Free Online FOOD for MIND & HUNGER - DO GOOD 😊 PURIFY MIND.To live like free birds 🐦 🦢 🦅 grow fruits 🍍 🍊 🥑 🥭 🍇 🍌 🍎 🍉 🍒 🍑 🥝 vegetables 🥦 🥕 🥗 🥬 🥔 🍆 🥜 🎃 🫑 🍅🍜 🧅 🍄 🍝 🥗 🥒 🌽 🍏 🫑 🌳 🍓 🍊 🥥 🌵 🍈 🌰 🇧🇧 🫐 🍅 🍐 🫒Plants 🌱in pots 🪴 along with Meditative Mindful Swimming 🏊‍♂️ to Attain NIBBĀNA the Eternal Bliss.
Kushinara NIBBĀNA Bhumi Pagoda White Home, Puniya Bhumi Bengaluru, Prabuddha Bharat International.
Categories:

Archives:
Meta:
December 2020
M T W T F S S
« Nov   Jan »
 123456
78910111213
14151617181920
21222324252627
28293031  
12/18/20
https://www.accesstoinsight.org/tipitaka/sltp/DN_I_utf8.html#pts.211
Filed under: General
Posted by: site admin @ 11:28 pm

https://www.accesstoinsight.org/tipitaka/sltp/DN_I_utf8.html#pts.211





[PTS Vol D - 1] [\z D /] [\f I /]
[PTS Page 001] [\q 1/]
[BJT Vol D - 1] [\z D /] [\w I /]
[BJT Page 002] [\x 2/]

 

Suttantapiṭake

 

Dīghanikāyo

 

Sīlakkhandhavaggo

 

Namo tassa bhagavato arahato sammāsambuddhassa.

 

1.

 

Brahmajālasuttaṃ

 

1. Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā antarā ca rājagahaṃ antarā ca
nālandaṃ addhānamaggapaṭipanno hoti mahatā bhikkhusaṅghena saddhiṃ
pañcamattehi bhikkhusatehi. Suppiyo’pi kho paribbājako antarā ca
rājagahaṃ antarā ca nālandaṃ addhānamaggapaṭipanno hoti saddhiṃ
antevāsinā brahmadattena māṇavena.

 

Tatra sudaṃ suppiyo paribbājako anekapariyāyena buddhassa avaṇṇaṃ
bhāsati, dhammassa avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati.
Suppiyassa pana paribbājakassa antevāsī brahmadatto māṇavo
anekapariyāyena buddhassa vaṇṇaṃ bhāsati, dhammassa vaṇṇaṃ bhāsati,
saṅghassa vaṇṇaṃ bhāsati. Itiha te ubho ācariyantevāsī aññamaññassa
ujuvipaccanīkavādā bhagavantaṃ piṭṭhito piṭṭhito anubaddhā1 honti
bhikkhusaṅghaṃ ca.

 

2. Atha kho bhagavā ambalaṭṭhikāyaṃ rājāgārake ekarattivāsaṃ upagaṃchi
saddhiṃ bhikkhusaṅghena. Suppiyo’pi kho paribbājako ambalaṭṭhikāyaṃ
rājāgārake ekarattivāsaṃ upagaṃchi saddhiṃ antevāsinā brahmadattena
māṇavena. Tatra’pi sudaṃ suppiyo paribbājako anekapariyāyena buddhassa
avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati.
Suppiyassa [PTS Page 002] [\q 2/] pana
paribbājakassa antevāsī brahmadatto māṇavo buddhassa vaṇṇaṃ bhāsati,
dhammassa vaṇṇaṃ bhāsati, saṅghassa vaṇṇaṃ bhāsati. Itiha te ubho
ācariyantevāsī aññamaññassa ujuvipaccanīkavādā viharanti.
- - - - - - - - - - - - - - - - - - - - - - - - - -
1. Anubandhā, ma cha saṃ.

 

[BJT Page 004] [\x 4/]

 

3. Atha kho sambahulānaṃ bhikkhūnaṃ rattiyā paccūsasamayaṃ
paccuṭṭhitānaṃ maṇḍalamāḷe sannisinnānaṃ sannipatitānaṃ ayaṃ
saṅkhiyādhammo udapādi: “acchariyaṃ āvuso, abbhutaṃ āvuso, yāvañcidaṃ
tena bhagavatā jānatā passatā arahatā sammāsambuddhena sattānaṃ
nānādhimuttikatā suppaṭividitā. Ayaṃ hi suppiyo paribbājako
anekapariyāyena buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati,
saṅghassa avaṇṇaṃ bhāsati. Suppiyassa pana paribbājakassa antevāsī
brahmadatto māṇavo buddhassa vaṇṇaṃ bhāsati, dhammassa vaṇṇaṃ bhāsati,
saṅghassa vaṇṇaṃ bhāsati. Itiha’me ubho ācariyantevāsī aññamaññassa
ujuvipaccanīkavādā bhagavantaṃ piṭṭhito piṭṭhito anubaddhā honti
bhikkhusaṅghaṃ cā”ti.

 

4. Atha kho bhagavā tesaṃ bhikkhūnaṃ imaṃ saṅkhiyādhammaṃ viditvā yena
maṇḍalamāḷo tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja
kho bhagavā bhikkhū āmantesi: “kāya nu’ttha bhikkhave etarahi kathāya
sannisinnā sannipatitā? Kā ca pana vo antarā kathā vippakatā?”Ti.

 

Evaṃ vutte te bhikkhū bhagavantaṃ etadavocuṃ: “idha bhante amhākaṃ
rattiyā paccūsasamayaṃ paccuṭṭhitānaṃ maṇḍalamāḷe sannisinnānaṃ
sannipatitānaṃ ayaṃ saṅkhiyādhammo udapādi “acchariyaṃ āvuso, abbhutaṃ
āvuso yāvañcidaṃ tena bhagavatā arahatā sammāsambuddhena sattānaṃ
nānādhimuttikatā suppaṭividitā. Ayaṃ hi suppiyo paribbājako
anekapariyāyena buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati,
saṅghassa avaṇṇaṃ bhāsati. Suppiyassa pana paribbājakassa antevāsī
brahmadatto māṇavo buddhassa vaṇṇaṃ bhāsati, dhammassa vaṇṇaṃ bhāsati,
saṅghassa vaṇṇaṃ bhāsati. Itiha’me ubho ācariyantevāsī aññamaññassa
ujuvipaccanīkavādā bhagavantaṃ piṭṭhito piṭṭhito anubaddhā honti
bhikkhusaṅghañcā’ti. Ayaṃ kho no bhante antarākathā vippakatā. Atha
bhagavā anuppatto”ti.

 

5. “Mamaṃ vā bhikkhave pare avaṇṇaṃ bhāseyyuṃ, dhammassa vā avaṇṇaṃ bhāseyyuṃ, saṅghassa vā [PTS Page 003]
[\q 3/] avaṇṇaṃ bhāseyyuṃ, tatra tumhehi na āghāto na appaccayo
na cetaso anabhiraddhi karaṇīyā. Mamaṃ vā bhikkhave pare avaṇṇaṃ
bhāseyyuṃ, dhammassa vā avaṇṇaṃ bhāseyyuṃ, saṅghassa vā avaṇṇaṃ
bhāseyyuṃ, tatra ce tumhe assatha kupitā vā anattamanā vā, tumhaṃ
yevassa tena antarāyo. Mamaṃ vā bhikkhave pare avaṇṇaṃ bhāseyyuṃ,
dhammassa vā avaṇṇaṃ bhāseyyuṃ, saṅghassa vā avaṇṇaṃ bhāseyyuṃ, tatra
tumhe assatha kupitā vā anattamanā vā, api nu paresaṃ subhāsitaṃ
dubbhāsitaṃ tumhe ājāneyyāthā?”Ti.

 

“No hetaṃ bhante. ”

 

“Mamaṃ vā bhikkhave pare avaṇṇaṃ bhāseyyuṃ, dhammassa vā avaṇṇaṃ
bhāseyyuṃ, saṅghassa vā avaṇṇaṃ bhāseyyuṃ, tatra tumhehi abhūtaṃ
abhūtato nibbeṭhetabbaṃ: ‘iti’petaṃ abhūtaṃ. Iti’petaṃ atacchaṃ. Natthi
cetaṃ amhesu. Na ca panetaṃ amhesu saṃvijjatī’ti. ”

 

[BJT Page 006] [\x 6/]

 

6. “Mamaṃ vā bhikkhave pare vaṇṇaṃ bhāseyyuṃ, dhammassa vā vaṇṇaṃ
bhāseyyuṃ, saṅghassa vā vaṇṇaṃ bhāseyyuṃ, tatra tumhehi na ānando na
somanassaṃ na cetaso ubbilāvitattaṃ1 karaṇīyaṃ. Mamaṃ vā bhikkhave pare
vaṇṇaṃ bhāseyyuṃ, dhammassa vā vaṇṇaṃ bhāseyyuṃ, saṅghassa vā vaṇṇaṃ
bhāseyyuṃ, tatra ce tumhe assatha ānandino sumanā ubbilāvino2, tumhaṃ
yevassa tena antarāyo. Mamaṃ vā bhikkhave pare vaṇṇaṃ bhāseyyuṃ,
dhammassa vā vaṇṇaṃ bhāseyyuṃ, saṅghassa vā vaṇṇaṃ bhāseyyuṃ, tatra vā
tumhehi bhūtaṃ bhūtato paṭijānitabbaṃ: “iti’petaṃ bhūtaṃ, iti’petaṃ
tacchaṃ. Atthi cetaṃ amhesu. Saṃvijjati ca panetaṃ amhesū’ti. ”

 

7. “Appamattakaṃ kho panetaṃ bhikkhave oramattakaṃ sīlamattakaṃ, yena
puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya. Katamañca taṃ bhikkhave
appamattakaṃ oramattakaṃ sīlamattakaṃ, yena puthujjano tathāgatassa
vaṇṇaṃ vadamāno vadeyya. ?

 

8. [PTS Page 004] [\q 4/] “pāṇātipātaṃ
pahāya pāṇātipātā paṭivirato samaṇo gotamo nihitadaṇḍo nihitasattho
lajjī dayāpanno sabbapāṇabhūtahitānukampī viharatī”ti. Iti vā hi
bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.

 

9. “Adinnādānaṃ pahāya adinnādānā paṭivirato samaṇo gotamo dinnādāyī
dinnapāṭikaṅkhī athenena sucibhūtena attanā viharatī”ti. Iti vā hi
bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.

 

10. “Abrahmacariyaṃ pahāya brahmacārī samaṇo gotamo ārācārī virato
methunā gāmadhammā”ti. Iti vā hi bhikkhave puthujjano tathāgatassa
vaṇṇaṃ vadamāno vadeyya.

 

11. “Musāvādaṃ pahāya musāvādā paṭivirato samaṇo gotamo saccavādī
saccasandho theto paccayiko avisaṃvādako lokassā”ti. Iti vā hi bhikkhave
puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.

 

1. Ubbillāvitattaṃ, ma cha saṃ.
2. Ubbillāvino, ma cha saṃ.

 

[BJT Page 008] [\x 8/]

 

12. “Pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato samaṇo gotamo. Ito
sutvā na amutra akkhātā imesambhedāya. Amutra vā sutvā na imesaṃ akkhātā
amūsambhedāya. Iti bhinnānaṃ vā sandhātā saṃhitānaṃ vā anuppadātā.
Samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā”ti.
Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.

 

13. “Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato samaṇo gotamo. Yā
sā vācā neḷā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā
bahujanamanāpā, tathārūpiṃ vācaṃ bhāsitā”ti. Iti vā hi bhikkhave
puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.

 

14. “Samphappalāpaṃ pahāya samphappalāpā paṭivirato samaṇo gotamo,
kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṃ vācaṃ
bhāsitā kālena [PTS Page 005] [\q 5/] sāpadesaṃ pariyantavatiṃ atthasaṃhitanti” iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.

 

15. “Bījagāmabhūtagāmasamārambhā paṭivirato samaṇo gotamo. Ekabhattiko
samaṇo gotamo rattūparato virato vikālabhojanā.
Naccagītavāditavisūkadassanā paṭivirato samaṇo gotamo.
Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato samaṇo
gotamo. Uccāsayanamahāsayanā paṭivirato samaṇo gotamo.
Jātarūparajatapaṭiggahaṇā paṭivirato samaṇo gotamo.
Āmakadhaññapaṭiggahaṇā paṭivirato samaṇo gotamo. Āmakamaṃsapaṭiggahaṇā
paṭivirato samaṇo gotamo. Itthikumārikapaṭiggahaṇā paṭivirato samaṇo
gotamo. Dāsidāsapaṭiggahaṇā paṭivirato samaṇo gotamo. Ajeḷakapaṭiggahaṇā
paṭivirato samaṇo gotamo. Kukkuṭasūkarapaṭiggahaṇā paṭivirato samaṇo
gotamo. Hatthigavāssavaḷavapaṭiggahaṇā paṭivirato samaṇo gotamo.
Khettavatthupaṭiggahaṇā paṭivirato samaṇo gotamo. Dūteyya
pahiṇagamanānuyogā paṭivirato samaṇo gotamo. Kayavikkayā paṭivirato
samaṇo gotamo. Tulākūṭa - kaṃsakūṭa - mānakūṭā paṭivirato samaṇo gotamo.
Ukkoṭana - vañcananikati - sāciyogā paṭivirato samaṇo gotamo. Chedana -
vadhabandhana - viparāmosa - ālopasahasākārā paṭivirato samaṇo gotamo
“ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno
vadeyya.

 

Cullasīlaṃ niṭṭhitaṃ.

 

[BJT Page 010] [\x 10/]

 

16. “Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ bījagāmabhūtagāmasamārambhaṃ anuyuttā viharanti
seyyathīdaṃ: mūlabījaṃ khandhabījaṃ phalubījaṃ aggabījaṃ bījabījameva
pañcamaṃ. Iti vā itievarūpā bījagāmabhūtagāmasamārambhā paṭivirato
samaṇo gotamo”ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ
vadamāno vadeyya.

 

17. [PTS Page 006] [\q 6/] “yathā vā
paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ sannidhikāraparibhogaṃ anuyuttā viharanti. Seyyathīdaṃ:
annasannidhiṃ pānasannidhiṃ vatthasannidhiṃ yānasannidhiṃ
sayanasannidhiṃ gandhasannidhiṃ āmisasannidhiṃ. Iti vā iti evarūpā
sannidhikāraparibhogā paṭivirato samaṇo gotamo”ti. Iti vā hi bhikkhave
puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.

 

18. “Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ visūkadassanaṃ anuyuttā viharanti. Seyyathīdaṃ:
naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhānaṃ pāṇissaraṃ vetālaṃ1 kumbhathūnaṃ
sobhanakaṃ2 caṇḍālaṃ vaṃsaṃ dhovanaṃ3 hatthiyuddhaṃ assayuddhaṃ
daṇḍayuddhaṃ muṭṭhiyuddhaṃ nibbuddhaṃ uyyodhikaṃ balaggaṃ senābyuhaṃ
anīkadassanaṃ. Iti vā itievarūpā visūkadassanā paṭivirato samaṇo
gotamo”ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno
vadeyya.

 

1. Vetālaṃ, [P T S.]
2. Sobhaṇa garakaṃ, [P T S.]
3. Dhopanaṃ, [P T S.]
4. Meṇḍakayuddhaṃ, katthaci.

 

[BJT Page 012] [\x 12/]

 

19. “Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ jūtappamādaṭṭhānānuyogaṃ anuyuttā viharanti -
seyyathīdaṃ: aṭṭhapadaṃ dasapadaṃ ākāsaṃ parihārapathaṃ santikaṃ
khalikaṃ ghaṭikaṃ salākahatthaṃ akkhaṃ paṅgacīraṃ vaṅkakaṃ mokkhacikaṃ
ciṅgulakaṃ pattāḷhakaṃ rathakaṃ [PTS Page 007]
[\q 7/] dhanukaṃ akkharikaṃ manesikaṃ yathāvajjaṃ. Iti vā
itievarūpā jūtappamādaṭṭhānānuyogā paṭivirato samaṇo gotamo”ti. Iti vā
hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.

 

20. “Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ uccāsayanamahāsayanaṃ anuyuttā viharanti.
Seyyathīdaṃ: āsandiṃ pallaṅkaṃ gonakaṃ1 cittakaṃ paṭikaṃ paṭalikaṃ
tulikaṃ vikatikaṃ uddalomiṃ ekantalomiṃ kaṭṭhissaṃ koseyyaṃ kuttakaṃ
hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇiṃ
kādalimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhatolohitakūpadhānaṃ.
Iti vā itievarūpā uccāsayanamahāsayanā paṭivirato samaṇo gotamo”ti. Iti
vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.

 

21. “Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ maṇḍanavibhusanaṭṭhānānuyogaṃ anuyuttā viharanti -
seyyathīdaṃ: ucchādanaṃ parimaddanaṃ nahāpanaṃ sambāhanaṃ ādāsaṃ
añjanaṃ mālāvilepanaṃ mukhacuṇṇakaṃ mukhalepanaṃ hatthabandhaṃ
sikhābandhaṃ daṇḍakaṃ nāḷikaṃ asiṃ chattaṃ citrūpāhanaṃ uṇhīsaṃ maṇiṃ
vālavījaniṃ odātāni vatthāni dīghadasāni. Iti vā itievarūpā
maṇḍanavibhusanaṭṭhānānuyogā paṭivirato samaṇo gotamo”ti. Iti vā hi
bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.

 

1. Goṇakaṃ, katthaci.

 

[BJT Page 014] [\x 14/]

 

22. “Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ tiracchānakathaṃ anuyuttā viharanti. Seyyathīdaṃ:
rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ
yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ
gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ
janapadakathaṃ itthikathaṃ1 [PTS Page 008]
[\q 8/] sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ
pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ
itibhavābhavakathaṃ. Iti vā itievarūpāya tiracchānakathāya paṭivirato
samaṇo gotamo”ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ
vadamāno vadeyya.

 

23. “Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ viggāhikakathaṃ anuyuttā viharanti. Seyyathīdaṃ:
na tvaṃ imaṃ dhammavinayaṃ ājānāsi. Ahaṃ imaṃ dhammavinayaṃ ājānāmi. Kiṃ
tvaṃ imaṃ dhammavinayaṃ ājānissasi? Micchāpaṭipanno tvamasi, ahamasmi
sammā paṭipanno. Sahitaṃ me, asahitaṃ te. Pure vacanīyaṃ pacchā avaca.
Pacchā vacanīyaṃ pure avaca. Āciṇṇaṃ2 te viparāvattaṃ. Āropito te vādo.
Niggahito tvamasi. Cara vādappamokkhāya. Nibbeṭhehi vā sace pahosī’ti.
Iti vā itievarūpāya viggāhikakathāya paṭivirato samaṇo gotamo”ti. Iti vā
hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.

 

24. “Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ dūteyyapahiṇagamanānuyogaṃ anuyuttā viharanti.
Seyyathīdaṃ: raññaṃ rājamahāmattānaṃ khattiyānaṃ brāhmaṇānaṃ
gahapatikānaṃ kumārānaṃ ‘idha gaccha. Amutrāgaccha. Idaṃ hara. Amutra
idaṃ āharā’ti. Iti vā itievarūpā dūteyyapahiṇagamanānuyogā paṭivirato
samaṇo gotamo’ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ
vadamāno vadeyya.

 

25. “Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena
lābhaṃ nijigiṃsitāro. Iti vā itievarūpā kuhanalapanā paṭivirato samaṇo
gotamo”ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno
vadeyya.

 

Majjhimasīlaṃ niṭṭhitaṃ.

 

1. Itthi kathaṃ purisa kathaṃ, machasaṃ.
2. Adhiciṇṇaṃ, machasaṃ.

 

[BJT Page 016] [\x 16/]

 

26. [PTS Page 009] [\q 9/] “yathā vā
paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti - seyyathīdaṃ:
aṅgaṃ nimittaṃ uppātaṃ supinaṃ lakkhaṇaṃ mūsikacchinnaṃ aggihomaṃ
dabbihomaṃ thusahomaṃ kaṇahomaṃ taṇḍulahomaṃ sappihomaṃ telahomaṃ homaṃ
lohitahomaṃ aṅgavijjā vatthuvijjā khattavijjā sivavijjā bhūtavijjā
bhurivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā sakuṇavijjā
vāyasavijjā pakkajjhānaṃ1 saraparittāṇaṃ migapakkhaṃ. Iti vā
itievarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo”ti.
Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.

 

27. “Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti -
seyyathīdaṃ: maṇilakkhaṇaṃ daṇḍalakkhaṇaṃ vatthalakkhaṇaṃ asilakkhaṇaṃ
usulakkhaṇaṃ dhanulakkhaṇaṃ āvudhalakkhaṇaṃ itthilakkhaṇaṃ
purisalakkhaṇaṃ kumāralakkhaṇaṃ kumārīlakkhaṇaṃ dāsalakkhaṇaṃ
dāsīlakkhaṇaṃ hatthilakkhaṇaṃ assalakkhaṇaṃ mahisalakkhaṇaṃ
usabhalakkhaṇaṃ golakkhaṇaṃ ajalakkhaṇaṃ meṇḍalakkhaṇaṃ kukkuṭalakkhaṇaṃ
vaṭṭalakkhaṇaṃ godhālakkhaṇaṃ kaṇṇikālakkhaṇaṃ kacchapalakkhaṇaṃ
migalakkhaṇaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā
paṭivirato samaṇo gotamo’ti. Iti vā hi bhikkhave puthujjano tathāgatassa
vaṇṇaṃ vadamāno vadeyya.

 

28. “Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti -
seyyathīdaṃ: ‘raññaṃ niyyānaṃ bhavissati. Raññaṃ atiyānaṃ bhavissati.
Abbhantarānaṃ raññaṃ upayānaṃ bhavissati. Bāhirānaṃ [PTS Page 010]
[\q 10/] raññaṃ apayānaṃ bhavissati. Bāhirānaṃ raññaṃ upayānaṃ
bhavissati. Abbhantarānaṃ raññaṃ apayānaṃ bhavissati. Abbhantarānaṃ
raññaṃ jayo bhavissati. Bāhirānaṃ raññaṃ parājayo bhavissati. Bāhirānaṃ
raññaṃ jayo bhavissati. Abbhantarānaṃ raññaṃ parājayo bhavissati’. Iti
imassa jayo bhavissati. Imassa parājayo bhavissati. Iti vā itievarūpāya
tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo’ti. Iti vā
bhikkhave puthujjano tathāgatassa vaṇaṇaṃ vadamāno vadeyya.

 

1. Pakkhajjhānaṃ, katthaci

 

[BJT Page 018] [\x 18/]

 

29. “Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti -
seyyathīdaṃ: candaggāho bhavissati, suriyaggāho bhavissati,
nakkhattaggāho bhavissati, candimasuriyānaṃ pathagamanaṃ bhavissati,
candimasuriyānaṃ uppathagamanaṃ bhavissati, nakkhattānaṃ pathagamanaṃ
bhavissati, nakkhattānaṃ uppathagamanaṃ bhavissati, ukkāpāto bhavissati,
disāḍāho bhavissati, bhūmicālo bhavissati, devadundubhi bhavissati,
candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ saṃkilesaṃ vodānaṃ
bhavissati. Evaṃvipāko candaggāho bhavissati, evaṃvipāko suriyaggāho
bhavissati, evaṃvipāko nakkhattaggāho bhavissati, evaṃvipākaṃ
candimasuriyānaṃ pathagamanaṃ bhavissati, evaṃvipākaṃ candimasuriyānaṃ
uppathagamanaṃ bhavissati, evaṃ vipākaṃ nakkhattānaṃ pathagamanaṃ
bhavissati, evaṃvipākaṃ nakkhattānaṃ uppathagamanaṃ bhavissati,
evaṃvipāko ukkāpāto bhavissati, evaṃvipāko disāḍāho bhavissati,
evaṃvipāko bhūmicālo bhavissati. Evaṃvipāko devadundūbhi bhavissati,
evaṃvipākaṃ candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ saṅkilesaṃ
vodānaṃ bhavissati. Iti vā [PTS Page 011] [\q
11/] itievarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo
gotamo’ti. ” Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno
vadeyya.

 

30. “Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti -
seyyathīdaṃ: subbuṭṭhikā bhavissati, dubbuṭṭhikā bhavissati, subhikkhaṃ
bhavissati, dubbhikkhaṃ bhavissati, khemaṃ bhavissati, bhayaṃ
bhavissati, rogo bhavissati, ārogyaṃ bhavissati. Muddā gaṇanā saṅkhānaṃ
kāveyyaṃ lokāyataṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā
paṭivirato samaṇo gotamo’ti. ” Iti vā hi bhikkhave puthujjano
tathāgatassa vaṇṇaṃ vadamāno vadeyya.

 

31. “Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti -
seyyathīdaṃ: āvāhanaṃ vivāhanaṃ saṃvadanaṃ vivadanaṃ saṅkiraṇaṃ
vikiraṇaṃ subhagakaraṇaṃ dubbhagakaraṇaṃ viruddhagabbhakaraṇaṃ
jivhānitthambhanaṃ1 hanusaṃhananaṃ hatthābhijappanaṃ hanujappanaṃ
kaṇṇajappanaṃ ādāsapañhaṃ kumārikapañhaṃ devapañhaṃ ādiccupaṭṭhānaṃ
mahatupaṭṭhānaṃ abbhujjalanaṃ sirivhānaṃ. Iti vā itievarūpāya
tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo’ti. ” Iti vā hi
bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.

 

1. Nitthaddhanaṃ. Bahūsu.

 

[BJT Page 020] [\x 20/]

 

32. [PTS Page 012] [\q 12/] “yathā vā
paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti - seyyathīdaṃ:
santikammaṃ paṇidhikammaṃ bhūrikammaṃ1 vassakammaṃ vossakammaṃ
vatthukammaṃ vatthuparikammaṃ vatthuparikiraṇaṃ ācamanaṃ nahāpanaṃ
juhanaṃ vamanaṃ virecanaṃ uddhavirecanaṃ adhovirecanaṃ sīsavirecanaṃ
kaṇṇatelaṃ nettatappanaṃ natthukammaṃ añjanaṃ paccañjanaṃ sālākiyaṃ
sallakattiyaṃ dārakatikicchā mūlabhesajjānaṃ anuppadānaṃ osadhīnaṃ
paṭimokkho. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato
samaṇo gotamo’ti. ” Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ
vadamāno vadeyya.

 

33. Idaṃ kho taṃ bhikkhave appamattakaṃ oramattakaṃ sīlamattakaṃ yena puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.

 

Mahāsīlaṃ niṭṭhitaṃ.

 

34. Atthi bhikkhave aññeva dhammā gambhīrā duddasā duranubodhā santā
paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā, ye tathāgato sayaṃ abhiññā
sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā
vadamānā vadeyyuṃ. Katame ca te bhikkhave dhammā gambhīrā duddasā
duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye
tathāgato sayaṃ abhiññā sacchikatvā pavedeti, yehi tathāgatassa
yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ?

 

35. Santi bhikkhave eke samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino pubbantaṃ ārabbha anekavihitāni [PTS Page 013]
[\q 13/] adhivuttipadāni abhivadanti aṭṭhādasahi vatthūhi. Te ca
bhonto samaṇabrāhmaṇā kimāgamma kimārabbha pubbantakappikā
pubbantānudiṭṭhino pubbantaṃ ārabbha anekavihitāni adhivuttipadāni
abhivadanti aṭṭhārasahi vatthūhi?

 

1. Bhūtakammaṃ. Kesūci.

 

[BJT Page 022] [\x 22/]

 

36. Santi bhikkhave eke samaṇabrāhmaṇā sassatavādā sassataṃ attānañca
lokañca paññāpenti catūhi vatthūhi. Te ca bhonto samaṇabrāhmaṇā
kimāgamma kimārabbha sassatavādā sassataṃ attānañca lokañca paññāpenti
catūhi vatthūhi?

 

37. Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā ātappamanvāya
padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya
tathārūpaṃ cetosamādhiṃ phusati yathā samāhite citte anekavihitaṃ
pubbenivāsaṃ anussarati. Seyyathīdaṃ: “ekampi jātiṃ dve’pi jātiyo
tisso’pi jātiyo catasso’pi jātiyo pañca’pi jātiyo dasa’pi jātiyo
vīsatimpi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo
jātisatampi jātisahassampi jātisatasahassampi anekāni’pi jātisatāni
anekāni’pi jātisahassāni anekāni’pi jātisatasahassāni amutrāsiṃ evannāmo
evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedi
evamāyupariyanto. So tato cuto amutra upapādiṃ1 tatrāpāsiṃ evannāmo
evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī
evamāyupariyanto. So tato cuto idhūpapanno’ti. ”

 

Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ [PTS Page 014]
[\q 14/] anussarati. So evamāha: ’sassato attā ca loko ca vañjho
kūṭaṭṭho esikaṭṭhāyiṭṭhito. Teva sattā sandhāvanti saṃsaranti cavanti
upapajjanti, atthitveva sassatisamaṃ. Taṃ kissa hetu? Ahaṃ hi
ātappamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya
tathārūpaṃ cetosamādhiṃ phusāmi yathāsamāhite citte anekavihitaṃ
pubbenivāsaṃ anussarāmi. Seyyathīdaṃ: “ekampi jātiṃ dve’pi jātiyo
tisso’pi jātiyo catasso’pi jātiyo pañca’pi jātiyo dasa’pi jātiyo
vīsatimpi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo
jātisatampi jātisahassampi jātisatasahassampi anekāni’pi jātisatāni
anekāni’pi jātisahassāni anekāni’pi jātisatasahassāni amutrāsiṃ evannāmo
evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedi
evamāyupariyanto. So tato cuto amutra upapādiṃ tatrāpāsiṃ evannāmo
evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī
evamāyupariyanto. So tato cuto idhūpapanno’ti. Iti sākāraṃ sauddesaṃ
anekavihitaṃ pubbenivāsaṃ anussarāmi. Imināmahaṃ etaṃ jānāmi: yathā
sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito. Teva sattā
sandhāvanti saṃsaranti cavanti upapajjanti atthitveva sassatisama”nti.

 

Idaṃ bhikkhave paṭhamaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā sassatavādā ssasataṃ attānañca lokañca paññāpenti.

 

1. Udapādiṃ sī mu.

 

[BJT Page 24] [\x 24/]

 

38. Dutiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha sassatavādā sassataṃ attānañca lokañca paññāpenti?

 

Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya
anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārupaṃ
cetosamādhiṃ phusati yathā samāhite citte anekavihitaṃ pubbenivāsaṃ
anussarati - seyyathīdaṃ: ekampi saṃvaṭṭavivaṭṭaṃ dve’pi
saṃvaṭṭavivaṭṭāni tīṇi’pi saṃvaṭṭavivaṭṭāni cattāri’pi saṃvaṭṭavivaṭṭāni
pañca’pi saṃvaṭṭavivaṭṭāni’ dasa’pi saṃvaṭṭavivaṭṭāni ‘amutrāsiṃ
evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī [PTS Page 015]
[\q 15/] evamāyupariyanto. So tato cuto amutra upapādiṃ.
Tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro
evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto
idhūpapanno’ti. ” Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ
anussarati.

 

So evamāha: ’sassato attā ca loko ca vañjho kuṭaṭṭho esikaṭṭhāyiṭṭhito.
Teva sattā sandhāvanti saṃsaranti cavanti upapajjanti atthitveva
sassatisamaṃ. Taṃ kissa hetu? Ahaṃ hi ātappamanvāya padhānamanvāya
anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārupaṃ
cetosamādhiṃ phusāmi yathā samāhite citte anekavihitaṃ pubbenivāsaṃ
anussarāmi - seyyathīdaṃ: ekampi saṃvaṭṭavivaṭṭaṃ dve’pi
saṃvaṭṭavivaṭṭāni tīṇi’pi saṃvaṭṭavivaṭṭāni cattāri’pi saṃvaṭṭavivaṭṭāni
pañca’pi saṃvaṭṭavivaṭṭāni’ dasa’pi saṃvaṭṭavivaṭṭāni ‘amutrāsiṃ
evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī
evamāyupariyanto. So tato cuto amutra upapādiṃ. Tatrāpāsiṃ evannāmo
evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī
evamāyupariyanto. So tato cuto idhūpapanno’ti. ” Iti sākāraṃ sauddesaṃ
aneka vihitaṃ pubbenivāsaṃ anussarāmi. Iminā’pāhaṃ etaṃ jānāmi yathā
sassato attā ca loko ca vañjho kuṭaṭṭho esikaṭṭhāyiṭṭhito. Teva sattā
sandhāvanti saṃsaranti cavanti upapajjanti. Atthitveva sassatisamaṃ’ti. ”

 

Idaṃ bhikkhave dutiyaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā sassatavādā sassatā attānañca lokañca paññāpenti.

 

39. Tatiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha sassatavādā sassataṃ attānañca lokañca paññāpenti?

 

[BJT Page 26] [\x 26/]

 

Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya
anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ
cetosamādhiṃ phusati yathā samāhite citte anekavihitaṃ pubbenivāsaṃ
anussarati - seyyathīdaṃ: dasa’pi saṃvaṭṭavivaṭṭaṃ vīsatimpi
saṃvaṭṭavivaṭṭāni tiṃsampi saṃvaṭṭavivaṭṭāni cattārīsampi
saṃvaṭṭavivaṭṭāni “amutrāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro
evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra
upapādiṃ. 1 Tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro
evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto
idhūpapanno’ti. ” Iti sākāraṃ sauddesaṃ aneka vihitaṃ pubbenivāsaṃ
anussarati.

 

So evamāha: “sassato attā ca 016 loko ca vañjho kūṭaṭṭho
esikaṭṭhāyiṭṭhito. Teva sattā sandhāvanti saṃsaranti cavanti upapajjanti
atthitveva sassatisamaṃ. Taṃ kissa hetu? Ahaṃ hi ātappamanvāya
padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya
tathārūpaṃ cetosamādhiṃ phusāmi yathā samāhite citte anekavihitaṃ
pubbenivāsaṃ anussarāmi - seyyathīdaṃ: dasa’pi saṃvaṭṭavivaṭṭāni
vīsatimpi saṃvaṭṭavivaṭṭāni tiṃsampi saṃvaṭṭavivaṭṭāni cattārīsampi
saṃvaṭṭavivaṭṭāni “amutrāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro
evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra
upapādiṃ. Tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro
evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto
idhūpapanno’ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ
anussarāmi. Iminā mahaṃ etaṃ jānāmi. Yathā sassato attā ca loko ca
vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito teva sattā sandhāvanti saṃsaranti
cavanti upapajjanti atthitveva sassatisamaṃ’ti. ”

 

Idaṃ bhikkhave tatiyaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā sassatavādā sassataṃ attānaṃ ca lokaṃ ca paññāpenti.

 

40. Catutthe ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha sassatavādā sassataṃ attānañca lokañca paññāpenti. ?

 

Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā takkī hoti vīmaṃsī. So
takkapariyāhataṃ vīmaṃsānucaritaṃ sayampaṭibhānaṃ evamāha: ’sassato attā
ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito. Teva sattā sandhāvanti
saṃsaranti cavanti upapajjanti atthitveva sassatisamanti.

 

1. Udapādiṃ, sī mu.

 

[BJT Page 28] [\x 28/]

 

Idaṃ bhikkhave catutthaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā sassatavādā sassataṃ attānaṃ ca lokaṃ ca paññāpenti.

 

41. Imehi kho te bhikkhave samaṇabrāhmaṇā sassatavādā sassataṃ attānañca
lokañca paññāpenti catūhi vatthūhi. Ye hi keci bhikkhave samaṇā vā
brāhmaṇā vā sassatavādā sassataṃ attānañca lokañca paññāpenti, sabbe te
imeheva catūhi etesaṃ vā aññatarena natthi ito bahiddhā.

 

42. Tayidaṃ bhikkhave tathāgato pajānāti: ‘ime kho diṭṭhiṭṭhānā
evaṃgahitā evaṃparāmaṭṭhā evaṃgatikā bhavissanti evaṃabhisamparāyā’ti.
Tañca tathāgato pajānāti tato ca uttaritaraṃ pajānāti. Taṃ ca pajānanaṃ [PTS Page 017]
[\q 17/] na parāmasati. Aparāmasato cassa paccattaññeva nibbuti
viditā. Vedanānaṃ samudayañca atthagamañca assādañca ādīnavañca
nissaraṇañca yathābhūtaṃ viditvā anupādā vimutto bhikkhave tathāgato.

 

43. Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā
paṇītā1 atakkāvacarā nipuṇā paṇḍita vedanīyā2 ye tathāgato sayaṃ abhiññā
sacchikatvā pavedeti yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā
vadamānā vadeyyuṃ.

 

Paṭhamakabhāṇavāraṃ

 

44. Santi bhikkhave eke samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā
ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññāpenti catūhi
vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha
ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ
attānañca lokañca paññāpenti catūhi vatthūhi. ?
1. Panītā, ma cha saṃ
2. Vedanīyā, ma cha saṃ

 

[BJT Page 30] [\x 30/]

 

45. Hoti kho so bhikkhave samayo yaṃ kadāci karahaci dīghassa addhuno
accayena ayaṃ loko saṃvaṭṭati. Saṃvaṭṭamāne loke yebhuyyena sattā
ābhassarasaṃvattanikā honti. Te tattha honti manomayā pītibhakkhā
sayampabhā antalikkhacarā subhaṭṭhāyino ciraṃ dīghamaddhānaṃ tiṭṭhanti.

 

Hoti kho so bhikkhave samayo yaṃ kadāci karahaci dīghassa addhuno
accayena ayaṃ loko vivaṭṭati. Vivaṭṭamāne loke suññaṃ brahmavimānaṃ
pātubhavati. Athaññataro satto āyukkhayā vā puññakkhayā vā ābhassarakāyā
cavitvā suññaṃ brahmavimānaṃ upapajjati. So tattha hoti manomayo
pītibhakkho sayampabho antalikkhacaro subhaṭṭhāyī ciraṃ dīghamaddhānaṃ
tiṭṭhati. Tassa tattha ekakassa dīgharattaṃ nibbusitattā anabhirati
paritassanā uppajjati: ‘aho vata aññe’pi sattā itthattaṃ āgaccheyyunti’.
Atha aññatare’pi sattā āyukkhayā [PTS Page 018]
[\q 18/] vā puññakkhayā vā ābhassarakāyā cavitvā brahmavimānaṃ
upapajjanti tassa sattassa sahavyataṃ. Te’pi tattha honti manomayā
pītibhakkhā sayampabhā antalikkhacarā subhaṭṭhāyino ciraṃ dīghamaddhānaṃ
tiṭṭhanti.

 

Tatra bhikkhave yo so satto paṭhamaṃ upapanno tassa evaṃ hoti: ‘ahamasmi
brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro
kattā nimmātā seṭṭho sajitā1 vasī pitā bhūtabhavyānaṃ. Mayā ime sattā
nimmitā. Taṃ kissa hetu? Mamaṃ hi pubbe etadahosi: aho vata aññe’pi
sattā itthattaṃ āgaccheyyunti. Iti mamañca2 manopaṇidhi. Ime ca sattā
itthattaṃ āgatā’ti. Ye’pi te sattā pacchā upapannā3 tesampi evaṃ hoti:
ayaṃ kho bhavaṃ brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso
vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhavyānaṃ.
Iminā mayaṃ bhotā brahmuṇā nimmitā. Taṃ kissa hetu? Mamaṃ hi mayaṃ
addasāma idha paṭhamaṃ upapannaṃ. Mayaṃ panamhā pacchā upapannā’ti.

 

1. Saṃjitā. [PTS.]
2. Mama ca. Machasaṃ.
3. Upapannā. Sī mu. 1.

 

[BJT Page 32] [\x 32/]

 

46. Tatra bhikkhave yo so satto paṭhamaṃ upapanno, so dīghāyukataro ca
hoti vaṇṇavantataro ca mahesakkhataro ca. Ye pana te sattā pacchā
upapannā, te appāyukatarā ca honti dubbaṇṇatarā ca appesakkhatarā ca.
Ṭhānaṃ kho panetaṃ bhikkhave vijjati yaṃ aññataro satto tamhā kāyā
cavitvā itthattaṃ āgacchati.

 

Itthattaṃ āgato samāno agārasmā anagāriyaṃ pabbajati. Agārasmā
anagāriyaṃ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya
appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati
yathā samāhite citte taṃ pubbenivāsaṃ anussarati, tato paraṃ
nānussarati. So evamāha:

 

‘Yo kho so bhavaṃ brahmā mahābrahmā abhibhu anabhibhūto aññadatthudaso
vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhavyānaṃ,
yena mayaṃ bhotā brahmuṇā nimmitā, so nicco dhuvo sassato
avipariṇāmadhammo sassatisamaṃ tatheva ṭhassati. Ye pana mayaṃ ahumhā
tena bhotā [PTS Page 019] [\q 19/] brahmuṇā nimmitā, te mayaṃ aniccā addhuvā appāyukā cavanadhammā itthattaṃ āgatā’ti.

 

Idaṃ bhikkhave paṭhamaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā
ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ
attānañca lokañca paññāpenti.

 

47. Dutiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha ekaccasassatikā
ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca
paññāpenti?

 

[BJT Page 34] [\x 34/]

 

Santi bhikkhave khiḍḍāpadosikā nāma devā. Te ativelaṃ
hassakhiḍḍāratidhammasamāpannā vibharanti. Tesaṃ ativelaṃ
hassakhiḍḍāratidhammasamāpannānaṃ viharataṃ sati mussati. Satiyā sammosā
te devā tamhā kāyā cavanti.

 

Ṭhānaṃ kho panetaṃ bhikkhave vijjati yaṃ aññataro satto tamhā kāyā
cavitvā itthattaṃ āgacchati. Itthattaṃ āgato samāno agārasmā anagāriyaṃ
pabbajati. Agārasmā anagāriyaṃ pabbajito samāno ātappamanvāya
padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya
tathārūpaṃ cetosamādhiṃ phusati yathāsamāhite citte taṃ pubbenivāsaṃ
anussarati, tato paraṃ nānussarati.

 

So evamāha: ye kho te bhonto devā na khiḍḍāpadosikā, te na ativelaṃ
hassakhiḍḍāratidhammasamāpannā viharanti. Tesaṃ na ativelaṃ
hassakhiḍḍāratidhammasamāpannānaṃ viharataṃ sati na mussati. Satiyā
asammosā te devā tamhā kāyā na cavanti, niccā dhuvā sassatā
avipariṇāmadhammā sassatisamaṃ tatheva [PTS Page 020]
[\q 20/] ṭhassati. Ye pana mayaṃ ahumbha khiḍḍāpadosikā, te mayaṃ
ativelaṃ hassakhiḍḍāratidhammasamāpannā viharimbha. Tesaṃ no ativelaṃ
hassakhiḍḍāratidhammasamāpannānaṃ viharataṃ sati mussi. Satiyā sammosā
evaṃ mayaṃ tambhā kāyā cutā aniccā addhuvā appāyukā cavanadhammā
itthattaṃ āgatā’ti.

 

Idaṃ bhikkhave dutiyaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇa brāhmaṇā
ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ
attānañca lokañca paññāpenti.

 

48. Tatiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha ekaccasassatikā
ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca
paññāpenti?

 

Santi bhikkhave manopadāsikā nāma devā. Te ativelaṃ aññamaññaṃ
upanijjhāyanti. Te ativelaṃ aññamaññaṃ upanijjhāyantā aññamaññamhi
cittāni padūsenti. Te aññamaññamhi paduṭṭhacittā kilantakāyā
kilantacittā. Te devā tamhā kāyā cavanti.

 

[BJT Page 36] [\x 36/]

 

Ṭhānaṃ kho bhikkhave vijjati yaṃ aññataro satto tamhā kāyā cavitvā
itthattaṃ āgacchati. Itthattaṃ āgato samāno agārasmā anagāriyaṃ
pabbajati. Agārasmā anagāriyaṃ pabbajito samāno ātappamanvāya
padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya
tathārūpaṃ cetosamādhiṃ phusati yathāsamāhite citte taṃ pubbenivāsaṃ
anussarati tato paraṃ nānussarati.

 

So evamāha: ye kho te bhonto devā na manopadosikā, te na ativelaṃ
aññamaññaṃ upanijjhāyanti. Te na ativelaṃ aññamaññaṃ upanijjhāyantā
aññamaññamhi appaduṭṭhacittā akilantakāyā akilantacittā. Te devā tamhā
kāyā na cavanti niccā dhuvā sassatā avipariṇāmadhammā sassatisamaṃ [PTS Page 021]
[\q 21/] tatheva ṭhassanti. Ye pana mayaṃ ahumha manopadosikā, te
mayaṃ ativelaṃ aññamaññaṃ upanijjhāyimha. Te mayaṃ ativelaṃ aññamaññaṃ
upanijjhāyantā aññamaññamhi1 cittāni padūsimha. Te mayaṃ aññamaññamhi
paduṭṭhacittā kilantakāyā kilantacittā evaṃ tamhā kāyā cutā aniccā
addhuvā appāyukā cavanadhammā itthattaṃ āgatā’ti.

 

Idaṃ bhikkhave tatiyaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā
ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ
attānañca lokañca paññāpenti.

 

49. Catutthe ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha
ekaccasassatikā ekacca asassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ
attatāṇañca lokañca paññāpenti?

 

Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā takkī hoti vīmaṃsī. So
takkapariyāhataṃ vimaṃsānucaritaṃ sayampaṭibhānaṃ evamāhaṃ: yaṃ kho idaṃ
vuccati cakkhunti’pi sotanti’pi ghāṇaṃ’ti’pi kāyo’ti’pi, ayaṃ attā
anicco addhuvo asassato vipariṇāmadhammo. Yaṃ ca kho idaṃ vuccati
cittanti vā mano’ti vā viññāṇanti vā ayaṃ attā nicco dhuvo sassato
avipariṇāmadhammo sassatisamaṃ tatheva ṭhassatī ti.

 

Idaṃ bhikkhave catutthaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke
samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ
asassataṃ attānañca lokañca paññāpenti.

 

1. Aññamaññaṃ. Sīmu.

 

[BJT Page 38] [\x 38/]

 

Ime hi kho te bhikkhave samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā
ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññāpenti catūhi
vatthūhi.

 

Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā ekaccasassatikā
ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca
paññāpenti, sabbe te imeheva catūhi vatthūhi, etesaṃ vā aññatarena.
Natthi ito bahiddhā.

 

50. Tayidaṃ bhikkhave tathāgato pajānāti: “ime [PTS Page 022]
[\q 22/] diṭṭhiṭṭhānā evaṃ gahitā evaṃ parāmaṭṭhā evaṃgatikā
bhavissanti evaṃ abhisamparāyā”ti. Taṃ ca tathāgato pajānāti. Tato ca
uttaritaraṃ pajānāti. Taṃ ca pajānanaṃ na parāmasati. Aparāmasato cassa
paccattaṃyeva nibbuti viditā. Vedanānaṃ samudayañca atthagamañca
assādañca ādīnañca nissaraṇañca yathābhūtaṃ viditvā anupādā vimutto
bhikkhave tathāgato.

 

51. Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā
paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā, ye tathāgato sayaṃ abhiññā
sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā
vadamānā vadeyyuṃ.

 

52. Santi bhikkhave eke samaṇabrāhmaṇā antānantikā antānantaṃ lokassa
paññāpenti catūhi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma
kimārabbha antānantikā antānantaṃ lokassa paññāpenti catūhi vatthūhi?

 

Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya
anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ
cetosamādhiṃ phusati yathāsamāhite citte antasaññī lokasmiṃ viharati. So
evamāha: “antavā ayaṃ loko parivaṭumo. Tiṃ kissa hetu? Ahaṃ hi
ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya
sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusāmi yathā samāhite
citte antasaññī lokasmiṃ viharāmi. Iminā mahaṃ etaṃ jānāmi: yathā antavā
ayaṃ loko parivaṭumo”ti.

 

Idaṃ bhikkhave paṭhamaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññāpenti.

 

[BJT Page 40] [\x 40/]

 

53. Dutiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha antānantikā antānantaṃ lokassa paññāpenti?

 

Idhe bhikkhave ekacco samaṇo vā brāhmaṇo vā ātappamanvāya anuyogamanvāya
appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati,
yathāsamāhite citte anantasaññī lokasmiṃ viharati. So evamāha: “ananto
ayaṃ loko apariyanto. Ye te samaṇabrāhmaṇā evamāhaṃsu: antavā ayaṃ loko
parivaṭumo’ti, tesaṃ musā. Ananto ayaṃ loko apariyanto. Taṃ kissa hetu?
Ahaṃ hi ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya
sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusāmi yathāsamāhite
citte antasaññī lokasmiṃ viharāmi. Imināmahaṃ etaṃ jānāmi yathā ananto
ayaṃ loko apariyanto’ti. ”

 

Idaṃ bhikkhave dutiyaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññāpenti.

 

54. Tatiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha antānantikā antānantaṃ lokassa paññāpenti?

 

Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya
anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ [PTS Page 023]
[\q 23/] cetosamādhiṃ phusati, yathā samāhite citte uddhamadho
antasaññī lokasmiṃ viharati tiriyaṃ anattasaññī. So evamāha: “antavā ca
ayaṃ loko ananto ca. Ye te samaṇabrāhmaṇā evamāhaṃsu: ‘antavā ayaṃ loko
parivaṭumo’ti, tesaṃ musā. Ye’pi te samaṇabrāhmaṇā evamāhaṃsu: ‘ananto
ayaṃ loko apariyanto’ti, tesampi musā. Antavā ca ayaṃ loko ananto ca.
Taṃ kissa hetu? Ahaṃ hi ātappamanvāya padhānamanvāya anuyogamanvāya
appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusāmi
yathā samāhite citte uddhamadho antasaññī lokasmiṃ viharāmi tiriyaṃ
anantasaññī. Imināmahaṃ etaṃ jānāmi: yathā antavā ca ayaṃ loko ananto”
cāti.

 

Idaṃ bhikkhave tatiyaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññāpenti.

