṇhā,
when abandoned, is abandoned, there when ceasing, it ceases. The vitakka
of odors in the world is pleasant and agreeable, there taṇhā, when
abandoned, is abandoned, there when ceasing, it ceases. The vitakka of
tastes in the world is pleasant and agreeable, there taṇhā, when
abandoned, is abandoned, there when ceasing, it ceases. The vitakka of
bodily phenomena in the world is pleasant and agreeable, there taṇhā,
when abandoned, is abandoned, there when ceasing, it ceases. The vitakka
of dhammas in the world is pleasant and agreeable, there taṇhā, when
abandoned, is abandoned, there when ceasing, it ceases.

The
vicāra of visible forms in the world is pleasant and agreeable, there
taṇhā, when abandoned, is abandoned, there when ceasing, it ceases. The
vicāra of sounds in the world is pleasant and agreeable, there taṇhā,
when abandoned, is abandoned, there when ceasing, it ceases. The vicāra
of odors in the world is pleasant and agreeable, there taṇhā, when
abandoned, is abandoned, there when ceasing, it ceases. The vicāra of
tastes in the world is pleasant and agreeable, there taṇhā, when
abandoned, is abandoned, there when ceasing, it ceases. The vicāra of
bodily phenomena in the world is pleasant and agreeable, there taṇhā,
when abandoned, is abandoned, there when ceasing, it ceases. The vicāra
of dhammas in the world is pleasant and agreeable, there taṇhā, when
abandoned, is abandoned, there when ceasing, it ceases. This is called,
bhikkhus, the dukkha·nirodha ariyasacca.

E4. Exposition of Maggasacca


And what, bhikkhus, is the dukkha·nirodha·gāminī paṭipadā ariyasacca?
It is just this ariya aṭṭhaṅgika magga, that is to say sammādiṭṭhi,
sammāsaṅkappo, sammāvācā, sammākammanto, sammā-ājīvo, sammāvāyāmo,
sammāsati and sammāsamādhi.

And what, bhikkhus, is sammādiṭṭhi?
That, bhikkhus, which is the ñāṇa of dukkha, the ñāṇa of
dukkha-samudaya, the ñāṇa of dukkha-nirodha and the ñāṇa of
dukkha-nirodha-gāmini paṭipada, that is called, bhikkhus, sammādiṭṭhi.


And what, bhikkhus, are sammāsaṅkappas? Those, bhikkhus, which are
saṅkappas of nekkhamma, saṅkappas of abyāpāda, saṅkappas of avihiṃsā,
those are called, bhikkhus, sammāsaṅkappas.

And what, bhikkhus,
is sammāvācā? That, bhikkhus, which is abstaining from musāvādā,
abstaining from pisuṇa vācā, abstaining from pharusa vācā, and
abstaining from samphappalāpa, that is called, bhikkhus, sammāvācā.


And what, bhikkhus, is sammā-kammanta? That, bhikkhus, which is
abstaining from pāṇātipāta , abstaining from adinnādāna, abstaining from
abrahmacariya, that is called, bhikkhus, sammā-kammanta.

And
what, bhikkhus, is sammā-ājīva? Here, bhikkhus, a noble disciple, having
abandonned wrong livelihood, supports his life by right means of
livelihood, that is called, bhikkhus, sammā-ājīva.

And what,
bhikkhus, is sammāvāyāma? Here, bhikkhus, a bhikkhu generates his chanda
for the non-arising of unarisen pāpaka and akusala dhammas, he exerts
himself, rouses his viriya, applies vigorously his citta and strives; he
generates his chanda for the forsaking of arisen pāpaka and akusala
dhammas, he exerts himself, rouses his viriya, applies vigorously his
citta and strives; he generates his chanda for the arising of unarisen
kusala dhammas, he exerts himself, rouses his viriya, applies vigorously
his citta and strives; he generates his chanda for the steadfastness of
arisen kusala dhammas, for their absence of confusion, for their
increase, their development, their cultivation and their completion, he
exerts himself, rouses his viriya, applies vigorously his citta and
strives. This is called, bhikkhus, sammāvāyāma.

An what,
bhikkhus, is sammāsati? Here, bhikkhus, a bhikkhu dwells observing kāya
in kāya, ātāpī sampajāno, satimā, having given up abhijjhā-domanassa
towards the world. He dwells observing vedanā in vedanā, ātāpī
sampajāno, satimā, having given up abhijjhā-domanassa towards the world.
He dwells observing citta in citta, ātāpī sampajāno, satimā, having
given up abhijjhā-domanassa towards the world. He dwells observing
dhamma·s in dhamma·s, ātāpī sampajāno, satimā, having given up
abhijjhā-domanassa towards the world. This is called, bhikkhus,
sammāsati.

And what, bhikkhus, is sammāsamādhi? Here, bhikkhus, a
bhikkhu, detached from kāma, detached from akusala dhammas, having
entered in the first jhāna, abides therein, with vitakka and vicāra,
with pīti and sukha born of detachment. With the stilling of
vitakka-vicāra, having entered in the second jhāna, he abides therein
with inner tanquilization, unification of citta, without vitakka nor
vicāra, with pīti and sukha born of samādhi. And with indifference
towards pīti, he abides in upekkha, sato and sampajāno, he experiences
in kāya the sukha which the ariyas describe: ‘one who is equanimous and
mindful dwells in [this] sukha’, having entered in the third jhāna, he
abides therein. Abandoning sukha and abandoning dukkha, somanassa and
domanassa having previously disappeared, without sukha nor dukkha, with
the purity of upekkha and sati, having entered in the fourth jhāna, he
abides therein. This is called, bhikkhus, sammāsamādhi.