 

55. Catutthe ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha antānantikā antānantaṃ lokassa paññāpenti?

 

[BJT Page 42] [\x 42/]

 

Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā takkī hoti vīmaṃsī. So
takkapariyāhataṃ vīmaṃsānucaritaṃ sayampaṭibhānaṃ evamāha: “nevāyaṃ loko
antavā na panānanto. Ye te samaṇabrāhmaṇā evamāhaṃsu: ‘antavā ayaṃ loko
parivaṭumo’ti, tesaṃ musā. Ye’pi te samaṇabrāhmaṇā [PTS Page 024]
[\q 24/] evamāhaṃsu: ‘ananto ayaṃ loko apariyanto’ti, tesampi
musā. Ye’pi te samaṇabrāhmaṇā evamāhaṃsu: ‘antavā ca ayaṃ loko ananto
cā’ti tesampi musā. Nevāyaṃ loko antavā na panānanto”ti.

 

Idaṃ bhikkhave catutthaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññāpenti.

 

56. Imehi kho te bhikkhave samaṇabrāhmaṇā antānantikā antānantaṃ lokassa
paññāpenti catūhi vatthūhi. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā
antānantikā antānantaṃ lokassa paññāpenti, sabbe te imeheva catūhi
vatthūhi, etesaṃ vā aññatarena. Natthi ito bahiddhā.

 

57. Tayidaṃ bhikkhave tathāgato pajānāti: “ime diṭṭhiṭṭhānā evaṃ gahitā
evaṃ parāmaṭṭhā evaṃgatikā bhavissanti evaṃ abhisamparāyā”ti. Tañca
tathāgato pajānāti, tato ca uttaritaraṃ pajānāti. Tañca pajānanaṃ na
parāmasati. Aparāmasato cassa paccattaññeva nibbuti viditā. Vedanānaṃ
samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ
viditvā anupādā vimutto bhikkhave tathāgato.

 

58. Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā
paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye tathāgato sayaṃ abhiññā
sacchikatvā pavedeti, ye hi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā
vadamānā vadeyyuṃ.

 

[BJT Page 44] [\x 44/]

 

59. Santi bhikkhave eke samaṇabrāhmaṇā amarāvikkhepikā tattha tattha
pañhaṃ puṭṭhaṃ samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ catūhi
vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha
amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ
āpajjanti amarāvikkhepaṃ catūhi vatthūhi?

 

60. Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā idaṃ kusalanti
yathābhūtaṃ nappajānāti. Idaṃ akusalanti yathābhūtaṃ nappajānāti. Tassa
evaṃ hoti: “ahaṃ kho idaṃ kusalanti yathābhūtaṃ nappajānāmi. Idaṃ [PTS Page 025]
[\q 25/] akusalanti yathābhūtaṃ nappajānāmi. Ahañceva kho pana
idaṃ kusalanti yathābhūtaṃ nappajānanto, idaṃ akusalanti yathābhūtaṃ
nappajānanto, idaṃ kusalanti vā vyākareyyaṃ, idaṃ akusalanti vā
vyākareyyaṃ, tattha me assa chando vā rāgo vā doso vā paṭigho vā. Yattha
me assa chando vā rāgo vā doso vā paṭigho vā. Taṃ mamassa musā. Yaṃ
mamassa musā, so mamassa vighāto. Yo mamassa vighāto, so mamassa
antarāyo”ti.

 

Iti so musāvādabhayā musāvādaparijegucchā nevidaṃ kusalanti vyākaroti.
Na panidaṃ akusalanti vyākaroti. Tattha tattha pañhaṃ puṭṭho samāno
vācāvikkhepaṃ āpajjati amarāvikkhepaṃ: “evampi me no. Tathā’ti’pi me no.
Aññathā’ti’pi me no. No’ti’pi me no. No no’ti’pi me no”ti.

 

Idaṃ bhikkhave paṭhamaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā
amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ
āpajjanti amarāvikkhepaṃ.

 

61. Dutiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha amarāvikkhepikā
tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti
amarāvikkhepaṃ?

 

Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā idaṃ kusalanti yathābhūtaṃ
nappajānāti. Idaṃ akusalanti yathābhūtaṃ nappajānāti. Tassa evaṃ hoti:
“ahaṃ kho idaṃ kusalanti yathābhūtaṃ nappajānāmi. Idaṃ akusalanti
yathābhūtaṃ nappajānāmi. Ahañceva kho pana idaṃ kusalanti yathābhūtaṃ
nappajānanto, idaṃ akusalanti yathābhūtaṃ nappajānanto, idaṃ kusalanti
vā vyākareyyaṃ, idaṃ akusalanti vā vyākareyyaṃ, tattha me assa chando vā
rāgo vā doso vā paṭigho vā. Yattha me assa chando vā rāgo vā doso vā
paṭigho vā. Taṃ mamassa upādānaṃ. Yaṃ mamassa upādānaṃ, so mamassa
vighāto. Yo mamassa vighāto, so mamassa antarāyo”ti.

 

[BJT Page 46] [\x 46/]
[PTS Page 026] [\q 26/]
Iti so upādānabhayā upādānaparijegucchā nevidaṃ kusalanti vyākaroti. Na
panidaṃ akusalanti vyākaroti. Tattha tattha pañhaṃ puṭṭho samāno
vācāvikkhepaṃ āpajjati amarāvikkhepaṃ: “evampi me no. Tathā’ti’pi me no.
Aññathā’ti’pi me no. No’ti’pi me no. No no’ti’pi me no”ti.

 

Idaṃ bhikkhave dutiyaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā
amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ
āpajjanti amarāvikkhepaṃ.

 

62. Tatiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha amarāvikkhepikā
tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti
amarāvikkhepaṃ?

 

Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā idaṃ kusalanti yathābhūtaṃ
nappajānāti. Idaṃ akusalanti yathābhūtaṃ nappajānāti. Tassa evaṃ hoti:
“ahaṃ kho idaṃ kusalanti yathābhūtaṃ nappajānāmi. Idaṃ akusalanti
yathābhūtaṃ nappajānāmi. Ahañceva kho pana idaṃ kusalanti yathābhūtaṃ
nappajānanto, idaṃ akusalanti yathābhūtaṃ nappajānanto, idaṃ kusalanti
vā vyākareyyaṃ, idaṃ akusalanti vā vyākareyyaṃ, santi hi kho pana
samaṇabrāhmaṇā paṇḍitā nipuṇā kataparappavādā vālavedhirūpā vobhindantā
maññe caranti paññāgatena diṭṭhigatāni, te maṃ tattha samanuyuñjeyyuṃ
samanugāheyyuṃ samanubhāseyyuṃ, tesāhaṃ na sampāyeyyaṃ. Yesāhaṃ na
sampāyeyyaṃ, so mamassa vighāto. Yo mamassa vighāto, so mamassa
antarāyo”ti.

 

Iti so anuyogabhayā anuyogaparijegucchā nevidaṃ kusalanti vyākaroti. Na
panidaṃ akusalanti vyākaroti. Tattha tattha pañhaṃ puṭṭho samāno
vācāvikkhepaṃ āpajjati amarāvikkhepaṃ: “evampi me no. Tathā’ti’pi me no.
Aññathā’ti’pi me no. No’ti’pi me no. No no’ti’pi me no”ti.

 

Idaṃ bhikkhave tatiyaṃ ṭhānaṃ yaṃ āgamma yaṃ [PTS Page 27]
[\q 27/] ārabbha eke samaṇabrāhmaṇā amarāvikkhepikā tattha tattha
pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ.

 

[BJT Page 48] [\x 48/]

 

63. Catutthe ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha
amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ
āpajjanti amarāvikkhepaṃ?

 

Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā mando hoti momuho. So
mandattā momuhattā tattha tattha pañhaṃ puṭṭho samāno vācāvikkhepaṃ
āpajjati amarāvikkhepaṃ: “atthi paro loko’ti iti ce maṃ pucchasi, atthi
paro loko’ti iti ce me assa, atthi paro loko’ti iti te naṃ vyākareyyaṃ.
Evampi me no. Tathā’ti’pi me no. Aññathā’ti’pi me no. No’ti’pi me no. No
no’ti’pi me no. Natthi paro loko’ti? Iti ce maṃ pucchasi, natthi paro
loko’ti iti ce me assa, natthi paro loko’ti iti te naṃ vyākareyyaṃ.
Evampi me no. Tathā’ti’pi me no. Aññathā’ti’pi me no. No’ti’pi me no.
No’ti’pi me no. No no’ti’pi me no. Atthi ca natthi ca paro loko? Iti ce
maṃ pucchasi, atthi ca natthi ca paro loko’ti iti ce me assa, atthi ca
natthi ca paro loko’ti iti te naṃ vyākareyyaṃ. Evampi me no. Tathā’ti’pi
me no. Aññathā’ti’pi me no. No’ti’pi me no. No no’ti’pi me no. “Atthi
sattā opapātikā? Iti ce maṃ pucachasi, atthi sattā opapātikā iti ce maṃ
assa, atthi sattā opapātikā iti te naṃ vyākareyyaṃ. Evampi me no.
Tathā’ti’pi me no. Aññathā’ti’pi me no. No’ti’pi me no. No no’ti’pi me
no. “Natthi sattā opapātikā iti ce maṃ pucchasi, natthi sattā opapātikā
iti ce me assa, natthi satthā opapātikā iti te naṃ vyākareyya. Evampi me
no. Tathā’ti’pi me no. Aññathā’ti’pi me no. No’ti’pi me no. No no’ti’pi
me no. “Atthi ca natthi ca sattā opapātikā iti ce maṃ pucchasi, atthi
ca natthi ca sattā opapātikā iti ce me assa, atthi ca natthi ca sattā
opapātikā iti te naṃ vyākareyyaṃ. Evampi me no. Tathā’ti’pi me no.
Aññathā’ti’pi me no. No’ti’pi me no. No no’ti’pi me no. Nevatthi na
natthi sattā opapātikā? Iti ce maṃ pucchasi, nevatthi na natthi sattā
opapātikā iti ce me assa, nevatthi na natthi sattā opapātikā iti ce naṃ
vyākareyyaṃ. Evampi me no. Tathā’ti’pi me no. Aññathā’ti’pi me no.
No’ti’pi me no. No no’ti’pi me no. Nevatthi na natthi sattā opapātikā
iti ce maṃ pucchasi, nevatthi na natthi sattā opapātikā iti ce me assa,
nevatthi na natthi sattā opapātikā iti te naṃ vyākareyyaṃ. Evampi me no.
Tathā’ti’pi me no. Aññathā’ti’pi me no. No’ti’pi me no. No no’ti’pi me
no. “Atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko? Iti ce maṃ pucchasi,
atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko iti ce me assa, atthi
sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko iti te naṃ vyākareyyaṃ. Evampi
me no. Tathā’ti’pi me no. Aññathā’ti’pi me no. No’ti’pi me no. No
no’ti’pi me no. “Natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko? Iti ce
maṃ pucchasi, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko iti ce me
assa, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko iti te naṃ
vyākareyyaṃ. Evampi me no. Tathā’ti’pi me no. Aññathā’ti’pi me no.
No’ti’pi me no. No no’ti’pi me no. “Atthi ca natthi ca sukaṭadukkaṭānaṃ
kammānaṃ phalaṃ vipāko? Iti ce maṃ pucchasi, atthi ca natthi ca
sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko iti ce me assa, atthi ca natthi
ca sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko iti te naṃ vyākareyyaṃ.
Evampi me no. Tathā’ti’pi me no. Aññathā’ti’pi me no. No’ti’pi me no. No
no’ti’pi me no. “Nevatthi na natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ
vipāko? Iti ce maṃ pucchasi, nevatthi na natthi sukaṭadukkaṭānaṃ
kammānaṃ phalaṃ vipāko iti ce me assa, nevatthi na natthi
sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko iti te naṃ vyākareyyaṃ. Evampi
me no. Tathā’ti’pi me no. Aññathā’ti’pi me no. No’ti’pi me no. No
no’ti’pi me no. “Hoti tathāgato parammaraṇā iti ce maṃ pucchasi, hoti
tathāgato parammaraṇā iti ce me assa, hoti tathāgato parammaraṇā iti te
naṃ vyākareyyaṃ. Evampi me no. Tathā’ti’pi me no. Aññathā’pi me no.
No’ti’pi me no. No no’ti’pi me no. Hoti tathāgato parammaraṇā na hoti
tathāgato parammaraṇā iti ce maṃ pucchasi, na hoti tathāgato parammaraṇā
iti ce me assa, na hoti tathāgato parammaraṇā iti te naṃ vyākareyya.
Evampi me no. Tathā’ti’pi me no. Aññathā’ti’pi me no. No’ti’pi me no. No
no’ti’pi me no. Na hoti tathāgato parammaraṇā? Hoti ca na hoti ca
tathāgato parammaraṇā iti ce maṃ pucchasi, hoti ca na hoti ca tathāgato
parammaraṇā iti ce me assa, hoti ca na hoti ca tathāgato parammaraṇā iti
te naṃ vyākareyya. Evampi me no. Tathā’ti’pi me no. Aññathā’ti’pi me
no. No’ti’pi me no. No no’ti’pi me no. Hoti ca na hoti ca tathāgato
parammaraṇā? Neva hoti na na hoti tathāgato parammaraṇā iti ce maṃ
pucchasi, iti ce me assa, neva hoti na na hoti tathāgato parammaraṇā iti
te naṃ vyākareyya. Evampi me no. Tathā’ti’pi me no. Aññathā’ti’pi me
no. No’ti’pi me no. No no’ti’pi me no. Neva hoti na na hoti tathāgato
parammaraṇā ti? Iti ce maṃ pucchasi “neva hoti na na hoti tathāgato
parammaraṇā’ti iti ce me assa, neva hoti na na hoti tathāgato
parammaraṇā’ti iti te naṃ vyākareyyaṃ. Evampi me no. Tathā’ti’pi me no.
Aññathā’ti’pi me no. No’ti’pi me no. No no ‘ti’pi me no”ti.

 

Idaṃ bhikkhave catutthaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke
samaṇabrāhmaṇā amarāvikkhepikā tattha tattha puṭṭhā samānā vācāvikkhepaṃ
āpajjanti amarāvikkhepaṃ.

 

64. Imehi kho te bhikkhave samaṇabrāhmaṇā amarāvikkhepikā [PTS Page 28]
[\q 28/] tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ
āpajjanti amarāvikkhepaṃ catūhi vatthūhi. Ye hi keci bhikkhave samaṇā vā
brāhmaṇā vā amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā
vācāvikkhepaṃ āpajjanti, amarāvikkhepaṃ, sabbe te imeheva catūhi
vatthūhi, etesaṃ vā aññatarena. Natthi ito bahiddhā.

 

[BJT Page 50] [\x 50/]

 

65. Tayidaṃ bhikkhave tathāgato pajānāti: “ime diṭṭhiṭṭhānā evaṃ gahitā
evaṃ parāmaṭṭhā evaṃgatikā bhavissanti evaṃabhisamparāyā”ti. Tañca
tathāgato pajānāti. Tato ca uttaritaraṃ pajānāti. Tañca pajānanaṃ na
parāmasati. Aparāmasato cassa paccattaṃ yeva nibbuti viditā. Vedanānaṃ
samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ
viditvā anupādā vimutto bhikkhave tathāgato.

 

Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā
atakkāvacarā nipuṇā paṇḍitavedanīyā ye tathāgato sayaṃ abhiññā
sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā
vadamānā vadeyyuṃ.
66. Santi bhikkhave eke samaṇabrāhmaṇā adhiccasamuppannikā
adhiccasamuppannaṃ attānañca lokañca paññāpenti dvīhi vatthūhi. Te ca
bhonto samaṇabrāhmaṇā kimāgamma kimārabbha adhiccasamuppannikā
adhiccasamuppannaṃ attānañca lokañca paññāpenti dvīhi vatthūhi?

 

Santi bhikkhave asaññasattā nāma devā. Saññuppādā ca pana te devā tamhā
kāyā cavanti. Ṭhānaṃ kho panetaṃ bhikkhave vijjati yaṃ aññataro satto
tamhā kāyā cavitvā itthattaṃ āgacchati. Itthattaṃ āgato samāno agārasmā
anagāriyaṃ pabbajati. Agārasmā anagāriyaṃ pabbajito samāno ātappamanvāya
padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya
tathārūpaṃ cetosamādhiṃ phusati, yathāsamāhite citte saññuppādaṃ
anussarati tato [PTS Page 029] [\q 29/]
paraṃ nānussarati. So evamāha: “adhiccasamuppanno attā ca loko ca. Taṃ
kissa hetu? Ahaṃ hi pubbe nāhosiṃ. So’mhi etarahi ahutvā santattāya1
pariṇato”ti.

 

Idaṃ bhikkhave paṭhamaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā
adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññāpenti.

 

1. Sattattāya, katthaci.

 

[BJT Page 52] [\x 52/]

 

67. Dutiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññāpenti?

 

Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā takkī hoti vīmaṃsī. So
takkapariyāhataṃ vīmaṃsānucaritaṃ sayampaṭibhānaṃ evamāha:
“adhiccasamuppanno attā ca loko cā”ti.

 

Idaṃ bhikkhave dutiyaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā
adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññāpenti.

 

68. Imehi kho te bhikkhave samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññāpenti dvīhi vatthūhi.

 

Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā adhiccasamuppannikā
adhiccasamuppannaṃ attānañca lokañca paññāpenti, sabbe te imeheva dvīhi
vatthūhi, etesaṃ vā aññatarena. Natthi ito bahiddhā.

 

69. Tayidaṃ bhikkhave tathāgato pajānāti: “ime diṭṭhiṭṭhānā evaṃ gahitā
evaṃ parāmaṭṭhā evaṃgatikā bhavissanti evaṃabhisamparāyā”ti. Tañca
tathāgato pajānāti. Tato ca uttaritaraṃ pajānāti. Tañca pajānanaṃ na
parāmasati. Aparāmasato cassa paccattaṃ yeva nibbuti viditā. Vedanānaṃ
samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ
viditvā anupādā vimutto bhikkhave tathāgato.

 

Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā
atakkāvacarā nipuṇā paṇḍitavedanīyā ye tathāgato sayaṃ abhiññā
sacchikatvā [PTS Page 030] [\q 30/] pavedeti, yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.

 

70. Imehi kho te bhikkhave samaṇabrāhmaṇā pubbantakappikā
pubbantānudiṭṭhino pubbantaṃ ārabbha anekavihitāni adhivuttipadāni
abhivadanti aṭṭhārasahi vatthūhi. Ye hi keci bhikkhave samaṇā vā
brāhmaṇā vā pubbantakappikā pubbantānudiṭṭhino pubbantaṃ ārabbha
anekavihitāni adhivuttipadāni abhivadanti, sabbe te imeheva aṭṭhārasahi
vatthūhi, etesaṃ vā aññatarena. Natthi ito bahiddhā.

 

71. Tayidaṃ bhikkhave tathāgato pajānāti “ime diṭṭhiṭṭhānā evaṃ gahitā
evaṃ parāmaṭṭhā evaṃgatikā bhavissanti evaṃabhisamparāyā”ti. Tañca
tathāgato pajānāti. Tato ca uttaritaraṃ pajānāti. Tañca pajānanaṃ na
parāmasati. Aparāmasato cassa paccattaṃ yeva nibbuti viditā. Vedanānaṃ
samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ
viditvā anupādā vimutto bhikkhave tathāgato.

 

[BJT Page 54] [\x 54/]

 

Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā
atakkāvacarā nipuṇā paṇḍitavedanīyā ye tathāgato sayaṃ abhiññā
sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā
vadamānā vadeyyuṃ.

 

72. Santi bhikkhave eke samaṇabrāhmaṇā aparantakappikā
aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni adhivuttipadāni
abhivadanti catucattārīsāya vatthūhi. Te ca bhonto samaṇabrāhmaṇā
kimāgamma kimārabbha aparantakappikā aparantānudiṭṭhino aparantaṃ
ārabbha anekavihitāni adhivuttipadāni abhivadanti catucattārīsāya
vatthūhi?

 

73. Santi bhikkhave eke samaṇabrāhmaṇā uddhamāghātanikā [PTS Page 031]
[\q 31/] saññīvādā uddhamāghātanā saññiṃ attānaṃ paññāpenti
soḷasahi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha
uddhamāghātanika saññivādā uddhamāghātanā saññiṃ attānaṃ paññāpenti
soḷasahi vatthūhi?

 

Rūpī attā hoti arogo parammaraṇā saññīti naṃ paññāpenti. Arūpī attā hoti
arogo parammaraṇā saññīti naṃ paññāpenti. Rūpī ca arūpī ca attā hoti
arogo parammaraṇā saññīti naṃ paññāpenti. Neva rūpī na rūpī attā hoti
arogo parammaraṇā saññīti naṃ paññāpenti. Antavā attā hoti arogo
parammaraṇā saññīti naṃ paññāpenti. Anantavā attā hoti arogo parammaraṇā
saññīti naṃ paññāpenti. Antavā ca anantavā ca attā hoti arogo
parammaraṇā saññīti naṃ paññāpenti. Nevantavā1 ca nānantavā ca attā hoti
arogo parammaraṇā saññīti naṃ paññāpenti. Ekattasaññī attā hoti arogo
parammaraṇā saññīti naṃ paññāpenti. Nānattasaññī attā hoti arogo
parammaraṇā saññīti naṃ paññāpenti. Parittasaññī attā hoti arogo
parammaraṇā saññīti naṃ paññāpenti. Appamāṇasaññī attā hoti arogo
parammaraṇā saññīti naṃ paññāpenti. Ekantasukhī attā hoti arogo
parammaraṇā saññīti naṃ paññāpenti. Ekantadukkhī attā hoti arogo
parammaraṇā saññīti naṃ paññāpenti. Sukhadukkhī attā hoti arogo
parammaraṇā saññīti naṃ paññāpenti. Adukkhamasukhī attā hoti arogo
parammaraṇā saññīti naṃ paññāpenti.

 

1. Nevantavā ca. Katthaci

 

[BJT Page 56] [\x 56/]

 

74. Imehi kho te bhikkhave samaṇabrāhmaṇā uddhamāghātanikā saññivādā
uddhamāghātanā saññiṃ attānaṃ paññāpenti soḷasahi vatthūhi.

 

Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā uddhamāghātanikā saññivādā
uddhamāghātanā saññiṃ attānaṃ paññāpenti sabbe te imeheva soḷasahi
vatthūhi, etesaṃ vā aññatarena. Natthi ito bahiddhā.

 

75. Tayidaṃ bhikkhave tathāgato pajānāti “ime diṭṭhiṭṭhānā evaṃ gahitā
evaṃ parāmaṭṭhā evaṃgatikā bhavissanti evaṃabhisamparāyā”ti. Tañca
tathāgato pajānāti tato ca uttaritaraṃ pajānāti. Tañca pajānanaṃ na
parāmasati. Aparāmasato cassa paccattaññeva nibbuti viditā. Vedanānaṃ
samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ
viditvā anupādā vimutto bhikkhave tathāgato.

 

76. Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā
paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā, ye tathāgato sayaṃ abhiññā
sacchikatvā [PTS Page 032] [\q 32/] pavedeti, yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.

 

Dutiyabhāṇavāraṃ.

 

77. Santi bhikkhave eke samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā
uddhamāghātanā asaññiṃ attānaṃ paññāpenti aṭṭhahi vatthūhi. Te ca bhonto
samaṇabrāhmaṇā kimāgamma kimārabbha uddhamāghātanikā asaññīvādā
uddhamāghātanā asaññiṃ attānaṃ paññāpenti aṭṭhahi vatthūhi?

 

78. ‘Rūpī attā hoti arogo parammaraṇā asaññī’ti naṃ paññāpenti. ‘Arūpī
attā hoti arogo parammaraṇā asaññī’ti naṃ paññāpenti. ‘Rūpī ca arūpī ca
attā hoti arogo parammaraṇā asaññī’ti naṃ paññāpenti. ‘Neva rūpi nārūpī
attā hoti arogo parammaraṇā asaññī’ti naṃ paññāpenti. ‘Antavā attā hoti
arogo parammaraṇā asaññī’ti naṃ paññāpenti. ‘Anantavā attā hoti arogo
parammaraṇā asaññī’ti naṃ paññāpenti. ‘Antavā ca anantavā ca attā hoti
arogo parammaraṇā asaññī’ti naṃ paññāpenti. ‘Nevantavā nānantavā attā
hoti arogo parammaraṇā asaññī’ti naṃ paññāpenti.

 

[BJT Page 58] [\x 58/]

 

79. Imehi kho te bhikkhave samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā
uddhamāghātanā asaññiṃ attānaṃ paññāpenti aṭṭhahi vatthūhi. Ye hi keci
bhikkhave samaṇā vā brāhmaṇā vā uddhamāghātanikā asaññīvādā
uddhamāghātanā asaññiṃ attānaṃ paññāpenti, sabbe te imeheva aṭṭhahi
vatthūhi, etesaṃ vā aññatarena. Natthi ito bahiddhā.

 

80. Tayidaṃ bhikkhave tathāgato pajānāti: “ime diṭṭhiṭṭhānā evaṃ gahitā
evaṃ parāmaṭṭhā evaṃgatikā bhavissanti evaṃabhisamparāyā”ti. Tañca
tathāgato pajānāti. Tato ca uttaritaraṃ pajānāti. Tañca pajānanaṃ na
parāmasati. Aparāmasato cassa paccattaṃ yeva nibbuti viditā. Vedanānaṃ
samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ
viditvā anupādā vimutto bhikkhave tathāgato.

 

Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā
atakkāvacarā nipuṇā paṇḍitavedanīyā ye tathāgato sayaṃ abhiññā
sacchikatvā [PTS Page 033] [\q 33/] pavedeti, yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.

 

81. Santi bhikkhave eke samaṇabrāhmaṇā uddhamāghātanikā
nevasaññīnāsaññīvādā uddhamāghātanā nevasaññīnāsaññiṃ attānaṃ paññāpenti
aṭṭhahi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha
uddhamāghātanikā nevasaññīnāsaññīvādā uddhamāghātanā nevasaññīnāsaññiṃ
attānaṃ paññāpenti aṭṭhahi vatthūhi?

 

82. “Rūpi attā hoti arogo parammaraṇā nevasaññī nāsaññī’ti naṃ
paññāpenti. ‘Arūpī attā hoti arogo parammaraṇā nevasaññī nāsaññī’ti naṃ
paññāpenti. ‘Rūpī ca arūpī ca attā hoti arogo parammaraṇā nevasaññī
nāsaññī’ti naṃ paññāpenti. ‘Nevarūpī nārūpī attā hoti arogo parammaraṇā
nevasaññī nāsaññī’ti naṃ paññāpenti. ‘Antavā attā hoti arogo parammaraṇā
nevasaññī nāsaññī’ti naṃ paññāpenti. ‘Anantavā attā hoti arogo
parammaraṇā nevasaññī nāsaññī’ti naṃ paññāpenti. ‘Antavā ca anantavā ca
attā hoti arogo parammaraṇā nevasaññī nāsaññī’ti naṃ paññāpenti.
‘Nevantavā nānantavā attā hoti arogo parammaraṇā nevasaññī nāsaññī”ti
naṃ paññāpenti.

 

83. Imehi kho te bhikkhave samaṇabrāhmaṇā uddhamāghātanikā
nevasaññīnāsaññīvādā uddhamāghātanā nevasaññīnāsaññiṃ attānaṃ paññāpenti
aṭṭhahi vatthūhi. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā
uddhamāghātanikā nevasaññīnāsaññīvādā uddhamāghātanā nevasaññīnāsaññiṃ
attānaṃ paññāpenti, sabbe te imeheva aṭṭhahi vatthūhi, etesaṃ vā
aññatarena. Natthi ito bahiddhā.

 

84. Tayidaṃ bhikkhave tathāgato pajānāti: “ime diṭṭhiṭṭhānā evaṃ gahitā
evaṃ parāmaṭṭhā evaṃgatikā bhavissanti evaṃabhisamparāyā”ti. Tañca
tathāgato pajānāti. Tato ca uttaritaraṃ pajānāti. Tañca pajānanaṃ na
parāmasati. Aparāmasato cassa paccattaṃ yeva nibbuti viditā. Vedanānaṃ
samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ
viditvā anupādā vimutto bhikkhave tathāgato.

 

Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā
atakkāvacarā nipuṇā paṇḍitavedanīyā ye tathāgato sayaṃ abhiññā
sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā
vadamānā vadeyyuṃ.

 

[BJT Page 60] [\x 60/]

 

85. [PTS Page 034] [\q 34/] santi
bhikkhave eke samaṇabrāhmaṇā ucchedavādā sato sattassa ucchedaṃ vināsaṃ
vibhavaṃ paññāpenti sattahi vatthūhi. Te ca bhonto samaṇabrāhmaṇā
kimāgamma kimārabbha ucchedavādā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ
paññāpenti sattahi vatthūhi?

 

86. Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā evaṃvādī hoti
evaṃdiṭṭhi: ‘yato kho bho ayaṃ attā rūpī cātummahābhūtiko
mātāpettikasambhavo kāyassa bhedā ucchijjati vinassati na hoti
parammaraṇā. Ettāvatā kho bho ayaṃ attā sammā samucchinno hotī’ti.
Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti.

 

87. Tamañño evamāha: ‘atthi kho bho eso attā yaṃ tvaṃ vadesi neso
natthīti vadāmi. No ca kho bho ayaṃ attā ettāvatā sammā samucchinto
hoti. Atthi kho bho añño attā dibbo rūpī kāmāvacaro kabaliṅkārā1
hārabhakkho, taṃ tvaṃ na jānāsi na passasi. Tamahaṃ jānāmi passāmi. So
kho bho attā yato kāyassa bhedā ucchijjati vinassati na hoti
parammaraṇā. Ettāvatā kho bho ayaṃ attā sammā samucchinno hotī’ti.
Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti.

 

88. Tamañño evamāha: ‘atthi kho bho eso attā yaṃ tvaṃ vadesi. Na so
natthīti vadāmi. No ca kho bho ayaṃ attā ettāvatā sammā samucchinno
hoti. Atthi kho bho añño attā dibbo rūpī manomayo sabbaṅgapaccaṅgī
ahīnindriyo. Taṃ tvaṃ na jānāsi na passasi. Tamahaṃ jānāmi passāmi. So
kho bho attā yato kāyassa bhedā ucchijjati vinassati na hoti
parammaraṇā. Ettāvatā kho bho ayaṃ attā sammā samucchinno hotī’ti.
Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti.

 

89. Tamañño evamāha: ‘atthi kho bho eso attā yaṃ tvaṃ vadesi. Neso
natthiti vadāmi. No ca kho bho ayaṃ attā ettāvatā sammā samucchinno
hoti. Atthi kho bho añño attā sabbaso rūpasaññānaṃ samatikkamā
paṭighasaññānaṃ atthagamā2 nānāttasaññānaṃ amanasikārā ananto ākāsoti
ākāsānañcāyatanūpago. Taṃ tvaṃ na [PTS Page 035]
[\q 35/] jānāsi na passasi. Tamahaṃ jānāmi passāmi. So kho bho
attā yato kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā.
Ettāvatā kho ayaṃ attā sammā samucchinno hotī’ti. Ittheke sato sattassa
ucchedaṃ vināsaṃ vibhavaṃ paññāpenti.

 

1. Kabalīkārāhāra bhakkho, machasaṃ
2. Atthaṅgamā, machasaṃ.

 

[BJT Page 62] [\x 62/]

 

90. Tamañño evamāha: ‘atthi kho bho eso attā yaṃ tvaṃ vadesi. Neso
natthīti vadāmi. No ca kho bho ayaṃ attā ettāvatā sammā samucchinno
hoti. Atthi kho bho añño attā sabbaso ākāsānañcāyatanaṃ samatikkamma
anantaṃ viññāṇanti viññaṇañcāyatanūpago. Taṃ tvaṃ na jānāsi na passasi.
Tamahaṃ jānāmi passāmi. So kho bho attā yato kāyassa bhedā ucchijjati
vinassati na hoti parammaraṇā. Ettāvatā kho bho ayaṃ attā sammā
samucchinno hotī’ti. Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ
paññāpenti.

 

91. Tamañño evamāha: ‘atthi kho bho eso attā yaṃ tvaṃ vadesi. Na so
natthīti vadāmi. No ca kho bho ayaṃ attā ettāvatā sammā samucchinno
hoti. Atthi kho bho aññā attā sabbaso viññāṇañcāyatanaṃ samatikkamma
natthi kiñcīti ākiñcaññāyatanūpago taṃ tvaṃ na jānāsi na passasi. Tamhaṃ
jānāmi passāmi. So kho bho attā yato kāyassa bhedā ucchijjati vinassati
na hoti parammaraṇā. Ettāvatā kho bho ayaṃ attā sammā samucchinno
hotī’ti. Ittheke sato sattassa ucchedaṃ vināsaṃ viditvā paññāpenti.

 

92. Tamañño evamāha: ‘atthi kho bho eso attā yaṃ tvaṃ vadesi. Neso
natthīti vadāmi. No ca kho bho ayaṃ attā ettāvatā sammā samucchinno
hoti. Atthi kho bho añño attā sabbaso ākiñcaññāyatanaṃ samatikkamma
santametaṃ paṇītametanti nevasaññānāsaññāyatanūpago. Taṃ tvaṃ na jānāsi
na passasi. Tamahaṃ jānāmi passāmi. So kho bho attā yato kāyassa bhedā
ucchijjati vinassatī na hoti parammaraṇā. Ettāvatā kho bho ayaṃ attā
sammā samucchinno hotī’ti. Ittheke sato sattassa ucchedaṃ vināsaṃ
vibhavaṃ paññāpenti.

 

93. Imehi kho te bhikkhave samaṇabrāhmaṇā ucchedavādā sato sattassa
ucchedaṃ vināsaṃ vibhavaṃ paññāpenti sattahi vatthūhi. Ye hi keci
bhikkhave samaṇā vā [PTS Page 36] [\q 36/]
brāhmaṇā vā ucchedavādā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ
paññāpenti, sabbe te imeheva sattahi vatthūhi, etesaṃ vā aññatarena.
Natthi ito bahiddhā.

 

94. Tayidaṃ bhikkhave tathāgato pajānāti: “ime diṭṭhiṭṭhānā evaṃ gahitā
evaṃ parāmaṭṭhā evaṃgatikā bhavissanti evaṃabhisamparāyā”ti. Tañca
tathāgato pajānāti. Tato ca uttaritaraṃ pajānāti. Tañca pajānanaṃ na
parāmasati. Aparāmasato cassa paccattaṃ yeva nibbuti viditā. Vedanānaṃ
samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ
viditvā anupādā vimutto bhikkhave tathāgato.

 

Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā
atakkāvacarā nipuṇā paṇḍitavedanīyā ye tathāgato sayaṃ abhiññā
sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā
vadamānā vadeyyuṃ.

 

95. Santi bhikkhave eke samaṇabrāhmaṇā diṭṭhadhammanibbānavādā sato
sattassa paramadiṭṭhadhammanibbānaṃ paññāpenti pañcahi vatthūhi. Te ca
bhonto samaṇabrāhmaṇā kimāgamma kimārabbha diṭṭhadhamma nibbānavādā sato
sattassa paramadiṭṭhadhammanibbānaṃ paññāpenti pañcahi vatthūhi?

 

[BJT Page 64] [\x 64/]

 

Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā evaṃvādī hoti evaṃdiṭṭhi ‘
yato kho bho ayaṃ attā pañcahi kāmaguṇehi samappito samaṅgibhūto
paricāreti, ettāvatā kho bho ayaṃ attā paramadiṭṭhadhammanibbānaṃ patto
hotī’ti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññāpenti.

 

97. Tamañño evamāha: ‘atthi kho bho eso attā yaṃ tvaṃ vadesi. Neso
natthīti vadāmi. No ca kho bho ayaṃ attā ettāvatā
paramadiṭṭhadhammanibbānaṃ patto hoti taṃ kissa hetu? Kāmā hi bho aniccā
dukkhā vipariṇāmadhammā tesaṃ vipariṇāmaññathābhāvā uppajjanti
sokaparidevadukkhadomanassupāyāsā yato [PTS Page 037]
[\q 37/] kho bho ayaṃ attā vivicceva kāmehi vivicca akusalehi
dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ
upasampajja viharati. Ettāvatā kho bho ayaṃ attā
paramadiṭṭhadhammanibbānaṃ patto hotī’ti. Ittheke sato sattassa
paramadiṭṭhadhammanibbānaṃ paññāpenti.

 

98. Tamañño evamāha: ‘ atthi kho bho eso attā yaṃ tvaṃ vadesi. Neso
natthiti vadāmi. No ca kho bho ayaṃ attā ettāvatā
paramadiṭṭhadhammanibbānaṃ patto hoti. Taṃ kissa hetu? Yadeva tattha
vitakkitaṃ vicāritaṃ etenetaṃ oḷārikaṃ akkhāyati. Yato kho bho ayaṃ attā
vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodībhāvaṃ
avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja
viharati. Ettāvatā kho bho ayaṃ attā paramadiṭṭhadhammanibbānaṃ patto
hotī’ti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññāpenti.

 

99. Tamañño evamāha: ‘atthi kho bho eso attā yaṃ tvaṃ vadesi. Neso
natthiti vadāmi. No ca kho bho ayaṃ attā ettāvatā
paramadiṭṭhadhammanibbānaṃ patto hoti. Taṃ kissa hetu? Yadeva tattha
pītigataṃ cetaso ubbillāvitattaṃ etenetaṃ oḷārikaṃ akkhāyati. Yato kho
bho ayaṃ attā pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno
sukhaṃ ca kāyena paṭisaṃvedeti, yantaṃ ariyā ācikkhanti upekkhako satimā
sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharati. Ettāvatā kho bho
ayaṃ attā paramadiṭṭhadhammanibbānaṃ patto hotī’ti. Ittheke sato
sattassa paramadiṭṭhadhammanibbānaṃ paññāpenti.

 

[BJT Page 66] [\x 66/]

 

100. Tamañño evamāha: ‘atthi kho bho eso attā, yaṃ tvaṃ vadesi, neso
natthiti vadāmi. No ca kho bho ayaṃ attā ettāvatā
paramadiṭṭhadhammanibbānaṃ patto hoti. Taṃ kissa hetu? Yadeva tattha
sukhamiti cetaso ābhogo etenetaṃ oḷārikaṃ akkhāyati. Yato kho bho ayaṃ
attā sukhassa ca pahānā dukkhassa ca pahānā pubbeva
somanassadomanassānaṃ atthagamā1 adukkhamasukhaṃ [PTS Page 038]
[\q 38/] upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja
viharati, ettāvatā kho bho ayaṃ attā paramadiṭṭhadhammanibbānaṃ patto
hotī’ti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññāpenti.

 

101. Imehi kho te bhikkhave samaṇabrāhmaṇā diṭṭhadhammanibbānavādā sato
sattassa paramadiṭṭhadhammanibbānaṃ paññāpenti pañcahi vatthūhi. Ye hi
keci bhikkhave samaṇā vā brāhmaṇā vā diṭṭhadhammanibbānavādā sato
sattassa paramadiṭṭhadhammanibbānaṃ paññāpenti, sabbe te imeheva pañcahi
vatthūhi, etesaṃ vā aññatarena. Natthi ito bahiddhā.

 

102. Tayidaṃ bhikkhave tathāgato pajānāti: “ime diṭṭhiṭṭhānā evaṃ gahitā
evaṃ parāmaṭṭhā evaṃgatikā bhavissanti evaṃabhisamparāyā”ti. Tañca
tathāgato pajānāti. Tato ca uttaritaraṃ pajānāti. Tañca pajānanaṃ na
parāmasati. Aparāmasato cassa paccattaṃ yeva nibbuti viditā. Vedanānaṃ
samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ
viditvā anupādā vimutto bhikkhave tathāgato.

 

Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā
atakkāvacarā nipuṇā paṇḍitavedanīyā ye tathāgato sayaṃ abhiññā
sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā
vadamānā vadeyyuṃ.

 

103. Imehi kho te bhikkhave samaṇabrāhmaṇā aparantakappikā
aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni adhivuttipadāni
abhivadanti catucattārīsāya vatthūhi. Ye hi keci bhikkhave samaṇā vā
brāhmaṇā vā aparantakappikā aparantānudiṭṭhino aparantaṃ ārabbha
anekavihitāni adhivuttipadāni abhivadanti, sabbe te imeheva
catucattārīsāya vatthūhi, etesaṃ vā aññatarena. Natthi ito bahiddhā.

 

104. Tayidaṃ bhikkhave tathāgato pajānāti: “ime diṭṭhiṭṭhānā evaṃ gahitā
evaṃ parāmaṭṭhā evaṃgatikā bhavissanti evaṃabhisamparāyā”ti. Tañca
tathāgato pajānāti. Tato ca uttaritaraṃ pajānāti. Tañca pajānanaṃ [PTS Page 039]
[\q 39/] na parāmasati. Aparāmasato cassa paccattaṃ yeva nibbuti
viditā. Vedanānaṃ samudayañca atthagamañca assādañca ādīnavañca
nissaraṇañca yathābhūtaṃ viditvā anupādā vimutto bhikkhave tathāgato.

 

Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā
atakkāvacarā nipuṇā paṇḍitavedanīyā ye tathāgato sayaṃ abhiññā
sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā
vadamānā vadeyyuṃ.

 

105. Imehi kho te bhikkhave samaṇabrāhmaṇā pubbantakappikā ca
aparantakappikā ca pubbantāparantakappikā ca pubbantāparantānudiṭṭhino
pubbantāparantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti
dvāsaṭṭhiyā vatthūhi. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā
pubbantakappikā ca aparantakappikā ca pubbantāparantakappikā ca
pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha anekavihitāni
adhivuttipadāni abhivadanti, sabbe te imeheva dvāsaṭṭhiyā vatthūhi,
etesaṃ vā aññatarena. Natthi ito bahiddhā.

 

1. Atthaṅgamā, kesuci potthakesu.

 

[BJT Page 68] [\x 68/]

 

106. Tayidaṃ bhikkhave tathāgato pajānāti: ime diṭṭhiṭṭhānā evaṃ āgatā
evaṃ parāmaṭṭhā evaṃgatikā bhavissanti evaṃabhisamparāyā’ti. Tañca
tathāgato pajānāti tato ca uttaritaraṃ pajānāti. Tañca pajānanaṃ na
parāmasati. Aparāmasato cassa paccattaññeva nibbuti viditā. Vedanānaṃ
samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ
viditvā anupādāvimutto bhikkhave tathāgato.

 

107. Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā
paṇīnā atakkāvacarā nipuṇā paṇḍitavedanīyā, ye tathāgato sayaṃ abhiññā
sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā
vadamānā vadeyyuṃ.

 

108. Tatra bhikkhave ye te samaṇabrāhmaṇā sassatavādā sassataṃ attānañca lokañca paññāpenti catūhi [PTS Page 040]
[\q 40/] vatthūhi, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ
ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritasitavipphanditameva.

 

109. Tatra bhikkhave ye te samaṇabrāhmaṇā ekaccasassatikā
ekaccaasassatikā ekaccaṃ asassataṃ attānañca lokañca paññāpenti catūhi,
tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ
taṇahāgatānaṃ paritasitavipphanditameva.

 

110. Tatra bhikkhave ye te samaṇabrāhmaṇā antānantikā antānantaṃ lokassa
paññāpenti catūhi vatthūhi, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ
ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritasitavipphanditameva.

 

111. Tatra bhikkhave ye te samaṇabrāhmaṇā amarāvikkhepikā tattha1 tattha
pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ catūhi
vatthūhi, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ
vedayitaṃ taṇhāgatānaṃ paritasitavipphanditameva.

 

1. Tatra tatra. Kesuci potthakesu

 

[BJT Page 070] [\x 70/]

 

112. Tatra bhikkhave ye te samaṇabrāhmaṇā adhiccasamuppannikā
adhiccasamuppannaṃ attānañca lokañca paññāpenti dvīhi vatthūhi, tadapi
tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ,
taṇhāgatānaṃ parisitavipphanditameva.

 

113. Tatra bhikkhave ye te samaṇabrāhmaṇā pubbantakappikā
pubbantānudiṭṭhino pubbantaṃ ārabbha anekavihitāni adhivuttipadāni
abhivadanti aṭṭhārasahi vatthūhi, tadapi tesaṃ bhavataṃ
samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ, taṇhāgatānaṃ
paritasitavipphanditameva.

 

114. Tatra bhikkhave ye te samaṇabrāhmaṇā uddhamāghātanikā saññīvādā
uddhamāghātanā saññiṃ attānaṃ paññāpenti soḷasahi vatthūhi, tadapi tesaṃ
bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ, taṇhāgatānaṃ
paritasitavipphanditameva.

 

115. Tatra bhikkhave ye te samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā
uddhamāghātanā asaññiṃ attānaṃ paññāpenti aṭṭhahi vatthūhi, tadapi tesaṃ
bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ, taṇhāgatānaṃ
paritasitavipphanditameva.

 

116. [PTS Page 041] [\q 41/] tatra
bhikkhave ye te samaṇabrāhmaṇā uddhamāghātanikā nevasaññināsaññīvādā
uddhamāghātanā nevasaññiṃ nāsaññiṃ attānaṃ paññāpenti aṭṭhahi vatthūhi,
tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ,
taṇhāgatānaṃ paritasitavipphanditameva.

 

117. Tatra bhikkhave ye te samaṇabrāhmaṇā ucchedavādā sato sattassa
ucchedaṃ vināsaṃ vibhavaṃ paññāpenti sattahi vatthūhi, tadapi tesaṃ
bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ, taṇhāgatānaṃ
paritasitavipphandimeva.

 

118. Tatra bhikkhave ye te samaṇabrāhmaṇā diṭṭhadhammanibbānavādā sato
sattassa paramadiṭṭhadhammanibbānaṃ paññāpenti pañcahi vatthūhi, tadapi
tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ,
taṇhāgatānaṃ paritasitavipphanditameva.

 

119. Tatra bhikkhave ye te samaṇabrāhmaṇā aparantakappikā
aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni adhivuttipadāni
abhivadanti catucattārīsāya vatthūhi, tadapi tesaṃ bhavataṃ
samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ, taṇhāgatānaṃ
paritasitavipphanditameva.

 

[BJT Page 72] [\x 72/]

 

120. Tatra bhikkhave ye te samaṇabrāhmaṇā pubbantakappikā ca
aparantakappikā ca pubbantāparantakappikā ca pubbantāparantānudiṭṭhino
pubbantāparantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti
dvāsaṭṭhiyā vatthūhi, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ
apassataṃ vedayitaṃ, taṇhāgatānaṃ paritasitavipphanditameva.

 

121. Tatra bhikkhave ye te samaṇabrāhmaṇā sassatavādā [PTS Page 042] [\q 42/] sassataṃ attānañca lokañca paññāpenti catūhi vatthūhi, tadapi phassapaccayā.

 

122. Tatra bhikkhave ye te samaṇabrāhmaṇā ekaccasassatikā
ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca
paññāpenti catūhi vatthūhi, tadapi phassapaccayā.

 

123. Tatra bhikkhave ye te samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññāpenti catūhi vatthūhi, tadapi phassapaccayā.

 

124. Tatra bhikkhave ye te samaṇabrāhmaṇā amarāvikkhepikā tattha tattha
pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ catūhi
vatthuhi, tadapi phassapaccayā.

 

125. Tatra bhikkhave ye te samaṇabrāhmaṇā adhiccasamuppannikā
adhiccasamuppannaṃ attānañca lokañca paññāpenti dvīhi vatthūhi, tadapi
phassapaccayā.

 

126. Tatra bhikkhave ye te samaṇabrāhmaṇā pubbantakappikā
pubbantānudiṭṭhino pubbantaṃ ārabbha anekavihitāni adhivuttipadāni
abhivadanti aṭṭhārasahi vatthūhi, tadapi phassapaccayā.

 

127. Tatra bhikkhave ye te samaṇabrāhmaṇā uddhamāghātanikā saññīvādā
uddhamāghātanā saññiṃ attānaṃ paññāpenti soḷasahi vatthūhi, tadapi
phassapaccayā.

 

128. Tatra bhikkhave ye te samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā
uddhamāghātanā asaññiṃ attānaṃ paññāpenti aṭṭhahi vatthūhi, tadapi
phassapaccayā.

 

[BJT Page 74] [\x 74/]

 

129. Tatra bhikkhave ye te samaṇabrāhmaṇā uddhamāghātanikā
nevasaññināsaññivādā uddhamāghātanā nevasaññiṃ nāsaññiṃ attānaṃ
paññāpeti aṭṭhahi vatthūhi, tadapi phassapaccayā.

 

130. Tatra bhikkhave ye te samaṇabrāhmaṇā ucchedavādā sato sattassa
ucchedaṃ vināsaṃ vibhavaṃ paññāpenti sattahi vatthūhi, tadapi
phassapaccayā.

 

131. Tatra bhikkhave ye te samaṇabrāhmaṇā diṭṭhadhammanibbānavādā sato
sattassa paramadiṭṭhadhammanibbānaṃ paññāpenti pañcahi vatthūhi, tadapi
phassapaccayā.

 

132. Tatra bhikkhave ye te samaṇabrāhmaṇā aparantakappikā [PTS Page 043]
[\q 43/] aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni
adhivuttipadāni abhivadanti catucattārīsāya vatthūhi, tadapi
phassapaccayā.

 

133. Tatra bhikkhave ye te samaṇabrāhmaṇā pubbantakappikā ca
aparantakappikā ca pubbantāparantakappikā ca pubbantāparantānudiṭṭhino
pubbantāparantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti
dvāsaṭṭhiyā vatthūhi, tadapi phassapaccayā.

 

134. Tatra bhikkhave ye te samaṇabrāhmaṇā sassatavādā sassataṃ attānañca
lokañca paññāpenti catūhi vatthūhi, te vata aññatra phassā
paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.

 

135. Tatra bhikkhave ye te samaṇabrāhmaṇā ekaccasassatikā
ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca
paññāpenti catūhi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti
netaṃ ṭhānaṃ vijjati.