This is called, bhikkhus, the dukkha·nirodha·gāminī paṭipadā ariyasacca.


Thus he dwells observing dhammas in dhammas internally, or he dwells
observing dhammas in dhammas externally, or he dwells observing dhammas
in dhammas internally and externally; he dwells observing the samudaya
of phenomena in dhammas, or he dwells observing the passing away of
phenomena in dhammas, or he dwells observing the samudaya and passing
away of phenomena in dhammas; or else, [realizing:] “these are dhammas!”
sati is present in him, just to the extent of mere ñāṇa and mere
paṭissati, he dwells detached, and does not cling to anything in the
world. Thus, bhikkhus, a bhikkhu dwells observing dhammas in dhammas,
with reference to the four ariya·saccas.

The benefits of practicing the Satipaṭṭhānas


For whoever, bhikkhus, would practice these four satipaṭṭhānas in this
way for seven years, one of two results may be expected: either
[perfect] knowledge in visible phenomena, or if there is some clinging
left, anāgāmita.

Let alone seven years, bhikkhus. For whoever,
bhikkhus, would practice these four satipaṭṭhānas in this way for six
years, one of two results may be expected: either [perfect] knowledge in
visible phenomena, or if there is some clinging left, anāgāmita.


Let alone six years, bhikkhus. For whoever, bhikkhus, would practice
these four satipaṭṭhānas in this way for five years, one of two results
may be expected: either [perfect] knowledge in visible phenomena, or if
there is some clinging left, anāgāmita.

Let alone five years,
bhikkhus. For whoever, bhikkhus, would practice these four satipaṭṭhānas
in this way for four years, one of two results may be expected: either
[perfect] knowledge in visible phenomena, or if there is some clinging
left, anāgāmita.

Let alone four years, bhikkhus. For whoever,
bhikkhus, would practice these four satipaṭṭhānas in this way for three
years, one of two results may be expected: either [perfect] knowledge in
visible phenomena, or if there is some clinging left, anāgāmita.


Let alone three years, bhikkhus. For whoever, bhikkhus, would practice
these four satipaṭṭhānas in this way for two years, one of two results
may be expected: either [perfect] knowledge in visible phenomena, or if
there is some clinging left, anāgāmita.

Let alone two years,
bhikkhus. For whoever, bhikkhus, would practice these four satipaṭṭhānas
in this way for one year, one of two results may be expected: either
[perfect] knowledge in visible phenomena, or if there is some clinging
left, anāgāmita.

Let alone one year, bhikkhus. For whoever,
bhikkhus, would practice these four satipaṭṭhānas in this way for seven
months, one of two results may be expected: either [perfect] knowledge
in visible phenomena, or if there is some clinging left, anāgāmita.


Let alone seven months, bhikkhus. For whoever, bhikkhus, would practice
these four satipaṭṭhānas in this way for six months, one of two results
may be expected: either [perfect] knowledge in visible phenomena, or if
there is some clinging left, anāgāmita.

Let alone six months,
bhikkhus. For whoever, bhikkhus, would practice these four satipaṭṭhānas
in this way for five months, one of two results may be expected: either
[perfect] knowledge in visible phenomena, or if there is some clinging
left, anāgāmita.

Let alone five months, bhikkhus. For whoever,
bhikkhus, would practice these four satipaṭṭhānas in this way for four
months, one of two results may be expected: either [perfect] knowledge
in visible phenomena, or if there is some clinging left, anāgāmita.


Let alone four months, bhikkhus. For whoever, bhikkhus, would practice
these four satipaṭṭhānas in this way for three months, one of two
results may be expected: either [perfect] knowledge in visible
phenomena, or if there is some clinging left, anāgāmita.

Let
alone three months, bhikkhus. For whoever, bhikkhus, would practice
these four satipaṭṭhānas in this way for two months, one of two results
may be expected: either [perfect] knowledge in visible phenomena, or if
there is some clinging left, anāgāmita.

Let alone two months,
bhikkhus. For whoever, bhikkhus, would practice these four satipaṭṭhānas
in this way for one month, one of two results may be expected: either
[perfect] knowledge in visible phenomena, or if there is some clinging
left, anāgāmita.

Let alone one month, bhikkhus. For whoever,
bhikkhus, would practice these four satipaṭṭhānas in this way for half a
month, one of two results may be expected: either [perfect] knowledge
in visible phenomena, or if there is some clinging left, anāgāmita.


Let alone half a month, bhikkhus. For whoever, bhikkhus, would practice
these four satipaṭṭhānas in this way for a week, one of two results may
be expected: either [perfect] knowledge in visible phenomena, or if
there is some clinging left, anāgāmita.

“This, bhikkhus, is the
path that leads to nothing but the purification of beings, the
overcoming of sorrow and lamentation, the disappearance of
dukkha-domanassa, the attainment of the right way, the realization of
Nibbāna, that is to say the four satipaṭṭhānas.” Thus has it been said,
and on the basis of all this has it been said.

Thus spoke the Bhagavā. Delighted, the bhikkhus welcomed the words of the Bhagavā.



comments (0)
Mahāsatipaṭṭhāna Sutta — Attendance on awareness — in 05) Classical Pāḷi, 29) Classical English,Roman, http://www.buddha-vacana.org/sutta/digha/dn22.html Tree >> Sutta Piṭaka >> Digha Nikāya DN 22 (D ii 290) Mahāsatipaṭṭhāna Sutta — Attendance on awareness —
Filed under: General
Posted by: site admin @ 12:03 am

Fatal error: Allowed memory size of 16777216 bytes exhausted (tried to allocate 1048531 bytes) in /home/pegasus/SiteBlog-2.0.0-RELEASE_bundle/SiteBlog/wp-includes/functions-formatting.php on line 45