 

136. Tatra bhikkhave ye te samaṇabrāhmaṇā antānantikā antānantaṃ lokassa
paññāpenti catūhi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti
netaṃ ṭhānaṃ vijjati.

 

137. Tatra bhikkhave ye te samaṇabrāhmaṇā amarāvikkhepikā tattha tattha
pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ catūhi
vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ
vijjati.

 

[BJT Page 76] [\x 76/]

 

138. Tatra bhikkhave ye te samaṇabrāhmaṇā adhiccasamuppannikā
adhiccasamuppannaṃ attānañca lokañca paññāpenti dvīhi vatthūhi, te vata
aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.

 

139. Tatra bhikkhave ye te samaṇabrāhmaṇā pubbantakappikā
pubbantānudiṭṭhino pubbantaṃ ārabbha anekavihitāni adhivuttipadāni
abhivadanti aṭṭhārasahi vatthūhi, te vata aññatra phassā
paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.

 

140. Tatra bhikkhave ye te samaṇabrāhmaṇā uddhamāghātanikā [PTS Page 044]
[\q 44/] saññīvādā uddhamāghātanā saññiṃ attānaṃ paññāpenti
soḷasahi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti netaṃ
ṭhānaṃ vijjati.

 

141. Tatra bhikkhave ye te samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā
uddhamāghātanā asaññiṃ attānaṃ paññāpenti aṭṭhahi vatthūhi, te vata
aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.

 

142. Tatra bhikkhave ye te samaṇabrāhmaṇā uddhamāghātanikā
nevasaññīnāsaññīvādā uddhamāghātanā nevasaññiṃ nāsaññiṃ attānaṃ
paññāpenti aṭṭhahi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti
netaṃ ṭhānaṃ vijjati.

 

143. Tatra bhikkhave ye te samaṇabrāhmaṇā ucchedavādā sato sattassa
ucchedaṃ vināsaṃ vibhavaṃ paññāpenti sattahi vatthūhi, te vata aññatra
phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.

 

144. Tatra bhikkhave ye te samaṇabrāhmaṇā diṭṭhadhammanibbānavādā sato
sattassa paramadiṭṭhadhammanibbānaṃ paññāpenti pañcahi vatthūhi, te vata
aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.

 

145. Tatra bhikkhave ye te samaṇabrāhmaṇā aparantakappikā
aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni adhivuttipadāni
abhivadanti catucattārīsāya vatthūhi, te vata aññatra phassā
paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.

 

146. Tatra bhikkhave ye te samaṇabrāhmaṇā pubbantakappikā ca
aparantakappikā ca pubbantāparantakappikā ca pubbantāparantānudiṭṭhino
pubbantāparantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti
dvāsaṭṭhiyā vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti netaṃ
ṭhānaṃ vijjati.

 

[BJT Page 78] [\x 78/]

 

147. Tatra bhikkhave ye te samaṇabrāhmaṇā sassatavādā sassataṃ attānañca
lokañca paññāpenti catuhi vatthūhi, ye’pi te samaṇabrāhmaṇā
ekaccasassatikā ekaccaasassatikā, ye’pi te samaṇabrāhmaṇā antānantikā,
ye’pi te samaṇabrāhmaṇā amarāvikkhepikā, ye’pi te [PTS Page 045]
[\q 45/] samaṇabrāhmaṇā adhiccasamuppannikā, ye’pi te
samaṇabrāhmaṇā pubbantakappikā, ye’pi te samaṇabrāhmaṇā uddhamāghātanikā
saññīvādā, ye’pi te samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā, ye’pi
te samaṇabrāhmaṇā uddhamāghātanikā nevasaññīnāsaññīvādā, ye’pi te
samaṇabrāhmaṇā ucchedavādā, ye’pi te samaṇabrāhmaṇā
diṭṭhadhammanibbānavādā, ye’pi te samaṇabrāhmaṇā aparantakappikā, ye’pi
te samaṇabrāhmaṇā pubbantakappikā ca aparantakappikā ca
pubbantāparantakappikā ca, pubbantāparantānudiṭṭhino pubbantāparantaṃ
ārabbha anekavihitāni adhivuttipadāni abhivadanti dvāsaṭṭhiyā vatthūhi,
sabbe te chahi phassāyatanehi phussa phussa paṭisaṃvedenti. Tesaṃ
vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo,
bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ
sokaparidevadukkhadomanassupāyāsā sambhavanti. Yato kho bhikkhave
bhikkhu channaṃ phassāyatanānaṃ samudayaṃ ca atthagamaṃ ca assādaṃ ca
ādīnavaṃ ca nissaraṇaṃ ca yathābhūtaṃ pajānāti, ayaṃ imehi sabbeheva
uttaritaraṃ pajānāti.

 

148. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā pubbantakappikā vā
aparantakappikā vā pubbantāparantakappikā vā pubbantāparantānudiṭṭhino
pubbantāparantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti,
sabbe te imeheva dvāsaṭṭhiyā vatthūhi antojālīkatā ettha sitā’va
ummujjamānā ummujjanti, (nimujjamānā nimujjanti. ) Ettha pariyāpannā
antojālīkatā’va ummujjamānā ummujjanti, (nimujjamānā nimujjanti. )*
Seyyathāpi bhikkhave dakkho kevaṭṭo vā kevaṭṭantevāsī vā sukhumacchikena
jālena parittaṃ udakadahaṃ otthareyya, tassa evamassa: “ye kho keci
imasmiṃ udakadahe oḷārikā pāṇā, sabbe te antojālīkatā ettha sitā’va
ummujjamānā ummujjanti, (nimujjamānā nimujjanti). Ettha pariyāpannā [PTS Page 046]
[\q 46/] antojālīkatā ‘va ummujjamānā ummujjanti, (nimujjamānā
nimujjantī”ti)* evameva kho bhikkhave ye hi keci samaṇā vā brāhmaṇā vā
pubbantakappikā vā aparantakappikā vā pubbantāparantakappikā vā
pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha anekavihitāni
adhivuttipadāni abhivadanti, sabbe te imeheva dvāsaṭṭhiyā vatthūhi
antojālīkatā ettha sitā’va ummujjamānā ummujjanti, (nimmujjamānā
nimujjanti. )* Ettha pariyāpannā antojālīkatā’va ummujjamānā ummujjanti,
(nimujjamānā nimujjanti. )*

 

*()Ciṇhantarita padāni potthakesu na dissanti.

 

[BJT Page 80] [\x 80/]

 

149. Ucchinnabhavanettiko bhikkhave tathāgatassa kāyo tiṭṭhati. Yāvassa
kāyo ṭhassati, tāva naṃ dakkhinti devamanussā. Kāyassa bhedā uddhaṃ
jīvitapariyādānā na naṃ dakkhinti devamanussā.

 

Seyyathāpi bhikkhave ambapiṇḍiyā vaṇṭacchinnāya yāni kānici ambāni
vaṇṭapaṭibaddhāni, sabbāni tāni tadanvayāni bhavanti, evameva kho
bhikkhave ucchinnabhavanettiko tathāgatassa kāyo tiṭṭhati. Yāvassa kāyo
ṭhassati, tāva naṃ dakkhinti devamanussā. Kāyassa bhedā uddhaṃ
jīvitapariyādānā na naṃ dakkhinti devamanussā’ti.

 

150. Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca: ‘acchariyaṃ bhante, abbhutaṃ bhante, ko nāmāyaṃ bhante dhammapariyāyo?’Ti.

 

“Tasmātiha tvaṃ ānanda imaṃ dhammapariyāyaṃ atthajālanti’pi naṃ dhārehi.
Dhammajālanti’pi naṃ dhārehi. Brahmajālanti’pi naṃ dhārehi.
Diṭṭhijālanti’pi naṃ dhārehi. Anuttaro saṅgāmavijayo’ti’pi naṃ
dhārehī”ti.

 

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

 

Imasmiṃ ca pana veyyākaraṇasmiṃ bhaññamāne dasasahassī lokadhātu akampitthāti.

 

Brahmajālasuttaṃ niṭṭhitaṃ paṭhamaṃ.

 

[BJT Page 82] [\x 82/]

 

2

 

[PTS Page 047] [\q 47/]
Sāmaññaphalasuttaṃ

 

1. Evaṃ me sutaṃ. Ekaṃ samayaṃ bhagavā rājagahe viharati jīvakassa
komārabhaccassa ambavane mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi
bhikkhusatehi. Tena kho pana samayena rājā māgadho ajātasattu
vedehiputto tadahuposathe paṇṇarase komudiyā cātumāsiniyā puṇṇāya
puṇṇamāya rattiyā rājāmaccaparivuto uparipāsādavaragato nisinno hoti.
Atha kho rājā māgadho ajātasattu vedehiputto tadahuposathe udānaṃ
udānesi:

 

“Ramaṇīyā vata bho dosinā ratti, abhirūpā vata bho dosinā ratti,
dassanīyā vata bho dosinā ratti, pāsādikā vata bho dosinā ratti,
lakkhaññā vata bho dosinā ratti. Kannu khvajja samaṇaṃ vā brāhmaṇaṃ vā
payirupāseyyāma yanno payirupāsato cittaṃ pasīdeyyā”ti

 

2. Evaṃ vutte aññataro rājāmacco rājānaṃ māgadhaṃ ajātasattuṃ
vedehiputtaṃ etadavoca: ‘ayaṃ deva pūraṇo kassapo saṅghī ceva gaṇī ca
gaṇācariyo ca ñāto yasassī titthaṃkaro1 sādhusammato bahujanassa
rattaññū cirapabbajito addhagato vayo anuppatto. Taṃ devo pūraṇaṃ
kassapaṃ payirupāsatu. Appevanāma devassa pūraṇaṃ kassapaṃ payirupāsato
cittaṃ pasīdeyyā’ti. Evaṃ vutte rājā māgadho ajātasattu vedehiputto
tuṇhī ahosi.

 

3. Aññataro’pi kho rājāmacco rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ etadavoca: ‘ayaṃ deva [PTS Page 048]
[\q 48/] makkhalī gosālo saṅghī ceva gaṇī ca gaṇācariyo ca ñāto
yasassī titthaṃkaro sādhusammato bahujanassa rattaññū cirapabbajito
addhagato vayo anuppatto. Taṃ devo makkhaliṃ gosālaṃ payirupāsatu.
Appevanāma devassa makkhaliṃ gosālaṃ payirupāsato cittaṃ pasīdeyyā’ti.
Evaṃ vutte rājā māgadho ajātasattu tuṇhī ahosi.

 

1. Titthakaro, bahusu.

 

[BJT Page 84] [\x 84/]

 

4. Aññataro’pi kho rājāmacco rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ
etadavoca: ‘ayaṃ deva ajito kesakambalo saṅghī ceva gaṇī ca gaṇācariyo
ca ñāto yasassī titthaṃkaro sādhusammato bahujanassa rattaññū
cirapabbajito addhagato vayo anuppatto. Taṃ devo ajitaṃ kesakambalaṃ
payirupāsatu. Appevanāma devassa ajitaṃ kesakambalaṃ payirupāsato cittaṃ
pasīdeyyā’ti. Evaṃ vutte rājā māgadho ajātasattu tuṇhī ahosi.

 

5. Aññataro’pi kho rājāmacco rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ
etadavoca: ‘ayaṃ deva pakudho kaccāyano1 saṅghī ceva gaṇī ca gaṇācariyo
ca ñāto yasassī titthaṃkaro sādhusammato bahujanassa rattaññū
cirapabbajito addhagato vayo anuppatto. Taṃ devo pakudhaṃ kaccāyanaṃ
payirupāsatu. Appevanāma devassa pakudhaṃ kaccāyanaṃ payirupāsato cittaṃ
pasīdeyyā’ti. Evaṃ vutte rājā māgadho ajātasattu tuṇhī ahosi.

 

6. Aññataro’pi kho rājāmacco rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ
etadavoca: ‘ayaṃ deva sañjayo beḷaṭṭhaputto saṅghī ceva gaṇī ca
gaṇācariyo ca ñāto yasassī titthaṃkaro sādhusammato bahujanassa rattaññū
cirapabbajito addhagato vayo anuppatto. Taṃ devo sañjayaṃ
beḷaṭṭhaputtaṃ payirupāsatu. Appevanāma devassa sañjayaṃ beḷaṭṭhaputtaṃ
payirupāsato cittaṃ pasīdeyyā’ti. Evaṃ vutte rājā māgadho ajātasattu
tuṇhī ahosi.

 

7. Aññataro’pi kho rājāmacco rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ etadavoca: ‘ayaṃ deva [PTS Page 049]
[\q 49/] nigaṇṭho nātaputto saṅghī ceva gaṇī ca gaṇācariyo ca
ñāto yasassī titthaṃkaro sādhusammato bahujanassa rattaññū cirapabbajito
addhagato vayo anuppatto. Taṃ devo nigaṇṭhaṃ nātaputtaṃ payirupāsatu.
Appevanāma devassa nigaṇṭhaṃ nātaputtaṃ payirupāsato cittaṃ
pasīdeyyā’ti. Evaṃ vutte rājā māgadho ajātasattu tuṇhī ahosi.

 

8. Tena kho pana samayena jīvako komārabhacco rañño māgadhassa
ajātasattussa vedehiputtassa avidūre tuṇhībhūto nisinno hoti. Atha kho
rājā māgadho ajātasattu vedehiputto jīvakaṃ komārabhaccaṃ etadavoca:
‘tvaṃ pana samma jīvaka kiṃ tuṇhī?’Ti.

 

1. Kaccāno, katthaci.

 

[BJT Page 86] [\x 86/]

 

“Ayaṃ deva bhagavā arahaṃ sammāsambuddho amhākaṃ ambavane viharati
mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhusatehi. Taṃ kho pana
bhagavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: ‘iti pi so
bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū
anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā’ti. Taṃ
devo bhagavantaṃ payirupāsatu. Appevanāma devassa bhagavantaṃ
payirupāsato cittaṃ pasīdeyyā”ti.

 

“Tena hi samma jīvaka hatthiyānāni kappāpehī”ti.

 

9. ‘Evaṃ devā’ti kho jīvako komārabhacco rañño māgadhassa ajātasattussa
vedehiputtassa paṭissutvā1 pañcamattāni hatthinikāsatāni2 kappāpetvā
rañño ca ārohanīyaṃ nāgaṃ, rañño māgadhassa ajātasattussa vedehiputtassa
paṭivedesi: ‘kappitāni kho te deva hatthiyānāni yassa’dāni kālaṃ
maññasī’ti.

 

Atha kho rājā māgadho ajātasattu vedehiputto pañcasu hatthinikāsatesu
paccekā itthiyo āropetvā ārohaṇīyaṃ nāgaṃ abhirūhitvā ukkāsu
dhāriyāmānāsu rājagahamhā niyyāsi mahacca rājānubhāvena. Yena jīvakassa
komārabhaccassa ambavanaṃ tena pāyāsi.

 

10. Atha kho rañño māgadhassa ajātasattussa vedehiputtassa avidūre
ambavanassa ahudeva bhayaṃ ahu chambhitattaṃ ahu lomahaṃso. Atha kho
rājā māgadho [PTS Page 050] [\q 50/]
ajātasattu vedehiputto bhīto saṃviggo lomahaṭṭhajāto jīvakaṃ
komārabhaccaṃ etadavoca: ‘kacci maṃ samma jīvaka na vañcesi? Kacci maṃ
samma jīvaka na palambhesi? Kacci maṃ samma jīvaka na paccatthikānaṃ
desi? Kathaṃ hi nāma tāva mahato bhikkhusaṅghassa aḍḍhateḷasānaṃ
bhikkhusatānaṃ neva khipitasaddo bhavissati na ukkāsitasaddo na
nigghoso?’Ti.

 

“Mā bhāyi mahārāja3 na taṃ deva vañcemi. Na taṃ deva palambhemi. Na taṃ
deva paccatthikānaṃ demi. Abhikkama mahārāja, abhikkama mahārāja. Ete
maṇḍalamāḷe4 dīpā jhāyantī”ti.

 

1. Paṭissuṇitvā, machasaṃ.
2. Hatthikā, sī. Hatthiniyā, katthaci.
3. Mā hāyi mahārāja mā bhāyi mahārāja, sitri.
4. Maṇḍalasāḷe, machasaṃ.

 

[BJT Page 88] [\x 88/]

 

11. Atha kho rājā māgadho ajātasattu vedehiputto yāvatikā nāgassa bhūmi
nāgena gantvā nāgā paccorohitvā pattiko’va yena maṇḍalamāḷassa dvāraṃ
tenupasaṅkami. Upasaṅkamitvā jīvakaṃ komārabhaccaṃ etadavoca: kahaṃ pana
samma jīvaka bhagavā?Ti.

 

“Eso mahārāja bhagavā. Eso mahārāja bhagavā majjhimaṃ thambhaṃ nissāya puratthābhimukho nisinno purakkhato bhikkhusaṅghassā”ti.

 

12. Atha kho rājā māgadho ajātasattu vedehiputto yena bhagavā
tenupasaṅkami. Upasaṅkamitvā ekamantaṃ aṭṭhāsi. Ekamantaṃ dhito kho rājā
māgadho ajātasattu vedehiputto tuṇhībhūtaṃ tuṇhībhūtaṃ bhikkhusaṅghaṃ
anuviloketvā rahadamiva vippasannaṃ, udānaṃ udānesi: ‘iminā me upasamena
udāyibhaddo1 kumāro samannāgato hotu yenetarahi upasamena bhikkhusaṅgho
samannāgato’ti.

 

“Āgamā kho tvaṃ mahārāja yathāpemaṃ”ti?

 

“Piyo me bhante udāyibhaddo1 kumāro. Iminā me bhante upasamena
udāyibhaddo1 kumāro samannāgato hotu yenetarahi upasamena bhikkhusaṅgho
samannāgato”ti.

 

13. Atha kho rājā māgadho ajātasattu vedehiputto bhagavantaṃ abhivādetvā bhikkhusaṅghassa añjalimpaṇāmetvā [PTS Page 051]
[\q 51/] ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā māgadho
ajātasattu vedehiputto bhagavantaṃ etadavoca: “puccheyyāmahaṃ bhante
bhagavantaṃ kiñcideva desaṃ, sace me bhagavā okāsaṃ karoti pañhassa
veyyākaraṇāyā”ti.

 

“Puccha mahārāja yadākaṅkhasī”ti.

 

14. “Yathā nu kho imāni bhante puthusippāyatanāni seyyathīdaṃ2:
hatthārohā assārohā rathikā dhanuggahā3 celakā calakā piṇḍadāyakā4 uggā
rājaputtā pakkhandino mahānāgā sūrā cammayodhino dāsakaputtā5 āḷārikā6
kappakā nahāpakā7 sūdā8 mālākārā9 rajakā pesakārā naḷakārā10 kumbhakārā
gaṇakā muddikā, yāni vā panaññāni’pi evaṃgatikāni11 puthusippāyatanāni,
te diṭṭheva dhamme sandiṭṭhikaṃ sippaphalaṃ upajīvanti. Te tena attānaṃ
sukhenti pīnenti. 12 Mātāpitaro sukhenti pīnenti. Puttadāraṃ sukhenti
pīnenti. Mittāmacce sukhenti pīnenti. Samaṇesu brāhmaṇesu13 uddhaggikaṃ
dakkhiṇaṃ patiṭṭhāpenti14 sovaggikaṃ sukhavipākaṃ saggasaṃvattanikaṃ.
Sakkā nu kho bhante evameva15 diṭṭheva dhamme sandiṭṭhikaṃ sāmaññaphalaṃ
paññāpetunti”. 16

 

1. Udayabhaddo, kesuvi.
2. Seyyathīdaṃ, machasaṃ.
3. Dhanuggāhā, sitri.
4. Dosikā, sitira. Dāsaka [PTS.]
5. Dāsikaṃ, machasaṃ.
6. Ālārikā, sitira.
7. Nahāpakaṃ, machasaṃ. Nahāpikā, syā.
8. Sūrā, machasaṃ.
9. Māla, machasaṃ.
10. Nāla, syā.
11. Gatāni, sī. [I.]
12. Pinenti, machasaṃ. Pīṇenti, syā (sabbattha)
13. Samaṇabrāhmaṇesu, sī. [I.] Sītira.
14. Patiṭṭha, sī. [I]
15. Evamevaṃ, (katthaci. )
16. Paññāpenti, sī. [I.]

 

[BJT Page 90] [\x 90/]

 

15. “Abhijānāsi no tvaṃ mahārāja imaṃ pañhaṃ aññe samaṇabrāhmaṇe pucchitā”ti.

 

“Abhijānāmahaṃ bhante imaṃ pañhaṃ aññe samaṇabrāhmaṇe pucchitā”ti.

 

“Yathākathaṃ pana te mahārāja byākariṃsu, sace te agaru bhāsassū”ti.

 

“Na kho me bhante garu yatthassa bhagavā vā nisinno bhagavantarūpo vā”ti. [PTS Page 052] [\q 52/] “tena hi mahārāja bhāsassū”ti.

 

16. “Ekamidāhaṃ bhante samayaṃ yena pūraṇo kassapo tenupasaṅkamiṃ.
Upasaṅkamitvā pūraṇena kassapena saddhiṃ sammodiṃ. Sammodanīyaṃ kathaṃ
sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃ. Ekamantaṃ nisinno kho ahaṃ
bhante pūraṇaṃ kassapaṃ etavocaṃ: yathā nu kho imāni bho kassapa
puthusippāyatanāni seyyathīdaṃ hatthārohā assārohā rathikā dhanuggahā
celakā calakā piṇḍadāyakā uggā rājaputtā pakkhandino mahānāgā sūrā
cammayodhino dāsakaputtā āḷārikā kappakā nahāpakā sūdā mālākārā rajakā
pesakārā naḷakārā kumbhakārā gaṇakā muddikā, yāni vā panaññāni’pi
evaṃgatikāni puthusippāyatanāni, te diṭṭheva dhamme sandiṭṭhikaṃ
sippaphalaṃ upajīvanti. Te tena attānaṃ sukhenti pīnenti. Mātāpitaro
sukhenti pīnenti. Puttadāraṃ sukhenti pīnenti. Mittāmacce sukhenti
pīnenti. Samaṇesu brāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpenti
sovaggikaṃ sukhavipākaṃ saggasaṃvattanikaṃ. Sakkā nu kho kassapa evameva
diṭṭheva dhamme sandiṭṭhikaṃ sāmaññaphalaṃ paññāpetunti”.

 

17. Evaṃ vutte bhante pūraṇo kassapo maṃ etadavoca: karoto kho mahārāja
kārayato chindato chedāpayato pacato pācayato socayato socāpayato
kilamayato1 kilamāpayato phandayato phandāpayato pāṇamatipātayato
adinnaṃ ādiyato sandhiṃ chindato nillopaṃ harato ekāgārikaṃ karoto
paripanthe tiṭṭhato paradāraṃ gacchato musā bhaṇato karoto na karīyati
pāpaṃ. Khurapariyantena ce’pi cakkena yo imissā paṭhaviyā2 pāṇe
ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kareyya, natthi tato nidānaṃ pāpaṃ,
natthipāpassa āgamo. Dakkhiṇañce’pi gaṅgāya3 tīraṃ gaccheyya hananto
ghātento chindanto chedāpento pacanto pācento, natthi tato nidānaṃ
pāpaṃ, natthi pāpassa āgamo. Uttarañce’pi gaṅgāya3 tīraṃ gaccheyya
dadanto dāpento yajanto yajāpento, natthi tato nidānaṃ puññaṃ, natthi
puññassa āgamo. [PTS Page 053] [\q 53/] dānena damena saṃyamena saccavajjena natthi puññaṃ natthi puññassa āgamo’ti.

 

1. Kilamato, kesuci.
2. Karato phandato, [PTS.]
3. Gaṃgātīraṃ, [PTS.]

 

[BJT Page 92] [\x 92/]

 

Itthaṃ kho me bhante pūraṇo1 kassapo sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho samāno akiriyaṃ byākāsi. 2

 

Seyyathāpi bhante ambaṃ vā puṭṭho labujaṃ byākareyya2 labujaṃ vā puṭṭho
ambaṃ byākareyya2, evameva kho me bhante pūraṇo1 kassapo sandiṭṭhikaṃ
sāmaññaphalaṃ puṭṭho samāno akiriyaṃ byākāsi. 2

 

Tassa mayhaṃ etadahosi: ‘kathaṃ hi nāma mādiso samaṇaṃ vā brāhmaṇaṃ vā
vijite vasantaṃ apasādetabbaṃ maññeyyā’ti. So kho ahaṃ bhante pūraṇassa
kassapassa bhāsitaṃ neva abhinandiṃ nappaṭikkosiṃ. 3 Anabhinanditvā
appaṭikkositvā anattamano anattamanavācaṃ anicchāretvā tameva vācaṃ
anuggaṇhanto4 anikujjanto5 uṭṭhāyāsanā pakkāmiṃ. 6

 

18. Ekamidāhaṃ bhante samayaṃ yena makkhalī gosālo tenupasaṃkamiṃ.
Upasaṃkamitvā makkhalinā gosālena7 saddhiṃ sammodiṃ. Sammodanīyaṃ kathaṃ
sārāṇiyaṃ8 vītisāretvā ekamantaṃ nisīdiṃ. Ekamantaṃ nisinno kho ahaṃ
bhante makkhaliṃ gosālaṃ9 etadavocaṃ:10 ‘yathā nu kho imāni bho gosāla
puthusippāyatanāni seyyathīdaṃ: hatthārohā assārohā rathikā dhanuggahā
celakā calakā piṇḍadāyakā uggā rājaputtā pakkhandino mahānāgā sūrā
cammayodhino dāsakaputtā āḷārikā kappakā nahāpakā sūdā mālākārā rajakā
pesakārā naḷakārā kumbhakārā gaṇakā muddikā, yāni vā panaññāni’pi
evaṃgatikāni puthusippāyatanāni, te diṭṭheva dhamme sandiṭṭhikaṃ
sippaphalaṃ upajīvanti. Te tena attānaṃ sukhenti pīnenti. Mātāpitaro
sukhenti pīnenti. Puttadāraṃ sukhenti pīnenti. Mittāmacce sukhenti
pīnenti. Samaṇesu brāhmaṇesu13 uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpenti
sovaggikaṃ sukhavipākaṃ saggasaṃvattanikaṃ. Sakkā nu kho bhante evameva
diṭṭheva dhamme sandiṭṭhikaṃ sāmaññaphalaṃ paññāpetunti”.

 

19. Evaṃ vutte bhante makkhali gosālo maṃ etadavoca: ‘natthi mahārāja
hetu natthi paccayo sattānaṃ saṃkilesāya. Ahetu appaccayā sattā
saṃkilissanti. Natthi hetu natthi paccayo sattānaṃ visuddhiyā. Ahetu
appaccayā sattā visujjhanti. Natthi attakāre natthi parakāre natthi
purisakāre natthi balaṃ natthi viriyaṃ natthi purisathāmo natthi
purisaparakkamo. Sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā
abalā aviriyā niyatisaṅgatibhāvapariṇatā chassevābhijātisu sukhadukkhaṃ
paṭisaṃvedenti.

 

Cuddasa [PTS Page 054] [\q 54/] kho
panimāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni, pañca
ca kammuno satāni, pañca ca kammāni, tīṇi ca kammāni, kamme ca
aḍḍhakamme ca.

 

1. Purāṇo, machasaṃ.
2. Vyā, [PTS.]
3. Napaṭikkosiṃ, [PTS.]
4. Anugaṇhanto, [PTS.]
5. Anikkujjanto, machasaṃ. Syā.
6. Pakkāmiṃ, machasaṃ.
7. Makkhaligosālena, [PTS.]
8. Sāraṇīyaṃ, machasaṃ
9. Makkhaligosālaṃ, [PTS.]
10. Etadavoca, [PTS]
11. Paññāpenti [PTS.]

 

[BJT Page 94] [\x 94/]

 

Dvaṭṭhi paṭipadā, dvaṭṭhantarakappo, chaḷabhijātiyo, aṭṭha
purisabhūmiyo, ekūnapaññāsa ājīvakasate, ekūnapaññāsa paribbājakasate,
ekūnapaññāsa nāgāvāsasate, vīse indriyasate, tiṃsa nirayasate, chattiṃsa
rajodhātuyo, satta saññīgabbhā, satta asaññīgabbhā, satta
nigaṇṭhigabbhā, satta devā, satta mānusā, satta pesācā, satta sarā,
satta pavuṭā, satta pavuṭasatāni, satta papātā, satta papātasatāni,
satta supinā, satta supinasatāni, cūḷāsīti mahākappuno satasahassāni
yāni bāle ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhassantaṃ karissanti.

 

Tattha natthi imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā
aparipakkaṃ vā kammaṃ paripācessāmīti paripakkaṃ vā kammaṃ phussa phussa
byantī karissāmīti hevaṃ natthi. Doṇamite sukhadukkhe pariyantakate.
Saṃsāre natthi hāyanavaḍḍhane, natthi ukkaṃsāvakaṃse. Seyyathāpi nāma
suttaguḷe khitte nibbeṭhiyamānameva paḷeti, evameva bāle ca paṇḍite ca
sandhāvitvā saṃsaritvā dukkhassantaṃ karissantīti.

 

Itthaṃ kho me bhante makkhalī gosālo sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho
samāno saṃsārasuddhiṃ byākāsi. Seyyathāpi bhante ambaṃ vā puṭṭho labujaṃ
byākareyya, labujaṃ vā puṭṭho ambaṃ byākareyya, evameva kho me bhante
makkhalī gosālo sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho samāno saṃsārasuddhiṃ
byākāsi. Tassa mayhaṃ bhante etadahosi: kathaṃ hi nāma mādiso samaṇaṃ vā
brāhmaṇaṃ vā vijite vasantaṃ apasādetabbaṃ maññeyyāti. So kho ahaṃ
bhante makkhalissa [PTS Page 055] [\q 55/]
gosālassa bhāsitaṃ neva abhinandiṃ nappaṭikkosiṃ. Anabhinanditvā
appaṭikkositvā anattamano anattamanavācaṃ anicchāretvā tameva vācaṃ
anuggaṇhanto anikujjanto uṭṭhāyāsanā pakkāmiṃ.

 

20. Ekamidāhaṃ bhante samayaṃ yena ajito kesakambalo1 tenupasaṅkamiṃ.
Upasaṅkamitvā ajitena kesakambalena2 saddhiṃ sammodiṃ. Sammodanīyaṃ
kathaṃ sārāṇīyaṃ3 vītisāretvā ekamantaṃ nisīdiṃ. Ekamantaṃ nisinno kho
ahaṃ bhante ajitaṃ kesakambalaṃ4 etadavocaṃ:5 ‘yathā nu kho imāni bho
ajita puthusippāyatanāni seyyathīdaṃ hatthārohā assārohā rathikā
dhanuggahā celakā calakā piṇḍadāyakā uggā rājaputtā pakkhandino mahānāgā
sūrā cammayodhino dāsakaputtā āḷārikā kappakā nahāpakā sūdā mālākārā
rajakā pesakārā naḷakārā kumbhakārā gaṇakā muddikā, yāni vā panaññāni’pi
evaṃgatikāni puthusippāyatanāni, te diṭṭheva dhamme sandiṭṭhikaṃ
sippaphalaṃ upajīvanti. Te tena attānaṃ sukhenti pīnenti. Mātāpitaro
sukhenti pīnenti. Puttadāraṃ sukhenti pīnenti. Mittāmacce sukhenti
pīnenti. Samaṇesu brāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpenti
sovaggikaṃ sukhavipākaṃ saggasaṃvattanikaṃ. Sakkā nu kho bhante evameva
diṭṭheva dhamme sandiṭṭhikaṃ sāmaññaphalaṃ paññāpetunti?”8.

 

1. Kesakambalī, katthaci.
2. Kesakambalinā, katthaci
3. Sāraṇīyaṃ. Machasaṃ.
4. Kesakambaliṃ, katthaci
5. Etadavoca, katthaci.
6. Seyyathīdaṃ, machasaṃ.
7. Kho ajito, katthaci
8. Paññāpenti, machasaṃ.

 

[BJT Page 96] [\x 96/]

 

Evaṃ vutte bhante ajito kesakambalo1 maṃ etadavoca: “natthi mahārāja
dinnaṃ. Natthi yiṭṭhaṃ. Natthi hutaṃ. Natthi sukaṭadukkaṭānaṃ kammānaṃ
phalaṃ vipāko. Natthi ayaṃ loko. Natthi paro2 loko. Natthi mātā. Natthi
pitā. Natthi sattā opapātikā. Natthi loke samaṇabrāhmaṇā sammaggatā3
sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā
pavedenti. Cātummahābhūtiko ayaṃ puriso yadā kālaṃ karoti, paṭhavī
paṭhavikāyaṃ anupeti anupagacchati. Āpo āpokāyaṃ anupeti anupagacchati.
Tejo tejokāyaṃ anupeti anupagacchati. Vāyo vāyokāyaṃ anupeti
anupagacchati, ākāsaṃ induyāni saṃkamanti. Āsandipañcamā purisā mataṃ
ādāya gacchanti. Yāva āḷahanā padāni paññāyanti. Kāpotakāni aṭṭhīni
bhavanti. Bhasmantā āhutiyo. Dattupaññattaṃ yadidaṃ dānaṃ. Tesaṃ tucchaṃ
musā vilāpo ye keci atthikavādaṃ vadanti. Bāle ca paṇḍite ca kāyassa
bhedā ucchijjanti vinassanti na honti parammaraṇā”ti.

 

Itthaṃ kho me bhante ajito kesakambalo sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho
samāno ucchedaṃ byākāsi. Seyyathāpi bhante ambaṃ vā puṭṭho labujaṃ [PTS Page 056]
[\q 56/] byākareyya, labujaṃ vā puṭṭho ambaṃ byākareyya, evameva
kho bhante ajito kesakambalo sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho samāno
ucchedaṃ byākāsi.

 

Tassa mayhaṃ bhante etadahosi: ‘kathaṃ hi nāma mādiso samaṇaṃ vā
brāhmaṇaṃ vā vijite vasantaṃ apasādetabbaṃ maññeyyā’ti so kho ahaṃ
bhante ajitassa kesakambalassa bhāsitaṃ neva abhinandiṃ nappaṭikkosiṃ.
Anabhinanditvā appaṭikkositvā anattamano anattamanavācaṃ anicchāretvā
tameva vācaṃ anuggaṇhanto anikujjanto uṭṭhāyāsanā pakkāmiṃ.

 

1. Kesakambali, [PTS.]
2. Paraloko, katthaci.
3. Samaggatā, samaggagatā, machasaṃ.

 

[BJT Page 98] [\x 98/]

 

21. Ekamidāhaṃ bhante samayaṃ yena pakudho kaccāyano tenupasaṅkamiṃ.
Upasaṅkamitvā pakudhena kaccāyanena saddhiṃ sammodiṃ. Sammodanīyaṃ
kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃ. Ekamantaṃ nisinno kho
ahaṃ bhante pakudhaṃ kaccāyanaṃ etadavocaṃ: yathā nu kho imāni bho
kaccāyana puthusippāyatanāni, seyyathīdaṃ: hatthārohā assārohā rathikā
dhanuggahā celakā calakā piṇḍadāyakā uggā rājaputtā pakkhandino mahānāgā
sūrā cammayodhino dāsakaputtā āḷārikā kappakā nahāpakā sūdā mālākārā
rajakā pesakārā naḷakārā kumbhakārā gaṇakā muddikā, yāni vā panaññāni’pi
evaṃgatikāni puthusippāyatanāni, te diṭṭheva dhamme sandiṭṭhikaṃ
sippaphalaṃ upajīvanti. Te tena attānaṃ sukhenti pīnenti. Mātāpitaro
sukhenti pīnenti. Puttadāraṃ sukhenti pīnenti. Mittāmacce sukhenti
pīnenti. Samaṇesu brāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpenti
sovaggikaṃ sukhavipākaṃ saggasaṃvattanikaṃ. Sakkā nu kho kaccāyana
evameva diṭṭheva dhamme sandiṭṭhikaṃ sāmaññaphalaṃ paññāpetu?Nti.

 

Evaṃ vutte bhante pakudho kaccāyano maṃ etadavoca: “sattime mahārāja
kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kuṭaṭṭhā
esikaṭṭhāyiṭṭhitā. Te na iñjanti, na vipariṇamanti, na aññamaññaṃ
vyābādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā.
Katame satta? Paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jīve
sattame. Ime satta kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā
kuṭaṭṭhā esikaṭṭhāyiṭṭhitā. Te na iñjanti, na vipariṇamanti, na
aññamaññaṃ vyābādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya vā
sukhadukkhāya vā. Tattha natthi hantā vā ghātetā vā sotā vā sāvetā vā
viññātā vā viññāpetā vā. Yo’pi tiṇhena satthena sīsaṃ chindati, na koci
kañci jīvitā voropeti. Sattannaṃ yeva kāyānamantarena satthaṃ
vivaramanupatatī”ti.

 

[PTS Page 057] [\q 57/] itthaṃ kho me
bhante pakudho kaccāyano sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho samāno aññena
aññaṃ byākāsi. Seyyathāpi bhante ambaṃ vā puṭṭho labujaṃ byākareyya,
labujaṃ vā puṭṭho ambaṃ byākareyya, evameva kho me bhante pakudho
kaccāyano sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho samāno aññena aññaṃ byākāsi.

 

Tassa mayhaṃ bhante etadahosi: kathaṃ hi nāma mādiso samaṇaṃ vā
brāhmaṇaṃ vā vijite vasantaṃ apasādetabbaṃ maññeyyā?Ti. So kho ahaṃ
bhante pakudhassa kaccāyanassa bhāsitaṃ neva abhinandiṃ. Nappaṭikkosiṃ.
Anabhinanditvā appaṭikkositvā anattamano anattamanavācaṃ anicchāretvā
tameva vācaṃ anuggaṇhanto anikkujjanto uṭṭhāyāsanā pakkāmiṃ.

 

22. Ekamidāhaṃ bhante samayaṃ yena nigaṇṭho nātaputto tenupasaṅkamiṃ.
Upasaṅkamitvā nigaṇṭhena nātaputtena saddhiṃ sammodiṃ. Sammodanīyaṃ
kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃ. Ekamantaṃ nisinno kho
ahaṃ bhante nigaṇṭhaṃ nātaputtaṃ etadavocaṃ:

 

[BJT Page 100] [\x 100/]

 

“Yathā nu kho imāni bho aggivessana puthusippāyatanāni, seyyathīdaṃ:
hatthārohā assārohā rathikā dhanuggahā celakā calakā piṇḍadāyakā uggā
rājaputtā pakkhandino mahānāgā sūrā cammayodhino dāsakaputtā āḷārikā
kappakā nahāpakā sūdā mālākārā rajakā pesakārā naḷakārā kumbhakārā
gaṇakā muddikā, yāni vā panaññāni’pi evaṃgatikāni puthusippāyatanāni, te
diṭṭheva dhamme sandiṭṭhikaṃ sippaphalaṃ upajīvanti. Te tena attānaṃ
sukhenti pīnenti. Mātāpitaro sukhenti pīnenti. Puttadāraṃ sukhenti
pīnenti. Mittāmacce sukhenti pīnenti. Samaṇesu brāhmaṇesu uddhaggikaṃ
dakkhiṇaṃ patiṭṭhāpenti sovaggikaṃ sukhavipākaṃ saggasaṃvattanikaṃ.
Sakkā nu kho bho aggivessana evameva diṭṭheva dhamme sandiṭṭhikaṃ
sāmaññaphalaṃ paññāpetu”?Nti

 

Evaṃ vutte bhante nigaṇṭho nātaputto maṃ etadavoca: “idha mahārāja
nigaṇṭho cātuyāmasaṃvarasaṃvuto hoti. Kathañca mahārāja nigaṇṭho
cātuyāmasaṃvarasaṃvuto hoti? Idha mahārāja nigaṇṭho sabbavārivārito ca
hoti, sabbavāriyuto ca, sabbavāridhuto ca, sabbavāriphuṭo 1ca. Evaṃ kho
mahārāja nigaṇṭho cātuyāmasaṃvarasaṃvuto hoti. Yato kho mahārāja
nigaṇṭho evaṃ cātuyāmasaṃvarasaṃvuto hoti, ayaṃ vuccati mahārāja
nigaṇṭho gatatto ca yatatto ca ṭhitatto cā”ti.

 

[PTS Page 058] [\q 58/] itthaṃ kho me
bhante nigaṇṭho nātaputto sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho samāno
cātuyāmasaṃvaraṃ byākāsi. Seyyathāpi bhante ambaṃ vā puṭṭho labujaṃ
byākareyya, labujaṃ vā puṭṭho ambaṃ byākareyya, evameva kho bhante
nigaṇṭho nātaputto sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho samāno
cātuyāmasaṃvaraṃ byākāsi.

 

Tassa mayhaṃ bhante etadahosi: kathaṃ hi nāma mādiso samaṇaṃ vā
brāhmaṇaṃ vā vijite vasantaṃ apasādetabbaṃ maññeyyā?’Ti. So kho ahaṃ
bhante nigaṇṭhassa nātaputtassa bhāsitaṃ neva abhinandiṃ. Nappaṭikkosiṃ.
Anabhinanditvā appaṭikkositvā anattamano anattamanavācaṃ anicchāretvā
tameva vācaṃ anuggaṇhanto anikkujjanto uṭṭhāyāsanā pakkāmiṃ.

 

23. Ekamidāhaṃ bhante samayaṃ yena sañjayo belaṭṭhiputto2
tenupasaṅkamiṃ. Upasaṅkamitvā sañjayena belaṭṭhiputtena saddhiṃ
sammodiṃ. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃ.
Ekamantaṃ nisinno kho ahaṃ bhante sañjayaṃ belaṭṭhiputtaṃ etadavocaṃ:
“yathā nu kho imāni bho sañjaya puthusippāyatanāni, seyyathīdaṃ
hatthārohā assārohā rathikā dhanuggahā celakā calakā piṇḍadāyakā uggā
rājaputtā pakkhandino mahānāgā sūrā cammayodhino dāsakaputtā āḷārikā
kappakā nahāpakā sūdā mālākārā rajakā pesakārā naḷakārā kumbhakārā
gaṇakā muddikā, yāni vā panaññāni’pi evaṃgatikāni puthusippāyatanāni, te
diṭṭheva dhamme sandiṭṭhikaṃ sippaphalaṃ upajīvanti. Te tena attānaṃ
sukhenti pīnenti. Mātāpitaro sukhenti pīnenti. Puttadāraṃ sukhenti
pīnenti. Mittāmacce sukhenti pīnenti. Samaṇesu brāhmaṇesu uddhaggikaṃ
dakkhiṇaṃ patiṭṭhāpenti sovaggikaṃ sukhavipākaṃ saggasaṃvattanikaṃ.
Sakkā nu kho sañjaya evameva diṭṭheva dhamme sandiṭṭhikaṃ sāmaññaphalaṃ
paññāpetu”?Nti

 

1. Phuṭṭho, [PTS.] Phuḍo (jenamāgadhī).
2. Belaṭṭhaputto, katthaci.

 

[BJT Page 102] [\x 102/]

 

Evaṃ vutte bhante sañjayo belaṭṭhiputto maṃ etadavoca: ‘atthi paro
loko?’Ti iti ce maṃ pucchasi, ‘atthi paro loko’ti iti ce me assa, ‘atthi
paro loko’ti iti te naṃ byākareyyaṃ. Evanti’pi me no. Tathā’ti’pi me
no. Aññathā’ti’pi me no. No ‘ti’pi me no. No no ‘ti’pi me no. ‘Natthi
paro loko?’Ti iti ce maṃ pucchasi, ‘natthi paro loko’ti iti ce me assa,
‘natthi paro loko’ti iti te naṃ byākareyyaṃ. Evanti’pi me no.
Tathā’ti’pi me no. Aññathā’ti’pi me no. No ‘ti’pi me no. No no ‘ti’pi me
no. ‘Atthi ca natthi ca paro loko?’Ti iti ce maṃ pucchasi, ‘atthi ca
natthi ca paro loko’ti iti ce me assa, ‘atthi ca natthi ca paro loko’ti
iti te naṃ byākareyyaṃ. Evanti’pi me no. Tathā’ti’pi me no.
Aññathā’ti’pi me no. No ‘ti’pi me no. No no ‘ti’pi me no. ‘Nevatthi na
natthi paro loko?’Ti iti ce maṃ pucchasi, ‘nevatthi na natthi paro
loko’ti iti ce me assa, ‘nevatthi na natthi paro loko’ti iti te naṃ
byākareyyaṃ. Evanti’pi me no. Tathā’ti’pi me no. Aññathā’ti’pi me no. No
‘ti’pi me no. No no ‘ti’pi me no. ‘Atthi sattā opapātikā?’Ti iti ce maṃ
pucchasi, ‘atthi sattā opapātikā’ti iti ce me assa, ‘atthi sattā
opapātikā’ti iti te naṃ byākareyyaṃ. Evanti’pi me no. Tathā’ti’pi me no.
Aññathā’ti’pi me no. No ‘ti’pi me no. No no ‘ti’pi me no. ‘Atthi ca
natthi ca sattā opapātikā?’Ti iti ce maṃ pucchasi, ‘atthi ca natthi ca
sattā opapātikā’ti iti ce me assa, ‘atthi ca natthi ca sattā
opapātikā’ti iti te naṃ byākareyyaṃ. Evanti’pi me no. Tathā’ti’pi me no.
Aññathā’ti’pi me no. No ‘ti’pi me no. No no ‘ti’pi me no. ‘Nevatthi na
natthi sattā opapātikā?’Ti iti ce maṃ pucchasi, ‘nevatthi na natthi
sattā opapātikā’ti iti ce me assa, ‘nevatthi na natthi sattā
opapātikā’ti iti te naṃ byākareyyaṃ. Evanti’pi me no. Tathā’ti’pi me no.
Aññathā’ti’pi me no. No ‘ti’pi me no. No no ‘ti’pi me no. ‘Atthi
sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko?’Ti iti ce maṃ pucchasi, ‘atthi
sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko’ti iti ce me assa, ‘atthi
sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko’ti iti te naṃ byākareyyaṃ.
Evanti’pi me no. Tathā’ti’pi me no. Aññathā’ti’pi me no. No ‘ti’pi me
no. No no ‘ti’pi me no. ‘Natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ
vipāko?’Ti iti ce maṃ pucchasi, ‘natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ
vipāko’ti iti ce me assa, ‘natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ
vipāko’ti iti te naṃ byākareyyaṃ. Evanti’pi me no. Tathā’ti’pi me no.
Aññathā’ti’pi me no. No ‘ti’pi me no. No no ‘ti’pi me no. ‘Atthi ca
natthi ca sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko?’Ti iti ce maṃ
pucchasi, ‘atthi ca natthi ca sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko’ti
iti ce me assa, ‘atthi ca natthi ca sukaṭadukkaṭānaṃ kammānaṃ phalaṃ
vipāko’ti iti te naṃ byākareyyaṃ. Evanti’pi me no. Tathā’ti’pi me no.
Aññathā’ti’pi me no. No ‘ti’pi me no. No no ‘ti’pi me no. ‘Nevatthi na
natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko?’Ti iti ce maṃ pucchasi,
‘nevatthi na natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko’ti iti ce me
assa, ‘nevatthi na natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko’ti
iti te naṃ byākareyyaṃ. Evanti’pi me no. Tathā’ti’pi me no.
Aññathā’ti’pi me no. No ‘ti’pi me no. No no ‘ti’pi me no. ‘Hoti
tathāgato [PTS Page 059] [\q 59/]
parammaraṇā?’Ti iti ce maṃ pucchasi, ‘hoti tathāgato parammaraṇā’ti iti
ce me assa, ‘hoti tathāgato parammaraṇā’ti iti te naṃ byākareyyaṃ.
Evanti’pi me no. Tathā’ti’pi me no. Aññathā’ti’pi me no. No ‘ti’pi me
no. No no ‘ti’pi me no. ‘ Na hoti tathāgato parammaraṇā?’Ti iti ce maṃ
pucchasi, ‘na hoti tathāgato parammaraṇā’ti iti ce me assa, ‘na hoti
tathāgato paramaraṇā’ti iti te naṃ byākareyyaṃ. Evanti’pi me no.
Tathā’ti’pi me no. Aññathā’ti’pi me no. No ‘ti’pi me no. No no ‘ti’pi me
no. ‘Hoti ca na hoti ca tathāgato parammaraṇā?’Ti iti ce maṃ pucchasi,
‘hoti ca na hoti ca tathāgato parammaraṇā’ti iti ce me assa, ‘hoti ca na
hoti ca tathāgato parammaraṇā’ti iti te naṃ byākareyyaṃ. Evanti’pi me
no. Tathā’ti’pi me no. Aññathā’ti’pi me no. No ‘ti’pi me no. No no
‘ti’pi me no. ‘Neva hoti na na hoti tathāgato parammaraṇā?’Ti iti ce maṃ
pucchasi, ‘neva hoti na na hoti tathāgato parammaraṇā’ti iti ce me
assa, ‘neva hoti na na hoti tathāgato parammaraṇā’ti iti te naṃ
byākareyyaṃ. Evanti’pi me no. Tathā’ti’pi me no. Aññathā’ti’pi me no. No
‘ti’pi me no. No no ‘ti’pi me no’ti.

 

Itthaṃ kho me bhante sañjayo belaṭṭhiputto sandiṭṭhikaṃ sāmaññaphalaṃ
puṭṭho samāno vikkhepaṃ byākāsi. Seyyathāpi bhante ambaṃ vā puṭṭho
labujaṃ byākareyya, labujaṃ vā puṭṭho ambaṃ byākareyya, evameva kho
bhante sañjayo belaṭṭhiputto sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho samāno
vikkhepaṃ byākāsi.

 

Tassa mayhaṃ bhante etadahosi: ayañca imesaṃ samaṇabrāhmaṇānaṃ sabbabālo
sabbamūḷho. Kathaṃ hi nāma sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho samāno
vikkhepaṃ byākarissati?Ti. Tassa mayhaṃ bhante etadahosi: kathaṃ hi nāma
mādiso samaṇaṃ vā brāhmaṇaṃ vā vijite vasantaṃ apasādetabbaṃ
maññeyyā?Ti. So kho ahaṃ bhante sañjayassa belaṭṭhiputtassa bhāsitaṃ
neva abhinandiṃ. Nappaṭikkosiṃ. Anabhinanditvā appaṭikkositvā anattamano
anattamanavācaṃ anicchāretvā tameva vācaṃ anuggaṇhanto anikkujjanto
uṭṭhāyāsanā pakkāmiṃ.

 

[BJT Page 104] [\x 104/]

 

24. So ‘haṃ bhante bhagavantampi pucchāmi: yathā nu kho imāni bhante
puthusippāyatanāni, seyyathīdaṃ: hatthārohā assārohā rathikā dhanuggahā
celakā calakā piṇḍadāyakā uggā rājaputtā pakkhandino mahānāgā sūrā
cammayodhino dāsakaputtā āḷārikā kappakā nahāpakā sūdā mālākārā rajakā
pesakārā naḷakārā kumbhakārā gaṇakā muddikā, yāni vā panaññāni’pi
evaṃgatikāni puthusippāyatanāni, te diṭṭheva dhamme sandiṭṭhikaṃ
sippaphalaṃ upajīvanti. Te tena attānaṃ sukhenti pīnenti. Mātāpitaro
sukhenti pīnenti. Puttadāraṃ sukhenti pīnenti. Mittāmacce sukhenti
pīnenti. Samaṇesu brāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpenti
sovaggikaṃ sukhavipākaṃ saggasaṃvattanikaṃ. Sakkā nu [PTS Page 060] [\q 60/] kho me bhante evameva diṭṭheva dhamme sandiṭṭhikaṃ sāmaññaphalaṃ paññāpetu”?Nti

 

“Sakkā mahārāja “. Tena hi mahārāja taññevettha paṭipucchissāmi. Yathā te khameyya, tathā naṃ byākareyyāsi”.

 

25. “Taṃ kimmaññasi, mahārāja, idha te assa puriso dāso kammakaro
pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī
mukhullokako. Tassa evamassa: ‘acchariyaṃ vata bho, abbhutaṃ vata bho,
puññānaṃ gati puññānaṃ vipāko. Ayaṃ hi rājā māgadho ajātasattu
vedehiputto manusso. Ahampi manusso. Ayaṃ hi rājā māgadho ajātasattu
vedehiputto pañcahi kāmaguṇehi samappito samaṅgībhūto parivāreti devo
maññe. Ahampanambhi’ssa dāso kammakaro pubbuṭṭhāyī pacchānipātī
kiṅkārapaṭissāvī manāpacārī piyavādī mukhullokako. So vatassāhaṃ puññāni
kareyyaṃ. Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā
agārasmā anagāriyaṃ pabbajeyya’nti.

 

So aparena samayena kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā
agārasmā anagāriyaṃ pabbajeyya. So evaṃ pabbajito samāno kāyena saṃvuto
vihareyya, vācāya saṃvuto vihareyya, manasā saṃvuto vihareyya,
ghāsacchādanaparamatāya santuṭṭho abhirato paviveke.

 

Tañce te purisā evamāroceyyuṃ: ‘yagghe deva jāneyyāsi, yo te puriso dāso
kammakaro pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī
mukhullokako, so deva kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā
agārasmā anagāriyaṃ pabbajito. So evaṃ pabbajito samāno kāyena saṃvuto
viharati, vācāya saṃvuto viharati, manasā saṃvuto viharati,
ghāsacchādanaparamatāya santuṭṭho abhirato paviveke’ti. Api nu tvaṃ evaṃ
vadeyyāsi: etu me bho so puriso. Punadeva hotu dāso kammakaro
pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī
mukhullokako”ti.

 

[BJT Page 106] [\x 106/]

 

“No hetaṃ bhante. Atha kho naṃ mayameva [PTS Page 061]
[\q 61/] abhivādeyyāmapi, paccuṭṭheyyāmapi, āsanenapi
nimanteyyāma. Abhinimanteyyāmapi naṃ
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi.
Dhammikampi’ssa rakkhāvaraṇaguttiṃ saṃvidaheyyāmā”ti.

 

“Taṃ kimmaññasi mahārāja, yadi evaṃ sante hoti vā sandiṭṭhikaṃ sāmaññaphalaṃ no vā?”Ti.

 

“Addhā kho bhante evaṃ sante hoti sandiṭṭhikaṃ sāmaññaphalaṃ”ti.

 

“Idaṃ kho te mahārāja mayā paṭhamaṃ diṭṭheva dhamme sandiṭṭhikaṃ sāmaññaphalaṃ paññatta”nti.

 

26. “Sakkā pana bhante aññampi evameva diṭṭheva dhamme sandiṭṭhikaṃ sāmaññaphalaṃ paññapetu?”Nti.

 

“Sakkā mahārāja. Tena hi mahārāja, taññevettha paṭipucchissāmi. Yathā te
khameyya tathā naṃ byākareyyāsi. Taṃ kimmaññasi mahārāja idha te assa
puriso kassako gahapatiko kārakārako rāsivaḍḍhako, tassa evamassa:
“acchariyaṃ vata bho abbhutaṃ vata bho puññānaṃ gati puññānaṃ vipāko.
Ayaṃ hi rājā māgadho ajātasattu vedehiputto manusso. Ahampi manusso.
Ayaṃ hi rājā māgadho ajātasattu vedehiputto pañcahi kāmaguṇehi samappito
samaṅgībhūto parivāreti devo maññe. Ahampanambhi’ssa kassako gahapatiko
kārakārako rāsivaḍḍhako. So vatassāhaṃ puññāni kareyyaṃ. Yannūnāhaṃ
kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ
pabbajeyya’nti.

 

So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā
bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā
ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā
agārasmā anagāriyaṃ pabbajeyya. So evaṃ pabbajito samāno kāyena saṃvuto
vihareyya, vācāya saṃvuto vihareyya, manasā saṃvuto vihareyya,
ghāsacchādanaparamatāya santuṭṭho abhirato paviveke.

 

Taṃ ce te purisā evamāroceyyuṃ: ‘yagghe deva jāneyyāsi. Yo te puriso
kassako gahapatiko kārakārako rāsivaḍḍhako, so deva kesamassuṃ ogāretvā
kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito. So evaṃ
pabbajito samāno kāyena saṃvuto viharati vācāya saṃvuto viharati, manasā
saṃvuto viharati, [PTS Page 062] [\q 62/]
ghāsacchādanaparamatāya santuṭṭho abhirato paviveke’ti. Api nu tvaṃ
evaṃ vadeyyāsi: ‘etu me bho so puriso. Punadeva hotu kassako gahapatiko
kārakārako rāsivaḍḍhako’ti?

 

[BJT Page 108] [\x 108/]

 

“No hotaṃ bhante. Atha kho naṃ mayameva abhivādeyyāmapi
paccuṭṭheyyāmapi, āsanenapi nimanteyyāma, abhinimanteyyāmapi naṃ
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi.
Dhammikampi’ssa rakkhāvaraṇaguttiṃ saṃvidaheyyāmā”ti.

 

“Taṃ kimmaññesi mahārāja, yadi evaṃ sante hoti vā sandiṭṭhikaṃ sāmaññaphalaṃ no vā?”Ti.

 

“Addhā kho bhante evaṃ sante hoti sandiṭṭhikaṃ samāññaphala”nti.

 

“Idaṃ kho te mahārāja mayā dutiyaṃ diṭṭheva dhamme sandiṭṭhikaṃ sāmaññaphalaṃ paññattanti”.

 

27. “Sakkā pana bhante aññampi diṭṭheva dhamme sandiṭṭhikaṃ
sāmaññaphalaṃ paññāpetuṃ imehi sandiṭṭhikehi sāmaññaphalehi
abhikkantatarañca paṇitatarañcā?”Ti

 

“Sakkā mahārāja. Tena hi mahārāja suṇohi sādhukaṃ manasi karohi bhāsissāmī”ti.

 

“Evaṃ bhante”ti kho rājā māgadho ajātasattu vedehiputto bhagavato paccassosi.
28. Bhagavā etadavoca: “idha mahārāja tathāgato loke uppajjati arahaṃ
sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro
purisadammasārathī satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ
sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ
sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ
majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ
parisuddhaṃ. Brahmacariyaṃ pakāseti.

 

29. Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto. So taṃ dhammaṃ [PTS Page 063]
[\q 63/] sutvā tathāgate saddhaṃ paṭilabhati. So tena
saddhāpaṭilābhena samannāgato iti paṭisaṃcikkhati: ’sambādho gharāvaso
rajāpatho1. Abbhokāso pabbajjā. Nayidaṃ sukaraṃ agāraṃ ajjhāvasatā
ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṃkhalikhitaṃ brahmacariyaṃ carituṃ.
Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā
anagāriyaṃ pabbajeyya’nti.

 

1. Rajopatho, katthaci.

 

[BJT Page 110] [\x 110/]

 

So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā
bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā
ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā
agārasmā anagāriyaṃ pabbajati. So evaṃ pabbajito samāno
pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu
bhayadassāvī. Samādāya sikkhati sikkhāpadesu kāyakammavacīkammena
samannāgato kusalena. Parisuddhājīvo sīlasampanno indriyesu guttadvāro
bhojane mattaññū satisampajaññesu samannāgato sattuṭṭho.

 

29. Kathañca mahārāja bhikkhu sīlasampanno hoti? Idha mahārāja bhikkhu
pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho
lajjī dayāpanno. Sabbapāṇabhūtahitānukampī viharati. Idampi’ssa hoti
sīlasmiṃ.

 

Adinnādānaṃ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī.
Athenena sucibhūtena attanā viharati. Idampi’ssa hoti sīlasmiṃ.

 

Abrahmacariyaṃ pahāya brahmacārī hoti ārācārī1 virato methunā gāmadhammā. Idampi’ssa hoti sīlasmiṃ.

 

Musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto2
paccayiko avisaṃvādako lokassa. Idampi’ssa hoti sīlasmiṃ.

 

Pisuṇaṃ vācaṃ3 pahāya pisuṇāya vācāya paṭivirato hoti. Ito sutvā na amutra akkhātā imesaṃ bhedāya. [PTS Page 064]
[\q 64/] amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya. Iti
bhinnānaṃ vā sandhātā, sahitānaṃ vā anuppadātā4 samaggārāmo5 samaggarato
samagganandiṃ samaggakaraṇiṃ vācaṃ bhāsitā hoti. Idampi’ssa hoti
sīlasmiṃ.

 

Pharusaṃ vācaṃ6 pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā neḷā
kaṇṇasukhā pemanīyā7 hadayaṅgamā porī bahujanakantā bahujanamanāpā,
tathārūpaṃ8 vācaṃ bhāsitā hoti. Idampi’ssa hoti sīlasmiṃ.

 

Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī
atthavādī dhammavādī vinayavādī. Nidhānavatiṃ vācaṃ bhāsitā hoti kālena
sāpadesaṃ pariyantavatiṃ atthasañhitaṃ. Idampi’ssa hoti sīlasmiṃ.

 

1. Anācāri, machasaṃ.
2. Ṭheto, syā.
3. Pisuṇāvācaṃ, [PTS.]
4. Anuppādātā, [PTS.]
5. Samaggarāmo, machasaṃ.
6. Pharusāvācaṃ, [PTS.] Sitira
7. Pemaniyā, machasaṃ. 8. Evarūpiṃ. [PTS.] Sitira.
[BJT Page 112] [\x 112/]

 

30. Bījagāmabhūtagāmasamārambhā1 paṭivirato hoti. Ekabhattiko2 hoti
rattūparato3 paṭivirato4 vikālabhojanā. Naccagītavāditavisūkadassanā5
paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍanavibhusanaṭṭhānā
paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti.
Jātarūparajatapaṭiggahaṇā6 paṭivirato hoti. Āmakadhaññapaṭiggahaṇā6
paṭivirato hoti. Āmakamaṃsapaṭiggahaṇā6 paṭivirato hoti.
Itthikumārikapaṭiggahaṇā6 paṭivirato hoti. Dāsidāsapaṭiggahaṇā6
paṭivirato hoti. Ajeḷakapaṭiggahaṇā6 paṭivirato hoti.
Kukkuṭasūkarapaṭiggahaṇā6 paṭivirato hoti. Hatthigavassavaḷavā7
paṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti.
Dūteyyapaheṇa8 gamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato
hoti. Tulākūṭakaṃsakūṭamānakūṭā9 paṭivirato hoti.
Ukkoṭanavañcananikatisāci10 yogā paṭivirato hoti.
Chedanavadhabandhanaviparāmosaālopasahasākārā11 paṭivirato hoti.
Idampi’ssa hoti sīlasmiṃ.

 

Cullasīlaṃ12 niṭṭhitaṃ

 

31. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ bījagāmabhūtagāmasamārambhaṃ13 anuyuttā viharanti,
seyyathīdaṃ: mūlabījaṃ khandhabījaṃ phalubījaṃ14 aggabījaṃ
bijabījameva15 pañcamaṃ. Iti vā itievarūpā16
bījagāmabhūtagāmasamārambhā17 [PTS Page 065] [\q 65/] paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

32. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ sannidhikāraparibhogaṃ anuyuttā viharanti,
seyyathīdaṃ: annasannidhiṃ pānasannidhiṃ vatthasannidhiṃ yānasannidhiṃ
sayanasannidhiṃ gandhasannidhiṃ āmisasannidhiṃ. Iti vā iti evarūpā
sannidhikāraparibhogā paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

1. Samārabbhā, machasaṃ.
2. Ekaṃ bhattiko, machasaṃ.
3. Rattuparato, machasaṃ.
4. Virato, the. Se.
5. Visūkaṃ, machasaṃ.
6. Pariggahaṇā, (sabbattha)
7. Gavassaṃ, se. Vaḷavaṃ, machasaṃ.
8. Pahiṇa, sīmu. Machasa. Syā.
9. Kūṭaṃ, machasaṃ.
10. Sāvi, machasaṃ.
11. Sahasaṃ, machasaṃ.
12. Cūḷa sīlaṃ, machasaṃ.
13. Samārabbhā, machasaṃ.
14. Phalaṃ, se. Phaluṃ, si. The.
15. Bija bījaṃ eva. The.
16. Iti evarupā, kesuci.
17. Samārabbhā, machasaṃ.

 

[BJT Page 114] [\x 114/]

 

33. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ visūkadassanaṃ anuyuttā viharanti, seyyathīdaṃ:
naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhātaṃ pāṇissaraṃ vetālaṃ kumbhathūnaṃ
sobhanakaṃ1 caṇḍālaṃ vaṃsaṃ dhopanakaṃ2 hatthiyuddhaṃ assayuddhaṃ
mahisayuddhaṃ3 usabhayuddhaṃ ajayuddhaṃ meṇḍayuddhaṃ4 kukkuṭayuddhaṃ
vaṭṭakayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ5 nibbuddhaṃ uyyodhikaṃ
balaggaṃ senābyūhaṃ aṇīkadassanaṃ6. Iti vā iti evarūpā visūkadassanā
paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

34. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ jūtappamādaṭṭhānānuyogaṃ anuyuttā viharanti,
seyyathīdaṃ: aṭṭhapadaṃ dasapadaṃ ākāsaṃ parihārapathaṃ santikaṃ
khalikaṃ ghaṭikaṃ salākahatthaṃ akkhaṃ paṅgacīraṃ vaṅkakaṃ mokkhacikaṃ
ciṅgulakaṃ pattāḷhakaṃ rathakaṃ dhanukaṃ akkharikaṃ manesikaṃ
yathāvajjaṃ. Iti vā iti evarūpā jūtappamādaṭṭhānānuyogā paṭivirato hoti.
Idampi’ssa hoti sīlasmiṃ.

 

35. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ uccāsayanamahāsayanaṃ anuyuttā viharanti,
seyyathīdaṃ: āsandiṃ pallaṅkaṃ gonakaṃ cittakaṃ paṭikaṃ paṭalikaṃ
tūlikaṃ vikatikaṃ uddalomiṃ ekantalomiṃ kaṭṭhissaṃ koseyyaṃ kuttakaṃ
hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇiṃ
kādalimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhatolohitakūpadhānaṃ.
Iti vā iti [PTS Page 066] [\q 66/] evarūpā uccāsayanamahāsayanā paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

1. Sobhanagarakaṃ, katthaci. Sobhanakarakaṃ, [PTS.] Sobhanagharakaṃ, machasaṃ.
2. Dhovanaṃ, katthaci. Dhopanaṃ, sitira.
3. Mahiṃsaṃ, machasaṃ.
4. Meṇḍakaṃ, machasaṃ.
5. Sīhala potthakesu na dissati.
6. Anīka - kesuci.

 

[BJT Page 116] [\x 116/]

 

36. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ maṇḍanavibhusanaṭṭhānānuyogaṃ anuyuttā viharanti,
seyyathīdaṃ: ucchādanaṃ parimaddanaṃ nahāpanaṃ sambāhanaṃ ādāsaṃ añjanaṃ
mālāvilepanaṃ mukhacuṇṇakaṃ1 mukhalepanaṃ2 hatthabandhaṃ sikhābandhaṃ
daṇḍakaṃ nāḷikaṃ khaggaṃ chattaṃ citrūpāhanaṃ uṇhīsaṃ maṇiṃ vālavījaniṃ
odātāni vatthāni dīghadasāni. Iti vā iti evarūpā
maṇḍanavibhusanaṭṭhānānuyogā paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

37. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ tiracchānakathaṃ anuyuttā viharanti, seyyathīdaṃ:
rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ
yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ
gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ
janapadakathaṃ itthikathaṃ purisakathaṃ (kumārakathaṃ kumārikathaṃ)3
sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ
nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ. Iti vā
itievarūpāya tiracchānakathāya paṭivirato hoti. Idampi’ssa hoti
sīlasmiṃ.

 

38. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpā viggāhikakathaṃ anuyuttā viharanti, seyyathīdaṃ:
“na tvaṃ imaṃ dhammavinayaṃ ājānāsi. Ahaṃ imaṃ dhammavinayaṃ ājānāmi.
Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi? Micchāpaṭipanno tvamasi.
Ahamasmi sammāpaṭipanno. Sahitaṃ me, asahitaṃ te. Pure vacanīyaṃ pacchā
avaca. Pacchā vacanīyaṃ pure avaca. Āciṇṇaṃ4 te viparāvattaṃ. Āropito te
vādo. Niggahīto tvamasi. Cara vādappamokkhāya. Nibbeṭhehi vā sace
pahosī”ti. Iti vā itievarūpāya viggāhikakathāya paṭivirato hoti.
Idampi’ssa hoti sīlasmiṃ.

 

39. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ dūteyyapahiṇagamanānuyogamanuyuttā [PTS Page 067]
[\q 67/] viharanti, seyyathīdaṃ: raññaṃ rājamahāmattānaṃ
khattiyānaṃ brāhmaṇānaṃ gahapatikānaṃ kumārānaṃ “idha gaccha.
Amutrāgaccha. Idaṃ hara. Amutra idaṃ āharā”ti. Iti vā itievarūpā
dūteyyapahiṇagamanānuyogā paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

1. Mukhacuṇṇaṃ, machasaṃ.
2. Mukhālepanaṃ, sīmu.
3. Marammapotthakesuyeva dissate
4. Aviciṇṇaṃ, kesuci.

 

[BJT Page 118] [\x 118/]

 

40. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena
ca lābhaṃ nijigiṃsitāro. Iti vā itievarūpā kuhanalapanā paṭivirato
hoti. Idampi’ssa hoti sīlasmiṃ.

 

Majjhimasīlaṃ niṭṭhitaṃ.

 

41. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ1 kappenti,
seyyathīdaṃ: aṅgaṃ nimittaṃ uppātaṃ2 supiṇaṃ3 lakkhaṇaṃ mūsikacchinnaṃ
aggihomaṃ dabbihomaṃ thusahomaṃ taṇḍulahomaṃ sappihomaṃ telahomaṃ
mukhahomaṃ lohitahomaṃ aṅgavijjā vatthuvijjā khattavijjā4 sivavijjā
bhūtavijjā bhurivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā
sakuṇavijjā vāyasavijjā pakkajjhānaṃ5 saraparittānaṃ migacakkaṃ. Iti vā
itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi’ssa
hoti sīlasmiṃ.

 

42. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti,
seyyathīdaṃ: maṇilakkhaṇaṃ vatthalakkhaṇaṃ daṇḍalakkhaṇaṃ6 asilakkhaṇaṃ
usulakkhaṇaṃ dhanulakkhaṇaṃ āvudhalakkhaṇaṃ7 itthilakkhaṇaṃ
purisalakkhaṇaṃ kumāralakkhaṇaṃ kumārilakkhaṇaṃ dāsalakkhaṇaṃ
dāsilakkhaṇaṃ hatthilakkhaṇaṃ assalakkhaṇaṃ mahisalakkhaṇaṃ8
usabhalakkhaṇaṃ golakkhaṇaṃ9 ajalakkhaṇaṃ meṇḍalakkhaṇaṃ10
kukkuṭalakkhaṇaṃ vaṭṭakalakkhaṇaṃ godhālakkhaṇaṃ kaṇṇikālakkhaṇaṃ
kacchapalakkhaṇaṃ migalakkhaṇaṃ. Iti vā itievarūpāya tiracchānavijjāya
micchājīvā paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

43. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya [PTS Page 068]
[\q 68/] micchājīvena jīvikaṃ kappenti seyyathīdaṃ: raññaṃ
niyyānaṃ bhavissati, raññaṃ aniyyānaṃ bhavissati, abbhantarānaṃ raññaṃ
upayānaṃ bhavissati, bāhirānaṃ raññaṃ apayānaṃ bhavissati, bāhirānaṃ
raññaṃ upayānaṃ bhavissati, abbhantarānaṃ raññaṃ apayānaṃ bhavissati,
abbhantarānaṃ raññaṃ jayo bhavissati, abbhantarānaṃ raññaṃ parājayo
bhavissati. Iti imassa jayo bhavissati. Imassa parājayo bhavissati. Iti
vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi’ssa
hoti sīlasmiṃ.

 

1. Jīvitaṃ, machasaṃ.
2. Uppādaṃ, sīmu.
3. Supinaṃ, machasaṃ. Supiṇakaṃ, si.
4. Khettaṃ, kesuci.
5. Pakkha, kesuci.
6. Daṇḍalakkhaṇaṃ satthalakkhaṇaṃ, machasaṃ.
7. Āyudha, kesuci.
8. Mahiṃsa, machasaṃ.
9. Goṇa, machasaṃ.
10. Meṇḍaka, kesuci.

 

[BJT Page 120] [\x 120/]

 

44. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti.
Seyyathīdaṃ: candaggāho bhavissati. Suriyaggāho bhavissati.
Nakkhattagāho bhavissati. Candimasuriyānaṃ pathagamanaṃ bhavissati.
Candimasuriyānaṃ uppathagamanaṃ bhavissati. Nakkhattānaṃ pathagamanaṃ
bhavissati. Nakkhattānaṃ uppathagamanaṃ bhavissati. Ukkāpāto bhavissati.
Dīsāḍāho bhavissati. Bhūmicālo bhavissati. Devadundūbhi bhavissati.
Candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ1 saṃkilesaṃ vodānaṃ
bhavissati. Evaṃvipāko candaggāho bhavissati. Evaṃvipāko suriyaggāho
bhavissati. Evaṃvipāko nakkhattaggāho bhavissati. Evaṃvipākaṃ
candimasuriyānaṃ pathagamanaṃ bhavissati. Evaṃvipākaṃ candimasuriyānaṃ
uppathagamanaṃ bhavissati. Evaṃvipākaṃ nakkhattānaṃ pathagamanaṃ
bhavissati. Evaṃvipākaṃ nakkhattānaṃ uppathagamanaṃ bhavissati.
Evaṃvipāko ukkāpāto bhavissati. Evaṃvipāko disāḍāho bhavissati.
Evaṃvipāko bhumivālo bhavissati. Evaṃvipāko devadundūbhi bhavissati.
Evaṃvipāko candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ saṅkilesaṃ
vodānaṃ bhavissati. Iti vā evarūpāya tiracchānavijjāya micchājīvā
paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

45. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya [PTS Page 069]
[\q 69/] micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: subbuṭṭhikā
bhavissati. Dubbuṭṭhikā bhavissati. Subhikkhaṃ bhavissati. Dubbhikkhaṃ
bhavissati. Khemaṃ bhavissati. Bhayaṃ bhavissati. Rogo bhavissati.
Ārogyaṃ bhavissati. Muddā gaṇanā saṃkhānaṃ kāveyyaṃ lokāyataṃ. Iti vā
itievarūpāya tiracchānavijjāya micchājīvena paṭivirato hoti. Idampi’ssa
hoti sīlasmiṃ.

 

46. Yathā pana paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti.
Seyyathīdaṃ: āvāhanaṃ vivāhanaṃ saṃvadanaṃ vivadanaṃ saṃkiraṇaṃ
vikiraṇaṃ subhagakaraṇaṃ dubbhagakaraṇaṃ viruddhagabbhakaraṇaṃ
jivhānitthambhanaṃ2 hanusaṃhananaṃ hatthābhijappanaṃ hanujappanaṃ
kaṇṇajappanaṃ ādāsapañhaṃ kumāripañhaṃ devapañhaṃ ādiccupaṭṭhānaṃ
mahatupaṭṭhānaṃ abbhujjalanaṃ sirivhāyanaṃ. Iti vā itievarūpāya
tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

1. Oggamanaṃ, kesuci.
2. Jivhānitthaddhanaṃ. Bahusu.

 

[BJT Page 122] [\x 122/]

 

47. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti.
Seyyathīdaṃ: santikammaṃ paṇidhikammaṃ bhūtakammaṃ bhurikammaṃ
vassakammaṃ vossakammaṃ vatthukammaṃ vatthuparikiraṇaṃ ācamanaṃ
nahāpanaṃ juhanaṃ vamanaṃ virecanaṃ uddhavirecanaṃ adhovirecanaṃ
sīsavirecanaṃ kaṇṇatelaṃ nettatappanaṃ natthukammaṃ añjanaṃ paccañjanaṃ
sālākiyaṃ sallakattiyaṃ dārakatikicchā mūlabhesajjānaṃ anuppadānaṃ
osadhīnaṃ paṭimokkho. Iti vā itievarūpāya tiracchānavijjāya micchājīvā
paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

48. Sa kho1 so mahārāja bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ
samanupassati yadidaṃ sīlasaṃvarato. Seyyathāpi mahārāja khattiyo
muddhāvasitto2 nihatapaccāmitto na [PTS Page 070]
[\q 70/] kutoci bhayaṃ samanupassati yadidaṃ paccatthikato,
evameva kho mahārāja bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ
samanupassati yadidaṃ sīlasaṃvarato. So iminā ariyena sīlakkhandhena
samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti. Evaṃ kho mahārāja
bhikkhu sīlasampanno hoti.

 

49. Kathañca mahārāja bhikkhu indriyesu guttadvāro hoti? Idha mahārāja
bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī.
Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā
domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya
paṭipajjati. Rakkhati cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajjati.
Sotena saddaṃ sutvā na nimittaggāhī hoti nānubyañjanaggāhī.
Yatvādhikaraṇamenaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā
pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati.
Rakkhati sotindriyaṃ sotindriye saṃvaraṃ āpajjati. Ghāṇena gandhaṃ
ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ
ghāṇindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā
dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati. Rakkhati ghāṇindriyaṃ
ghāṇindriye saṃvaraṃ āpajjati. Jivhāya rasaṃ sāyitvā na nimittaggāhī
hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ jivhindriyaṃ asaṃvutaṃ
viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa
saṃvarāya paṭipajjati. Rakkhati jivhindriyaṃ jivhindriye saṃvaraṃ
āpajjati. Kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī hoti
nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ
abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya
paṭipajjati. Rakkhati kāyindriyaṃ kāyindriye saṃvaraṃ āpajjati. Manasā
dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī.
Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā
pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati.
Rakkhati manindriyaṃ. Manindriye saṃvaraṃ āpajjati. So iminā ariyena
indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti.
Evaṃ kho mahārāja bhikkhu indriyesu guttadvāro hoti.

 

1. Atha kho, kesuci.
2. Muddhābhisinto, kesuci.
3. Anvāsaveyyuṃ, anvāssaveyyu, kesuci.

 

[BJT Page 124] [\x 124/]

 

50. Kathañca mahārāja bhikkhu satisampajaññena samannāgato hoti? Idha
mahārāja bhikkhu abhikkante paṭikkante sampajānakārī hoti. Ālokite
vilokite sampajānakārī hoti. Samiñjite1 pasārite sampajānakārī hoti.
Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asite pīte khāyite sāyite
sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite
nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṃ kho [PTS Page 071] [\q 71/] mahārāja bhikkhu satisampajaññena samannāgato hoti.

 

51. Kathañca mahārāja bhikkhu santuṭṭho hoti? Idha mahārāja bhikkhu
santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena2
piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Seyyathāpi
mahārāja pakkhi sakuṇo yena yeneva ḍeti sapattabhāro’va ḍeti, evameva
kho mahārāja bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena
kucchiparihāriyena piṇḍapātena. So yena yeneva pakkamati samādāyeva
pakkamati. Evaṃ kho mahārāja bhikkhu santuṭṭho hoti.

 

52. So iminā ca ariyena sīlakkhandhena3 samannāgato iminā ca ariyena
indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena
samannāgato imāya ca ariyāya santuṭṭhiyā samannāgato vivittaṃ senāsanaṃ
bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ
vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ
piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇīdhāya
parimukhaṃ satiṃ upaṭṭhapetvā.

 

53. So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati. Abhijjhāya
cittaṃ parisodheti. Byāpādapadosaṃ pahāya abyāpannacitto viharati
sabbapāṇabhūtahitānukampī. Byāpādapadosā cittaṃ parisodheti.
Thīnamiddhaṃ pahāya vigatathīnamiddho viharati ālokasaññī sato
sampajāno. Thīnamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya
anuddhato viharati ajjhattaṃ vūpasannacitto. Uddhaccakukkuccā cittaṃ
parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī
kusalesu dhammesu. Vicikicchāya cittaṃ parisodheti.

 

1. Sammiñjite, kesuci.
2. Paribhārikena, sīmu.
3. Iminā sīlakkhandhena, sabbattha.

 

[BJT Page 126] [\x 126/]

 

54. Seyyathāpi mahārāja puriso iṇaṃ ādāya kammante payojeyya, tassa te
kammantā samijjheyyuṃ, so yāni ca porāṇāni iṇamūlāni tāni ca
byantīkareyya, siyā cassa uttariṃ avasiṭṭhaṃ dārabharaṇāya, tassa
evamassa: “ahaṃ kho pubbe iṇaṃ ādāya kammante payojesiṃ. [PTS Page 072]
[\q 72/] tassa me te kammantā samijjhiṃsu. So’haṃ yāni ca
porāṇāni iṇamūlāni tāni ca byantī akāsiṃ. Atthi ca me uttariṃ avasiṭṭhaṃ
dārabharaṇāyā”ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya
somanassaṃ -

 

55. Seyyathāpi mahārāja puriso ābādhiko assa dukkhito bāḷhagilāno,
bhattaṃ cassa nacchādeyya, na cassa kāye balamattā, so aparena samayena
tamhā ābādhā mucceyya, bhattañcassa chādeyya, siyā cassa kāye balamattā,
tassa evamassa: “ahaṃ kho pubbe ābādhiko ahosiṃ dukkhito bāḷhagilāno.
Bhattaṃ ca me nacchādesi. Nacassa me āsi kāye balamattā. So’mhi etarahi
tamhā ābādhā mutto bhattañca me chādeti. Atthi ca me kāye balamattā”ti.
So tato nidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

 

56. Seyyathāpi mahārāja puriso bandhanāgāre baddho assa, so aparena
samayena tamhā bandhanāgārā mucceyya sotthinā abbayena1, na cassa kiñci
bhogānaṃ vayo, tassa evamassa: “ahaṃ kho pubbe bandhanāgāre baddho
ahosiṃ. So’mhi etarahi tamhā bandhanāgārā mutto sotthinā abbayena.
Natthi ca me kiñci bhogānaṃ vayo”ti. So tatonidānaṃ labhetha pāmojjaṃ,
adhigaccheyya somanassaṃ -

 

57. Seyyathāpi mahārāja puriso dāso assa anattādhīno parādhīno na
yenakāmaṅgamo, so aparena samayena tamhā dāsabyā mucceyya attādhīno
aparādhīno bhujisso yenakāmaṅgamo, tassa evamassa: “ahaṃ kho pubbe dāso
ahosiṃ anattādhīno parādhīno na yenakāmaṅgamo, so’mhi etarahi tamhā
dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṅgamo”ti. So [PTS Page 073] [\q 73/] tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

 

1. Avyayena, [PTS.]

 

[BJT Page 128] [\x 128/]

 

59. Seyyathāpi mahārāja puriso sadhano sabhogo kantāraddhānamaggaṃ
paṭipajjeyya dubbhikkhaṃ sappaṭibhayaṃ. So aparena samayena taṃ kantāraṃ
nitthareyya, sotthinā gāmantaṃ anupāpuṇeyya khemaṃ appaṭibhayaṃ, tassa
evamassa: “ahaṃ kho pubbe sadhano sabhogo kantāraddhānamaggaṃ paṭipajjiṃ
dubbhikkhaṃ sappaṭibhayaṃ. So’mhi etarahi taṃ kantāraṃ tiṇṇo sotthinā
gāmantaṃ anuppatto khemaṃ appaṭibhaya”nti. So tato nidānaṃ labhetha
pāmojjaṃ adhigaccheyya somanassaṃ -

 

60. Evameva kho mahārāja bhikkhu yathā guṇaṃ yathā rogaṃ yathā
bandhanāgāraṃ yathā dāsabyaṃ yathā kantāraddhānamaggaṃ evaṃ ime pañca
nīvaraṇe appahīṇe attani samanupassati. Seyyathāpi mahārāja ānaṇyaṃ
yathā ārogyaṃ yathā bandhanā mokkhaṃ yathā bhujissaṃ yathā
khemantabhūmiṃ evameva kho mahārāja bhikkhu ime pañca nīvaraṇe pahīṇe
attani samanupassati.

 

61. Tassime pañca nīvaraṇe pahīṇe attani samanupassato pāmojjaṃ jāyati.
Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo
sukhaṃ vedeti. Sukhino cittaṃ samādhiyati.

 

62. So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ
vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. So imameva
kāyaṃ vivekajena pītisukhena abhisanteti1 parisanneti2 paripūreti
parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena
apphuṭaṃ hoti.

 

63. [PTS Page 074] [\q 74/] seyyathāpi
mahārāja dakkho nahāpako vā nahāpakantevāsī vā kaṃsathāle
nahānīyacuṇṇāni ākiritvā udakena paripphosakaṃ paripphosakaṃ sanneyya3
sāyaṃ nahānīyapiṇḍi snehānugatā snehaparetā santarabāhirā phuṭā snehena
na ca paggharaṇī -

 

Evameva kho mahārāja bhikkhu imameva kāyaṃ vivekajena pītisukhena
abhisanneti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato
kāyassa vivekajena pītisukhena apphuṭaṃ hoti. Idampi kho mahārāja
sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi
abhikkantatarañca paṇītatarañca.

 

1. Abhisandeti sīmu, machasaṃ.
2. Parisandeti. Sīmu, machasaṃ.
3. Sandeyya. Sīmu, machasaṃ.

 

[BJT Page 130] [\x 130/]

 

64. Puna ca paraṃ mahārāja bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ
sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ
dutiyaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ samādhijena
pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci
sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti.

 

65. Seyyathāpi mahārāja udakarahado ubbhidodako, tassa nevassa
puratthimāya disāya udakassa āyamukhaṃ, na dakkhiṇāya disāya udakassa
āyamukhaṃ, na pacchimāya disāya udakassa āyamukhaṃ, na uttarāya disāya
udakassa āyamukhaṃ, devo ca na kālena kālaṃ sammā dhāraṃ anupaveccheyya,
atha kho tamhā ca udakarahadā sītā vāridhārā ubbhijjitvā tameva
udakarahadaṃ sītena vārinā abhisandeyya parisandeyya paripūreyya
paripphareyya, nāssa kiñci sabbāvato udakarahadassa vārinā sītena
apphuṭaṃ assa -

 

Evameva kho mahārāja bhikkhu imameva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti [PTS Page 075] [\q 75/] paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti.

 

Idampi kho mahārāja sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.

 

66. Puna ca paraṃ mahārāja bhikkhu pītiyā ca virāgā upekkhako ca
viharati sato sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā
ācikkhanti: upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja
viharati.

 

So imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti,
parippharati nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ
hoti.

 

67. Seyyathāpi mahārāja uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā
appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake
saṃvaddhāni udakānuggatāni antonimuggaposīni1 tāni yāva caggā yāva ca
mūlā sītena vārinā abhisannāni2 parisannāni3 paripūrāni, paripphuṭāni
nāssā4 kiñci sabbāvataṃ uppalānaṃ vā padumānaṃ vā puṇḍarīkānaṃ vā sītena
vārinā apphuṭaṃ assa.

 

1. Anto nimugga posinī, bau. Sa. Sa.
2. Abhisandāni, bau. Sa. Sa.
3. Parisandāni, lau. Sa. Sa.
4. Nāssa, bahusu.

 

[BJT Page 132] [\x 132/]

 

Evameva kho mahārāja bhikkhu imameva kāyaṃ nippītikena sukhena
abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato
kāyassa nippītikena sukhena apphuṭaṃ hoti.

 

Idampi kho mahārāja sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.

 

68. Puna ca paraṃ mahārāja bhikkhu sukhassa ca pahānā dukkhassa ca
pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ
upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. So imameva
kāyaṃ parisuddhena cetasā pariyodātena [PTS Page 076] [\q 76/] pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti.

 

Seyyathāpi mahārāja puriso odātena vatthena sasīsaṃ pārupitvā nisinno
assa, nāssa kiñci sabbāvato kāyassa odātena vatthena apphuṭaṃ assa,
evameva kho mahārāja bhikkhu imameva kāyaṃ parisuddhena cetasā
pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa
parisuddhena cetasā pariyodātena apphuṭaṃ hoti.

 

Idampi kho mahārāja sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.

 

69. Puna ca paraṃ mahārāja so bhikkhu evaṃ samāhite citte parisuddhe
pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite
āneñjappatte ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti. So evaṃ
pajānāti: “ayaṃ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo
odanakummāsūpacayo aniccucchādanaparimaddanabhedaviddhaṃsanadhammo. Idaṃ
ca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddha’nti.

 

70. Seyyathāpi mahārāja maṇi veḷuriyo subho jātimā aṭṭhaṃso
suparikammakato accho vippasanno anāvilo sabbākārasampanno, tatra’ssa
suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā.
Tamenaṃ cakkhumā puriso hatthe karitvā paccavekkheyya “ayaṃ kho maṇi
veḷuriyo subho jātimā aṭṭhaṃso suparikammakato, accho vippasanno anāvilo
sabbākārasampanno. Tatiradaṃ suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā
odātaṃ vā paṇḍusuttaṃ vā”ti.

 

[BJT Page 134] [\x 134/]

 

Evameva kho mahārāja bhikkhu evaṃ samāhite citte parisuddhe pariyodāte
anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte
ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti. So evaṃ pajānāti ayaṃ
kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo
aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo. [PTS Page 077] [\q 77/] idaṃ ca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddhanti.

 

Idampi kho mahārāja sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.

 

71. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte manomayaṃ kāyaṃ
abhinimminanāya1 cittaṃ abhinīharati abhininnāmeti. So imamhā kāyā aññaṃ
kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ ahīnindriyaṃ,

 

Seyyathāpi mahārāja puriso muñjamhā isikaṃ2 pavāheyya3. Tassa evamassa:
ayaṃ muñjo ayaṃ isikā añño muñjo aññā isikā muñjamhātveva isikā
pavāḷhāti4.

 

Seyyathāpi vā pana mahārāja puriso asiṃ kosiyā pavāheyya. Tassa
evamassa: “ayaṃ asi ayaṃ kosi, añño asi aññā kosi, kosiyātveva asi
pavāḷho”ti.

 

Seyyathāpi vā pana mahārāja puriso ahaṃ karaṇḍā uddhareyya. Tassa
evamassa: “ayaṃ ahi ayaṃ karaṇḍo, añño ahi añño karaṇḍo, karaṇḍātveva
ahi ubbhato”ti5.

 

Evameva kho mahārāja bhikkhu evaṃ samāhite citte parisuddhe pariyodāte
anaṅgaṇe vigatūpakkilese mudrabhūte kammaniye ṭhite āneñjappatte
manomayaṃ kāyaṃ abhinimminanāya cittaṃ abhinīharati abhininnāmeti. So
imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ
ahīnindriyaṃ. Idampi kho mahārāja sandiṭṭhikaṃ sāmaññaphalaṃ purimehi
sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.

 

1. Abhinimmināya. Bausasa.
2. Īsikaṃ. Bausasa.
3. Pabbābheyya. Bausasa.
4. Pabbāḷahā. Bausasa.
5. Uddharito. Syā.

 

[BJT Page 136] [\x 136/]

 

72. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya
cittaṃ abhinīharati abhininnāmeti. [PTS Page 078]
[\q 78/] so anekavihitaṃ iddhividhaṃ paccanubhoti: eko’pi hutvā
bahudhā hoti bahudhāpi hutvā eko hoti, āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ
tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse,
paṭhaviyā’pi ummujjanimujjaṃ karoti seyyathāpi udake, udake’pi
abhijjamāne gacchati seyyathāpi paṭhaviyaṃ, ākāse’pi pallaṅkena kamati
seyyathā’pi pakkhi sakuṇo. Ime’pi candimasuriye evaṃmahiddhike
evaṃmahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokāpi kāyena
vasaṃ vatteti.

 

73. Seyyathāpi mahārāja dakkho kumbhakāro vā kumbhakārantevāsī vā
suparikammakatāya mattikāya yaṃ yadeva bhājanavikatiṃ ākaṅkheyya taṃ
tadeva kareyya abhinipphādeyya -

 

Seyyathāpi vā pana mahārāja dakkho dantakāro vā dantakārantevāsī vā
suparikammakatasmiṃ dantasmiṃ yaṃ yadeva dantavikatiṃ ākaṅkheyya taṃ
tadeva kareyya abhinipphādeyya -

 

Seyyathāpi vā pana mahārāja dakkho suvaṇṇakāro vā suvaṇṇakārantevāsī vā
suparikammakatasmiṃ suvaṇṇasmiṃ yaṃ yadeva suvaṇṇavikatiṃ ākaṅkheyya taṃ
tadeva kareyya abhinipphādeyya -

 

Evameva kho mahārāja bhikkhu evaṃ samāhite citte parisuddhe pariyodāte
anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte
iddhividhāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ
iddhividhaṃ paccanuhoti: eko’pi hutvā bahudhā hoti. Bahudhā’pi hutvā eko
hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ
asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyā’pi ummujjanimujjaṃ
karoti seyyathāpi udake. Udake’pi abhijjamāne gacchati seyyathāpi
paṭhaviyaṃ. Ākāse’pi pallaṅkena kamati seyyathāpi pakkhi sakuṇo. Ime’pi
candimasuriye evaṃmahiddhike evaṃmahānubhāve [PTS Page 079] [\q 79/] pāṇinā parāmasati parimajjati. Yāva brahmalokā’pi kāyena vasaṃ vatteti.

 

[BJT Page 138] [\x 138/]

 

Idampi kho mahārāja sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.

 

74. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya
sotadhātuyā cittaṃ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā
visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye
dūre santike ca.

 

75. Seyyathāpi mahārāja puriso addhānamaggapaṭipanno so suṇeyya
bherisaddampi mudiṅgasaddampi saṅkhapaṇavadeṇḍimasaddampi, tassa
evamassa: bherisaddo iti’pi mudiṅgasaddo iti’pi saṅkhapaṇavadeṇḍimasaddo
iti’pi. Evameva kho mahārāja bhikkhu evaṃ samāhite citte parisuddhe
pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite
āneñjappatte dibbāya sotadhātuyā cittaṃ abhinīharati abhininnāmeti. So
dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti
dibbe ca mānuse ca ye dūre santike ca.

 

Idampi kho mahārāja sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.

 

76. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya
cittaṃ abhinīharati abhininnāmeti. So parasattānaṃ parapuggalānaṃ cetasā
ceto paricca pajānāti: “sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti.
Vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti. [PTS Page 080]
[\q 80/] sadosaṃ vā cittaṃ sadosaṃ cittatanti pajānāti. Vītadosaṃ
vā cittaṃ vītadosaṃ cittanti pajānāti. Samohaṃ vā cittaṃ samohaṃ
cittanti pajānāti. Vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti.
Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāti. Vikkhittaṃ vā cittaṃ
vikkhittaṃ cittanti pajānāti. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti
pajānāti. Amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti. Sauttaraṃ
vā cittaṃ sauttaraṃ cittanti pajānāti. Anuttaraṃ vā cittaṃ anuttaraṃ
cittanti pajānāti. Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti.
Asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti. Vimuttaṃ vā cittaṃ
vimuttaṃ cittanti pajānāti. Avimuttaṃ vā cittaṃ avimuttaṃ cittanti
pajānāti.

 

77. Seyyathāpi mahārāja itthi vā puriso vā daharo vā yuvā
maṇḍanakajātiko ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaṃ
mukhanimittaṃ paccavekkhamāno sakaṇikaṃ vā sakaṇikanti jāneyya,
akaṇikaṃ vā akaṇikanti jāneyya -

 

[BJT Page 140] [\x 140/]

 

Evameva kho mahārāja bhikkhu evaṃ samāhite citte parisuddhe pariyodāte
anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte
cetopariyañāṇāya cittaṃ abhinīharati abhininnāmeti.

 

So parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti: sarāgaṃ vā
cittaṃ sarāgaṃ cittanti pajānāti vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti
pajānāti. Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti vītadosaṃ vā
cittaṃ vītadosaṃ cittanti pajānāti. Samohaṃ vā cittaṃ samohaṃ cittanti
pajānāti vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti. Saṅkhittaṃ vā
cittaṃ saṅkhittaṃ cittanti pajānāti. Vikkhittaṃ vā cittaṃ vikkhittaṃ
cittanti pajānāti. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti
amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti. Sauttaraṃ vā cittaṃ
sauttaraṃ cittanti pajānāti*. [PTS Page 081]
[\q 81/] anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti.
Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti asamāhitaṃ vā cittaṃ
asamāhitaṃ cittanti pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ cittanti
pajānāti avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti.

 

Idampi kho mahārāja sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.

 

78. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte
pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti. So
anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ: ekampi jātiṃ dve’pi
jātiyo tisso’pi jātiyo catasso’pi jātiyo pañca’pi jātiyo dasa’pi jātiyo
vīsampi jātiyo tīsaṃmpi jātiyo cattārīsampi jātiyo jātisatampi
jātisahassampi jātisatasahassampi aneke’pi saṃvaṭṭakappe aneke’pi
vivaṭṭakappe aneke’pi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto
evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So
tato cuto amutra upapādiṃ tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo
evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto
idhūpapanno’ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ
anussarati.

 

79. Seyyathāpi mahārāja puriso sakamhā gāmā aññaṃ gāmaṃ gaccheyya
tamhā’pi gāmā aññaṃ gāmaṃ gaccheyya. So tamhā gāmā sakaññeva gāmaṃ
paccāgaccheyya. Tassa evamassa: ‘ahaṃ kho sakamhā gāmā amuṃ gāmaṃ
agacchiṃ tatra evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ abhāsiṃ evaṃ tuṇahī
ahosiṃ. Tamhāpi gāmā agacchiṃ tatrāpi evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ
abhāsiṃ evaṃ tuṇhī ahosiṃ. So’mpi tamhā [PTS Page 082] [\q 82/] gāmā sakaññeva gāmaṃ paccāgato’ti.

 

[BJT Page 142] [\x 142/]

 

Evameva kho mahārāja bhikkhu evaṃ samāhite citte parisuddhe pariyodāte
anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte
pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti. So
anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ: ekampi jātiṃ dve’pi
jātiyo tisso’pi jātiyo catasso’pi jātiyo pañca’pi jātiyo dasa’pi jātiyo
vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo
jātisatampi jātisahassampi jātisatasahassampi aneke’pi saṃvaṭṭakappe
aneke’pi vivaṭṭakappe aneke’pi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo
evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī
evamāyupariyanto. So tato cuto amutra upapādiṃ tatrāpāsiṃ evaṃnāmo
evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedi
evamāyupariyanto. So tato cuto idhūpapanno’ti iti sākāraṃ sauddesaṃ
anekavihitaṃ pubbenivāsaṃ anussarati.

 

Idampi kho mahārāja sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.

 

80. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ
cutūpapātañāṇāya cittaṃ abhinīharati abhininnāmeti. So dibbena cakkhunā
visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne
paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti:
‘ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena
samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā
micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā
apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā
kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena
samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā.
Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā’ti. Iti
dibbena cakkhunā visuddhena atikkantamānusakena [PTS Page 083] [\q 83/] satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.

 

[BJT Page 144] [\x 144/]

 

81. Seyyathāpi mahārāja majjhe siṃghāṭake pāsādo. Tattha cakkhumā puriso
ṭhito passeyya manusse gehaṃ pavisante’pi rathiyā vītisañcarante’pi
majjhe siṃghāṭake nisinne’pi, tassa evamassa: ete manussā gehaṃ
pavisanti. Ete nikkhamanti. Ete rathiyā vītisañcaranti. Ete majjhe
siṃghāṭake nisinnā’ti.

 

Evameva kho mahārāja bhikkhu evaṃ samāhite citte parisuddhe pariyodāte
anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ
cutūpapātañāṇāya cittaṃ abhinīharati abhininnāmeti. So dibbena cakkhunā
visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne
paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti:
‘ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena
samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā
micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā
apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā
kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena
samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā.
Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā’ti. Iti
dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne
upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage
satte pajānāti.

 

Idampi kho mahārāja sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.

 

82. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ
khayañāṇāya cittaṃ abhinīharati abhininnāmeti so idaṃ dukkhanti
yathābhūtaṃ [PTS Page 084] [\q 84/]
pajānāti. Ayaṃ dukkhanirodhagāminīpaṭipadā’ti yathābhūtaṃ pajānāti. Ime
āsavā’ti yathābhūtaṃ pajānāti. Ayaṃ āsavasamudayo’ti yathābhūtaṃ
pajānāti. Ayaṃ āsavanirodho’ti yathābhūtaṃ
Pajānāti. Ayaṃ āsavanirodhagāminīpaṭipadā’ti yathābhūtaṃ pajānāti. Tassa
evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati bhavāsavāpi cittaṃ
vimuccati avijjāsavāpi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ
hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇiyaṃ nāparaṃ
itthattāyāti pajānāti.

 

[BJT Page 146] [\x 146/]

 

83. Seyyathāpi mahārāja pabbatasaṅkhepe udakarahado accho vippasanno
anāvilo. Tattha cakkhumā puriso tīre ṭhito passeyya sippisambūkampi
sakkharakaṭhalampi macchagumbampi carantampi tiṭṭhantampi. Tassa
evamassa: ayaṃ kho udakarahado accho vippasanno anāvilo. Tatrime
sippisambūkā’pi sakkharakaṭhalā’pi macchagumbā’pi carantipi
tiṭṭhantipīti.

 

Evameva kho mahārāja bhikkhu evaṃ samāhite citte parisuddhe pariyodāte
anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ
khayañāṇāya cittaṃ abhinīharati abhininnāmeti. So idaṃ dukkhanti
yathābhūtaṃ pajānāti. Ayaṃ dukkhasamudayo’ti yathābhūtaṃ pajānāti. Ayaṃ
dukkhanirodho’ti yathābhūtaṃ pajānāti. Ayaṃ
dukkhanirodhagāminīpaṭipadā’ti yathābhūtaṃ pajānāti. Ime āsavā’ti
yathābhūtaṃ pajānāti. Ayaṃ āsavanirodho’ti yathābhūtaṃ pajānāti. Ayaṃ
āsavanirodhagāminīpaṭipadā’ti yathābhūtaṃ pajānāti.

 

Tassa evaṃ jānato evaṃ passato kāmāsavā’pi cittaṃ vimuccati,
bhavāsavā’pī cittaṃ vimuccati, avijjāsavā’pi cittaṃ vimuccati.
Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ,
kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti.

 

[PTS Page 085] [\q 85/] idaṃ kho
mahārāja sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi
sāmaññaphalehi abhikkantatarañca paṇītatarañca. Imasmā ca pana mahārāja
sandiṭṭhikā sāmaññaphalā aññaṃ sandiṭṭhikaṃ sāmaññaphalaṃ uttaritaraṃ vā
paṇītataraṃ vā natthīti.

 

84. Evaṃ vutte rājā māgadho ajātasattu vedehiputto bhagavantaṃ
etadavoca: ‘abhikkantaṃ bhante, abhikkantaṃ bhante. Seyyathāpi bhante
nikujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ
ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni
dakkhintīti, evameva bhante bhagavatā anekapariyāyena dhammo pakāsito.
Esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi, dhammañca bhikkhusaṅghañca.
Upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ. Accayo
maṃ bhante accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ yo’haṃ pītaraṃ
dhammikaṃ dhammarājānaṃ issariyassa kāraṇā jīvitā voropesiṃ. Tassa me
bhante bhagavā accayaṃ accayato paṭiggaṇhātu āyatiṃ saṃvarāyā’ti.

 

[BJT Page 148] [\x 148/]

 

85. Taggha tvaṃ mahārāja accayo accagamā yathābālaṃ yathāmūḷhaṃ
yathāakusalaṃ yo tvaṃ pitaraṃ dhammikaṃ dhammarājānaṃ jīvitā coropesi.
Yato ca kho tvaṃ mahārāja accayaṃ accayato disvā yathādhammaṃ
paṭikarosi. Tante mayaṃ paṭigaṇhāma. Vuddhi hesā mahārāja ariyassa
vinaye yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti āyatiṃ saṃvaraṃ
āpajjatīti.

 

86. Evaṃ vutte rājā māgadho ajātasattu vedehiputto bhagavantaṃ
etadavoca: handa ca dāni mayaṃ bhante gacchāmi bahukiccā mayaṃ
bahukaraṇīyā’ti.

 

“Yassa ‘dāni tvaṃ mahārāja kālaṃ maññasī”ti.

 

Atha kho rājā māgadho ajātasattu vedehiputto bhagavato bhāsitaṃ
abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ
katvā pakkāmi.

 

87. Atha kho bhagavā acirapakkantassa rañño māgadhassa [PTS Page 086]
[\q 86/] ajātasattussa vedehiputtassa bhikkhū āmantesi: khatāyaṃ
bhikkhave rājā, upahatāyaṃ bhikkhave rājā. Sacāyaṃ bhikkhave rājā
pitaraṃ dhammikaṃ dhammarājānaṃ jīvitā na voropessatha imasmiṃ yeva
āsane virajaṃ vītamalaṃ dhammacakkhuṃ uppajjissathāti.

 

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

 

Sāmaññaphalasuttaṃ niṭṭhitaṃ dutiyaṃ.

 

[BJT Page 150] [\x 150/]

 

3

 

[PTS Page 087] [\q 87/]
Ambaṭṭhasuttaṃ

 

1. Evaṃ me1 sutaṃ ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā
bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi yena icchānaṅgalaṃ2
nāma kosalānaṃ brāhmaṇagāmo tadavasari. Tatra sudaṃ bhagavā
icchānaṅgale3 viharati icchānaṅgalavanasaṇḍe.

 

2. Tena kho pana samayena brāhmaṇo pokkharasātī4 ukkaṭṭhaṃ ajjhāvasati
sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ raññā pasenadinā5
kosalena dinnaṃ rājadāyaṃ brahmadeyyaṃ. Assosi kho brāhmaṇo
pokkharasāti:

 

“Samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito kosalesu cārikaṃ
caramāno mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi
icchānaṅgalaṃ anuppatto icchānaṅgale viharati icchānaṅgalavanasaṇḍe. Taṃ
kho pana bhagavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: “itipi
so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū
anuttaro purisadammasārathī6 satthā devamanussānaṃ buddho bhagavā. 7 So
imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ
sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti
ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ8
kevalaparipuṇṇaṃ parisuddhaṃ [PTS Page 088] [\q 88/] brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī”ti.

 

3. Tena kho pana samayena brāhmaṇassa pokkharasātissa ambaṭṭho nāma
māṇavo9 antevāsī hoti ajjhāyako mantadharo tiṇṇaṃ vedānaṃ pāragū
sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako
veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo anuññātapaṭiññāto sake
ācariyake tevijjake pāvacane yamahaṃ jānāmi taṃ tvaṃ jānāsi, yaṃ tvaṃ
jānāsi tamahaṃ jānāmīti.

 

1. Evamema, [PTS.]
2. Naṅkala, [PTS.] Icchānaṅkalantipi pāṭho, a.
3. Icchānaṅkalo, [PTS.] Sabbattha.
4. Sādi, sabbattha. Pokkharasātī itipi vuccati, a.
5. Pasenadi, [PTS.] Passenadinā, sīmu.
6. Sārathī, sīmu. Syā.
7. Bhagavāti, machasaṃ. Syā.
8. Savyañjanaṃ, [PTS.]
9. Ambaṭṭho māṇavo, [PTS.] Mānavo, [PTS - n.]

 

[BJT Page 152] [\x 152/]

 

4. Atha kho brāhmaṇo pokkharasāti ambaṭṭhaṃ māṇavaṃ āmantesi: “ayaṃ tāta
ambaṭṭha samaṇo gotamo sakyaputto sakyakulā pabbajito kosalesu cārikaṃ
caramāno mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi
icchānaṅgalaṃ anuppatto icchānaṅgale viharati icchānaṅgalavanasaṇḍe.

 

Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato:
“itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato
lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho
bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ
sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā
pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ
pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ
brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ
hotī”ti.

 

Ehi tvaṃ tāta ambaṭṭha yena samaṇo gotamo tenupasaṅkama. Upasaṅkamitvā
samaṇaṃ gotamaṃ jānāhi yadi vā taṃ bhavantaṃ gotamaṃ tathāsantaṃyeva
saddo abbhuggato, yadi vā no tathā, yadi vā so bhavaṃ gotamo tādiso,
yadivā na tādiso, tathā mayaṃ taṃ bhavantaṃ gotamaṃ vedissāmāti.

 

5. “Yathā kathaṃ panāhaṃ bho taṃ bhavantaṃ gotamaṃ jānissāmi yadi vā taṃ
bhavantaṃ gotamaṃ tathāsantaṃyeva saddo abbhuggato, yadi vā no tathā,
yadi vā so bhavaṃ gotamo tādiso yadi vā na tādiso”ti.

 

6. “Āgatāni kho tāta ambaṭṭha amhākaṃ mantesu
dvattiṃsamahāpurisalakkhaṇāni yehi samannāgatassa mahāpurisassa dveva
gatiyo bhavanti anaññā: sace agāraṃ ajjhāvasati rājā hoti cakkavatti
dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto
sattaratanasamannāgato. [PTS Page 089] [\q
89/] tassimāni sattaratanāni bhavanti. Seyyathīdaṃ: cakkaratanaṃ
hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ
parināyakaratanameva sattamaṃ. Parosahassaṃ kho panassa puttā bhavanti
sūrā vīraṅgarūpā parasenappamaddanā. So imaṃ paṭhaviṃ sāgarapariyantaṃ
adaṇḍena asatthena dhammena abhivijiya ajjhāvasati.

 

Sace kho pana agārasmā anagāriyaṃ pabbajati arahaṃ hoti sammāsambuddho
loke vivattacchado1. Ahaṃ kho pana tāta ambaṭṭha mantānaṃ dātā tvaṃ
mantānaṃ paṭiggahetā”ti.

 

1. Vivittacchaddo. Bau. Sa. Sa. Vivaṭṭacchado. Syā. Vivaṭṭacchado. Machasaṃ.

 

[BJT Page 154] [\x 154/]

 

“Evaṃ bho’ti kho ambaṭṭho māṇavo brāhmaṇassa pokkharasātissa paṭissutvā
uṭṭhāyāsanā brāhmaṇaṃ pokkharasātiṃ abhivādetvā padakkhiṇaṃ katvā
vaḷavārathamāruyha sambahulehi māṇavehi1 saddhiṃ yena
icchānaṅgalavanasaṇḍo tena pāyāsi. Yāvatikā yānassa bhūmi yānena gantvā
yānā paccorohitvā pattiko’va ārāmaṃ pāvisi.

 

7. Tena kho pana samayena sambahulā bhikkhū abbhokāse caṅkamanti. Atha
kho ambaṭṭho māṇavo yena te bhikkhū tenupasaṅkami. Upasaṅkamitvā te
bhikkhū etadavoca: “kahannu kho bho etarahi so bhavaṃ gotamo viharati?
Taṃ hi mayaṃ bhavantaṃ gotamaṃ dassanāya idhūpasaṅkantā”ti.

 

8. Atha kho tesaṃ bhikkhūnaṃ etadahosi: “ayaṃ kho ambaṭṭho māṇavo
abhiññātakolañño ceva abhiññātassa ca brāhmaṇassa pokkharasātissa
antevāsī. Agaru kho pana bhagavato evarūpehi kulaputtehi saddhiṃ
kathāsallāpo hotī”ti. Te ambaṭṭhaṃ māṇavaṃ etadavocuṃ: “eso ambaṭṭha
vihāro saṃvutadvāro. Tena appasaddo upasaṅkamitvā ataramāno ālindaṃ
pavisitvā ukkāsitvā aggaḷaṃ ākoṭehi. Vivarissati te bhagavā dvāranti. ”

 

9. Atha kho ambaṭṭho māṇavo yena so vihāro saṃvutadvāro tena appasaddo
upasaṅkamitvā ataramāno ālindaṃ pavisitvā ukkāsitvā aggaḷaṃ ākoṭesi.
Vivari bhagavā dvāraṃ. Pāvisi ambaṭṭho māṇavo. Māṇavakā’pi pavisitvā
bhagavatā saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā
ekamantaṃ nisīdiṃsu. Ambaṭṭho pana māṇavo caṅkamanto’pi nisinnena
bhagavatā [PTS Page 090] [\q 90/] kañci kañci kathaṃ sārāṇīyaṃ vītisāreti. Ṭhito’pi nisinnena bhagavatā kañci kañci kathaṃ sārāṇīyaṃ vītisāreti.

 

10. Atha kho bhagavā ambaṭṭhaṃ māṇavaṃ etadavoca: evannu kho te2
ambaṭṭha brāhmaṇehi vuddhehi mahallakehi ācariyapācariyehi saddhiṃ
kathāsallāpo hoti yathayidaṃ caraṃ tiṭṭhaṃ nisinnena mayā kañci kañci
kathaṃ sārāṇīyaṃ vītisāresī?”Ti.

 

“Nohidaṃ bho gotama. Gacchanto vā hi bho gotama gacchantena brāhmaṇo
brāhmaṇena saddhiṃ sallapitumarahati. Ṭhito vā hi bho gotama ṭhitena
brāhmaṇo brāhmaṇena saddhiṃ sallapitumarahati. Nisinno vā hi bho gotama
nisinnena brāhmaṇo buhmaṇena saddhiṃ sallapitumarahati. Sayāno vā hi bho
gotama sayānena brāhmaṇo brāhmaṇena saddhiṃ sallapitumarahati. Ye ca
kho te bho gotama muṇḍakā samaṇakā ibbhā kaṇhā2 bandhupādāpaccā, tehipi
me saddhiṃ evaṃ kathāsallāpo hoti yathariva bhotā gotamenā”ti.

 

1. Mānavakehi, katthavi.
2. Kiṇahā, machasaṃ.

 

[BJT Page 156] [\x 156/]

 

11. “Atthikavato kho pana te ambaṭṭha idhāgamanaṃ ahosi. Yāyeva kho
panatthāya āgaccheyyātho tameva atthaṃ sādhukaṃ manasi kareyyātho1.
Avusitavā yeva kho pana bho ayaṃ ambaṭṭho māṇavo, vusitamānī2 kimaññatra
avusitattā”ti.

 

12. Atha kho ambaṭṭho māṇavo bhagavatā avusitavādena vuccamāno kupito
anattamano bhagavantaṃyeva khuṃsento bhagavantaṃyeva vambhento
bhagavantaṃyeva upavadamāno samaṇo ca me bho gotamo pāpito bhavissatīti
bhagavantaṃ etadavoca: “caṇḍā bho gotama sakyajāti, pharusā bho gotama
sakyajāti, lahusā [PTS Page 091] [\q 91/]
bho gotama sakyajāti, rabhasā bho gotama sakyājāti. Ibbhā santā ibbhā
samānā na brāhmaṇe sakkaronti na brāhmaṇe garukaronti na brāhmaṇe
mānenti na brāhmaṇe pūjenti na brāhmaṇe apacāyanti. Tayidaṃ bho gotama
nacchannaṃ tayidaṃ nappaṭirūpaṃ yadime sakyā ibbhā santā ibbhā samānā na
brāhmaṇe sakkaronti na brāhmaṇe garu karonti na brāhmaṇe mānenti na
brāhmaṇe pūjenti na brāhmaṇe apacāyantīti.

 

Itiha ambaṭṭho māṇavo idaṃ paṭhamaṃ sakkesu ibbhavādaṃ nipātesi.

 

13. “Kimpana te ambaṭṭha sakyā aparaddhunti?”

 

“Eka midāhaṃ bho gotama samayaṃ ācariyassa brāhmaṇassa pokkharasātissa
kenavideva karaṇīyena kapilavatthuṃ agamāsiṃ. Yena sakyānaṃ santhāgāraṃ
tenupasaṅkamiṃ. Tena kho pana samayena sambahulā sakyā ceva sakyakumārā
ca santhāgāre uccesu āsanesu nisinnā honti aññamaññaṃ aṅgulipatodakehi
sañjagghantā saṃkīḷantā aññadatthu mamaññeva maññe anujagghantā. Na maṃ
koci āsanena’pi nimantesi. Tayidaṃ bho gotama nacchannaṃ, tayidaṃ
nappaṭirūpaṃ, yadime sakyā ibbhā santā ibbhā samānā na brāhmaṇe
sakkaronti na brāhmaṇe garukaronti na brāhmaṇe mānenti na brāhmaṇe
pūjenti na brāhmaṇe apacāyantī”ti.

 

1. Kareyyātha, sīmu. [II]
2. Vāsitavāmānī, sīmu. [II.]

 

[BJT Page 158] [\x 158/]

 

Itiha ambaṭṭho māṇavo idaṃ dutiyaṃ sakkesu ibbhavādaṃ nipātesi.

 

14. “Laṭukikāpi kho ambaṭṭha sakuṇikā sake kulāvake kāmalāpinī hoti.
Sakaṃ kho panetaṃ ambaṭṭha sakyānaṃ yadidaṃ kapilavatthu. Na
arahatāyasmā ambaṭṭho imāya appamattāya abhisajjituntī. ”

 

15. “Cattāro’me bho gotama vaṇṇā: khattiyā brāhmaṇā vessā suddā. Imesaṃ
hi bho gotama catunnaṃ vaṇṇānaṃ tayo vaṇṇā khattiyā ca vessā ca suddā ca
aññadatthu brāhmaṇasseva paricārikā sampajjanti. Tayidaṃ bho [PTS Page 092]
[\q 92/] gotama nacchannaṃ tayidaṃ nappaṭirūpaṃ yadi me sakyā
ibbhā santā ibbhā samānā na brāhmaṇe sakkaronti na brāhmaṇe karukaronti
na brāhmaṇe mānenti na brāhmaṇe pūjenti na brāhmaṇe apacāyantī”ti.

 

Itiha ambaṭṭho māṇavo idaṃ tatiyaṃ sakkesu ibbhavādaṃ nipātesi.

 

16. Atha kho bhagavato etadahosi: atibāḷhaṃ kho ayaṃ ambaṭṭho māṇavo
sakkesu ibbhavādena nimmāneti1. Yannūnāhaṃ gottaṃ puccheyyenti.

 

Atha kho bhagavā ambaṭṭhaṃ māṇavaṃ etadavoca: ‘kathaṃ gottosi ambaṭṭhā?Ti’ “kaṇhāyano’hamasmi bho gotamā”ti.

 

17. “Porāṇaṃ kho pana te ambaṭṭha mātāpettikaṃ nāmagottaṃ anussarato
ayyaputtā sakyā bhavanti, dāsiputto tvamasi sakyānaṃ. Sakyā kho pana
ambaṭṭha rājānaṃ okkākaṃ pitāmahaṃ dahanti.

 

“Bhūtapubbaṃ ambaṭṭha rājā okkāko yā sā mahesī piyā manāpā tassā
puttassa rajjaṃ pariṇāmetukāmo jeṭṭhakumāre raṭṭhasmā pabbājesi
ukkāmukhaṃ2 karakaṇḍaṃ3 hatthinikaṃ nipuraṃ4. Te raṭṭhasmā pabbājitā
himavantapasse pokkharaṇiyā tīre mahāsākasaṇḍo tattha vāsaṃ kappesuṃ. Te
jātisambhedabhayā sakāhi bhaganīhi saddhiṃ saṃvāsaṃ kappesuṃ.

 

1. Nimmādeti, katthaci.
2. Ekāmukhaṃ, katthaci.
3. Karakaṇḍuṃ, katthaci.
4. Sinipuraṃ bau. Sa. Sa. Sinupuraṃ, [PTS.]

 

[BJT Page 160] [\x 160/]

 

Atha kho ambaṭṭha rājā okkāko amacce pārisajje āmantesi: “kahannu kho bho etarahi kumārā sammantīti”?

 

“Atthi deva himavantapasse pokkharaṇiyā tīre mahāsākasaṇḍo tatthetarahi
kumārā sammanti. Te jātisambhedabhayā sakāhi bhaganīhi saddhiṃ saṃvāsaṃ
kappenti”ti.

 

Atha kho ambaṭṭha rājā okkāko udānaṃ udānesi: [PTS Page 093]
[\q 93/] “sakyā vata bho kumārā paramasakyā vata bho kumārā”ti.
Tadagge kho pana ambaṭṭha sakyā paññāyanti. So’va1 nesaṃ pubbapuriso.

 

Rañño ca kho pana ambaṭṭha okkākassa disā nāma dāsī ahosi. Sā kaṇhaṃ2
nāma janesi. Jāto kaṇho pabyāhāsi: “dhovatha maṃ amma, nahāpetha maṃ
amma, imasmā maṃ amma asucismā parimocetha, atthāya vo bhavissāmī”ti.

 

Yathā kho pana ambaṭṭha etarahi manussā pisāce disvā ‘pisācā’ti
sañjānanti. Evameva kho ambaṭṭha tena samayena manussā pisāce ‘kaṇhā’ti
sañjānanti. Te evamāhaṃsu: ayaṃ jāto pabyāhāsi: ‘kaṇho jāto pisāco
jāto’ti.

 

Tadagge kho pana ambaṭṭha kaṇhāyanā paññāyanti. So ca kaṇhāyanānaṃ
pubbapuriso. Iti kho te ambaṭṭha porāṇaṃ mātāpettikaṃ nāmagottaṃ
anussarato ayyaputtā sakyā bhavanti. Dāsiputto tvamasi sakyānanti.

 

18. Evaṃ vutte te māṇavakā bhagavantaṃ etadavocuṃ: “mā bhavaṃ gotamo
ambaṭṭhaṃ māṇavaṃ atibāḷhaṃ dāsiputtavādena nimmānesi. Sujāto ca bho
gotama ambaṭṭho māṇavo kulaputto ca ambaṭṭho māṇavo bahussuto ca
ambaṭṭho māṇavo kalyāṇavākkaraṇo ca ambaṭṭho māṇavo paṇḍito ca ambaṭṭho
māṇavo. Pahoti ca ambaṭṭho māṇavo bhotā gotamena saddhiṃ asmiṃ vacane
paṭimantetu”nti.

 

1. Soca. Sīmu. 1.
2. Kaṇaṃ. Sīmu. [II.]

 

[BJT Page 162] [\x 162/]

 

19. Atha kho bhagavā te māṇavake etadavoca: “sace kho tumhākaṃ māṇavakā
evaṃ hoti ‘dujjāto ca ambaṭṭho māṇavo, akulaputto ca ambaṭṭho māṇavo,
appassuto [PTS Page 094] [\q 94/] ca
ambaṭṭho māṇavo, akalyāṇavākkaraṇo ca ambaṭṭho māṇavo, duppañño ca
ambaṭṭho māṇavo, na ca pahoti ambaṭṭho māṇavo samaṇena gotamena saddhiṃ
asmiṃ vacane paṭimantetunti, tiṭṭhatu ambaṭṭho māṇavo, tumhe mayā saddiṃ
mantayavho1 asmiṃ vacane. Sace pana tumhākaṃ māṇavakā evaṃ hoti: sujāto
ca ambaṭṭho māṇavo, kulaputto ca ambaṭṭho māṇavo, bahussuto ca ambaṭṭho
māṇavo, kalyāṇavākkaraṇo va ambaṭṭho māṇavo, paṇḍito ca ambaṭṭho
māṇavo, pahoti ca ambaṭṭho māṇavo samaṇena gotamena saddhiṃ asmiṃ vacane
paṭimantetunti, tiṭṭhatha tumhe, ambaṭṭho māṇavo mayā saddhiṃ
paṭimantetu”ti.

 

20. “Sujāto ca bho gotama ambaṭṭho māṇavo, kulaputto ca ambaṭṭho māṇavo,
bahussuto ca ambaṭṭho māṇavo, kalyāṇavākkaraṇo va ambaṭṭho māṇavo,
paṇḍito ca ambaṭṭho māṇavo, pahoti ca ambaṭṭho māṇavo bhotā gotamena
saddhiṃ asmiṃ vacane paṭimantetuṃ. Tuṇhī mayaṃ bhavissāma. Ambaṭṭho
māṇavo bhotā gotamena saddhiṃ asmiṃ vacane paṭimantetū”ti.

 

21. Atha kho bhagavā ambaṭṭhaṃ māṇavaṃ etadavoca: ayaṃ kho pana te
ambaṭṭha sahadhammiko pañho āgacchati. Akāmāpi vyākātabbo. Sace tvaṃ na
vyākarissasi aññena vā aññaṃ paṭicarissasi, tuṇhī vā bhavissasi,
pakkamissasi vā, ettheva te sattadhā muddhā phalissati. Taṃ kiṃ maññasi
ambaṭṭha? Kinti te sutaṃ brāhmaṇānaṃ vuddhānaṃ mahallakānaṃ
ācariyapācariyānaṃ kutopabhūtikā kaṇhāyanā? Ko ca kaṇhāyanānaṃ
pubbapuriso?Ti.

 

Evaṃ vutte ambaṭṭho māṇavo tuṇhī ahosi. Dutiyampi kho bhagavā ambaṭṭhaṃ
māṇavaṃ etadavoca: taṃ kimmaññasi ambaṭṭha? Kinti te sutaṃ brāhmaṇānaṃ
vuddhānaṃ mahallakānaṃ ācariyapācariyānaṃ kukopabhūtikā kaṇhāyanā? Ko ca
kaṇhāyanānaṃ [PTS Page 095] [\q 95/] pubbapuriso?Ti dutiyampi kho ambaṭṭho māṇavo tuṇhī ahosi.

 

Atha kho bhagavā ambaṭṭhaṃ māṇavaṃ etadavoca: vyākarohi ‘dāni ambaṭṭha,
na ‘dāni te tuṇhībhāvassa kālo. Yo kho ambaṭṭha tathāgatena
yāvatatiyakaṃ sahadhammikaṃ pañhaṃ puṭṭho na vyākaroti etthevassa
sattadhā muddhā phalissati.

 

1. Mantaveha. Machasaṃ.

 

[BJT Page 164] [\x 164/]

 

22. Tena kho pana samayena vajirapāṇi yakkho mahantaṃ ayokūṭaṃ ādāya
ādittaṃ sampajjalitaṃ sajotibhūtaṃ ambaṭṭhassa māṇavassa uparivehāsaṃ
ṭhito hoti: sacāyaṃ ambaṭṭho māṇavo bhagavatā yāvatatiyakaṃ
sahadhammikaṃ pañhaṃ puṭṭho na vyākarissati etthevassa sattadhā muddhaṃ
phālessāmīti. Taṃ kho pana vajirapāṇiṃ yakkhaṃ bhagavā ceva passati
ambaṭṭho ca māṇavo.

 

23. Atha kho ambaṭṭho māṇavo bhīto saṃviggo lomahaṭṭhajāto
bhagavantaṃyeva tāṇagavesī bhagavantaṃyeva leṇagavesī bhagavantaṃyeva
saraṇagavesi upanisīditvā bhagavantaṃ etadavoca: “kiṃ me taṃ bhavaṃ
gotamo āha? Puna bhavaṃ gotamo bravītū”ti.

 

“Taṃ kimmaññasī ambaṭṭha? Kinti te sutaṃ brāhmaṇānaṃ vuddhānaṃ
mahallākānaṃ ācariyapācariyānaṃ bhāsamānānaṃ, kutoppabhūtikā kaṇhāyanā?
Ko ca kaṇhāyanānaṃ pubbapuriso?Ti. ”

 

“Evameva me bho gotama sutaṃ, yatheva bhavaṃ gotamo āha. Tatoppabhūtikā kaṇhāyanā. So ca kaṇhāyanānaṃ pubbapuriso”ti.

 

24. Evaṃ vutte te māṇavakā unnādino uccāsaddamahāsaddā ahesuṃ: “dujjāto
kira bho ambaṭṭho māṇavo, akulaputto kira bho ambaṭṭho māṇavo, dāsiputto
kira bho ambaṭṭho māṇavo sakyānaṃ, ayyaputtā kira bho ambaṭṭhassa
māṇavassa sakyā bhavanti. Dhammavādiṃ yeva kira mayaṃ samaṇaṃ gotamaṃ
apasādetabbaṃ amaññimhā”ti.

 

25. Atha kho bhagavato etadahosi: “atibāḷhaṃ kho [PTS Page 096]
[\q 96/] ime māṇavakā ambaṭṭhaṃ māṇavaṃ dāsiputtavādena
nimmānenti. Yannūnāhaṃ parimoceyyanti. ” Atha kho bhagavā te māṇavake
etadavoca: “mā kho tumhe māṇavakā ambaṭṭhaṃ māṇavaṃ atibāḷhaṃ
dāsiputtavādena nimmānetha. Uḷāro so kaṇho isi ahosi. So dakkhiṇaṃ
janapadaṃ gantvā brahme mante adhīyitvā rājānaṃ okkānaṃ upasaṅkamitvā
maṭṭharūpiṃ1 dhītaraṃ yāci. Tassa rājā okkāko ‘ko neva re ayaṃ mayhaṃ
dāsiputto samāno maṭṭharūpiṃ dhītaraṃ yācatī’ti kupito anattamano
khurappaṃ sannayhi. So taṃ khurappaṃ neva asakkhi muñcituṃ, no
paṭisaṃharituṃ.

 

1. Maddarūpiṃ, machasaṃ.

 

[BJT Page 166] [\x 166/]

 

Atha kho māṇavakā amaccā pārisajjā kaṇhaṃ isiṃ upasaṅkamitvā etadavocuṃ:
“sotthi bhadante hotu rañño, sotthi bhadante hotu rañño”ti.

 

“Sotthi bhavissati rañño, api ca rājā yadi adho khurappaṃ muñcissati yāvatā rañño vijitaṃ ettāvatā paṭhavī udrīyissatī”ti.

 

“Sotthi bhadante hotu rañño, sotthi janapadassā”ti.

 

“Sotthi bhavissati rañño, sotthi janapadassa. Api ca rājā yadi uddhaṃ
khurappaṃ muñcissati yāvatā rañño vijitaṃ ettāvatā sattavassāni devo na
vassissatī”ti.

 

“Sotthi bhadante hotu rañño, sotthi janapadassa, devo ca vassatū”ti.

 

“Sotthi bhavissati rañño, sotthi janapadassa, devo ca vassissati. Api ca
rājā jeṭṭhakumāre khurappaṃ patiṭṭhāpetu, sotthi kumāro, pallomo
bhavissatī”ti.

 

Atha kho māṇavakā, amaccā okkākassa ārocesuṃ: “devo jeṭṭhakumāre
khurappaṃ patiṭṭhāpetu, sotthi kumāro pallomo bhavissatī”ti. Atha kho
rājā okkāko jeṭṭhakumāre khurappaṃ patiṭṭhāpesi. Sotthi kumāro pallomo
bhavi.

 

Atha kho tassa rājā okkāko bhīto saṃviggo lomahaṭṭhajāto brahmadaṇḍena [PTS Page 097]
[\q 97/] tajjito maṭṭharūpiṃ dhītaraṃ adāsi. Mā kho tumhe
māṇavakā ambaṭṭhaṃ māṇavaṃ atibāḷhaṃ dāsiputtavādena nimmānetha. Uḷāro
so kaṇho isi ahosi.

 

26. Atha kho bhagavā ambaṭṭhaṃ māṇavaṃ āmantesi: “taṃ kimmaññasi
ambaṭṭha? Idha khattiyakumāro brāhmaṇakaññāya saddhiṃ saṃvāsaṃ kappeyya,
tesaṃ saṃvāsamanvāya putto jāyetha, yo so khattiyakumārena
brāhmaṇakaññāya putto uppanno, api nu so labhetha brāhmaṇesu āsanaṃ vā
udakaṃ vā?’Ti,

 

“Labhetha bho gotama”.

 

“Api nu naṃ brāhmaṇā bhojeyyuṃ saddhe vā thālipāke vā yaññe vā pāhune vā?”Ti.

 

[BJT Page 168] [\x 168/]

 

“Bhojeyyuṃ bho gotama. ”

 

“Api nu naṃ brāhmaṇā mante vāceyyuṃ vā no vā?”Ti

 

“Vāceyyuṃ bho gotama. ”

 

“Apinu’ssa itthisu āvaṭaṃ vā assa anāvaṭaṃ vā?”Ti

 

“Anāvaṭaṃ hi’ssa bho gotama”.

 

“Api nu naṃ khattiyā khattiyābhisekena abhisiñceyyunti?”

 

“No hidaṃ bho gotama. ”

 

“Taṃ kissa hetu?”

 

“Mātito hi bho gotama anuppanno”ti.

 

27. “Taṃ kimmaññasi ambaṭṭha? Idha brāhmaṇakumāro khattiyakaññāya
saddhiṃ saṃvāsaṃ kappeyya, tesaṃ saṃvāsamanvāya putto jāyetha, yo so
brāhmaṇakumārena khattiyakaññāya putto uppanno, api nu so labhetha
brāhmaṇesu āsanaṃ vā udakaṃ vā?”Ti

 

“Labhetha bho gotama. ”

 

“Api nu naṃ brāhmaṇā bhojeyyuṃ saddhe vā thālipāke vā yaññe vā pāhune vā?”Ti

 

“Bhojeyyuṃ bho gotama. ”

 

“Api nu naṃ brāhmaṇā mante vāceyyuṃ vā no vā?”Ti

 

“Vāceyyuṃ bho gotama. ”

 

[PTS Page 098] [\q 98/] “apinu’ssa itthisu āvaṭaṃ vā assa anāvaṭaṃ vā?”Ti

 

“Anāvaṭaṃ hi’ssa bho gotama. ”

 

“Api nu naṃ khattiyā khattiyābhisekena abhisiñceyyunti?”

 

“No hidaṃ bho gotama. ”

 

“Taṃ kissa hetu?”

 

“Pitito hi bho gotama anuppanno”ti.

 

28. “Iti kho ambaṭṭha itthiyā vā itthiṃ karitvā purisena vā purisaṃ
karitvā khattiyā ‘va seṭṭhā, hīnā brāhmaṇā. Taṃ kimmaññasi ambaṭṭha?
Idha brāhmaṇā brāhmaṇaṃ kismicideva pakaraṇe khuramuṇḍaṃ karitvā
assapuṭena vadhitvā raṭṭhā vā nagarā vā pabbājeyyuṃ, api nu so labhetha
brāhmaṇesu āsanaṃ vā udakaṃ vā?”Ti

 

[BJT Page 170] [\x 170/]

 

“No hidaṃ bho gotama. ”

 

“Api nu naṃ brāhmaṇā bhojeyyuṃ saddhe vā thālipāke vā yaññe vā pāhune vā?”Ti

 

“No hidaṃ bho gotama. ”

 

“Api nu naṃ brāhmaṇā mante vāceyyuṃ vā no vā?”Ti.

 

“No hidaṃ bho gotama. ”

 

“Api nu’ssa itthīsu āvaṭaṃ vā assa anāvaṭaṃ vā?Ti”

 

“Āvaṭaṃ hi’ssa bho gotama. ”

 

29. “Taṃ kimmaññasi ambaṭṭha? Idha khattiyā khattiyaṃ kismicideva
pakaraṇe khuramuṇḍaṃ karitvā assapuṭena vadhitvā raṭṭhā vā nagarā vā
pabbājeyyuṃ, api nu so labhetha brāhmaṇesu āsanaṃ vā udakaṃ vā?Ti”

 

“Labhetha bho gotama”

 

“Api nu naṃ brāhmaṇā bhojeyyuṃ saddhe vā thālipāke vā yaññe vā pāhune vā?Ti”

 

“Bhojeyyuṃ bho gotama. ”

 

“Api nu naṃ brāhmaṇā mante vāceyyuṃ vā no vā?”Ti

 

“Vāceyyuṃ bho gotama. ”

 

“Api nu’ssa ithīsu āvaṭaṃ vā assa anāvaṭaṃ vā?”Ti

 

“Anāvaṭaṃ hi’ssa bho gotama. ”

 

“Ettāvatā kho ambaṭṭha khattiyo paramanihīnataṃ [PTS Page 099]
[\q 99/] patto hoti, yadeva naṃ khattiyā khuramuṇḍaṃ karitvā
assapuṭena vadhitvā raṭṭhā vā nagarā vā pabbājenti. Iti kho ambaṭṭha
yadā khattiyo paramanihīnataṃ patto hoti, tadāpi khattiyā’va seṭṭhā hīnā
brāhmaṇā.

 

30. Brahmunā’pi ambaṭṭha sanaṅkumārena gāthā bhāsitā:

 

‘Khattiyo seṭṭho janetasmiṃ
Ye gottapaṭisārino,
Vijjācaraṇasampanno
So seṭṭho devamānuse’ti

 

Sā kho panesā ambaṭṭha brahmunā sanaṅkumārena gāthā sugītā no duggītā,
subhāsitā no dubbhāsitā, atthasaṃhitā no anatthasaṃhitā, anumatā mayā.
Ahampi1 ambaṭṭha evaṃ vadāmi:

 

‘Khattiyo seṭṭho janetasmiṃ
Ye gottapaṭisārino,
Vijjācaraṇasampanno
So seṭṭho devamānuse’ti.

 

Bhāṇāvāro paṭhamo.

 

1. Ahampibhi, machasaṃ.

 

[BJT Page 172] [\x 172/]

 

31. “Katamaṃ pana taṃ bho gotama caraṇaṃ, katamā ca pana sā vijjā?”Ti.
“Na kho ambaṭṭha anuttarāya vijjācaraṇasampadāya jātivādo vā vuccati
gottavādo vā vuccati mānavādo vā vuccati: ‘arahasi vā maṃ tvaṃ na vā maṃ
tvaṃ arahasī’ti. Yattha kho ambaṭṭha āvāho vā hoti, vivāho vā hoti,
āvāhavivāho vā hoti, etthetaṃ vuccati jātivādo vā itipi, gottavādo vā
itipi, mānavādo vā itipi:’arahasi vā maṃ tvaṃ na vā maṃ tvaṃ arahasī’ti.
Ye hi keci ambaṭṭha jātivādavinibaddhā vā gottavādavinibaddhā vā
mānavādavinibaddhā vā āvāhavivāhavinibaddhā vā, ārakā te anuttarāya
vijjācaraṇasampadāya. Pahāya kho ambaṭṭha jātivādavinibaddhañca
gottavādavinibaddhañca mānavādavinibaddhañca āvāhavivāhavinibaddhañca [PTS Page 100] [\q 100/] anuttarāya vijjācaraṇasampadāya sacchikiriyā hotī”ti.

 

32. “Katamaṃ pana taṃ bho gotama caraṇaṃ? Katamā ca sā vijjā?”Ti “idha
ambaṭṭha tathāgato loke uppajjati arahaṃ sammāsambuddho
vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā
devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ
sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā
sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ
pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ
brahmacariyaṃ pakāseti.

 

33. Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule
paccājāto. So taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So tena
saddhāpaṭilābhena samannāgato iti paṭisaṃcikkhati: “sambādho gharāvāso
rajopatho abbhokāso pabbajjā. Nayidaṃ sukaraṃ agāraṃ ajjhāvasatā
ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṃkhalikhitaṃ brahmacariyaṃ carituṃ,
yannūnāhaṃ kesamassuṃ ohāretthā kāsāyāni vatthāni acchādetvā agārasmā
anagāriyaṃ pabbajeyya”nti.

 

So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā
bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā
ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā
agārasmā anagāriyaṃ pabbajati. So evaṃ pabbajito samāno
pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu
bhayadassāvī. Samādāya sikkhati sikkhāpadesu kāyakammavacīkammena
samannāgato kusalena, parisuddhājīvo sīlasampanno indriyesu guttadvāro
bhojane mattaññū satisampajaññena samannāgato santuṭṭho.

 

[BJT Page 174] [\x 174/]

 

34. Kathañca ambaṭṭha bhikkhu sīlasampanno hoti?

 

Idha ambaṭṭha bhikkhu pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti
nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī
viharati. Idampi’ssa hoti sīlasmiṃ.

 

Adinnādānaṃ pahāya adinnādānā paṭivirato hoti. Dinnādāyī dinnapāṭikaṅkhī
athenena sucibhūtena attanā viharati. Idampi’ssa hoti sīlasmiṃ.

 

Abrahmacariyaṃ pahāya brahmacārī hoti ārācārī virato methunā gāmadhammā. Idampi’ssa hoti sīlasmiṃ.

 

Musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto paccayiko avisaṃvādako lokassa. Idampi’ssa hoti sīlasmiṃ.

 

Pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato hoti, ito sutvā na
amutra akkhātā imesaṃ bhedāya. Amutra vā sutvā na imesaṃ akkhātā amūsaṃ
bhedāya. Iti bhinnānaṃ vā sandhātā saṃhitānaṃ vā anuppadātā samaggārāmo
samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti. Idampi’ssa
hoti sīlasmiṃ.

 

Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā nelā
kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā
tathārūpiṃ vācaṃ bhāsitā hoti. Idampi’ssa hoti sīlasmiṃ.

 

Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī
atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā hoti kālena
sāpadesaṃ pariyantavatiṃ atthasañhitaṃ idampi’ssa hoti sīlasmiṃ.

 

35. Bījagāmabhūtagāmasamārambhā paṭivirato hoti. Ekabhattiko hoti
rattūparato paṭivirato vikālabhojanā. Naccagītavāditavisūkadassanā
paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā
paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti.
Jātarūparajatapaṭiggahaṇā paṭivirato hoti. Āmakadhaññapaṭiggahaṇā
paṭivirato hoti. Āmakamaṃsapaṭiggahaṇā paṭivirato hoti.
Itthikumārikapaṭiggahaṇā paṭivirato hoti. Dāsidāsapaṭiggahaṇā paṭivirato
hoti. Ajeḷakapaṭiggahaṇā paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā
paṭivirato hoti. Hatthigavāssavaḷavapaṭiggahaṇā paṭivirato hoti.
Khettavatthupaṭiggahaṇā paṭivirato hoti. Dūteyyapahiṇagamanānuyogā
paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭakaṃsakūṭamānakūṭā
paṭivirato hoti. Ukkoṭanavañcananikatisāciyogā paṭivirato hoti.
Chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato hoti.
Idampi’ssa hoti sīlasmiṃ.

 

[BJT Page 176] [\x 176/]

 

36. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpā bījagāmabhūtagāmasamārambhaṃ anuyuttā viharanti,
seyyathīdaṃ: mūlabījaṃ khandhabījaṃ phaḷubījaṃ aggabījaṃ bījabījameva
pañcamaṃ. Iti evarūpā bījagāmabhūtagāmasamārambhā paṭivirato hoti
idampi’ssa hoti sīlasmiṃ.

 

37. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ sannidhikāraparibhogaṃ anuyuttā viharanti,
seyyathīdaṃ: annasannidhiṃ pānasannidhiṃ vatthasannidhiṃ yānasannidhiṃ
sayanasannidhiṃ gandhasannidhiṃ āmisasannidhiṃ. Iti vā iti evarūpā
sannidhikāraparibhogā paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

38. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpā visūkadassanaṃ anuyuttā viharanti seyyathīdaṃ:
naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhānaṃ pāṇissaraṃ vetālaṃ kumbhathūnaṃ
sobhanagarakaṃ caṇḍālaṃ vaṃsaṃ dhovanaṃ hatthiyuddhaṃ assayuddhaṃ
mahisayuddhaṃ usabhayuddhaṃ ajayuddhaṃ meṇḍayuddhaṃ kukkuṭayuddhaṃ
vaṭṭakayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ nibbuddhaṃ uyyodhikaṃ balaggaṃ
senābyuhaṃ aṇīkadassanaṃ. Iti vā iti evarūpā visūkadassanā paṭivirato
hoti. Idampi’ssa hoti sīlasmiṃ.

 

39. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpā jūtappamādaṭṭhānānuyogaṃ anuyuttā viharanti.
Seyyathīdaṃ: aṭṭhapadaṃ dasapadaṃ ākāsaṃ parihārapathaṃ santikaṃ
khalikaṃ ghaṭikaṃ salākahatthaṃ akkhaṃ paṅgacīraṃ vaṅkakaṃ mokkhacikaṃ
ciṅgulakaṃ pattāḷhakaṃ rathakaṃ dhanukaṃ akkharikaṃ manesikaṃ
yathāvajjaṃ. Iti vā iti evarūpā jūtappamādaṭṭhānānuyogā paṭivirato hoti.
Idampi’ssa hoti sīlasmiṃ.

 

40. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ uccāsayanamahāsayanaṃ anuyuttā viharanti,
seyyathīdaṃ: āsandiṃ pallaṅkaṃ gonakaṃ cittakaṃ paṭikaṃ paṭalikaṃ
tulikaṃ vikatikaṃ uddalomiṃ ekantalomiṃ kaṭṭhissaṃ koseyyaṃ kuttakaṃ
hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇiṃ
kādalimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhatolohitakupadhānaṃ -
iti vā iti evarūpā uccāsayanamahāsayanā paṭivirato hoti. Idampi’ssa hoti
sīlasmiṃ.

 

[BJT Page 178] [\x 178/]

 

41. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ maṇḍanavibhusanaṭṭhānānuyogaṃ anuyuttā viharanti,
seyyathīdaṃ: uccādanaṃ parimaddanaṃ nahāpanaṃ sambāhanaṃ ādāsaṃ añjanaṃ
mālāvilepanaṃ mukhacuṇṇakaṃ mukhālepanaṃ hatthabandhaṃ sikhābandhaṃ
daṇḍakaṃ nāḷikaṃ khaggaṃ chattaṃ citrūpāhanaṃ uṇhīsaṃ maṇiṃ vāḷavījaniṃ
odātāni vatthāni dīghadasāni. Iti vā itievarūpā
maṇḍanavibhūsanaṭṭhānānuyogā paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

42. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ tiracchānakathaṃ anuyuttā viharanti, seyyathīdaṃ:
rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ
yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ
gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ
janapadakathaṃ itthikathaṃ purisakathaṃ kumārakathaṃ kumārīkathaṃ
sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ
nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ. Iti vā
itievarūpāya tiracchānakathāya paṭivirato hoti. Idampi’ssa hoti
sīlasmiṃ.

 

43. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ viggāhikakathaṃ anuyuttā viharanti, seyyathīdaṃ:
na tvaṃ imaṃ dhammavinayaṃ ājānāsi. Ahaṃ imaṃ dhammavinayaṃ ājānāmi. Kiṃ
tvaṃ imaṃ dhammavinayaṃ ājānissasi? Micchāpaṭipanno tvamasi, ahamasmi
sammāpaṭinno. Sahitamme1 asahitanne. Pure vacanīyaṃ pacchā avaca,
pacchāvacanīyaṃ pure avaca. Āciṇṇaṃ te viparāvattaṃ. Āropito te vādo
niggahito’si. Cara vādappamokkhāya. Nibbeṭhehi vā sace pahosīti. Iti vā
itievarūpāya viggāhikakathāya paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

44. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ dūteyyapahiṇagamanānuyogamanuyuttā viharanti,
seyyathīdaṃ: raññaṃ rājamahāmattānaṃ khattiyānaṃ brāhmaṇānaṃ
gahapatikānaṃ kumārānaṃ: idha gaccha, amutrāgaccha, idaṃ hara, amutra
idaṃ āharāti. Iti vā evarūpā dūteyyapahiṇagamanānuyogā paṭivirato hoti.
Idampi’ssa hoti sīlasmiṃ.

 

1. Saṃhitamme asaṃhitaṃ te. Kesuci.

 

[BJT Page 180] [\x 180/]

 

45. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena
lābhaṃ nijigiṃsitāro ca. Iti vā itievarūpā kuhanalapanā paṭivirato
hoti. Idampi’ssa hoti sīlasmiṃ.

 

46. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti
seyyathīdaṃ: aṅgaṃ nimittaṃ uppādaṃ supinaṃ lakkhaṇaṃ mūsikacchinnaṃ
aggihomaṃ dabbihomaṃ thusahomaṃ kaṇahomaṃ taṇḍulahomaṃ sappihomaṃ
telahomaṃ mukhahomaṃ lohitahomaṃ aṅgavijjā vatthuvijjā khattavijjā
sivavijjā bhūtavijjā bhūrivijjā ahivijjā visavijjā vicchikavijjā
mūsikavijjā sakuṇavijjā vāyasavijjā pakkajjhānaṃ saraparittānaṃ
migacakkaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato
hoti. Idampi’ssa hoti sīlasmiṃ.

 

47. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti
seyyathīdaṃ: maṇilakkhaṇaṃ vatthalakkhaṇaṃ daṇḍalakkhaṇaṃ asilakkhaṇaṃ
usulakkhaṇaṃ dhanulakkhaṇaṃ āvudhalakkhaṇaṃ itthilakkhaṇaṃ
purisalakkhaṇaṃ kumāralakkhaṇaṃ kumārilakkhaṇaṃ dāsalakkhaṇaṃ
dāsilakkhaṇaṃ hatthilakkhaṇaṃ assalakkhaṇaṃ mahisalakkhaṇaṃ
usabhalakkhaṇaṃ golakkhaṇaṃ ajalakkhaṇaṃ meṇḍalakkhaṇaṃ kukkuṭalakkhaṇaṃ
vaṭṭakalakkhaṇaṃ godhālakkhaṇaṃ kaṇṇikālakkhaṇaṃ kacchapalakkhaṇaṃ
migalakkhaṇaṃ. Iti vā iti evarūpāya tiracchānavijjāya micchājīvā
paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

48. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti
seyyathīdaṃ: raññaṃ niyyānaṃ bhavissati, raññaṃ aniyyānaṃ bhavissati.
Abbhantarānaṃ raññaṃ upayānaṃ bhavissati, bāhirānaṃ raññaṃ apayānaṃ
bhavissati. Bāhirānaṃ raññaṃ upayānaṃ bhavissati, abbhantarānaṃ raññaṃ
apayānaṃ bhavissati. Abbhantarānaṃ raññaṃ jayo bhavissati, bāhirānaṃ
raññaṃ parājayo bhavissati. Bāhirānaṃ raññaṃ jayo bhavissati,
abbhantarānaṃ raññaṃ parājayo bhavissati. Iti imassa jayo bhavissati,
imassa parājayo bhavissati. Iti vā itievarūpāya tiracchānavijjāya
micchājīvā paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

[BJT Page 182] [\x 182/]

 

49. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti
seyyathīdaṃ: candaggāho bhavissati suriyaggāho bhavissati nakkhattaggāho
bhavissati. Candimasuriyānaṃ pathagamanaṃ bhavissati candimasuriyānaṃ
uppathagamanaṃ bhavissati nakkhattānaṃ pathagamanaṃ bhavissati
nakkhattānaṃ uppathagamanaṃ bhavissati. Ukkāpāto bhavissati. Disāḍāho
bhavissati. Bhūmicālo bhavissati. Evaṃ vipāko devadundubhi bhavissati.
Evaṃvipāko candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ saṃkilesaṃ
vodānaṃ bhavissati. Evaṃvipāko candaggāho bhavissati. Evaṃvipāko
suriyaggāho bhavissati. Evaṃvipāko nakkhattaggāho bhavissati.
Evaṃvipākaṃ candimasuriyānaṃ pathagamanaṃ bhavissati. Evaṃvipākaṃ
candimasuriyānaṃ uppathagamanaṃ bhavissati. Evaṃvipākaṃ nakkhattānaṃ
pathagamanaṃ bhavissati. Evaṃvipāko ukkāpāto bhavissati. Evaṃvipāko
disāḍāho bhavissati. Evaṃvipāko bhūmicālo bhavissati. Evaṃvipāko
devadundūbhi bhavissati. Evaṃvipākaṃ candimasuriyanakkhattānaṃ uggamanaṃ
ogamanaṃ saṅkileso vodānaṃ bhavissati. Iti vā itievarūpāya
tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

50. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti
seyyathīdaṃ: subbuṭṭhikā bhavissati dubbuṭṭhikā bhavissati. Subhikkhaṃ
bhavissati dubbhikkhaṃ bhavissati. Khemaṃ bhavissati bhayaṃ bhavissati.
Rogo bhavissati ārogyaṃ bhavissati. Muddā gaṇanā saṃkhānaṃ kāveyyaṃ
lokāyataṃ. Iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato
hoti. Idampi’ssa hoti sīlasmiṃ.

 

51. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti
seyyathīdaṃ: āvāhanaṃ vivāhanaṃ saṃvadanaṃ vivadanaṃ saṃkiraṇaṃ
vikiraṇaṃ subhagakaraṇaṃ dubbhagakaraṇaṃ viruddhagabbhakaraṇaṃ
jivhānitthambhanaṃ hanusaṃhananaṃ hatthābhijappanaṃ hanujappanaṃ
kaṇṇajappanaṃ ādāsapañhaṃ kumāripañhaṃ devapañhaṃ ādiccupaṭṭhānaṃ
mahatupaṭṭhānaṃ abbhujjalanaṃ sirivhāyanaṃ. Iti vā itievarūpāya
tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

[BJT Page 184] [\x 184/]

 

52. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti -
seyyathīdaṃ: santikammaṃ paṇidhikammaṃ bhūrikammaṃ vassakammaṃ
vossakammaṃ vatthukammaṃ vatthuparikiraṇaṃ ācamanaṃ nahāpanaṃ juhanaṃ
vamanaṃ virecanaṃ uddhavirecanaṃ adhovirecanaṃ sīsavirecanaṃ kaṇṇatelaṃ
nettapatappanaṃ natthukammaṃ añjanaṃ paccañjanaṃ sālākiyaṃ sallakattiyaṃ
dārakatikicchā mūlabhesajjānaṃ anuppadānaṃ osadhīnaṃ paṭimokkho. Iti vā
iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi’ssa
hoti sīlasmiṃ.

 

53. Atha kho so ambaṭṭha bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ
samanupassati yadidaṃ sīlasaṃvarato. Seyyathāpi ambaṭṭha khattiyo
muddhāvasitto nihatapaccāmitto na kutoci bhayaṃ samanupassati yadidaṃ
paccatthikato, evameva kho ambaṭṭha bhikkhu evaṃ sīlasampanno na kutoci
bhayaṃ samanupassati yadidaṃ sīlasaṃvarato. So iminā ariyena
sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti. Evaṃ
kho ambaṭṭha bhikkhu sīlasampanno hoti.

 

54. Kathañca ambaṭṭha bhikkhu indirayesu gutatadvāro hoti? Idha ambaṭṭha
bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī.
Yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā
pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati
rakkhati cakkhundriyaṃ, cakkhundriya saṃvaraṃ āpajjati. Sotena saddaṃ
sutvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṃ
sotendriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā
anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati sotendriyaṃ,
sotendriye saṃvaraṃ āpajjati. Ghāṇena gandhaṃ ghāyitvā na nimittaggāhī
hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ
viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa
saṃvarāya paṭipajjati rakkhati ghāṇindriyaṃ, ghāṇindriye saṃvaraṃ
āpajjati. Jivhāya rasaṃ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī.
Yatvādhikaraṇametaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā
pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati
jivhindriyaṃ, jivhindriye saṃvaraṃ āpajjati. Kāyena phoṭṭhabbaṃ
phusitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṃ
kāyindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā
anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati kāyindriyaṃ,
kāyindriye saṃvaraṃ āpajjati. Manasā dhammaṃ viññāya na nimittaggāhī
hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ
viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa
saṃvarāya paṭipajjati rakkhati manindriyaṃ, manindriye saṃvaraṃ
āpajjati. So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ
abyāsekasukhaṃ paṭisaṃvedeti. Evaṃ kho ambaṭṭha bhikkhu indriyesu
guttadvāro hoti.

 

[BJT Page 186] [\x 186/]

 

55. Kathañca ambaṭṭha bhikkhu satisampajaññena samannāgato hoti? Idha
ambaṭṭha bhikkhu abhikkante paṭikkante sampajānakārī hoti, ālokite
vilokite sampajānakārī hoti, samiñjite pasārite sampajānakārī hoti,
saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite
sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite
nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṃ kho
ambaṭṭha bhikkhu satisampajaññena samannāgato hoti.

 

56. Kathañca ambaṭṭha bhikkhu santuṭṭho hoti?

 

Idha ambaṭṭha bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena
kucchiparihārikena piṇḍapātena. So yena yeneva pakkamati samādāyeva
pakkamati. Seyyathāpī ambaṭṭha pakkhi sakuṇo yena yeneva ḍeti
sapattabhāro’va ḍeti, evameva kho ambaṭṭha bhikkhu santuṭṭho hoti
kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena. So yena yeneva
pakkamati samādāyeva pakkamati. Evaṃ kho ambaṭṭha bhikkhu santuṭṭho
hoti.

 

57. So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena
indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena
samannāgato imāya ca ariyāya santuṭṭhiyā samannāgato vivittaṃ senāsanaṃ
bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ
vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ
piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya
parimukhaṃ satiṃ upaṭṭhapetvā.

 

58. So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati abhijjhāya
cittaṃ parisodheti. Byāpādapadosaṃ pahāya abyāpannacitto viharati
sabbapāṇabhūtahitānukampi, byāpādapadosā cittaṃ parisodheti.
Thīnamiddhaṃ pahāya vigatathīnamiddho viharati ālokasaññī sato
sampajāno, thīnamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya
anuddhato viharati ajjhattaṃ vūpasantacitto, uddhaccakukkuccaṃ cittaṃ
parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī
kusalesu dhammesu, vicikicchāya cittaṃ parisodheti.

 

[BJT Page 188] [\x 188/]

 

59. Seyyathāpi ambaṭṭha puriso iṇaṃ ādāya kammante payojeyya tassa te
kammantā samijjheyyuṃ, so yāni ca porāṇāni iṇamūlāni tāni ca
byantīkareyya, siyā cassa uttariṃ avasiṭṭhaṃ dārabharaṇāya, tassa
evamassa: ‘ahaṃ kho pubbe iṇaṃ ādāya kammante payojesiṃ tassa me te
kammantā samijjhiṃsu so’haṃ yāni ca porāṇāni iṇamūlāni tāni ca
byantīakāsiṃ. Atthi ca me uttariṃ avasiṭṭhaṃ dārabharaṇāyā’ti. So
tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ.

 

60. Seyyathāpi ambaṭṭha puriso ābādhiko assa dukkhito bāḷhagilāno,
bhattaṃ cassa nacchādeyya, na cassa kāye balamattā. So aparena samayena
tambhā ābādhā mucceyya bhattañcassa chādeyya siyā cassa kāye balamattā.
Tassa evamassa: ‘ahaṃ bo pubbe ābādhiko ahosiṃ dukkhito bāḷhagilāno
bhattaṃ me nacchādesi na cassa me āsi kāye balamattā. So’mhi etarahi
tamhā ābādhā mutto bhattañca me chādeti atthi ca me kāye balamattā’ti,
so tatonidānaṃ labhetha pāmojjaṃ adhigaccheyya somanassaṃ.

 

61. Seyyathāpi ambaṭṭha puriso bandhanāgāre baddho assa, so aparena
samayena tambhā bandhanāgārā mucceyya sotthinā abbayena, na cassa kiñci
bhogānaṃ vayo. Tassa evamassa: ‘ahaṃ kho pubbe bandhanāgāre baddho
ahosiṃ. So’mhi etarahi tamhā bandhanāgārā mutto sotthinā abbayena.
Natthi ca me kiñci bhogānaṃ vayo’ti. So tatonidānaṃ labhetha pāmojjaṃ
adhigaccheyya somanassaṃ.

 

62. Seyyathāpi ambaṭṭha puriso dāso assa anattādhīno parādhīno na
yenakāmaṅgamo. So aparena samayena tamhā dāsabyā mucceyya attādhīno
aparādhīno bhujisso yenakāmaṅgamo. Tassa evamassa: ‘ahaṃ kho pubbe dāso
ahosiṃ anattādhīno parādhīno na yenakāmaṅgamo. So’mhi etarahi tamhā
dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṅgamo’ti. So
tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ.

 

[BJT Page 190] [\x 190/]

 

63. Seyyathāpi ambaṭṭha puriso sadhano sabhogo kantāraddhānamaggaṃ
paṭipajjeyya dubbhikkhaṃ sappaṭibhayaṃ. So aparena samayena taṃ kantāraṃ
nitthareyya sotthinā gāmantaṃ anupāpuṇeyya khemaṃ appaṭibhayaṃ. Tassa
evamassa: ‘ahaṃ kho pubbe sadhano sabhogo kantāraddhānamaggaṃ paṭipajjiṃ
dubbhikkhaṃ sappaṭibhayaṃ. So’mhi etarahi taṃ kantāraṃ tiṇṇo sotthinā
gāmantaṃ anuppatto khemaṃ appaṭibhaya’nti. So tato nidānaṃ labhetha
pāmojjaṃ adhigaccheyya somanassaṃ.

 

Evameva kho ambaṭṭha bhikkhu yathā iṇaṃ yathā rogaṃ yathā bandhanāgāraṃ
yathā dāsabyaṃ yathā kantāraddhānamaggaṃ evaṃ ime pañcanīvaraṇe appahīne
attani samanupassati. Seyyathāpi ambaṭṭha ānaṇyaṃ yathā ārogyaṃ yathā
bandhanā mokkhaṃ yathā bhujissaṃ yathā khemantabhūmiṃ evameva kho
ambaṭṭha bhikkhu ime pañcanīvaraṇe pahīne attani samanupassati.

 

64. Tassime pañcanīvaraṇe pahīṇe attani samanupassato pāmojjaṃ jāyati,
pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo
sukhaṃ vedeti, sukhino cittaṃ samādhiyati.

 

65. So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ
vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. So imameva
kāyaṃ vivekajena pītisukhena abhisanneti parisanneti paripūreti
parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena
apphuṭaṃ hoti.

 

66. Seyyathāpi ambaṭṭha dakkho nahāpako vā nahāpakantevāsī vā kaṃsathāle
nahānīyacuṇṇāni ākiritvā udakena paripphosakaṃ paripphosakaṃ sanneyya,
sāyaṃ nahānīyapiṇḍī snehānugatā snehaparetā sāntarabāhirā phuṭā snehena,
na ca pagghariṇī,

 

Evameva kho ambaṭṭha bhikkhu imameva kāyaṃ vivekajena pītisukhena
abhisanneti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato
kāyassa vivekajena pītisukhena apphuṭaṃ hoti. Idampi’ssa hoti
caraṇasmiṃ.

 

67. Puna ca paraṃ ambaṭṭha bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ
sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ
dutiyaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ samādhijena
pītisukhena abhisanneti parisanneti paripūreti parippharati nāssa kiñci
sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti.

 

[BJT Page 192] [\x 192/]

 

68. Seyyathāpi ambaṭṭha udakarahado gambhīro ubbhidodako, tassa nevassa
puratthimāya disāya udakassa āyamukhaṃ, na dakkhiṇāya disāya udakassa
āyamukhaṃ, na pacchimāya disāya udakassa āyamukhaṃ, na uttarāya disāya
udakassa āyamukhaṃ, devo ca na kālena kālaṃ sammā dhāraṃ
anuppaveccheyya, atha kho tamhā ca udakarahadā sītā vāridhārā
ubbhijjitvā tameva udakarahadaṃ sītena vārinā abhisanneyya1
parisanneyya2 paripūreyya paripphareyya, nāssa kiñci sabbāvato
udakarahadassa sītena vārinā apphuṭaṃ assa,

 

Evameva kho ambaṭṭha bhikkhu imameva kāyaṃ samādhijena pītisukhena
abhisanneti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato
kāyassa samādhijena pītisukhena apphuṭaṃ hoti. Idampi’ssa hoti
caraṇasmiṃ.

 

69. Puna ca paraṃ ambaṭṭha bhikkhu pītiyā ca virāgā upekkhako ca
viharati sato sampajāno, sukhañca kāyena paṭisaṃvedeti, yantaṃ ariyā
ācikkhanti: upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ
upasampajja viharati.

 

So imameva kāyaṃ nippītikena sukhena abhisanneti parisanneti paripūreti
parippharati, nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ
hoti.

 

Seyyathāpi ambaṭṭha uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā
appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake
saṃvaddhāni udakānuggatāni antonimuggaposīni tāni yāva caggā yāva ca
mūlā sītena cārinā abhisannāni parisannāni3 paripūrāni paripphuṭāni
nāssa kiñci sabbāvataṃ uppalānaṃ vā padumānaṃ vā puṇḍarīkānaṃ vā sītena
vārinā apphuṭaṃ assa,

 

Evameva kho ambaṭṭha bhikkhu imameva kāyaṃ nippītikena sukhena
abhisanneti parisanneti paripūreti parippharati nāssa kiñci sabbāvato
kāyassa nippītikena sukhena apphuṭaṃ hoti. Idampi’ssa hoti caraṇasmiṃ.

 

70. Puna ca paraṃ ambaṭṭha bhikkhu sukhassa ca pahānā dukkhassa ca
pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ
upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. So imameva
kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti nāssa
kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti.

 

Seyyathāpi ambaṭṭha puriso odātena vatthena sasīsaṃ pārupitvā nisinno
assa, nāssa kiñci sabbāvato kāyassa odātena vatthena apphuṭaṃ assa,
evameva kho ambaṭṭha bhikkhu imameva kāyaṃ parisuddhena cetasā
pariyodātena pharitvā nisinno hoti nāssa kiñci sabbāvato kāyassa
parisuddhena cetasā pariyodātena apphuṭaṃ hoti. Idampi’ssa hoti
caraṇasmiṃ.

 

Idaṃ kho taṃ ambaṭṭha caraṇaṃ.

 

1. Abhisandeyya, machasaṃ.
2. Parisandeyya, machasaṃ.
3. Abhisandāni parisandāni, machasaṃ. Abhisaniddhāni parisaniddhāni?

 

[BJT Page 194] [\x 194/]

 

71. (Puna ca paraṃ ambaṭṭha) so evaṃ samāhite citte parisuddhe
pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite
āneñjappatte ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti. So evaṃ
pajānāti: ayaṃ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo
odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo.
Idaṃ ca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddhanti.

 

Seyyathāpi ambaṭṭha maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato
accho vippasanno anāvilo sabbākārasampanno, tatrassa suttaṃ āvutaṃ nīlaṃ
vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā. Tamenaṃ cakkhumā
puriso hatthe karitvā paccavekkheyya: ayaṃ kho maṇi veḷuriyo subho
jātimā aṭṭhaṃso suparikammakato accho vippasanno anāvilo
sabbākārasampanno. Tatiradaṃ suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā
odātaṃ vā paṇḍusuttaṃ vā’ti.

 

Evameva kho ambaṭṭha bhikkhu evaṃ samāhite citte parisuddhe pariyodāte
anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte
ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti. So evaṃ pajānāti: ayaṃ
kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo
aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo. Idaṃ ca pana me
viññāṇaṃ ettha sitaṃ ettha paṭibaddhanti. Idampi’ssa hoti vijjāya.

 

72. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte manomayaṃ kāyaṃ
abhinimminanāya cittaṃ abhinīharati abhininnāmeti. So imambhā kāyā aññaṃ
kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ ahīnindriyaṃ.

 

[BJT Page 196] [\x 196/]

 

Seyyathāpi ambaṭṭha puriso muñjamhā īsikaṃ pabbāheyya. Tassa evamassa:
ayaṃ muñjo, ayaṃ īsikā, añño muñjo, aññā īsikā, muñjamhātveva īsikā
pabbāḷhā’ti. Seyyathā vā pana ambaṭṭha puriso asiṃ kosiyā pabbāheyya,
tassa evamassa: ayaṃ asi, ayaṃ kosi, añño asi, aññā kosi, kosiyā tveva
asi pabbāḷho’ti. Seyyathā vā pana ambaṭṭha puriso ahiṃ karaṇḍā
uddhareyya, tassa evamassa: ayaṃ ahi, ayaṃ karaṇḍo, añño ahi, añño
karaṇḍo, karaṇḍātveva ahi ubbhato’ti. Evameva kho ambaṭṭha bhikkhu
evaṃsamāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese
mudubhūte kammaniye ṭhite āneñjappatte manomayaṃ kāyaṃ abhinimminanāya
cittaṃ abhinīharati abhininnāmeti. So imamhā kāyā aññaṃ kāyaṃ
abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ ahīnindriyaṃ. Idampi’ssa
hoti vijjāya.

 

73. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya
cittaṃ abhinīharati, abhininnāmeti. So anekavihitaṃ iddhividhaṃ
paccanubhoti: eko’pi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti,
ācībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno
gacchati seyyathāpi ākāse. Pathaviyā pi ummujjanimujjaṃ karoti
seyyathāpi udake. Udake’pi abhijjamāne gacchati seyyathāpi pathaviyaṃ.
Ākāse’pi pallaṅkena kamati seyyathāpi pakkhi sakuṇo. Ime’pi
candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parimasati
parimajjati, yāva brahmalokā’pi kāyena vasaṃ vatteti.

 

Seyyathāpi ambaṭṭha dakkho kumbhakāro vā kumbhakārantevāsī vā
suparikammakatāya mattikāya yaṃ yadeva bhājanavikatiṃ ākaṅkheyya taṃ
tadeva kareyya abhinipphādeyya. Seyyathā vā pana ambaṭṭha dakkho
dantakārovā dantakārantevāsī vā suparikammakatasmiṃ dantasmiṃ yaṃ yadeva
dantavikatiṃ ākaṅkheyya taṃ tadeva kareyya abhinipphādeyya. Seyyathā vā
pana ambaṭṭha dakkho suvaṇṇakāro vā suvaṇṇakārantevāsī vā
suparikammakatasmiṃ suvaṇṇasmiṃ yaṃ yadeva suvaṇṇavikatiṃ ākaṅkheyya taṃ
tadeva kareyya abhinipphādeyya, evameva kho ambaṭṭha bhikkhu evaṃ
samāhite citte parisuddhe pariyodāte anaṅgaṇe vīgatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte iddhividhāya cittaṃ abhinīharati
abhininnāmeti.

 

[BJT Page 198] [\x 198/]

 

So anekavihitaṃ iddhividhaṃ paccanubhoti eko’pi hutvā bahudhā hoti
bahudhāpi hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ
tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse. Pathaviyāpi
ummujjanimujjaṃ karoti seyyathāpi udake. Udake’pi abhijjamāne gacchati
seyyathāpi paṭhaviyaṃ. Ākāse’pi pallaṅkena kamati seyyathāpi pakkhi
sakuṇo. Ime’pi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā
parimasati. Parimajjati. Yāva brahmalokā’pi kāyena vasaṃ vatteti.
Idampi’ssa hoti vijjāya.

 

74. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte1 dibbāya
sotadhātuyā cittaṃ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā
visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye
dūre sannike ca.

 

Seyyathāpi ambaṭṭha puriso addhānamaggapaṭipanno so suṇeyya
bherisaddampi mudiṅgasaddampi saṅkhapaṇavadeṇḍimasaddampi. Tassa
evamassa: bherisaddo itipi mudiṅgasaddo itipi saṅkhapaṇavadeṇḍisaddo
itipi. Evameva kho ambaṭṭha bhikkhu evaṃ samāhite citte parisuddhe
pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite
āneñjappatte dibbāya sotadhātuyā cittaṃ abhinīharati abhininnāmeti.

 

So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti
dibbe ca mānuse ca ye dūre santike ca. Idampi’ssa hoti vijjāya.

 

75. So evaṃ samāhite citte parisuddhe pariyodāte āneñjappatte
cetopariyañāṇāya cittaṃ abhininnāmeti. So parasattānaṃ parapuggalānaṃ
cetasā ceto paricca pajānāti:

 

Sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti,
Vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti,
Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti,
Vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti,
Samohaṃ vā cittaṃ samohaṃ cittanti pajānāti,
Vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti,
Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāti,
Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti,
Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti,
Amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti,
Sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti,
Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti,
Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti,
Asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti,
Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti,
Avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti,

 

1. Ānejjappatte (kesuci potthakesu)

 

[BJT Page 200] [\x 200/]

 

Seyyathāpi ambaṭṭha itthi vā puriso vā daharo vā yuvā maṇḍanajātiko
ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaṃ mukhanimittaṃ
paccavekkhamāno sakaṇikaṃ vā sakaṇikanti jāneyya, akaṇikaṃ vā akaṇikanti
jāneyya, evameva kho ambaṭṭha bhikkhu evaṃ samāhite citte parisuddhe
pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite
āneñjappatte cetopariyañāṇāya cittaṃ abhinīharati abhininnāmeti.

 

So parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti:

 

“Sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti,
Vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti,
Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti,
Vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti,
Samohaṃ vā cittaṃ samohaṃ cittanti pajānāti,
Vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti,
Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāti,
Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti,
Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti,
Amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti,
Sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti,
Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti,
Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti,
Asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti,
Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti,
Avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti,
Idampissa hoti vijjāya.

 

76. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite ānañjeppatte
pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti. So
anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathīdaṃ: ekampi jātiṃ dve’pi
jātiyo tisso’pi jātiyo catasso’pi jātiyo pañca’pi jātiyo dasa’pi jātiyo
vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo
jātisatampi jātisahassampi jātisatasahassampi aneke’pi saṃvaṭṭakappe
aneke’pi vivaṭṭakappe aneke’pi saṃvaṭṭavivaṭṭakappe “amutrāsiṃ evannāmo
evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī
evamāyupariyanto. So tato cuto amutra upapādiṃ. Tatrāpāsiṃ evaṃnāmo
evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī
evamāyupariyanto. So tato cuto idhūpapanno”ti. Iti sākāraṃ sauddesaṃ
anekavihitaṃ pubbenivāsaṃ anussarati.

 

[BJT Page 202] [\x 202/]

 

Seyyathāpi ambaṭṭha puriso sakambhā gāmā aññaṃ gāmaṃ gaccheyya, tamhāpi
gāmā aññaṃ gāmaṃ gaccheyya, so tamhā gāmā sakaññeva gāmaṃ
paccāgaccheyya, tassa evamassa: ahaṃ kho sakamhā gāmā amuṃ gāmaṃ
agacchiṃ. Tatra evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ abhāsiṃ evaṃ tuṇhī
ahosiṃ. Tamhāpi gāmā amuṃ gāmaṃ agacchiṃ. Tatrāpi evaṃ aṭṭhāsiṃ evaṃ
nisīdiṃ evaṃ abhāsiṃ evaṃ tuṇhī ahosiṃ. So’mhi tamhā gāmā sakaññeva
gāmaṃ paccāgato’ti,

 

Evameva kho ambaṭṭha bhikkhu evaṃ samāhite citte parisuddhe pariyodāte
anaṅgaṇe vigatūpakkilese mudrabhūte kammaniye ṭhite āneñjappatte
pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti. So
anekavihitaṃ pubbenivāsaṃ anussarati: seyyathīdaṃ ekampi jātiṃ dve’pi
jātiyo tisso’pi jātiyo catasso’pi jātiyo pañca’pi jātiyo dasapi jātiyo
vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampī jātiyo
jātisatampi jātisahassampi jātisatasahassampi aneke’pi saṃvaṭṭakappe
aneke’pi vivaṭṭakappe aneke’pi saṃvaṭṭavivaṭṭakappe: amutrāsiṃ evaṃnāmo
evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī
evamāyupariyanto. So tato cuto amutra upapādiṃ. Tatrāpāsiṃ evaṃnāmo
evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī
evamāyupariyanto. So tato cuto idhūpapanno’ti. Iti sākāraṃ sauddesaṃ
anekavihitaṃ pubbenivāsaṃ anussarati. Idampi’ssa hoti vijjāya.

 

77. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ
cutūpapātañāṇāya cittaṃ abhinīharati abhininnāmeti. So dibbena cakkhunā
visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne
paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti:
ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena
samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā
micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā
apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā
kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena
samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā.
Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā’ti. Iti
dibbena cakkhunā vīsuddhena atikkantamānusakena satte passati cavamāne
upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage
satte pajānāti.

 

[BJT Page 204] [\x 204/]

 

Seyyathāpi ambaṭṭha majjhe siṃghāṭake pasādo, tattha cakkhumā puriso
ṭhito passeyya manusse gehaṃ pavisante’pi nikkhamante’pi rathiyā
vītisañcarante’pi majjhe siṃghāṭake nisinne’pi. Tassa evamassa: ete
manussā gehaṃ pavisanti. Ete nikkhamanti. Ete rathiyā vītisañcaranti.
Ete majjhe siṃghāṭake nisinnā’ti.

 

Evameva kho ambaṭṭha bhikkhu evaṃ samāhite citte parisuddhe pariyodāte
anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ
cutūpapātañāṇāya cittaṃ abhinīharati abhininnāmeti. So dibbena cakkhunā
visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne
paṇīte suvaṇṇe dubabaṇṇe sugate duggate yathākammūpage satte pajānāti:
ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena
samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā
micchādiṭṭhikā micchādiṭṭhīkammasamādānā. Te kāyassa bhedā parammaraṇā
apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā
kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena
samannāgatā ariyānaṃ anupavādakā sammādiṭṭhīkā sammādiṭṭhikammasamādānā.
Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā’ti. Iti
dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne
upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate
yathākapammūpage satte pajānāti. Idampi’ssa hoti vijjāya.

 

78. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ
khayañāṇāya cittaṃ abhinīharati abhininnāmeti.

 

So idaṃ dukkhanti yathābhūtaṃ pajānāti.
Ayaṃ dukkhasamudayo’ti yathābhūtaṃ pajānāti.
Ayaṃ dukkhanirodho’ti yathābhūtaṃ pajānāti.
Ayaṃ dukkhanirodhagāminipaṭipadā’ti yathābhūtaṃ pajānāti.
Ime āsavā’ti yathābhūtaṃ pajānāti.
Ayaṃ āsavasamudayo’ti yathābhūtaṃ pajānāti.
Ayaṃ āsavanirodho’ti yathābhūtaṃ pajānāti.
Ayaṃ āsavanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti.

 

Tassa evaṃ jānato evaṃ passato kāmāsavā’pi cittaṃ vimuccati,
bhavāsavā’pi cittaṃ vimuccati, avijjāsavā’pi cittaṃ vimuccati.
Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti.

 

‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāti.

 

[BJT Page 206] [\x 206/]

 

Seyyathāpi ambaṭṭha pabbatasaṅkhepe udakarahado accho vippasanno
anāvilo, tattha cakkhumā puriso tīre ṭhito passeyya sippisambukampi
sakkharakaṭhalampi macchagumbampi carantampi tiṭṭhantampi. Tassa
evamassa: ayaṃ kho udakarahado accho vippasanno anāvilo. Tatirame
sippisambukā’pi sakkharakaṭhalā’pi macchagumbā’pi caranti’pi
tiṭṭhanti’pīti. Evameva kho ambaṭṭha bhikkhu samāhite citte parisuddhe
pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite
āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhinīharati abhininnāmeti.

 

So ‘idaṃ dukkhanti’ yathābhūtaṃ pajānāti. ‘Ayaṃ dukkhasamudayo’ti yathābhūtaṃ pajānāti.

 

‘Ayaṃ dukkhanirodho’ti yathābhūtaṃ pajānāti. ‘Ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti.

 

‘Ime āsavā’ti yathābhūtaṃ pajānāti. ‘Ayaṃ āsavasamudayo’ti yathābhūtaṃ pajānāti.

 

‘Ayaṃ āsavanirodho’ti yathābhūtaṃ pajānāti. ‘Ayaṃ āsavanirodhagāminīpaṭipadā’ti yathābhūtaṃ pajānāti.

 

Tassa evaṃ jānato evaṃ passato kāmāsavā’pi cittaṃ vimuccati,
bhavāsavā’pi cittaṃ vimuccati, avijjāsavā’pi cittaṃ vimuccati.
Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti.

 

‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāti. Ayaṃ kho sā ambaṭṭha vijjā.

 

79. Ayaṃ vuccati ambaṭṭha bhikkhu vijjāsampanno itipi, caraṇa sampanno
itipi, vijjācaraṇasampanno itipi. Imāya ca ambaṭṭha vijjācaraṇasampadāya
caraṇasampadāya ca aññā vijjāsampadā ca caraṇasampadā ca uttaritarā vā
paṇītatarā vā natthi.

 

80. Imāya kho ambaṭṭha anuttarāya vijjācaraṇasampadāya [PTS Page 101]
[\q 101/] cattāri apāyamukhāni bhavanti. Katamāni cattāri? Idha
ambaṭṭha ekacco samaṇo vā brāhmaṇo vā imañceva anuttaraṃ
vijjācaraṇasampadaṃ anabhisambhuṇamāno khārivivadhamādāya araññāyatanaṃ
ajjhogāhati pavattaphalabhojano bhavissāmīti. So aññadatthu
vijjācaraṇasampannasseva paricārako sampajjati. Imāya kho ambaṭṭha
anuttarāya vijjācaraṇasampadāya idaṃ paṭhamaṃ apāyamukhaṃ bhavati.

 

81. Puna ca paraṃ ambaṭṭha idhekacco samaṇo vā brāhmaṇo vā imañceva
anuttaraṃ vijjācaraṇasampadaṃ anabhisambhuṇamāno
pavattaphalabhojanatañca anabhisambhuṇamāno kuddālapiṭakaṃ ādāya
araññāyatanamajjhogāhati kandamūlaphalabhojano bhavissāmīti. So
aññadatthu vijjācaraṇasampannasseva paricārako sampajjati. Imāya ca kho
ambaṭṭha anuttarāya vijjācaraṇasampadāya idaṃ dutiyaṃ apāyamukhaṃ
bhavati.

 

[BJT Page 208] [\x 208/]

 

82. Puna ca paraṃ ambaṭṭha idhekacco samaṇo vā brāhmaṇo vā imañceva
anuttaraṃ vijjācaraṇasampadaṃ anabhisambhuṇamāno
pavattaphalabhojanatañca anabhisambhuṇamāno kandamūlaphalabhojanatañca
anabhisambhuṇamāno gāmasāmantaṃ vā nigamasāmantaṃ vā agyāgāraṃ karitvā
aggiṃ paricaranto acchati. So aññadatthu vijjācaraṇasampannasseva
paricāriko sampajjati. Imāya kho ambaṭṭha anuttarāya
vijjācaraṇasampadāya idaṃ tatiyaṃ apāyamukhaṃ bhavati.

 

83. Puna ca paraṃ ambaṭṭha idhekacco samaṇo vā brāhmaṇo vā imañceva
anuttaraṃ vijjācaraṇasampadaṃ anabhisambhuṇamāno pavattaphalabhojanañca
anabhisambhuṇamāno kandamūlaphalabhojananañca anabhisambhuṇamāno
aggiparicariyañca anabhisambhuṇamāno [PTS Page 102]
[\q 102/] cātummahāpathe catudvāraṃ agāraṃ karitvā acchati: yo
imāhi catūhi disāhi āgamissati samaṇo vā brāhmaṇo vā tamahaṃ yathāsatti
yathābalaṃ paṭipūjessāmīti. So aññadatthu vijjācaraṇasampannasseva
paricārako sampajjati. Imāya kho ambaṭṭha anuttarāya
vijjācaraṇasampadāya idaṃ catutthaṃ apāyamukhaṃ bhavati.

 

Imāya kho ambaṭṭha anuttarāya vijjācaraṇasampadāya imāni cattāri apāyamukhāni bhavanti.

 

84. Taṃ kimmaññasi ambaṭṭha? Api nu tvaṃ imāya anuttarāya vijjācaraṇasampadāya sandissasi sācariyako?”Ti.

 

“No hidaṃ bho gotama. Ko cāhaṃ bho gotama sācariyako? Kā ca anuttarā
vijjācaraṇasampadā? Ārakā’haṃ bho gotama anuttarāya vijjācaraṇasampadāya
sācariyako”ti.

 

“Taṃ kimmaññasi ambaṭṭha? Api nu tvaṃ imañceva anuttaraṃ
vijjācaraṇasampadaṃ anabhisambhuṇamāno khārivivadhamādāya
araññavanamajjhogāhasi sācariyako pavattaphalabhojano bhavissāmiti?”

 

“No hidaṃ bho gotama. ”

 

“Taṃ kimmaññasi ambaṭṭha? Api nu tvaṃ imañceva anuttaraṃ
vijjācaraṇasampadaṃ anabhisambhuṇamāno pavattaphalabhojanatañca
anabhisambhuṇamāno kuddālapiṭakaṃ ādāya araññavanamajjhogāhasi
sācariyako kandamūlaphalabhojano bhavissāmīti?”

 

“No hidaṃ bho gotama. ”

 

“Taṃ kimmaññasi ambaṭṭha? Api nu tvaṃ imañceva anuttaraṃ
vijjācaraṇasampadaṃ anabhisambhuṇamāno pavattaphalabhojananañca
anabhisambhuṇamāno kandamūlaphalabhojanatañca anabhisambhuṇamāno
gāmasāmantaṃ vā nigamasāmantaṃ vā agyāgāraṃ karitvā aggiṃ paricaranto
acchasi sācariyako? “Ti

 

[PTS Page 103] [\q 103/] “no hidaṃ bho gotama. ”

 

[BJT Page 210] [\x 210/]

 

“Taṃ kimmaññasi ambaṭṭha api nu tvaṃ imañceva anuttaraṃ
vijjācaraṇasampadaṃ anabhisambhuṇamāno pavattaphalabhojanatañca
anabhisambhuṇamāno kandamūlaphalabhojanatañca anabhisambhuṇamāno
aggiparicariyañca anabhisambhuṇamāno cātummahāpathe catudvāraṃ agāraṃ
karitvā acchasi sācariyako, yo imāhi catūhi disāhi āgamissati samaṇo vā
brāhmaṇo vā taṃ mayaṃ yathāsatti yathābalaṃ paṭipūjessāmāti?”

 

“No hidaṃ bho gotama. ”

 

85. Iti kho ambaṭṭha imāya ceva tvaṃ anuttarāya vijjācaraṇasampadāya
parihīno sācariyako. Ye cime anuttarāya vijjācaraṇasampadāya cattāri
apāyamukhāni bhavanti, tato ca tvaṃ parihīno sācariyako. Bhāsitā kho
pana te esā ambaṭṭha ācariyena brāhmaṇena pokkharasādinā vācā “ke ca
muṇḍakā samaṇakā ibbhā kaṇhā bandhupādapaccā, kā ca tevijjānaṃ
brāhmaṇānaṃ sākacchā”ti, attanā āpāyiko’pi aparipūrayamāno. Passa
ambaṭṭha yāva aparaddhañca te idaṃ ācariyassa brāhmaṇassa
pokkharasādissa.

 

86. Brāhmaṇo kho pana ambaṭṭha pokkharasādī rañño pasenadissa kosalassa
dattikaṃ bhuñjati. Tassa rājā pasenadi kosalo sammukhībhāvampi na
dadāti. Yadāpi tena manteti tirodussena manteti. Yassa kho pana ambaṭṭha
dhammikaṃ payataṃ bhikkhaṃ patigaṇheyya, kathaṃ tassa rājā pasenadī
kosalo sammukhībhāvampi na dadeyya? Passa ambaṭṭha yāvaaparaddhañca te
idaṃ ācariyassa brāhmaṇassa pokkharasādissa.

 

Taṃ kimmaññasi ambaṭṭha? Rājā pasenadi kosalo hatthigīvāya vā nisinno
assapiṭṭhe vā nisinno rathūpatthare vā ṭhito uggehi vā rājaññehi vā
kiñcideva [PTS Page 104] [\q 104/]
mantaṇaṃ manteyya, so tamhā padesā apakkamma ekamantaṃ tiṭṭheyya. Atha
āgaccheyya suddo vā suddadāso vā, so tasmiṃ padese ṭhito tadeva mantaṇaṃ
manteyya: evampi rājā pasenadi kosalo āha evampi rājā pasenadī kosalo
āhāti. Api nu so rājabhaṇitaṃ vā bhaṇati rājamantaṃ vā manteti, ettāvatā
so assa rājā vā rājamahāmatto vāti?”

 

“No hidaṃ bho gotama. ”

 

87. Evameva kho tvaṃ ambaṭṭha, ye te ahesuṃ brāhmaṇānaṃ pubbakā isayo
mantānaṃ kattāro mantānaṃ pavattāro, yesamidaṃ etarahi brāhmaṇā porāṇaṃ
mantapadaṃ gītaṃ pavuttaṃ samūhitaṃ tadanuggāyanti tadanubhāsanti
bhāsitamanubhāsanti vācitamanuvācenti, seyyathīdaṃ: aṭṭako vāmako
vāmadevo vessāmitto yamataggī aṅgiraso bhāradvājo vāseṭṭho kassapo
bhagu, tyāhaṃ mante adhiyāmi sācariyako’ti tāvatā tvaṃ bhavissasi isi vā
isittāya vā paṭinno’ti netaṃ ṭhānaṃ vijjati.

 

[BJT Page 212] [\x 212/]

 

88. Taṃ kimmaññasi ambaṭṭha kinti te sutaṃ brāhmaṇānaṃ vuddhānaṃ
mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ: “ye te ahesuṃ brāhmaṇānaṃ
pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro, yesamidaṃ etarahi
brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samūhitaṃ tadanugāyanti
tadanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti seyyathīdaṃ:
aṭṭako, vāmako, vāmadevo, vessāmitto, yamataggi, aṅgiraso, bhāradvājo,
vāseṭṭho, kassapo, bhagu - evaṃ su te sunhātā suvilittā kappitakesamassū
āmuttamaṇikuṇḍalābharaṇā odātavatthavasanā pañcahi kāmaguṇehi samappitā
samaṅgibhūtā paricārenti, seyyathāpi tvaṃ etarahi sācariyako?”Ti.

 

[PTS Page 105] [\q 105/] “no hidaṃ bho gotama. ”

 

89. “Evaṃ su te sālīnaṃ odanaṃ sucimaṃsūpasecanaṃ vicitakālakaṃ
anekasūpaṃ anekabyañjanaṃ paribhuñjanti, seyyathāpi tvaṃ etarahi
sācariyako?”Ti.

 

“No hidaṃ bho gotama. ”

 

“Evaṃ su te veṭhanakapassāhi nārīhi paricārenti seyyathāpi tvaṃ etarahi sācariyako?”Ti.

 

“No hidaṃ bho gotama. ”

 

“Evaṃ su te kuttavālehi vaḷavārathehi dīghāhi patodalaṭṭhihi vāhane
vitudentā vipariyāyanti seyyathāpi tvaṃ etarahi sācariyako?”Ti.

 

” No hidaṃ bho gotama. ”

 

“Evaṃ su te ukkiṇṇaparikhāsu okkhittapalighāsu nagarūpakārikāsu
dīghāsibaddhehi purisehi rakkhāpeti seyyathāpi tvaṃ etarahi
sācariyako?”Ti.

 

” No hidaṃ bho gotama. ”

 

Iti kho ambaṭṭha neva tvaṃ isi, na isittāya paṭipanno sācariyako. Yassa
kho pana ambaṭṭha mayi kaṅkhā vā vimati vā, so maṃ pañhena, ahaṃ
veyyakaraṇena sodhissāmī”ti.

 

90. Atha kho bhagavā vihārā nikkhamma caṅkamaṃ abbhuṭṭhāsi. Ambaṭṭho’pi
māṇavo vihārā nikkhamma caṅkamaṃ abbhuṭṭhāsi. Atha kho ambaṭṭho māṇavo
bhagavantaṃ caṅkamantaṃ anucaṅkamamāno kāye
dvattiṃsamahāpurisalakkhaṇāni samannesi. Addasa kho ambaṭṭho māṇavo
bhagavato kāye dvattiṃsamahāpurisalakkhaṇāni yebhuyyena ṭhapetvā [PTS Page 106]
[\q 106/] dve. Dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati
nādhimuccati na sampasīdati kosohite ca vatthaguyhe1 pahūtajivhatāya ca.

 

1. Kośāvahita vasatuguhya. (Mahāyānikādīnaṃ ganthesu)

 

[BJT Page 214] [\x 214/]

 

91. Atha kho bhagavato etadahosi: passati kho me ayaṃ ambaṭṭho māṇavo
dvattiṃsamahāpurisalakkhaṇāni yebhuyyena ṭhapetvā dve. Dvīsu
mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati
kosohite ca vatthaguyhe pahūtajivhatāya cāti.

 

Atha kho bhagavā tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkāsi yathā addasa
ambaṭṭho māṇavo bhagavato kosohitaṃ vatthaguyhaṃ. Atha kho bhagavā
jivhaṃ ninnāmetvā ubho’pi kaṇṇasotāni anumasi parimasi. Ubho’pi
nāsikāsotāni anumasi parimasi. Kevalampi naḷāṭamaṇḍalaṃ jivhāya chādesi.

 

Atha kho ambaṭṭhassa māṇavassa etadahosi: samannāgato kho samaṇo gotavo
dvattiṃsamahāpurisalakkhaṇehi paripuṇṇehi no aparipuṇṇehīti bhagavantaṃ
etadavoca: “handa ca’dāni mayaṃ bho gotama gacchāma. Bahukiccā mayaṃ
bahukaraṇīyā”ti.

 

“Yassa’dāni tvaṃ ambaṭṭha kālaṃ maññasīti”.

 

Atha kho ambaṭṭho māṇavo vaḷavārathamāruyha pakkāmi.

 

92. Tena kho pana samayena brahmaṇo pokkharasādi ukkaṭṭhāya nikkhamitvā
mahatā brāhmaṇagaṇena saddhiṃ sake ārāme nisinno hoti ambaṭṭhaṃ yeva
māṇavaṃ patimānento. Atha kho ambaṭṭho māṇavo yena sako ārāmo tena
pāyāsi. Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā
pattiko’va yena brāhmaṇo pokkharasādī tenupasaṅkami, upasaṅkamitvā
brāhmaṇaṃ pokkharasādiṃ abhivādetvā ekamantaṃ nisīdi.

 

93. Ekamantaṃ nisinnaṃ kho ambaṭṭhaṃ māṇavaṃ brāhmaṇo pokkharasādī
etadavoca: kacci tāta ambaṭṭha addasa taṃ bhavantaṃ gotamanti?.

 

“Addasāma kho bho taṃ bhavantaṃ gotamanti. ”

 

“Kacci tāta ambaṭṭha taṃ bhavantaṃ gotamaṃ tathā [PTS Page 107] [\q 107/] santo yeva saddo abbhuggato no aññathā? Kacci pana bho so bhavaṃ gotamo tādiso no aññādiso?”Ti.

 

“Tathā santo yeva bho taṃ bhavantaṃ gotamaṃ saddo abbhuggato no aññathā.
Tādiso’va bho so bhavaṃ gotamo no aññādiso. Samannāgato ca bho so
bhavaṃ gotamo dvattiṃsamahāpurisalakkhaṇehi paripuṇṇehi no
aparipuṇṇehī”ti.

 

[BJT Page 216] [\x 216/]

 

“Ahu pana te tāta ambaṭṭha samaṇena gotamena saddhiṃ kocideva kathāsallāpo?”Ti.

 

“Ahu kho yeva bho samaṇena gotamena saddhiṃ kocideva kathāsallāpo?”Ti.

 

“Yathākathaṃ pana te tāta ambaṭṭha ahu samaṇena gotamena saddhiṃ kocideva kathāsallāpo?”Ti.

 

Atha kho ambaṭṭho māṇavo yāvatako ahosi bhagavatā saddhiṃ kathāsallāpo taṃ sabbaṃ brāhmaṇassa pokkharasādissa ārocesi.

 

94. Evaṃ vutte brāhmaṇo pokkharasādī ambaṭṭhaṃ māṇavaṃ etadavoca: “aho
vata re, amhākaṃ paṇḍitaka! Aho vata re amhākaṃ bahussutaka! Aho vata
re, amhākaṃ tevijjaka! Evarūpena kira bho puriso atthacarakena kāyassa
bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Yadeva
kho tvaṃ ambaṭṭha taṃ bhavantaṃ gotamaṃ evaṃ āsajja āsajja avacāsi. Atha
kho bhavaṃ gotamo amhe’pi evaṃ upaneyya upaneyya avaca. Abho vata re,
amhākaṃ paṇḍitaka! Aho vata re, amhākaṃ bahussutaka! Aho vata re,
amhākaṃ tevijjaka! Evarūpena kira bho puriso atthacarakena kāyassa bhedā
parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyyā”ti kupito
anattamano ambaṭṭhaṃ māṇavaṃ padasā yeva pavattesi. Icchati ca tāvadeva
bhagavantaṃ dassanāya upasaṅkamituṃ.

 

95. [PTS Page 108] [\q 108/] atha kho te
brāhmaṇā brāhmaṇaṃ pokkharasādiṃ etadavocuṃ: ativikālo kho bho ajja
samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Svedāni bhavaṃ pokkharasātī
samaṇaṃ gotamaṃ dassanāya upasaṅkamissatī”ti.

 

Atha kho brāhmaṇo sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ
paṭiyādāpetvā yānesu āropetvā ukkāsu dhāriyamānāsu ukkaṭṭhāya niyyāsi.
Yena icchānaṅgalavanasaṇḍo tena pāyāsi. Yāvatikā yānassa bhūmi yānena
gantvā yānā paccorohitvā pattiko’va yena bhagavā tenupasaṅkami.
Upasaṅkamitvā bhagavatā saddhiṃ sammodanīyaṃ kathaṃ sārāṇīyaṃ
vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho brāhmaṇo
pokkharasādī bhagavantaṃ etadavoca: “āgamānukhavidha bho gotama amhākaṃ
antevāsī ambaṭṭho māṇavo?”Ti.

 

[BJT Page 218] [\x 218/]

 

“Āgamā kho te antevāsī ambaṭṭho māṇavo”ti.

 

“Ahu pana te bho gotama ambaṭṭhena māṇavena saddhiṃ kocideva kathāsallāpo?”Ti.

 

“Ahu kho me brāhmaṇa ambaṭṭhena māṇavena saddhiṃ kocideva kathāsallāpo”ti.

 

“Yathākathaṃ pana te bho gotama ahu ambaṭṭhena māṇavena saddhiṃ kocideva kathāsallāpo?”Ti.

 

Atha kho bhagavā yāvatiko ahosi ambaṭṭhena māṇavena saddhiṃ kathāsallāpo, taṃ sabbaṃ brāhmaṇassa pokkharasādissa ārocesi.

 

“Evaṃ vutte brāhmaṇo pokkharasādi bhagavantaṃ etadavoca: bālo bho gotama
ambaṭṭho māṇavo. Khamatu bhavaṃ gotamo ambaṭṭhassa māṇavassā”ti.

 

“Sukhī hotu brāhmaṇa ambaṭṭho māṇavo”ti.

 

96. [PTS Page 109] [\q 109/] atha kho
brāhmaṇo pokkharasādi bhagavato kāye dvattiṃsamahāpurisalakkhaṇāni
samannesi. Addasā kho brāhmaṇo pokkharasādī bhagavato kāye
dvattiṃsamahāpurisalakkhaṇāni yebhuyyena ṭhapetvā dve. Dvīsu
mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati
kosohite ca vatthaguyhe pahūtajivhatāya ca.

 

97. Atha kho bhagavato etadahosi: passati kho me ayaṃ brāhmaṇo
pokkharasādī dvattiṃsamahāpurisalakkhaṇāni yebhuyyena ṭhapetvā dve.
Dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na
sampasīdati kosohite ca vatthaguyhe pahūtajivhatāya cāti.

 

Atha kho bhagavā tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāsī yathā addasa
brāhmaṇo pokkharasādī bhagavato kosohitaṃ vatthaguyhaṃ. Atha kho bhagavā
jivhaṃ ninnāmetvā ubho’pi kaṇṇasotāni anumasi, paṭimasi, ubho’pi
nāsikāsotāni anumasi, paṭimasi. Kevalampi naḷāṭamaṇḍalaṃ jivhāya
chādesi.

 

98. Atha kho brāhmaṇassa pokkharasādissa etadahosi: “samannāgato kho
samaṇo gotamo dvattiṃsamahāpurisalakkhaṇehi paripuṇṇehi no
aparipuṇṇehī”ti bhagavantaṃ etadavoca: adhivāsetu me bhavaṃ gotamo
ajjatanāya bhattaṃ saddhiṃ bhikkhusaṅghenā”ti. Adhivāsesi bhagavā
tuṇhībhāvena.

 

99. Atha kho brāhmaṇo pokkharasādī bhagavato, adhivāsanaṃ viditvā
bhagavato kālaṃ ārocesi: kālo bho gotama, niṭṭhitaṃ bhattanti. ‘

 

[BJT Page 220] [\x 220/]

 

Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya saddhiṃ
bhikkhusaṅghena yena buhmaṇassa pokkharasādissa parivesanā
tenupasaṅkhami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho brāhmaṇo
pokkharasātī bhagavantaṃ paṇītena khādanīyena bhojanīyena sahatthā
santappesi sampavāresi. Māṇavakā’pi bhikkhusaṅghaṃ. Atha kho brāhmaṇo
pokkharasātī bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ
āsanaṃ gahetvā ekamantaṃ nisīdi.

 

100. Ekamantaṃ nisinnassa kho brāhmaṇassa pokkharasādissa [PTS Page 110]
[\q 110/] bhagavā ānupubbīkathaṃ kathesi, seyyathīdaṃ: dānakathaṃ
sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ nekkhamme ca
ānisaṃsaṃ pakāsesi. Yadā bhagavā aññāsi brāhmaṇaṃ pokkharasātiṃ
kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ, atha
yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi: dukkhaṃ samudayaṃ
nirodhaṃ maggaṃ.

 

Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ
paṭiggaṇheyya, evameva brāhmaṇassa pokkharasādissa tasmiṃ yeva āsane
virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṃ kiñci samudayadhammaṃ sabbaṃ
taṃ nirodhadhammanti.

 

101. Atha kho brāhmaṇo pokkharasādī diṭṭhadhammo pattadhammo
viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho
vesārajjappatto aparappaccayo satthusāsane bhagavantaṃ etadavoca:
“abhikkantaṃ bho gotama abhikkantaṃ bho gotama. Seyyathāpi bho gotama
nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ
ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni
dakkhintīti, evameva bhotā gotamena anekapariyāyena dhammo pakāsito.
Esāhaṃ bho gotama saputto sabhariyo sapariso sāmacco bhavantaṃ gotamaṃ
saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo
dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ. Yathā ca bhavaṃ gotamo
ukkaṭṭhāya aññāni upāsakakulāni upasaṅkamati evameva bhavaṃ gotamo
pokkharasādikulaṃ upasaṅkamatu. Tattha ye te māṇavakā vā māṇavikā vā
bhavantaṃ gotamaṃ abhivādessanti vā paccuṭṭhissanti vā āsanaṃ vā udakaṃ
vā dassanti cittaṃ vā pasādessanti, tesaṃ taṃ bhavissanti dīgharattaṃ
hitāya sukhāyā”ti. “Kalyāṇaṃ vuccati brāhmaṇā”ti.

 

Ambaṭṭhasuttaṃ tatiyaṃ.

 

Piṭava:222

 

4

 

[PTS Page 111] [\q 111/] soṇadaṇḍasuttaṃ

 

1. Evaṃ me sutaṃ. Ekaṃ samayaṃ bhagavā aṅgesu cārikaṃ caramāno mahatā
bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi yena campā
tadavasari. Tatra sudaṃ bhagavā campāyaṃ viharati gaggarāya pokkharaṇiyā
tīre.

 

Tena kho pana samayena soṇadaṇḍo brāhmaṇo campaṃ ajjhāvasati sattussadaṃ
satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ raññā māgadhena seniyena
bimbisārena dinnaṃ rājadāyaṃ brahmadeyyaṃ.

 

2. Assosuṃ kho campeyyakā brāhmaṇagahapatikā “samaṇo khalu bho gotamo
sakyaputto sakyakulā pabbajito aṅgesu cārikaṃ caramāno mahatā
bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi campaṃ anuppatto,
campāyaṃ viharati gaggarāya pokkharaṇiyā tīre. Taṃ kho pana bhavantaṃ
gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: “itipi so bhagavā arahaṃ
sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro
purisadammasārathī satthā devamanussānaṃ buddho bhagavā’ti. So imaṃ
lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ
sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti
ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ
kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana
tathārūpānaṃ arahataṃ dassanaṃ hotī”ti.

 

3. [PTS Page 112] [\q 112/] atha kho
campeyyakā brāhmaṇagahapatikā campāya nikkhamitvā saṅghasaṅghī gaṇībhūtā
yena gaggarā pokkharaṇī tenupasaṅkamanti.

 

4. Tena kho pana samayena soṇadaṇḍo brāhmaṇo uparipāsāde divāseyyaṃ
upagato hoti. Addasā kho soṇadaṇḍo brāhmaṇo campeyyake
brāhmaṇagahapatike campāya nikkhamitvā saṅghasaṅghī gaṇībhūte yena
gaggarā pokkharaṇī tenupasaṅkamante. Disvā khattaṃ āmantesi: “kinnu kho
bho khatte campeyyakā brāhmaṇagahapatikā campāya nikkhamitvā
saṅghasaṅghī gaṇībhūtā yena gaggarā pokkharaṇī tenupasaṅkamantī?”Ti

 

[BJT Page 224] [\x 224/]

 

“Atthi kho bho samaṇo gotamo sakyaputto sakyakulā pabbajito aṅgesu
cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ pañcamattehi
bhikkhusatehi campaṃ anuppatto campāya viharati gaggarāya pokkharaṇiyā
tīre. Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato:
‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato
lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho
bhagavā’ti. Tamete bhavantaṃ gotamaṃ dassanāya upasaṅkamantī”ti.

 

5. Tena hi bho khatte yena campeyyakā brāhmaṇagahapatikā tenupasaṅkama.
Upasaṅkamitvā campeyyake brāhmaṇagahapatike evaṃ vadehi: “soṇadaṇḍo bho
brāhmaṇo evamāha: ‘āgamentu kira bhavanto soṇadaṇḍo’pi brāhmaṇo samaṇaṃ
gotamaṃ dassanāya upasaṅkamissatī”ti.

 

‘Evaṃ bho’ti kho so khattā soṇadaṇḍassa brāhmaṇassa paṭissutvā yena
campeyyakā brāhmaṇagahapatikā tenupasaṅkami. Upasaṅkamitvā campeyyake
brāhmaṇa gahapatike etadavoca: [PTS Page 113]
[\q 113/] “soṇadaṇḍo bho brāhmaṇo evamāha: “āgamentū kira
bhavanto. Soṇadaṇḍo’pi brāhmaṇo samaṇaṃ gotamaṃ dassanāya
upasaṅkamissatī”ti.

 

6. Tena kho pana samayena nānāverajjakānaṃ brāhmaṇānaṃ pañcamattāni
brāhmaṇasatāni campāyaṃ paṭivasanti kenacideva karaṇīyena. Assosuṃ kho
te brāhmaṇā: ’soṇadaṇḍo kira brāhmaṇo samaṇaṃ gotamaṃ dassanāya
upasaṅkamissatī’ti. Atha kho te brāhmaṇā yena soṇadaṇḍo brāhmaṇo
tenupasaṅkamiṃsu. Upasaṅkamitvā soṇadaṇḍaṃ brāhmaṇaṃ etadavocuṃ: ’saccaṃ
kira bhavaṃ soṇadaṇḍo samaṇaṃ gotamaṃ dassanāya upasaṅkamissatī’?”Ti

 

“Evaṃ kho me bho hoti ahampi samaṇaṃ gotamaṃ dassanāya upasaṅkamissāmī”ti.

 

7. “Mā bhavaṃ soṇadaṇḍo samaṇaṃ gotamaṃ dassanāya upasaṅkami. Na arahati
bhavaṃ soṇadaṇḍo samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Sace bhavaṃ
soṇadaṇḍo samaṇaṃ gotamaṃ dassanāya upasaṅkamissati, bhoto soṇadaṇḍassa
yaso hāyissati samaṇassa gotamassa yaso abhivaḍḍhissati. Yampi bhoto
soṇadaṇḍassa yaso hāyissati samaṇassa gotamassa yaso abhivaḍḍhissati,
iminā paṅgena na arahati bhavaṃ soṇadaṇḍo samaṇaṃ gotamaṃ dassanāya
upasaṅkamituṃ. Samaṇo tveva gotamo arahati bhavantaṃ soṇadaṇḍaṃ
dassanāya upasaṅkamituṃ.

 

[BJT Page 226] [\x 226/]

 

Bhavaṃ hi soṇadaṇḍo ubhato sujāto mātito ca pitito ca, saṃsuddhagahaṇiko
yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena.

 

Yampi bhavaṃ soṇadaṇḍo ubhato sujāto mātito ca pitito ca,
saṃsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho
jātivādena. Iminā paṅgena na arahati bhavaṃ soṇadaṇḍo samaṇaṃ gotamaṃ
dassanāya upasaṅkamituṃ. Samaṇo tveva gotamo arahati bhavantaṃ
soṇadaṇḍaṃ dassanāya upasaṅkamituṃ.

 

Bhavaṃ hi soṇadaṇḍo aḍḍho mahaddhano mahābhogo.

 

Yampi bhavaṃ soṇadaṇḍo aḍḍho mahaddhano mahābhogo. Iminā paṅgena na
arahati bhavaṃ soṇadaṇḍo samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Samaṇo
tveva gotamo arahati bhavantaṃ soṇadaṇḍaṃ dassanāya upasaṅkamituṃ.

 

Bhavaṃ hi soṇadaṇḍo [PTS Page 114] [\q 114/]
ajjhāyako mantadharo tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ
sākkharappabhedānaṃ itihāsapañcamānaṃ, padako, veyyākaraṇo,
lokāyatamahāpurisalakkhaṇesu anavayo.

 

Yampi bhavaṃ soṇadaṇḍo ajjhāyako mantadharo tiṇṇaṃ vedānaṃ pāragū
sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ, padako,
veyyākaraṇo, lokāyatamahāpurisalakkhaṇesu anavayo. Iminā paṅgena na
arahati bhavaṃ soṇadaṇḍo samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Samaṇo
tveva gotamo arahati bhavantaṃ soṇadaṇḍaṃ dassanāya upasaṅkamituṃ.

 

Bhavaṃ hi soṇadaṇḍo abhirūpo dassanīyo pāsādiko paramāya
vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavaccasī, akkhuddāvakāso
dassanāya.

 

Yampi bhavaṃ soṇadaṇḍo abhirūpo dassanīyo pāsādiko paramāya
vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavaccasī, akkhuddāvakāso
dassanāya. Iminā paṅgena na arahati bhavaṃ soṇadaṇḍo samaṇaṃ gotamaṃ
dassanāya upasaṅkamituṃ. Samaṇo tveva gotamo arahati bhavantaṃ
soṇadaṇḍaṃ dassanāya upasaṅkamituṃ.

 

Bhavaṃ hi soṇadaṇḍo sīlavā vuddhasīlī vuddhasīlena samannāgato.

 

Yampi bhavaṃ soṇadaṇḍo sīlavā vuddhasīlī vuddhasīlena samannāgato. Iminā
paṅgena na arahati bhavaṃ soṇadaṇḍo samaṇaṃ gotamaṃ dassanāya
upasaṅkamituṃ. Samaṇo tveva gotamo arahati bhavantaṃ soṇadaṇḍaṃ
dassanāya upasaṅkamituṃ.

 

Bhavaṃ hi soṇadaṇḍo kalyāṇavāco kalyāṇavākkaraṇo, poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā.

 

Yampi bhavaṃ soṇadaṇḍo kalyāṇavāco kalyāṇavākkaraṇo, poriyā vācāya
samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā. Iminā paṅgena
na arahati bhavaṃ soṇadaṇḍo samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ.
Samaṇo tveva gotamo arahati bhavantaṃ soṇadaṇḍaṃ dassanāya
upasaṅkamituṃ.

 

Bhavaṃ hi soṇadaṇḍo bahunnaṃ ācariyapācariyo, tīṇi māṇavakasatāni mante
vāceti. Bahū kho pana nānādisā nānājanapadā māṇavakā āgacchanti bhoto
soṇadaṇḍassa santike mantatthikā mante adhīyitukāmā.

 

Yampi bhavaṃ soṇadaṇḍo bahunnaṃ ācariyapācariyo, tīṇi māṇavasatāni mante
vāceti. Bahū kho pana nānādisā nānājanapadā māṇavakā āgacchanti bhoto
soṇadaṇḍassa santike mantatthikā mante adhīyitukāmā. Iminā paṅgena na
arahati bhavaṃ soṇadaṇḍo samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Samaṇo
tveva gotamo arahati bhavantaṃ soṇadaṇḍaṃ dassanāya upasaṅkamituṃ.

 

Bhavaṃ hi soṇadaṇḍo jiṇṇo vuddho mahallako addhagato vayo anuppatto. Samaṇo gotamo taruṇo ceva taruṇapabbajito ca.

 

Yampi bhavaṃ soṇadaṇḍo jiṇṇo vuddho mahallako addhagato vayo anuppatto.
Samaṇo gotamo taruṇo ceva taruṇapabbajito ca. Iminā paṅgena na arahati
bhavaṃ soṇadaṇḍo samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Samaṇo tveva
gotamo arahati bhavantaṃ soṇadaṇḍaṃ dassanāya upasaṅkamituṃ.

 

Bhavaṃ hi soṇadaṇḍo rañño māgadhassa seniyassa bimbisārassa sakkato garukato mānito pūjito apacito.

 

Yampi bhavaṃ soṇadaṇḍo rañño māgadhassa seniyassa bimbisārassa sakkato
garukato mānito pūjito apacito. Iminā paṅgena na arahati bhavaṃ
soṇadaṇḍo samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Samaṇo tveva gotamo
arahati bhavantaṃ soṇadaṇḍaṃ dassanāya upasaṅkamituṃ.

 

Bhavaṃ hi soṇadaṇḍo brāhmaṇassa pokkharasātissa sakkato garukato mānito pūjito apacito.

 

Yampi bhavaṃ soṇadaṇḍo brāhmaṇassa pokkharasātissa sakkato garukato
mānito pūjito apacito. Iminā paṅgena na arahati bhavaṃ soṇadaṇḍo samaṇaṃ
gotamaṃ dassanāya upasaṅkamituṃ. Samaṇo tveva gotamo arahati bhavantaṃ
soṇadaṇḍaṃ dassanāya upasaṅkamituṃ.

 

[BJT Page 228] [\x 228/]

 

Bhavaṃ hi soṇadaṇḍo campaṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ
sadhaññaṃ rājabhoggaṃ raññā māgadhena seniyena bimbisārena dinnaṃ
rājadāyaṃ brahmadeyyaṃ.

 

Yampi bhavaṃ soṇadaṇḍo campaṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ
sadhaññaṃ rājabhoggaṃ raññā māgadhena seniyena bimbisārena dinnaṃ
rājadāyaṃ brahmadeyyaṃ, iminā paṅgena na arahati bhavaṃ soṇadaṇḍo
samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Samaṇo tveva gotamo arahati
bhavantaṃ soṇadaṇḍaṃ dassanāya upasaṅkamitunti.

 

8. Evaṃ vutte soṇadaṇḍo brāhmaṇo te brāhmaṇe etadavoca: [PTS Page 115]
[\q 115/] tena hi bho mamapi suṇātha, yathā mayameva arahāma taṃ
bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ natveva arahati so bhavaṃ
gotamo amhākaṃ dassanāya upasaṅkamituṃ. Samaṇo khalu bho gotamo ubhato
sujāto mātito ca pitito ca, saṃsuddhagahaṇiko yāva sattamā pitāmahayugā,
akkhitto anupakkuṭṭho jātivādena.

 

Yampi bho samaṇo gotamo ubhato sujāto mātito ca pitito ca,
saṃsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho
jātivādena, imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya
upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya
usaṅkamituṃ.

 

Samaṇo khalu bho gotamo mahantaṃ ñātisaṅghaṃ ohāya pabbajito.

 

Yampi bho samaṇo gotamo mahantaṃ ñātisaṅghaṃ ohāya pabbajito,
imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya
upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya
upasaṅkamituṃ.

 

Samaṇo khalu bho gotamo pahūtaṃ hiraññasuvaṇṇaṃ ohāya pabbajito bhūmigatañca vehāsaṭṭhañca.

 

Yampi bho samaṇo gotamo pahūtaṃ hiraññasuvaṇṇaṃ ohāya pabbajito
bhūmigatañca vehāsaṭṭhañca, imināpaṅgena na arahati so bhavaṃ gotamo
amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ
gotamaṃ dassanāya upasaṅkamituṃ.

 

Samaṇo khalu bho gotamo daharo’va samāno yuvā susu kāḷakeso bhadrena
yobbaṇena samannāgato paṭhamena vayasā agārasmā anagāriyaṃ pabbajito.

 

Yampi bho samaṇo gotamo daharo’va samāno yuvā susu kāḷakeso bhadrena
yobbaṇena samannāgato paṭhamena vayasā agārasmā anagāriyaṃ pabbajito,
imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya
upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya
upasaṅkamituṃ.

 

Samaṇo khalu bho gotamo akāmakānaṃ mātāpitunnaṃ assumukhānaṃ rudantānaṃ
kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ
pabbajito.

 

Yampi bho samaṇo gotamo akāmakānaṃ mātāpitunnaṃ assumukhānaṃ rudantānaṃ
kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ
pabbajito, imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya
upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya
upasaṅkamituṃ.

 

Samaṇo khalu bho gotamo abhirūpo dassanīyo pāsādiko paramāya
vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavaccasī akkhuddāvakāso
dassanāya.

 

Yampi bho samaṇo gotamo abhirūpo dassanīyo pāsādiko paramāya
vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavaccasī akkhuddāvakāso
dassanāya, imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya
upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya
upasaṅkamituṃ.

 

Samaṇo khalu bho gotamo sīlavā ariyasīli kusalasīlī kusalasīlena samannāgato.

 

Yampi bho samaṇo gotamo sīlavā ariyasīli kusalasīli kusalasīlena
samannāgato, imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya
upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya
upasaṅkamituṃ.

 

[BJT Page 230] [\x 230/]
Samaṇo khalu bho gotamo kalyāṇavāco kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā.

 

Yampi bho samaṇo gotamo kalyāṇavāco kalyāṇavākkaraṇo poriyā vācāya
samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā, imināpaṅgena
na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho
mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

 

Samaṇo khalu bho gotamo bahunnaṃ ācariyapācariyo.

 

Yampi bho samaṇo gotamo bahunnaṃ ācariyapācariyo, imināpaṅgena na
arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho
mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

 

Samaṇo khalu bho gotamo khīṇakāmarāgo vigatacāpallo.

 

Yampi bho samaṇo gotamo khīṇakāmarāgo vigatacāpallo, imināpaṅgena na
arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho
mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

 

Samaṇo khalu bho gotamo kammavādī kiriyavādī apāpapurekkhāro brahmaññāya pajāya.

 

Yampi bho samaṇo gotamo kammavādī kiriyavādī apāpapurekkhāro brahmaññāya
pajāya, imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya
upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya
upasaṅkamituṃ.

 

Samaṇo khalu bho gotamo uccā kulā pabbajito asambhinnakhattiyakulā.

 

Yampi bho samaṇo gotamo uccā kulā pabbajito asambhinnakhattiyakulā,
imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya
upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya
upasaṅkamituṃ.

 

Samaṇo khalu bho gotamo aḍḍhā kulā pabbajito mahaddhanā mahābhogā.

 

Yampi bho samaṇo gotamo aḍḍhā kulā pabbajito mahaddhanā mahābhogā,
imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya
upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya
upasaṅkamituṃ.

 

[PTS Page 116] [\q 116/] samaṇaṃ khalu bho gotamaṃ tiroraṭṭhā tirojanapadā sampucchituṃ āgacchanti.

 

Yampi bho samaṇaṃ gotamaṃ tiroraṭṭhā tirojanapadā sampucchituṃ
āgacchanti, imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya
upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya
upasaṅkamituṃ.

 

Samaṇaṃ khalu bho gotamaṃ anekāni devatāsahassāni pāṇehi saraṇaṃ gatāni.

 

Yampi bho samaṇaṃ gotamaṃ anekāni devatāsahassāni pāṇehi saraṇaṃ gatāni,
imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya
upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya
upasaṅkamituṃ.

 

Samaṇaṃ khalu bho gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato ‘itipi so
bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū
anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā’ti.

 

Yampi bho samaṇaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato ‘itipi so
bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū
anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā’ti,
imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya
upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya
upasaṅkamituṃ.

 

Samaṇo khalu bho gotamo dvattiṃsamahāpurisalakkhaṇehi samannāgato.

 

Yampi bho samaṇo gotamo dvattiṃsamahāpurisalakkhaṇehi samannāgato,
imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya
upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya
upasaṅkamituṃ.

 

Samaṇo khalu bho gotamo ehisāgatavādī sakhilo sammodako abbhākuṭiko uttānamukho pubbabhāsī.

 

Yampi bho samaṇo gotamo ehisāgatavādī sakhilo sammodako abbhākuṭiko
uttānamukho pubbabhāsī, imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ
dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ
gotamaṃ dassanāya upasaṅkamituṃ.

 

Samaṇo khalu bho gotamo catunnaṃ parisānaṃ sakkato garukato mānito pūjito apacito.

 

Yampi bho samaṇo gotamo catunnaṃ parisānaṃ sakkato garukato mānito
pūjito apacito, imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ
dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ
dassanāya upasaṅkamituṃ.

 

Samaṇe khalu bho gotame bahū devā manussā ca abhippasannā.

 

Yampi bho samaṇe gotame bahū devā manussā ca abhippasannā, imināpaṅgena
na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho
mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

 

[BJT Page 232] [\x 232/]

 

Samaṇo khalu bho gotamo yasmiṃ gāme vā nigame vā paṭivasati, na tasmiṃ gāme vā nigame vā amanussā manusse viheṭhenti.

 

Yampi bho samaṇo gotamo yasmiṃ gāme vā nigame vā paṭivasati, na tasmiṃ
gāme vā nigame vā amanussā manusse viheṭhenti, imināpaṅgena na arahati
so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva
arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

 

Samaṇo khalu bho gotamo saṅghī gaṇī gaṇācariyo puthutitthakarānaṃ aggamakkhāyati.

 

Yampi bho samaṇo gotamo saṅghī gaṇī gaṇācariyo puthutitthakarānaṃ
aggamakkhāyati, imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ
dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ
dassanāya upasaṅkamituṃ.

 

Yathā kho pana bho ekesaṃ samaṇabrāhmaṇānaṃ yathā vā tathā vā yaso
samudāgacchati na hevaṃ samaṇassa gotamassa yaso samudāgato. Atha kho
anuttarāya vijjācaraṇasampadāya samaṇassa gotamassa yaso samudāgato. . .

 

Samaṇaṃ khalu bho gotamaṃ rājā māgadho seniyo bimbisāro saputto sabhariyo sapariso sāmacco pāṇehi saraṇaṃ gato.

 

Yampi bho samaṇaṃ gotamaṃ rājā māgadho seniyo bimbisāro saputto
sabhariyo sapariso sāmacco pāṇehi saraṇaṃ gato, imināpaṅgena na arahati
so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva
arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

 

Samaṇaṃ khalu bho gotamaṃ rājā pasenadī kosalo saputto sabhariyo sapariso sāmacco pāṇehi saraṇaṃ gato.

 

Yampi bho samaṇaṃ gotamaṃ rājā pasenadī kosalo saputto sabhariyo
sapariso sāmacco pāṇehi saraṇaṃ gato, imināpaṅgena na arahati so bhavaṃ
gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ
bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

 

Samaṇaṃ khalu bho gotamaṃ brāhmaṇo pokkharasātī saputto sabhariyo sapariso sāmacco pāṇehi saraṇaṃ gato.

 

Yampi bho samaṇaṃ gotamaṃ brāhmaṇo pokkharasātī saputto sabhariyo
sapariso sāmacco pāṇehi saraṇaṃ gato. Imināpaṅgena na arahati so bhavaṃ
gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ
bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

 

Samaṇo khalu bho gotamo rañño māgadhassa seniyassa bimbisārassa sakkato garukato mānito pūjito apacito.

 

Yampi bho samaṇo gotamo rañño māgadhassa seniyassa bimbisārassa sakkato
garukato mānino pūjito apacito, imināpaṅgena na arahati so bhavaṃ gotamo
amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ
bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

 

Samaṇo khalu bho gotamo rañño pasenadissa kosalassa sakkato garukato mānito pūjito apacito.

 

Yampi bho samaṇo gotamo rañño pasenadissa kosalassa sakkato garukato
mānito pūjito apacito, imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ
dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ
dassanāya upasaṅkamituṃ.

 

Samaṇo khalu bho gotamo brāhmaṇassa pokkharasātissa sakkato garukato mānito pūjito apacito.

 

Yampi bho samaṇo gotamo brāhmaṇassa pokkharasātissa sakkato garukato
mānito pūjito apacito, imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ
dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ
dassanāya upasaṅkamituṃ.

 

[PTS Page 117] [\q 117/] samaṇo khalu
bho gotamo campaṃ anuppatto campāyaṃ viharati gaggarāya pokkharaṇiyā
tīre. Ye kho pana bho keci samaṇā vā brāhmaṇā vā amhākaṃ gāmakkhettaṃ
āgacchanti, atithī no te honti. Atithī kho panamhehi sakkātabbā
garukātabbā mānetabbā pūjetabbā apacetabbā. Yampi bho samaṇo gotamo
campaṃ anuppatto campāyaṃ viharati gaggarāya pokkharaṇiyā tīre.
Atithamhākaṃ samaṇo gotamo. Atithi kho panamhehi sakkātabbo garukātabbo
mānetabbo pūjetabbo apacetabbo. Imināpaṅgena na arahati so bhavaṃ gotamo
amhākaṃ dassanāya upasaṅkamituṃ. Atha kho pana mayameva arahāma taṃ
bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

 

Ettake kho ahaṃ bho tassa bhoto gotamassa guṇe pariyāpuṇāmi. No ca kho
so bhavaṃ gotamo ettakavaṇṇo. Aparimāṇavaṇṇo hi so bhavaṃ gotamo”ti.

 

[BJT Page 234] [\x 234/]

 

9. Evaṃ vutte te brāhmaṇā soṇadaṇḍaṃ brāhmaṇaṃ etadavocuṃ: ‘yathā kho
bhavaṃ soṇadaṇḍo samaṇassa gotamassa vaṇṇe bhāsati ito ce’pi so bhavaṃ
gotamo yojanasate viharati, alameva saddhena kulaputtena dassanāya
upasaṅkamituṃ api puṭosena1. Tena hi bho sabbeva mayaṃ samaṇaṃ gotamaṃ
dassanāya upasaṅkamissāmā”ti.

 

Atha kho soṇadaṇḍo brāhmaṇo mahatā brāhmaṇagaṇena saddhiṃ yena gaggarā pokkharaṇī tenupasaṅkami.

 

10. Atha kho soṇadaṇḍassa brāhmaṇassa tirovanasaṇḍagatassa evaṃ cetaso
parivitakko udapādi: “ahañceva kho pana samaṇaṃ gotamaṃ pañhaṃ
puccheyyaṃ, tatra ce maṃ samaṇo gotamo evaṃ vadeyya: ‘na kho esa
brāhmaṇa pañho evaṃ pucchītabbo, evaṃ nāmesa buhmaṇa pañho
pucchitabbo’ti. Tena maṃ ayaṃ parisā paribhaveyya: ‘bālo soṇadaṇḍo
brāhmaṇo abyatto, [PTS Page 118] [\q 118/]
nāsakkhi samaṇaṃ gotamaṃ yoniso pañhaṃ pucchitunti’. Yaṃ kho panāyaṃ
parisā paribhaveyya, yaso’pi tassa hāyetha, yassa kho pana yaso hāyetha
bhogā’pi tassa hāyeyyuṃ. Yasoladdhā kho panamhākaṃ bhogā. Mañceva kho
pana samaṇo gotamo pañhaṃ puccheyya, tassa cāhaṃ pañhassa veyyākaraṇena
cittaṃ na ārādheyyaṃ, tatra ce maṃ samaṇo gotamo evaṃ vadeyya: ‘na kho
esa brāhmaṇa pañho evaṃ vyākātabbo. Evaṃ nāmesa brāhmaṇa pañho
vyākātabbo’ti, tena maṃ ayaṃ parisā paribhaveyya: ‘bālo soṇaṇḍo
brāhmaṇo, abyatto nāsakkhi samaṇassa gotamassa pañhassa veyyākaraṇena
cittaṃ ārādhetunti. Yaṃ kho panāyaṃ parisā paribhaveyya, yaso’pi tassa
hāyetha. Yassa kho pana yaso hāyetha bhogāpi tassa hāyeyyuṃ. Yasoladdhā
kho panamhākaṃ bhogā. Ahaṃ ceva kho pana evaṃ samīpagato samāno
adisvā’va samaṇaṃ gotamaṃ nivatteyyaṃ, tena maṃ ayaṃ parisā
paribhaveyya: ‘bālo soṇadaṇḍo brāhmaṇo abyatto mānatthaddho bhīto ca. No
visahi samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Kathaṃ hi nāma
samīpagato samāno adisvā samaṇaṃ gotamaṃ nivattissatī?’Ti. Yaṃ kho
panāyaṃ parisā paribhaveyya yaso’pi tassa hāyetha. Yassa kho pana yaso
hāyetha, bhogā’pi tassa hāyeyyuṃ. Yasoladdhā kho panamhākaṃ bhogā”ti.

 

11. Atha kho soṇadaṇḍo brāhmaṇo yena bhagavā tenupasaṅkami.
Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ
vītisāretvā ekamantaṃ nisīdi. Campeyyakāpi kho brāhmaṇagahapatikā
appekacce bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Appekacce
bhagavatā saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā
ekamantaṃ nisīdiṃsu. Appekacce yena bhagavā tenañjaliṃ panāmetvā
ekamantaṃ nisīdiṃsu. Appekacce nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu.
Appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu.

 

1. Puṭaṃsenāti’pi pāṭho kesuci potthakesu.

 

[BJT Page 236] [\x 236/]

 

12. [PTS Page 119] [\q 119/] tatrapi
sudaṃ soṇadaṇḍo brāhmaṇo etadeva bahulamanuvitakkento nisinno hoti.
“Ahaṃ ceva kho pana samaṇaṃ gotamaṃ pañhaṃ puccheyyaṃ tatra ce maṃ
samaṇo gotamo evaṃ vadeyya ‘na kho esa brāhmaṇa pañho pucchītabbo’ti,
tena maṃ ayaṃ parisā paribhaveyya ‘bālo soṇadaṇḍo brāhmaṇo abyatto,
nāsakkhi samaṇaṃ gotamaṃ yoniso pañhaṃ pucachitunti’ yaṃ kho panāyaṃ
parisā paribhaveyya yaso’pi tassa hāyetha. Yassa kho pana yaso hāyetha
bhogāpi tassa hāyeyyuṃ. Yasoladdhā kho panamhākaṃ bhogā. Mañceva kho
pana samaṇo gotamo pañhaṃ puccheyya, tassa cāhaṃ pañhassa veyyākaraṇena
cittaṃ na ārādheyyaṃ, tatra ce maṃ samaṇo gotamo evaṃ vadeyya ‘na kho
esa brāhmaṇa, pañho evaṃ vyākātabbo, evaṃ nāmesa brāhmaṇa pañho
vyākātabbo’ti, tena maṃ ayaṃ parisā paribhaveyya: ‘bālo soṇadaṇḍo
brāhmaṇo abyatto, nāsakkhi samaṇassa gotamassa pañhassa veyyākaraṇena
cittaṃ ārādhetunti. ‘ Yaṃ kho panāyaṃ parisā paribhaveyya yaso’pi tassa
hāyetha yassa kho pana yaso hāyetha bhogāpi tassa hāyeyyuṃ. Yasoladdhā
kho panambhākaṃ bhogā. Aho vata maṃ samaṇo gotamo sake ācariyake
tevijjake pañhaṃ puccheyya. Addhāvatassāhaṃ cittaṃ ārādheyyaṃ pañhassa
veyyākaraṇenā”ti.

 

13. Atha kho bhagavato soṇadaṇḍassa brāhmaṇassa cetasā
cetoparivitakkamaññāya etadahosi: “vihaññati kho ayaṃ soṇadaṇḍo brāhmaṇo
sakena cittena. Yannūnāhaṃ soṇadaṇḍaṃ brāhmaṇaṃ sake ācariyake
tevijjake pañhaṃ puccheyyanti. ”

 

Atha kho bhagavā soṇadaṇḍaṃ brāhmaṇaṃ etadavoca: “katīhi pana brāhmaṇa
aṅgehi samannāgataṃ brāhmaṇā brāhmaṇaṃ paññapenti brāhmaṇo’smīti ca
vadamāno sammā vadeyya na ca pana musāvādaṃ āpajjeyyā?”Ti

 

14. Atha kho soṇadaṇḍassa brāhmaṇassa etadahosi: [PTS Page 120]
[\q 120/] yaṃ vata no ahosi icchitaṃ, yaṃ ākaṅkhitaṃ, yaṃ
adhippetaṃ, yaṃ abhipatthitaṃ ‘aho vata maṃ samaṇo gotamo sake ācariyake
tevijjake pañhaṃ puccheyya, addhā vatassāhaṃ cittaṃ ārādheyyaṃ pañhassa
veyyāṇenā’ti, tatra maṃ samaṇo gotamo sake ācariyake tevijjake pañhaṃ
pucchati. Addhā vatassāhaṃ cittaṃ ārādhessāmi pañhassa veyyākaraṇenā’ti.

 

15. Atha kho soṇadaṇḍo brāhmaṇo abbhunnāmetvā kāyaṃ anuviloketvā parisaṃ
bhagavantaṃ etadavoca: “pañcahi bho gotama aṅgehi samannāgataṃ brāhmaṇā
brāhmaṇaṃ paññāpenti ‘brāhmaṇo’smīti ca vadamāno sammā vadeyya na ca
pana musāvādaṃ āpajjeyya. Katamehi pañcahi? Idha bho gotama brāhmaṇo
ubhato sujāto hoti mātito ca pitito ca, saṃsuddhagahaṇiko yāva sattamā
pitāmahayugā, akkhitto anupakkuṭṭho jātivādena. Ajjhāyako hoti
mantadharo tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ
sākkharappabhedānaṃ itihāsapañcamānaṃ, padako veyyākaraṇo
lokāyatamahāpurisalakkhaṇesu anavayo:

 

[BJT Page 238] [\x 238/]

 

Abhirūpo hoti dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato,
brahmavaṇṇī brahmavaccasī akkhuddāvakāso dassanāya. Sīlavā hoti
vuddhasīlī vuddhasīlena samannāgato, paṇḍito ca hoti medhāvī, paṭhamo vā
dutiyo vā sujaṃ paggaṇhantānaṃ. Imehi kho bho gotama pañcahi aṅgehi
samannāgataṃ brāhmaṇā brāhmaṇaṃ paññāpenti. Brāhmaṇo’smīti ca vadamāno
sammā vadeyya na ca pana musāvādaṃ āpajjeyyāti.

 

16. “Imesaṃ pana brāhmaṇa pañcannaṃ aṅgānaṃ sakkā ekaṃ aṅgaṃ ṭhapetvā
catūhi aṅgehi samannāgataṃ brāhmaṇaṃ paññāpetuṃ brāhmaṇo’smīti ca
vadamāno sammā vadeyya na ca pana musāvādaṃ āpajjeyyā?”Ti.

 

17. “Sakkā bho gotama. Imesaṃ hi bho gotama pañcannaṃ aṅgānaṃ vaṇṇaṃ
ṭhapayāma. Kiṃ hi vaṇṇo karissati? Yato kho bho gotama brāhmaṇo ubhato
sujāto hoti mātito ca pitito ca, saṃsuddhagahaṇiko yāva sattamā [PTS Page 121]
[\q 121/] pitāmahayugā, akkhitto anupakkuṭṭho jātivādena.
Ajjhāyako ca hoti mantadharo, tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ
sākkharappabhedānaṃ itihāsapañcamānaṃ, padako, veyyākaraṇo,
lokāyatamahāpurisalakkhaṇesu anavayo. Sīlavā ca hoti vuddhasīlī
vuddhasīlena samannāgato, paṇḍito ca hoti medhāvī paṭhamo vā dutiyo vā
sujaṃ paggaṇhantānaṃ. Imehi kho bho gotama catūhaṅgehi samannāgataṃ
brāhmaṇā brāhmaṇaṃ paññāpenti brāhmaṇo’smīti ca vadamāno sammā vadeyya,
na ca pana musāvādaṃ āpajjeyyā”ti.

 

18. “Imesaṃ pana brāhmaṇa catunnaṃ aṅgānaṃ sakkā ekaṃ aṅgaṃ ṭhapayitvā
tīhi aṅgehi samannāgataṃ brāhmaṇaṃ paññāpetuṃ brāhmaṇosmīti ca vadamāno
sammā vadeyya na ca pana musāvādaṃ āpajjeyyā?”Ti.

 

19. “Sakkā bho gotama. Imesaṃ hi bho gotama catunnaṃ aṅgānaṃ mante
ṭhapayāma. Kiṃ hi mantā karissanti? Yato kho bho gotama brāhmaṇo ubhato
sujāto hoti mātito ca pitito ca, saṃsuddhagahaṇiko yāva sattamā
pitāmahayugā, akkhitto anupakkuṭṭho jātivādena, sīlavā ca hoti
vuddhasīlī vuddhasīlena samannāgato, paṇḍito ca hoti medhāvī, paṭhamo vā
dutiyo vā sujaṃ paggaṇhantānaṃ. Imehi kho bho gotama catūhaṅgehi
samannāgataṃ brāhmaṇā brāhmaṇaṃ paññāpenti brāhmaṇo’smīti ca vadamāno
sammā vadeyya na ca pana musāvādaṃ āpajjeyyā”ti.

 

[BJT Page 240] [\x 240/]

 

20. “Imesaṃ pana brāhmaṇa tiṇṇaṃ aṅgānaṃ sakkā ekaṃ aṅgaṃ ṭhapetvā
dvīhaṅgehi samannāgataṃ brāhmaṇaṃ paññāpetuṃ, brāhmaṇosmīti ca vadamāno
sammā vadeyya na ca pana musāvādaṃ āpajjeyyā?”Ti.

 

21. “Sakkā bho gotama, imesaṃ hi bho gotama tiṇṇaṃ aṅgānaṃ jātiṃ
ṭhapayāma. Kiṃ hi jāti karissati? Yato kho bho gotama brāhmaṇo sīlavā
hoti vuddhasīlī vuddhasīlena samannāgato, paṇḍito ca hoti medhāvī
paṭhamo vā dutiyo vā sujaṃ paggaṇhantānaṃ. Imehi kho bho gotama
dvīhaṅgehi samannāgataṃ brāhmaṇā brāhmaṇaṃ paññāpenti. Brāhmaṇo’smīti ca
vadamāno sammā vadeyya na ca pana musāvādaṃ āpajjeyyā”ti.

 

22. [PTS Page 122] [\q 122/] evaṃ vutte
te brāhmaṇā soṇadaṇḍaṃ brāhmaṇaṃ etadavocuṃ: “mā bhavaṃ soṇadaṇḍo evaṃ
avaca. Mā bhavaṃ soṇadaṇḍo evaṃ avaca. Apavadateva bhavaṃ soṇadaṇḍo
vaṇṇaṃ, apavadati mante, apavadati jātiṃ. Ekaṃsena bhavaṃ soṇadaṇḍo
samaṇasseva gotamassa vādaṃ anupakkhandatī”ti.

 

23. Atha kho bhagavā te brāhmaṇe etadavoca: “sace kho tumhākaṃ brāhmaṇā
evaṃ hoti, ‘appassuto ca soṇadaṇḍo brāhmaṇo, akalyāṇavākkaraṇo ca
soṇadaṇḍo brāhmaṇo, duppañño ca soṇadaṇḍo brāhmaṇo samaṇena gotamena
saddhiṃ asmiṃ vacane paṭimantetunti, tiṭṭhatu soṇadaṇḍo brāhmaṇo, tumhe
mayā saddhiṃ mantavho. Sace pana tumhākaṃ brāhmaṇā evaṃ hoti: “bahussuto
ca soṇadaṇḍo brāhmaṇo, kalyāṇavākkaraṇo ca soṇadaṇḍo brāhmaṇo, paṇḍito
ca soṇadaṇḍo brāhmaṇo, pahoti ca soṇadaṇḍo brāhmaṇo samaṇena gotamena
saddhiṃ asmiṃ vacane paṭimantetunti’ tiṭṭhatha tumhe, soṇadaṇḍo brāhmaṇo
mayā saddhiṃ paṭimantetū”ti.

 

24. Evaṃ vutte soṇadaṇḍo brāhmaṇo bhagavantaṃ etadavoca: “tiṭṭhatu
bhavaṃ gotamo. Tuṇhī bhavaṃ gotamo hotu. Ahameva tesaṃ sahadhammena
paṭivacanaṃ karissāmī”ti.

 

Atha kho soṇadaṇḍo brāhmaṇo te brāhmaṇe etadavoca: “mā bhavanto evaṃ
avacuttha, mā bhavanto evaṃ avacuttha: ‘apavadateva bhavaṃ soṇadaṇḍo
vaṇṇaṃ, apavadati mante, apavadati jātiṃ, ekaṃsena. Bhavaṃ soṇadaṇḍo [PTS Page 123] [\q 123/] samaṇasseva gotamassa vādaṃ anupakkhandatī’ti nāhaṃ bho apavadāmi vaṇṇaṃ vā mante vā jātiṃ vā”ti.

 

[BJT Page 242] [\x 242/]

 

25. Tena kho pana samayena soṇadaṇḍassa brāhmaṇassa bhāgineyyo aṅgako
nāma māṇavako tassaṃ parisāyaṃ nisinno hoti. Atha kho soṇadaṇḍo brāhmaṇo
te brāhmaṇe etadavoca: “passanti no bhonto imaṃ aṅgakaṃ māṇavakaṃ
amhākaṃ bhāgineyyanti?”

 

“Evaṃ bho. ”

 

“Aṅgako kho bho māṇavako abhirūpo dassanīyo pāsādiko paramāya
vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavaccasī akkhuddāvakāso
dassanāya. Nāssa imissaṃ parisāyaṃ samasamo atthi vaṇṇena, ṭhapetvā
samaṇaṃ gotamaṃ.

 

Aṅgako kho bho māṇavako ajjhāyako mantadharo, tiṇṇaṃ vedānaṃ pāragū
sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ. Padako
veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. Ahamassa mante vācetā.

 

Aṅgako kho bho māṇavako ubhato sujāto mātito ca pitito ca,
saṃsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho
jātivādena. Ahamassa mātāpitaro jānāmi.

 

Aṅgako kho bho māṇavako pāṇampi haneyya adinnampi ādiyeyya paradārampi
gaccheyya musāpi bhaṇeyya majjampi piveyya, etthadāni bho kiṃ vaṇṇo
karissati, kiṃ mantā, kiṃ jāti. ?

 

Yato kho bho brāhmaṇo sīlavā ca hoti vuddhasīlī vuddhasīlena
samannāgato, paṇḍito ca hoti medhāvī paṭhamo vā dutiyo vā sujaṃ
paggaṇhantānaṃ. Imehi kho bho dvīhaṅgehi samannāgataṃ brāhmaṇā brāhmaṇaṃ
paññāpenti. Brāhmaṇo’smīti ca vadamāno sammā vadeyya, na ca pana
musāvādaṃ āpajjeyyā”ti.

 

26. “Imesaṃ pana brāhmaṇa dvinnaṃ aṅgānaṃ sakkā ekaṃ aṅgaṃ ṭhapayitvā
ekena aṅgena samannāgataṃ brāhmaṇaṃ paññāpetuṃ, brāhmaṇo’smīti ca
vadamāno sammā vadeyya. Na ca pana musāvādaṃ āpajjeyyā?”Ti.

 

[PTS Page 124] [\q 124/] “no hidaṃ bho
gotama. Sīlaparidhotā hi bho gotama paññā. Paññāparidhotaṃ sīlaṃ. Yattha
sīlaṃ tattha paññā. Yattha paññā tattha sīlaṃ. Sīlavato paññā,
paññavato sīlaṃ. Sīlapaññāṇaṃ ca pana lokasmiṃ aggamakkhāyati.
Seyyathāpi bho gotama hatthena vā hatthaṃ dhoveyya pādena vā pādaṃ
dhoveyya, evameva kho bho gotama sīlaparidhotā paññā, paññāparidhotaṃ
sīlaṃ. Yattha sīlaṃ tattha paññā, yattha paññā tattha sīlaṃ. Sīlavato
paññā, paññāvato sīlaṃ. Sīlapaññāṇañca pana lokasmiṃ aggamakkhāyati.

 

[BJT Page 244] [\x 244/]

 

“Evametaṃ brāhmaṇa sīlaparidhotā hi brāhmaṇa paññā, paññāparidhotaṃ
sīlaṃ. Yattha sīlaṃ tattha paññā, yattha paññā tattha sīlaṃ. Sīlavato
paññā, paññavato sīlaṃ. Sīlapaññāṇañca pana lokasmiṃ aggamakkhāyati.

 

“Katamaṃ pana taṃ brāhmaṇa sīlaṃ? Katamā sā paññā”ti

 

“Ettakaparamā’va mayaṃ bho gotama etasmiṃ atthe. Sādhu vata bhavantaṃyeva gotamaṃ paṭibhātu etassa bhāsitassa attho”ti.

 

“Tena hi brāhmaṇa suṇāhi, sādhukaṃ manasi karohi, bhāsissāmī”ti.

 

‘Evaṃ bho’ti kho soṇadaṇḍo brāhmaṇo bhagavato paccassosi. Bhagavā etadavoca:

 

25 . “Idha brāhmaṇa tathāgato loke uppajjati arahaṃ sammā sambuddho
vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā
devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ
sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā
sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ
pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ
brahmacariyaṃ pakāseti.

 

Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule
paccājāto. So taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So tena
saddhāpaṭilābhena samannāgato iti paṭisaṃcikkhati: ’sambādho gharāvāso
rajāpatho. Abbhokāso pabbajjā. Nayidaṃ sukaraṃ agāraṃ ajjhāvasatā
ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṃkhalikhitaṃ brahmacariyaṃ carituṃ.
Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā
anagāriyaṃ pabbajeyya’nti.

 

So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā
bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā
ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā
agārasmā anagāriyaṃ pabbajati. So evaṃ pabbajito samāno
pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu
bhayadassāvī. Samādāya sikkhati sikkhāpadesu kāyakammavacīkammena
samannāgato kusalena. Parisuddhājīvo sīlasampanno indriyesu guttadvāro
bhojane mattaññū satisampajaññesu samannāgato santuṭṭho.

 

Kathañca brāhmaṇa bhikkhu sīlasampanno hoti? Idha brāhmaṇa bhikkhu
pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho
lajjī dayāpanno. Sabbapāṇabhūtahitānukampī viharati. Idampi’ssa hoti
sīlasmiṃ.

 

Adinnādānaṃ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī.
Athenena sucibhūtena attanā virahati. Idampi’ssa hoti sīlasmiṃ.

 

Abrahmacariyaṃ pahāya brahmacārī hoti ārācārī virato methunā gāmadhammā. Idampi’ssa hoti sīlasmiṃ.

 

Musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto paccayiko avisaṃvādako lokassa. Idampi’ssa hoti sīlasmiṃ.

 

Pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato hoti. Ito sutvā na
amutra akkhātā imesaṃ bhedāya. Amutra vā sutvā na imesaṃ akkhātā amūsaṃ
bhedāya. Iti bhinnānaṃ vā sandhātā, sahitānaṃ vā anuppadātā samaggārāmo
samaggarato samagganandiṃ samaggakaraṇiṃ vācaṃ bhāsitā hoti. Idampi’ssa
hoti sīlasmiṃ.

 

Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā neḷā
kaṇṇasukhā pemanīyā7 hadayaṅgamā porī bahujanakantā bahujanamanāpā,
tathārūpaṃ8 vācaṃ bhāsitā hoti. Idampi’ssa hoti sīlasmiṃ.

 

Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī
atthavādī dhammavādī vinayavādī. Nidhānavatiṃ vācaṃ bhāsitā hoti kālena
sāpadesaṃ pariyantavatiṃ atthasañhitaṃ. Idampi’ssa hoti sīlasmiṃ.

 

Bījagāmabhūtagāmasamārambhā paṭivirato hoti. Ekabhattiko hoti
rattūparato paṭivirato vikālabhojanā. Naccagītavāditavisūkadassanā
paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍanavibhusanaṭṭhānā
paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti.
Jātarūparajatapaṭiggahaṇā paṭivirato hoti. Āmakadhaññapaṭiggahaṇā
paṭivirato hoti. Āmakamaṃsapaṭiggahaṇā paṭivirato hoti.
Itthikumārikapaṭiggahaṇā paṭivirato hoti. Dāsidāsapaṭiggahaṇā paṭivirato
hoti. Ajeḷakapaṭiggahaṇā paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā
paṭivirato hoti. Hatthigavassavaḷavā paṭiggahaṇā paṭivirato hoti.
Khettavatthupaṭiggahaṇā paṭivirato hoti. Dūteyyapaheṇa gamanānuyogā
paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭakaṃsakūṭamānakūṭā
paṭivirato hoti. Ukkoṭanavañcananikatisāci yogā paṭivirato hoti.
Chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato hoti.
Idampi’ssa hoti sīlasmiṃ.

 

Cullasīlaṃ niṭṭhitaṃ

 

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā
te evarūpaṃ bījagāmabhūtagāmasamārambhaṃ anuyuttā viharanti,
seyyathīdaṃ: mūlabījaṃ khandhabījaṃ phalubījaṃ aggabījaṃ bijabījameva
pañcamaṃ. Iti vā itievarūpā bījagāmabhūtagāmasamārambhā paṭivirato hoti.
Idampi’ssa hoti sīlasmiṃ.

 

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā
te evarūpaṃ sannidhikāraparibhogaṃ anuyuttā viharanti, seyyathīdaṃ:
annasannidhiṃ pānasannidhiṃ vatthasannidhiṃ yānasannidhiṃ
sayanasannidhiṃ gandhasannidhiṃ āmisasannidhiṃ. Iti vā iti evarūpā
sannidhikāraparibhogā paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā
te evarūpaṃ visūkadassanaṃ anuyuttā viharanti, seyyathīdaṃ: naccaṃ gītaṃ
vāditaṃ pekkhaṃ akkhātaṃ pāṇissaraṃ vetālaṃ kumbhathūnaṃ sobhanakaṃ
caṇḍālaṃ vaṃsaṃ dhopanakaṃ hatthiyuddhaṃ assayuddhaṃ mahisayuddhaṃ
usabhayuddhaṃ ajayuddhaṃ meṇḍayuddhaṃ kukkuṭayuddhaṃ vaṭṭakayuddhaṃ
daṇḍayuddhaṃ muṭṭhiyuddhaṃ nibbuddhaṃ uyyodhikaṃ balaggaṃ senābyūhaṃ
aṇīkadassanaṃ. Iti vā iti evarūpā visūkadassanā paṭivirato hoti.
Idampi’ssa hoti sīlasmiṃ.

 

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā
te evarūpaṃ jūtappamādaṭṭhānānuyogaṃ anuyuttā viharanti, seyyathīdaṃ:
aṭṭhapadaṃ dasapadaṃ ākāsaṃ parihārapathaṃ santikaṃ khalikaṃ ghaṭikaṃ
salākahatthaṃ akkhaṃ paṅgacīraṃ vaṅkakaṃ mokkhacikaṃ ciṅgulakaṃ
pattāḷhakaṃ rathakaṃ dhanukaṃ akkharikaṃ manesikaṃ yathāvajjaṃ. Iti vā
iti evarūpā jūtappamādaṭṭhānānuyogā paṭivirato hoti. Idampi’ssa hoti
sīlasmiṃ.

 

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā
te evarūpaṃ uccāsayanamahāsayanaṃ anuyuttā viharanti, seyyathīdaṃ:
āsandiṃ pallaṅkaṃ gonakaṃ cittakaṃ paṭikaṃ paṭalikaṃ tūlikaṃ vikatikaṃ
uddalomiṃ ekantalomiṃ kaṭṭhissaṃ koseyyaṃ kuttakaṃ hatthattharaṃ
assattharaṃ rathattharaṃ ajinappaveṇiṃ kādalimigapavarapaccattharaṇaṃ
sauttaracchadaṃ ubhatolohitakūpadhānaṃ. Iti vā iti evarūpā
uccāsayanamahāsayanā paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā
te evarūpaṃ maṇḍanavibhusanaṭṭhānānuyogaṃ anuyuttā viharanti,
seyyathīdaṃ: ucchādanaṃ parimaddanaṃ nahāpanaṃ sambāhanaṃ ādāsaṃ añjanaṃ
mālāvilepanaṃ mukhacuṇṇakaṃ mukhalepanaṃ hatthabandhaṃ sikhābandhaṃ
daṇḍakaṃ nāḷikaṃ khaggaṃ chattaṃ citrūpāhanaṃ uṇahīsaṃ maṇiṃ vālavījaniṃ
odātāni vatthāni dīghadasāni. Iti vā iti evarūpā
maṇḍanavibhusanaṭṭhānānuyogā paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā
te evarūpaṃ tiracchānakathaṃ anuyuttā viharanti, seyyathīdaṃ: rājakathaṃ
corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ
annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ
ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ
janapadakathaṃ itthikathaṃ purisakathaṃ (kumārakathaṃ kumārikathaṃ)
sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ
nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ. Iti vā
itievarūpāya tiracchānakathāya paṭivirato hoti. Idampi’ssa hoti
sīlasmiṃ.

 

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā
te evarūpā viggāhikakathaṃ anuyuttā viharanti, seyyathīdaṃ: “na tvaṃ
imaṃ dhammavinayaṃ ājānāsi. Ahaṃ imaṃ dhammavinayaṃ ājānāmi. Kiṃ tvaṃ
imaṃ dhammavinayaṃ ājānissasi? Micchāpaṭipanno tvamasi. Ahamasmi
sammāpaṭipanno. Sahitaṃ me, asahitaṃ te. Pure vacanīyaṃ pacchā avaca.
Pacchā vacanīyaṃ pure avaca. Āciṇṇaṃ te viparāvattaṃ. Āropito te vādo.
Niggahīto tvamasi. Cara vādappamokkhāya. Nibbeṭhehi vā sace pahosī”ti.
Iti vā itievarūpāya viggahikakathāya paṭivirato hoti. Idampi’ssa hoti
sīlasmiṃ.

 

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā
te evarūpaṃ dūteyyapahiṇagamanānuyogamanuyuttā viharanti, seyyathīdaṃ:
raññaṃ rājamahāmattānaṃ khattiyānaṃ brāhmaṇānaṃ gahapatikānaṃ kumārānaṃ
“idha gaccha. Amutrāgaccha. Idaṃ hara. Amutra idaṃ āharā”ti. Iti vā
itievarūpā dūteyyapahiṇagamanānuyogā paṭivirato hoti. Idampi’ssa hoti
sīlasmiṃ.

 

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā
te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena ca lābhaṃ
nijigiṃsitāro. Iti vā itievarūpā kuhalapanā paṭivirato hoti. Idampi’ssa
hoti sīlasmiṃ.

 

Majjhimasīlaṃ niṭṭhitaṃ.

 

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā
te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti,
seyyathīdaṃ: aṅgaṃ nimittaṃ uppātaṃ supiṇaṃ lakkhaṇaṃ mūsikacchinnaṃ
aggihomaṃ dabbihomaṃ thusahomaṃ taṇḍulahomaṃ sappihemaṃ telahomaṃ
mukhahomaṃ lohitahomaṃ aṅgavijjā vatthuvijjā khattavijjā sivavijjā
bhūtavijjā bhurivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā
sakuṇavijjā vāyasavijjā pakkajjhānaṃ saraparittānaṃ migacakkaṃ. Iti vā
itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi’ssa
hoti sīlasmiṃ.

 

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā
te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti,
seyyathīdaṃ: maṇilakkhaṇaṃ vatthalakkhaṇaṃ daṇḍalakkhaṇaṃ asikalakkhaṇaṃ
usulakkhaṇaṃ dhanulakkhaṇaṃ āvudhalakkhaṇaṃ itthilakkhaṇaṃ
purisalakkhaṇaṃ kumāralakkhaṇaṃ kumārilakkhaṇaṃ dāsalakkhaṇaṃ
dāsilakkhaṇaṃ hatthilakkhaṇaṃ assalakkhaṇaṃ mahisalakkhaṇaṃ
usabhalakkhaṇaṃ golakkhaṇaṃ ajalakkhaṇaṃ meṇḍalakkhaṇaṃ kukkuṭalakkhaṇaṃ
vaṭṭakalakkhaṇaṃ godhālakkhaṇaṃ kaṇṇikālakkhaṇaṃ kacchapalakkhaṇaṃ
migalakkhaṇaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā
paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā
te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti
seyyathīdaṃ: raññaṃ niyyānaṃ bhavissati, raññaṃ aniyyānaṃ bhavissati,
abbhantarānaṃ raññaṃ upayānaṃ bhavissati, bāhirānaṃ raññaṃ apayānaṃ
bhavissati, bāhirānaṃ raññaṃ upayānaṃ bhavissati, abbhantarānaṃ raññaṃ
apayānaṃ bhavissati, abbhantarānaṃ raññaṃ jayo bhavissati, abbhantarānaṃ
raññaṃ parājayo bhavissati. Iti imassa jayo bhavissati. Imassa parājayo
bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato
hoti. Idampi’ssa hoti sīlasmiṃ.

 

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā
te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti.
Seyyathīdaṃ: candaggāho bhavissati. Suriyaggāho bhavissati.
Nakkhattagāho bhavissati. Candimasuriyānaṃ pathagamanaṃ bhavissati.
Candimasuriyānaṃ uppathagamanaṃ bhavissati. Nakkhattānaṃ pathagamanaṃ
bhavissati. Nakkhattānaṃ uppathagamanaṃ bhavissati. Ukkāpāto bhavissati.
Dīsāḍāho bhavissati. Bhūmicālo bhavissati. Devadundūbhi bhavissati.
Candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ saṃkilesaṃ vodānaṃ
bhavissati. Evaṃvipāko candaggāho bhavissati. Evaṃvipāko suriyaggāho
bhavissati. Evaṃvipāko nakkhattaggāho bhavissati. Evaṃvipākaṃ
candimasuriyānaṃ pathagamanaṃ bhavissati. Evaṃvipākaṃ candimasuriyānaṃ
uppathagamanaṃ bhavissati. Evaṃvipākaṃ nakkhattānaṃ pathagamanaṃ
bhavissati. Evaṃvipākaṃ nakkhattānaṃ uppathagamanaṃ bhavissati.
Evaṃvipāko ukkāpāto bhavissati. Evaṃvipāko disāḍāho bhavissati.
Evaṃvipāko bhumivālo bhavissati. Evaṃvipāko devadundūbhi bhavissati.
Evaṃvipāko candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ saṅkilesaṃ
vodānaṃ bhavissati. Iti vā evarūpāya tiracchānavijjāya micchājīvā
paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā
te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti.
Seyyathadaṃ: subbuṭṭhikā bhavissati. Dubbuṭṭhikā bhavissati. Subhikkhaṃ
bhavissati. Dubbhikkhaṃ bhavissati. Khemaṃ bhavissati. Bhayaṃ
bhavissati. Rogo bhavissati. Ārogyaṃ bhavissati. Muddā gaṇanā saṃkhānaṃ
kāveyyaṃ lokāyataṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvena
paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā
te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti.
Seyyathīdaṃ: āvāhanaṃ vivāhanaṃ saṃvadanaṃ vivadanaṃ saṃkiraṇaṃ
vikiraṇaṃ subhagakaraṇaṃ dubbhagakaraṇaṃ viruddhagabbhakaraṇaṃ
jivhānitthambhanaṃ hanusaṃhananaṃ hatthābhijappanaṃ hanujappanaṃ
kaṇṇajappanaṃ ādāsapañhaṃ kumāripañhaṃ devapañhaṃ ādiccupaṭṭhānaṃ
mahatupaṭṭhānaṃ abbhujjalanaṃ sirivhāyanaṃ. Iti vā itievarūpāya
tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā
te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti.
Seyyathīdaṃ: santikammaṃ paṇidhikammaṃ bhūtakammaṃ bhurikammaṃ
vassakammaṃ vossakammaṃ vatthukammaṃ vatthuparikiraṇaṃ ācamanaṃ
nahāpanaṃ juhanaṃ vamanaṃ virecanaṃ uddhavirecanaṃ adhovirecanaṃ
sīsavirecanaṃ
Kaṇṇatelaṃ nettatappanaṃ natthukammaṃ añjanaṃ paccañjanaṃ sālākiyaṃ
sallakattiyaṃ dārakatikicchā mūlabhesajjānaṃ anuppadānaṃ osadhīnaṃ
paṭimokkho. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato
hoti. Idampi’ssa hoti sīlasmiṃ.

 

Sa kho so brāhmaṇa bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ
samanupassati yadidaṃ sīlasaṃvarato. Seyyathāpi mahārāja khattiyo
muddhāvasitto nihatapaccāmitto na kutoci bhayaṃ samanupassati yadidaṃ
paccatthikato, evameva kho mahārāja bhikkhu evaṃ sīlasampanno na kutoci
bhayaṃ samanupassati yadidaṃ sīlasaṃvarato. So iminā ariyena
sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti. Evaṃ
kho brāhmaṇa bhikkhu sīlasampanno hoti.

 

Kathañca brāhmaṇa bhikkhu indriyesu guttadvāro hoti? Idha mahārāja
bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī.
Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā
domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya
paṭipajjati. Rakkhati cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajjati.
Sotena saddaṃ sutvā na nimittaggāhī hoti nānubyañjanaggāhī.
Yatvādhikaraṇamenaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā
pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati.
Rakkhati sotindriyaṃ sotindriye saṃvaraṃ āpajjati. Ghāṇena gandhaṃ
ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ
ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā
dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati. Rakkhati ghānindriyaṃ
ghānindriye saṃvaraṃ āpajjati. Jivhāya rasaṃ sāyitvā na nimittaggāhī
hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ jivhindriyaṃ asaṃvutaṃ
viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ, tassa
saṃvarāya paṭipajjati. Rakkhati jivhindriyaṃ jivhindriye saṃvaraṃ
āpajjati. Kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī hoti
nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ
abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya
paṭipajjati. Rakkhati kāyindriyaṃ kāyindriye saṃvaraṃ āpajjati. Manasā
dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī.
Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā
pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati.
Rakkhati manindriyaṃ. Manindriye saṃvaraṃ āpajjati. So iminā ariyena
indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti.
Evaṃ kho brāhmaṇa bhikkhu indriyesu guttadvāro hoti.

 

Kathañca brāhmaṇa bhikkhu satisampajaññena samannāgato hoti? Idha
brāhmaṇa bhikkhu abhikkante paṭikkante sampajānakārī hoti. Ālokite
vilokite sampajānakārī hoti. Samiñjite1 pasārite sampajānakārī hoti.
Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asite pīte khāyite sāyite
sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite
nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṃ kho
brāhmaṇa bhikkhu satisampajaññena samannāgato hoti.

 

Kathañca brāhmaṇa bhikkhu santuṭṭho hoti? Idha brāhmaṇa bhikkhu
santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena2
piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Seyyathāpi
mahārāja pakkhi sakuṇo yena yeneva ḍeti sapattabhāro’va ḍeti, evameva
kho brāhmaṇa bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena
kucchiparihāriyena piṇḍapātena. So yena yeneva pakkamati samādāyeva
pakkamati. Evaṃ kho brāhmaṇa bhikkhu santuṭṭho hoti.

 

So iminā ca ariyena sīlakkhandhena3 samannāgato iminā ca ariyena
indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena
samannāgato imāya ca ariyāya santuṭṭhiyā samannāgato vivittaṃ senāsanaṃ
bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ
vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ
piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇīdhāya
parimukhaṃ satiṃ upaṭṭhapetvā.

 

So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati. Abhijjhāya
cittaṃ parisodheti. Byāpādapadosaṃ pahāya abyāpannacitto viharati
sabbapāṇabhūtahitānukampi. Byāpādapadosā cittaṃ parisodheti.
Thīnamiddhaṃ pahāya vigatathīnamiddho viharati ālokasaññī sato
sampajāno. Thīnamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya
anuddhato viharati ajjhattaṃ vūpasantacitto. Uddhaccakukkuccā cittaṃ
parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī
kusalesu dhammesu. Vicikicchāya cittaṃ parisodheti.

 

Seyyathāpi brāhmaṇa puriso iṇaṃ ādāya kammante payojeyya, tassa te
kammantā samijjheyyuṃ, so yāni ca porāṇāni iṇamūlāni tāni ca
byantīkareyya, siyā cassa uttariṃ avasiṭṭhaṃ dārabharaṇāya, tassa
evamassa: “ahaṃ kho pubbe iṇaṃ ādāya kammante payojesiṃ. Tassa me te
kammantā samijjhiṃsu. So’haṃ yāni ca porāṇāni iṇamūlāni tāni ca byantī
akāsiṃ. Atthi ca me uttariṃ avasiṭṭhaṃ dārabharaṇāyā”ti. So tatonidānaṃ
labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

 

Seyyathāpi brāhmaṇa puriso ābādhiko assa dukkhito bāḷhagilāno, bhattaṃ
cassa nacchādeyya, na cassa kāye balamattā, so aparena samayena tamhā
ābādhā mucceyya, bhattañcassa chādeyya, siyā cassa kāye balamattā, tassa
evamassa: “ahaṃ kho pubbe ābādhiko ahosiṃ dukkhito bāḷhagilāno. Bhattaṃ
ca me nacchādesi. Nacassa me āsi kāye balamattā. So’mhi etarahi tamhā
ābādhā mutto bhattañca me chādeti. Atthi ca me kāye balamattā”ti. So
tato nidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

 

Seyyathāpi brāhmaṇa puriso bandhanāgāre baddho assa, so aparena samayena
tamhā bandhanāgārā mucceyya sotthinā abbayena1, na cassa kiñci bhogānaṃ
vayo, tassa evamassa: “ahaṃ kho pubbe bandhanāgāre baddho ahosiṃ.
So’mhi etarahi tamhā bandhanāgārā mutto sotthinā abbayena. Natthi ca me
kiñci bhogānaṃ vayo”ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya
somanassaṃ -

 

Seyyathāpi brāhmaṇa puriso dāso assa anattadhīno parādhīno na
yenakāmaṅgamo, so aparena samayena tamhā dāsabyā mucceyya attādhīno
aparādhīno bhujisso yenakāmaṅgamo, tassa evamassa: “ahaṃ kho pubbe dāso
ahosiṃ anattādhīno parādhīno na yenakāmaṅgamo, so’mhi etarahi tamhā
dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṅgamo”ti. So
tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

 

Seyyathāpi brāhmaṇa puriso sadhano sabhogo kantāraddhānamaggaṃ
paṭipajjeyya dubbhikkhaṃ sappaṭibhayaṃ. So aparena samayena taṃ kantāraṃ
nitthareyya, sotthinā gāmantaṃ anupāpuṇeyya khemaṃ appaṭibhayaṃ, tassa
evamassa: “ahaṃ kho pubbe sadhano sabhogo kantāraddhānamaggaṃ paṭipajjiṃ
dubbhikkhaṃ sappaṭibhayaṃ. So’mhi etarahi taṃ kantāraṃ tiṇṇo sotthinā
gāmantaṃ anuppatto khemaṃ appaṭibhaya”nti. So tato nidānaṃ labhetha
pāmojjaṃ adhigaccheyya somanassaṃ -

 

Evameva kho brāhmaṇa bhikkhu yathā guṇaṃ yathā rogaṃ yathā bandhanāgāraṃ
yathā dāsabyaṃ yathā kantāraddhānamaggaṃ evaṃ ime pañca nīvaraṇe
appahīṇe attani samanupassati. Seyyathāpi brāhmaṇa ānaṇyaṃ yathā ārogyaṃ
yathā bandhanā mokkhaṃ yathā bhujissaṃ yathā khemantabhūmiṃ evameva kho
brāhmaṇa bhikkhu ime pañca nīvaraṇe pahīṇe attani samanupassati.

 

Tassime pañca nīvaraṇe pahīṇe attani samanupassato pāmojjaṃ jāyati.
Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo
sukhaṃ vedeti. Sukhino cittaṃ samādhiyati.

 

So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ
vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. So imameva
kāyaṃ vivekajena pītisukhena abhisanteti parisanneti paripūreti
parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena
apphuṭaṃ hoti.

 

Seyyathāpi brāhmaṇa dakkho nahāpako vā nahāpakantevāsī vā kaṃsathāle
nahānīyavuṇṇāni ākiritvā udakena paripphosakaṃ paripphosakaṃ sanneyya
sāyaṃ nahānīyapiṇḍi snehānugatā snehaparetā santarabāhirā phuṭā snehena
na ca paggharaṇī -

 

Evameva kho brāhmaṇa bhikkhu imameva kāyaṃ vivekajena pītisukhena
abhisanneti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato
kāyassa vivekajena pītisukhena apphuṭaṃ hoti.

 

Puna ca paraṃ brāhmaṇa bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ
sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ
dutiyaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ samādhijena
pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci
sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti.

 

Seyyathāpi brāhmaṇa udakarabhado ubbhidodako, tassa nevassa puratthimāya
disāya udakassa āyamukhaṃ, na dakkhiṇāya disāya udakassa āyamukhaṃ, na
pacchimāya disāya udakassa āyamukhaṃ, na uttarāya disāya udakassa
āyamukhaṃ, devo ca na kālena kālaṃ sammā dhāraṃ anupaveccheyya, atha kho
tamhā ca udakarahadā sītā vāridhārā ubbhijjitvā tameva udakarahadaṃ
sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya, nāssa
kiñci sabbāvato udakarahadassa vārinā sītena apphuṭaṃ assa -

 

Evameva kho brāhmaṇa bhikkhu imameva kāyaṃ samādhijena pītisukhena
abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato
kāyassa samādhijena pītisukhena apphuṭaṃ hoti.

 

Puna ca paraṃ brāhmaṇa bhikkhu pītiyā ca virāgā upekkhako ca viharati
sato sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti:
upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharati.

 

So imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti,
parippharati nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ
hoti.

 

Seyyathāpi brāhmaṇa uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā
appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake
saṃvaddhāni udakānuggatāni antonimuggaposīni tāni yāva caggā yāva ca
mūlā sītena vārinā abhisannāni parisannāni paripūrāni, paripphuṭāni
nāssā kiñci sabbāvataṃ uppalānaṃ vā padumānaṃ vā puṇḍarīkānaṃ vā sītena
vārinā apphuṭaṃ assa.

 

Evameva kho brāhmaṇa bhikkhu imameva kāyaṃ nippītikena sukhena
abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato
kāyassa nippītikena sukhena apphuṭaṃ hoti.

 

Puna ca paraṃ brāhmaṇa bhikkhu sukhassa ca pahānā dukkhassa ca pahānā
pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ
upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. So imameva
kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa
kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti.

 

Seyyathāpi brāhmaṇa puriso odātena vatthena sasīsaṃ pārupitvā nisinno
assa, nāssa kiñci sabbāvato kāyassa odātena vatthena apphuṭaṃ assa,
evameva kho mahārāja bhikkhu imameva kāyaṃ parisuddhena cetasā
pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa
parisuddhena cetasā pariyodātena apphuṭaṃ hoti.

 

Puna ca paraṃ brāhmaṇa so bhikkhu evaṃ samāhite citte parisuddhe
pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite
āneñjappatte ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti. So evaṃ
pajānāti: “ayaṃ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo
odanakummāsūpacayo aniccucchādanaparimaddanabhedaviddhaṃsanadhammo. Idaṃ
ca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddha’nti.

 

Seyyathāpi brāhmaṇa maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato
accho vippasanno anāvilo sabbākārasampanno, tatra’ssa suttaṃ āvutaṃ
nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā. Tamenaṃ cakkhumā
puriso hatthe karitvā paccavekkheyya “ayaṃ kho maṇi veḷuriyo subho
jātimā aṭṭhaṃso suparikammakato, accho vippasanno anāvilo
sabbākārasampanno. Tatiradaṃ suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā
odātaṃ vā paṇḍusuttaṃ vā”ti.

 

Evameva kho brāhmaṇa bhikkhu evaṃ samāhite citte parisuddhe pariyodāte
anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte
ñāṇadassanāya cittaṃ abhinīharati abhinnāmeti. So evaṃ pajānāti ayaṃ kho
me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo
aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo. Idaṃ ca pana me
viññāṇaṃ ettha sitaṃ ettha paṭibaddhanti.

 

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese
mudubhūte kammaniye ṭhite āneñjappatte manomayaṃ kāyaṃ abhinimminanāya
cittaṃ abhinīharati abhininnāmeti. So imamhā kāyā aññaṃ kāyaṃ
abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ ahīnindriyaṃ,

 

Seyyathāpi brāhmaṇa puriso muñjamhā isikaṃ pavāheyya. Tassa evamassa:
ayaṃ muñjo ayaṃ isikā añño muñjo aññā isikā muñjamhātveva isikā
pavāḷhāti.

 

Seyyathāpi vā pana brāhmaṇa puriso asiṃ kosiyā pavāheyya. Tassa
evamassa: “ayaṃ asi ayaṃ kosi, añño asi aññā kosi, kosiyātveva asi
pavāḷho”ti.

 

Seyyathāpi vā pana brāhmaṇa puriso ahiṃ karaṇḍā uddhareyya. Tassa
evamassa: “ayaṃ ahi ayaṃ karaṇḍo, añño ahi añño karaṇḍo, karaṇḍātveva
ahi ubbhato”ti.

 

Evameva kho brāhmaṇa bhikkhu evaṃ samāhite citte parisuddhe pariyodāte
anaṅgaṇe vigatūpakkilese mudrabhūte kammaniye ṭhite āneñjappatte
manomayaṃ kāyaṃ abhinimminanāya cittaṃ abhinīharati abhininnāmeti. So
imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ
ahīnindriyaṃ.

 

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese
mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṃ abhinīharati
abhininnāmeti. So anekavihitaṃ iddhividhaṃ paccanubhoti: eko’pi hutvā
bahudhā hoti bahudhāpi hutvā eko hoti, āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ
tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse,
paṭhaviyā’pi ummujjanimujjaṃ karoti seyyathāpi udake, udake’pi
abhijjamāne gacchati seyyathāpi paṭhaviyaṃ, ākāse’pi pallaṅkena kamati
seyyathā’pi pakkhi sakuṇo. Ime’pi candimasuriye evaṃmahiddhike
evaṃmahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokāpi kāyena
vasaṃ vatteti.

 

Seyyathāpi brāhmaṇa dakkho kumbhakāro vā kumbhakārantevāsī vā
suparikammakatāya mattikāya yaṃ yadeva bhājanavikatiṃ ākaṅkheyya taṃ
tadeva kareyya abhinipphādeyya -

 

Seyyathāpi vā pana brāhmaṇa dakkho dantakāro vā dantakārantevāsī vā
suparikammakatasmiṃ dantasmiṃ yaṃ yadeva dantavikatiṃ ākaṅkheyya taṃ
tadeva kareyya abhinipphādeyya -

 

Seyyathāpi vā pana brāhmaṇa dakkho suvaṇṇakāro vā suvaṇṇakārentavāsī vā
suparikammakatasmiṃ suvaṇṇasmiṃ yaṃ yadeva suvaṇṇavikatiṃ ākaṅkheyya taṃ
tadeva kareyya abhinipphādeyya -

 

Evavema kho brāhmaṇa bhikkhu evaṃ samāhite citte parisuddhe pariyodāte
anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte
iddhividhāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ
iddhividhaṃ paccanubhoti: eko’pi hutvā bahudhā hoti. Bahudhā’pi hutvā
eko hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ
asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyā’pi ummujjanimujjaṃ
karoti seyyathāpi udake. Udake’pi abhijjamāne gacchati seyyathāpi
paṭhaviyaṃ. Ākāse’pi pallaṅkena kamati seyyathāpi pakkhi sakuṇo. Ime’pi
candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasati
parimajjati. Yāva brahmalokā’pi kāyena vasaṃ vatteti.

 

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese
mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaṃ
abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya
atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike
ca.

 

Seyyathāpi brāhmaṇa puriso addhānamaggapaṭipanno so suṇeyya
bherisaddampi mudiṅgasaddampi saṅkhapaṇavadeṇḍimasaddampi, tassa
evamassa: bherisaddo iti’pi mudiṅgasaddo iti’pi saṅkhapaṇavadeṇḍimasaddo
iti’pi. Evameva kho mahārāja bhikkhu evaṃ samāhite citte parisuddhe
pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite
āneñjappatte dibbāya sotadhātuyā cittaṃ abhinīharati abhininnāmeti. So
dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti
dibbe ca mānuse ca ye dūre santike ca.

 

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese
mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṃ
abhinīharati abhininnāmeti. So parasattānaṃ parapuggalānaṃ cetasā ceto
paricca pajānāti: “sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti.
Vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti. Sadosaṃ vā cittaṃ
sadosaṃ cittanti pajānāti. Vītadosaṃ vā cittaṃ vītadosaṃ cittanti
pajānāti. Samohaṃ vā cittaṃ samohaṃ cittanti pajānāti. Vītamohaṃ vā
cittaṃ vītamohaṃ cittanti pajānāti. Saṅkhittaṃ vā cittaṃ saṅkhittaṃ
cittanti pajānāti. Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti.
Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti. Amahaggataṃ vā cittaṃ
amahaggataṃ cittanti pajānāti. Sauttaraṃ vā cittaṃ sauttaraṃ cittanti
pajānāti. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti. Samāhitaṃ vā
cittaṃ samāhitaṃ cittanti pajānāti. Asamāhitaṃ vā cittaṃ asamāhitaṃ
cittanti pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti.
Avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti.

 

Seyyathāpi brāhmaṇa itthi vā puriso vā daharo vā yuvā maṇḍanakajātiko
ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaṃ mukhanimittaṃ
paccavekkhamāno sakaṇikaṃ vā sakaṇikanti jāneyya, akaṇikaṃ vā akaṇikanti
jāneyya -

 

Evameva kho brāhmaṇa bhikkhu evaṃ samāhite citte parisuddhe pariyodāte
anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte
cetopariyañāṇāya cittaṃ abhinīharati abhininnāmeti.

 

So parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti: sarāgaṃ vā
cittaṃ sarāgaṃ cittanti pajānāti vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti
pajānāti. Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti. Vītadosaṃ vā
cittaṃ vītadosaṃ cittanti pajānāti. Samohaṃ vā cittaṃ samohaṃ cittanti
pajānāti. Vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti. Saṅkhittaṃ vā
cittaṃ saṅkhittaṃ cittanti pajānāti. Vikkhittaṃ vā cittaṃ vikkhittaṃ
cittanti pajānāti. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti
amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti. Sauttaraṃ vā cittaṃ
sauttaraṃ cittanti pajānāti*. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti
pajānāti. Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti asamāhitaṃ vā
cittaṃ asamāhitaṃ cittanti pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ
cittanti pajānāti avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti.

 

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese
mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ
abhinīharati abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati
seyyathīdaṃ: ekampi jātiṃ dve’pi jātiyo tisso’pi jātiyo catasso’pi
jātiyo pañca’pi jātiyo dasa’pi jātiyo vīsampi jātiyo tiṃsampi jātiyo
cattārīsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi
aneke’pi saṃvaṭṭakappe aneke’pi vivaṭṭakappe aneke’pi
saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro
evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra
upapādiṃ tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro
evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto
idhūpapanno’ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ
anussarati.

 

Seyyathāpi brāhmaṇa puriso sakamhā gāmā aññaṃ gāmaṃ gaccheyya tamhā’pi
gāmā aññaṃ gāmaṃ gaccheyya. So tamhā gāmā sakaññeva gāmaṃ
paccāgaccheyya. Tassa evamassa: ‘ahaṃ kho sakamhā gāmā amuṃ gāmaṃ
agacchiṃ tatra evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ abhāsiṃ evaṃ tuṇahī
ahosiṃ. Tamhāpi gāmā agacchiṃ tatrāpi evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ
abhāsiṃ evaṃ tuṇhī ahosiṃ. So’mpi tamhā gāmā sakaññeva gāmaṃ
paccāgato’ti.

 

Evameva kho brāhmaṇa bhikkhu evaṃ samāhite citte parisuddhe pariyodāte
anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte
pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti. So
anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ: ekampi jātiṃ dve’pi
jātiyo tisso’pi jātiyo catasso’pi jātiyo pañca’pi jātiyo dasa’pi jātiyo
vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo
jātisatampi jātisahassampi jātisatasahassampi aneke’pi saṃvaṭṭakappe
aneke’pi vivaṭṭakappe aneke’pi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo
evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī
evamāyupariyanto. So tato cuto amutra upapādiṃ tatrāpāsiṃ evaṃnāmo
evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedi
evamāyupariyanto. So tato cuto idhūpapanno’ti iti sākāraṃ sauddesaṃ
anekavihitaṃ pubbenivāsaṃ anussarati.

 

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese
mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ
abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena
atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte
suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: ‘ime vata
bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā
manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā
micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ
vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena
samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā
ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa
bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā’ti. Iti dibbena cakkhunā
visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne
paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.

 

Seyyathāpi brāhmaṇa majjhe siṃghāṭake pāsādo. Tattha cakkhumā puriso
ṭhito passeyya manusse gehaṃ pavisante’pi rathiyā vītisañcarante’pi
majjhe siṃghāṭake nisinne’pi, tassa evamassa: ete manussā gehaṃ
pavisanti. Ete nikkhamanti. Ete rathiyā vītisañcaranti. Ete majjhe
siṃghāṭake nisinnā’ti.

 

Evameva kho brāhmaṇa bhikkhu evaṃ samāhite citte parisuddhe pariyodāte
anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ
cutūpapātañāṇāya cittaṃ abhinīharati abhininnāmeti. So dibbena cakkhunā
visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne
paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti:
‘ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena
samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā
micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā
apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā
kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena
samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā.
Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā’ti. Iti
dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne
upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage
satte pajānāti.

 

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese
mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ
abhinīharati abhininnāmeti so idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ
dukkhasamudayo’ti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodho’ti
yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminīpaṭipadā’ti yathābhūtaṃ
pajānāti. Ime āsavā’ti yathābhūtaṃ pajānāti. Ayaṃ āsavasamudayo’ti
yathābhūtaṃ pajānāti. Ayaṃ āsavanirodho’ti yathābhūtaṃ pajānāti. Ayaṃ
āsavanirodhagāminīpaṭipadā’ti yathābhūtaṃ pajānāti. Tassa evaṃ jānato
evaṃ passato kāmāsavāpi cittaṃ vimuccati bhavāsavāpi cittaṃ vimuccati
avijjāsavāpi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā
jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti
pajānāti.

 

Seyyathāpi brāhmaṇa pabbatasaṅkhepe udakarahado accho vippasanno
anāvilo. Tattha cakkhumā puriso tīre ṭhito passeyya sippisambūkampi
sakkharakaṭhalampi macchagumbampi carantampi tiṭṭhantampi. Tassa
evamassa: ayaṃ kho udakarahado accho vippasanno anāvilo. Tatrime
sippisambūkā’pi sakkharakaṭhalā’pi macchagumbā’pi carantipi
tiṭṭhantipīti.

 

Evameva kho brāhmaṇa bhikkhu evaṃ samāhite citte parisuddhe pariyodāte
anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ
khayañāṇāya cittaṃ abhinīharati abhininnāmeti. So idaṃ dukkhanti
yathābhūtaṃ pajānāti. Ayaṃ dukkhasamudayo’ti yathābhūtaṃ pajānāti. Ayaṃ
dukkhanirodho’ti yathābhūtaṃ pajānāti. Ayaṃ
dukkhanirodhagāminīpaṭipadā’ti yathābhūtaṃ pajānāti. Ime āsavā’ti
yathābhūtaṃ pajānāti. Ayaṃ āsavanirodho’ti yathābhūtaṃ pajānāti. Ayaṃ
āsavanirodhagāminīpaṭipadā’ti yathābhūtaṃ pajānāti.

 

Tassa evaṃ jānato evaṃ passato kāmāsavā’pi cittaṃ vimuccati,
bhavāsavā’pī cittaṃ vimuccati, avijjāsavā’pi cittaṃ vimuccati.
Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ,
kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti.

 

26. Evaṃ vutte soṇadaṇḍo brāhmaṇo bhagavantaṃ etadavoca: “abhikkantaṃ bho gotama, abhikkantaṃ bho [PTS Page 125]
[\q 125/] gotama. Seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya
paṭicchantaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā
telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti, evameva bhotā
gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ
saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo
dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ. Adhivāsetu ca me bhavaṃ
gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā”ti. Adhivāsesi bhagavā
tuṇhībhāvena.

 

[BJT Page 246] [\x 246/]

 

27. Atha kho soṇadaṇḍo brāhmaṇo bhagavato adhivāsanaṃ viditvā
uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho
soṇadaṇḍo brāhmaṇo tassā rattiyā accayena sake nivesane paṇītaṃ
khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi: kālo bho
gotama, niṭṭhitaṃ bhattanti.

 

28. Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya saddhiṃ
bhikkhusaṅghena yena soṇadaṇḍassa brāhmaṇassa nivesanaṃ tenupasaṅkami.
Upasaṅkamitvā paññatte āsane nisīdi. Atha kho soṇadaṇḍo brāhmaṇo
buddhapamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā
santappesi sampavāresi.

 

29. Atha kho soṇadaṇḍo bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ
nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho soṇadaṇḍo
brāhmaṇo bhagavantaṃ etadavoca: “ahañceva kho pana bho gotama parisagato
samāno āsanā vuṭṭhahitvā bhavantaṃ gotamaṃ abhivādeyyaṃ, tena maṃ sā
parisā paribhaveyya. Yaṃ kho pana sā parisā paribhaveyya yaso’pi tassa
hāyetha. Yassa kho pana yaso hāyetha bhogāpi tassa hāyeyyuṃ. Yasoladdhā
kho panamhākaṃ bhogā.

 

Ahañceva kho pana bho gotama parisagato samāno añjaliṃ paggaṇheyyaṃ, āsanā me taṃ bhavaṃ gotamo paccuṭṭhānaṃ dhāretu.

 

Ahañceva [PTS Page 126] [\q 126/] kho pana bho gotama parisagato samāno veṭhanaṃ omuñceyyaṃ, sirasā metaṃ bhavaṃ gotamo abhivādanaṃ dhāretu.

 

Ahañceva kho pana bho gotama yānagato samāno yānā paccorohitvā bhavantaṃ
gotamaṃ abhivādeyyaṃ, tena maṃ sā parisā paribhaveyya. Yaṃ kho pana sā
parisā paribhaveyya yaso’pi tassa bhāyetha. Yassa kho pana yaso hāyetha
bhogāpi tassa hāyeyyuṃ. Yasoladdhā kho panamhākaṃ bhogā.

 

Ahañceva kho pana bho gotama yānagato samāno patodalaṭṭhiṃ abbhunnāmeyyaṃ, yānā me bhavaṃ gotamo paccorohanaṃ dhāretu.

 

Ahañceva kho pana bho gotama yānagato samāno chattaṃ apanāmeyyaṃ, sirasā me taṃ bhavaṃ gotamo abhivādanaṃ dhāretū”ti.

 

Atha kho bhagavā soṇadaṇḍaṃ brāhmaṇaṃ dhammiyā kathāya sandassetvā
samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmīti.

 

Soṇadaṇḍasuttaṃ niṭṭhitaṃ catutthaṃ

 

[BJT Page 248] [\x 248/]

 

5

 

[PTS Page 127] [\q 127/]

 

Kūṭadantasuttaṃ

 

1. Evaṃ me sutaṃ. Ekaṃ samayaṃ bhagavā magadhesu cārikaṃ caramāno mahatā
bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi, yena khāṇumataṃ
nāma magadhānaṃ brāhmaṇagāmo tadavasari. Tatra sudaṃ bhagavā khāṇumate
viharati ambalaṭṭhikāyaṃ.

 

Tena kho pana samayena kūṭadanto brāhmaṇo khāṇumataṃ ajjhāvasati
sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ raññā māgadhena
seniyena bimbisārena dinnaṃ rājadāyaṃ brahmadeyyaṃ.

 

Tena kho pana samayena kūṭadantassa brāhmaṇassa mahāyañño upakkhaṭo
hoti. Satta ca usabhasatāni satta ca vacchatarasatāni satta ca
vacchatarīsatāni satta ca ajasatāni satta ca urabbhasatāni thūnūpanītāni
honti yaññatthāya.

 

Assosuṃ kho khāṇumatakā brāhmaṇagahapatikā: “samaṇo khalu bho gotamo
sakyaputto sakyakulā pabbajito magadhesu cārikaṃ caramāno mahatā
bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi khāṇumataṃ anuppatto
khāṇumate viharati ambalaṭṭhikāyaṃ.

 

‘Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato’:
itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato
lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho
bhagavā’ti. [PTS Page 128] [\q 128/] so
imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ
sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti
ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ
kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana
tathārūpānaṃ arahataṃ dassanaṃ hotī”ti.

 

Atha kho khāṇumatakā brāhmaṇagahapatikā khāṇumataṃ nikkhamitvā saṅghasaṅghī gaṇībhūtā yena ambalaṭṭhikā tenupasaṅkamanti.

 

[BJT Page 250] [\x 250/]

 

3. Tena kho pana samayena kūṭadanto brāhmaṇo uparipāsāde divāseyyaṃ
upagato hoti. Addasā kho kūṭadanto brāhmaṇo khāṇumatake
brāhmaṇagahapatike khāṇumatā nikkhamitvā saṅghasaṅghī gaṇībhūte yena
ambalaṭṭhikā tenupasaṅkamante. Disvā khattaṃ āmantesi: “kinnu kho bho
khatte khāṇumatakā brāhmaṇagahapatikā khāṇumatā nikkhamitvā saṅghasaṅghī
gaṇībhūtā yena ambalaṭṭhikā tenupasaṅkhamantī”?Ti.

 

“Atthi kho bho samaṇo gotamo sakyaputto sakyakulā pabbajito magadhesu
cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ pañcamattehi
bhikkhusatehi khāṇumataṃ anuppatto khāṇumate viharati ambalaṭṭhikāyaṃ.
Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: itipi
so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū
anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā”ti.

 

4. Atha kho kūṭadantassa brāhmaṇassa etadahosi “sutaṃ kho pana me taṃ:
samaṇo gotamo tividhaṃ yaññasampadaṃ soḷasaparikkhāraṃ jānātīti. Na kho
panāhaṃ jānāmi tividhaṃ yaññasampadaṃ soḷasaparikkhāraṃ. Icchāmi cāhaṃ
mahāyaññaṃ yajituṃ. Yannūnāhaṃ [PTS Page 129] [\q 129/] samaṇaṃ gotamaṃ upasaṅkamitvā tividhaṃ yaññasampadaṃ soḷasaparikkhāraṃ puccheyyanti”.

 

Atha kho kūṭadanto brāhmaṇo khattaṃ āmantesi “tena hi bho khatte yena
khāṇumatakā brāhmaṇagahapatikā tenupasaṅkama. Upasaṅkamitvā khāṇumatake
brāhmaṇagahapatike evaṃ vadehi “kūṭadanto bho brāhmaṇo evamāha: āgamentu
kira bhavanto. Kūṭadanto’pi brāhmaṇo samaṇaṃ gotamaṃ dassanāya
upasaṅkamissatī”ti.

 

‘Evaṃ bho’ti kho so khattā kūṭadantassa brāhmaṇassa paṭissutvā yena
khāṇumatakā brāhmaṇagahapatikā tenupasaṅkami. Upasaṅkamitvā khāṇumatake
brāhmaṇagahapatike etadavoca “kūṭadanto bho brāhmaṇo evamāha: āgamentu
kira bhonto. Kūṭadanto’pi brāhmaṇo samaṇaṃ gotamaṃ dassanāya
upasaṅkamissatī’ti.

 

5. Tena kho pana samayena anekāni brāhmaṇasatāni khāṇumate paṭivasanti
‘kūṭadantassa brāhmaṇassa mahāyaññaṃ anubhavissāmā’ti. Assosuṃ kho te
brāhmaṇā ‘kūṭadanto kira brāhmaṇo samaṇaṃ gotamaṃ dassanāya
upasaṅkamissatī’ti. Atha kho te brāhmaṇā yena kūṭadanto brāhmaṇo
tenupasaṅkamiṃsu. Upasaṅkamitvā kūṭadantaṃ brāhmaṇaṃ etadavocuṃ ’saccaṃ
kira bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkamissatī?’Ti.

 

[BJT Page 252] [\x 252/]

 

“Evaṃ kho me bho hoti: ahampi samaṇaṃ gotamaṃ dassanāya upasaṅkamissāmī”ti.

 

6. “Mā bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkami na arahati
bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Sace bhavaṃ
kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkamissati bhoto kūṭadantassa
yaso hāyissati. Samaṇassa gotamassa yaso abhivaḍḍhissati. Yampi bhoto
kūṭadantassa yaso hāyissati samaṇassasa gotamassa yaso abhivaḍḍhissati,
imināpaṅgena na arahati bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya
upasaṅkamituṃ, samaṇo tveva gotamo arahati bhavantaṃ kūṭadantaṃ
dassanāya upasaṅkamituṃ.

 

[PTS Page 130] [\q 130/] bhavaṃ hi
kūṭadanto ubhato mātito ca pītito ca, saṃsuddhagahaṇiko yāva sattamā
pitāmahayugā, akkhitto anupakkuṭṭho jātivādena. Yampi bhavaṃ kūṭadanto
ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā
pitāmahayugā, akkhitto anupakkuṭṭho jātivādena, imināpaṅgena na arahati
bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Samaṇo tveva
gotamo arahati bhavantaṃ kūṭadantaṃ dassanāya upasaṅkamituṃ.

 

Bhavaṃ hi kūṭadanto aḍḍho mahaddhano mahābhogo. Yampi bhavaṃ kūṭadanto
aḍḍho mahaddhano mahābhogo. Imināpaṅgena na arahati bhavaṃ kūṭadanto
samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Samaṇo tveva gotamo arahati
bhavantaṃ kūṭadantaṃ dassanāya upasaṅkamituṃ.

 

Bhavaṃ hi kūṭadanto ajjhāyako mantadharo tinnaṃ vedānaṃ pāragū
sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ, padako
veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. Yampi bhavaṃ kūṭadanto
ajjhāyako mantadharo tinnaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ
sākkharappabhedānaṃ itihāsapañcamānaṃ, padako veyyākaraṇo
lokāyatamahāpurisalakkhaṇesu anavayo. Imināpaṅgena na arahati bhavaṃ
kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Samaṇo tveva gotamo
arahati bhavantaṃ kūṭadantaṃ dassanāya upasaṅkamituṃ.

 

Bhavaṃ hi kūṭadanto abhirūpo dassanīyo pāsādiko paramāya
vaṇṇapokkharatāya samannāgato, brahmavaṇṇi brahmavaccasī akkhuddāvakāso
dassanāya. Yampi bhavaṃ kūṭadanto abhirūpo dassanīyo pāsādiko paramāya
vaṇṇapokkharatāya samannāgato, brahmavaṇṇī brahmavaccasī akkhuddāvakāso
dassanāya, imināpaṅgena na arahati bhavaṃ kūṭadanto samaṇaṃ gotamaṃ
dassanāya upasaṅkamituṃ. Samaṇo tveva gotamo arahati bhavantaṃ
kūṭadantaṃ dassanāya upasaṅkamituṃ.

 

Bhavaṃ hi kūṭadanto sīlavā hoti vuddhasīlī vuddhasīlena samannāgato.
Yampi bhavaṃ kūṭadanto sīlavā hoti vuddhasīlī vuddhasīlena samannāgato,
imināpaṅgena na arahati bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya
upasaṅkamituṃ. Samaṇo tveva gotamo arahati bhavantaṃ kūṭadantaṃ
dassanāya upasaṅkamituṃ.

 

Bhavaṃ hi kūṭadanto kalyāṇavāco kalyāṇavākkaraṇo poriyā vācāya
samannāgato vissaṭṭhāya anelagalāya atthassa viññāpatiyā. Yampi bhavaṃ
kūṭadanto kalyāṇavāco kalyāṇavākkaraṇo poriyā vācāya samannāgato
vissaṭṭhāya anelagalāya atthassa viññāpaniyā, imināpaṅgena na arahati
bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Samaṇo tveva
gotamo arahati bhavantaṃ kūṭadantaṃ dassanāya upasaṅkamituṃ.

 

Bhavaṃ hi kūṭadanto bahunnaṃ ācariyapācariyo. Tīṇi māṇavakasatāni mante
vāceti. Bahū kho pana nānādisā nānājanapadā māṇavakā āgacchanti bhoto
kūṭadantassa santike mantatthikā mante adhiyitukāmā. Yampi bhavaṃ
kūṭadanto bahunnaṃ ācariyapācariyo. Tīṇi māṇavakasatāni mante vāceti.
Bahū kho pana nānādisā nānājanapadā māṇavakā āgacchanti bhoto
kūṭadantassa santike mantatthikā mante adhiyitukāmā, imināpaṅgena na
arahati bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Samaṇo
tveva gotamo arahati bhavantaṃ kūṭadantaṃ dassanāya upasaṅkamituṃ.

 

[BJT Page 254] [\x 254/]

 

Bhavaṃ hi kūṭadanto jiṇṇo vuddho mahallako addhagato vayo anuppatto.
Samaṇo gotamo taruṇo ceva taruṇapabbajito ca. Yampi bhavaṃ kuṭadanto
jiṇṇo vuddho mahallako addhagato vayo anuppatto. Samaṇo gotamo taruṇo
ceva taruṇapabbajito ca, imināpaṅgena na arahati bhavaṃ kūṭadanto
samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Samaṇo tveva gotamo arahati
bhavantaṃ kūṭadantaṃ dassanāya upasaṅkamituṃ.

 

Bhavaṃ hi kūṭadanto rañño māgadhassa seniyassa bimbisārassa sakkato
garukato mānito pūjito apacito. Yampi bhavaṃ kūṭadanto rañño māgadhassa
seniyassa bimbisārassa sakkato garukato mānito pūjito apacito,
imināpaṅgena na arahati bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya
upasaṅkamituṃ. Samaṇo tveva gotamo arahati bhavantaṃ kūṭadantaṃ
dassanāya upasaṅkamituṃ.

 

Bhavaṃ hi kūṭadanto brāhmaṇassa pokkharasātissa sakkato garukato mānito
pūjito apacito. Yampi bhavaṃ kūṭadanto brāhmaṇassa pokkharasātissa
sakkato garukato mānito pūjito apacito, imināpaṅgena na arahati bhavaṃ
kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Samaṇo tveva gotamo
arahati bhavantaṃ kūṭadantaṃ dassanāya upasaṅkamituṃ.

 

[PTS Page 131] [\q 131/] bhavaṃ hi
kūṭadanto khāṇumataṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ
rājabhoggaṃ raññā māgadhena seniyena bimbisārena dinnaṃ rājadāyaṃ
brahmadeyyaṃ. Yampi bhavaṃ kūṭadanto khāṇumataṃ ajjhāvasati sattussadaṃ
satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ raññā māgadhena seniyena
bimbisārena dinnaṃ rājadāyaṃ brahmadeyyaṃ. Imināpaṅgena na arahati
bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Samaṇo tveva
gotamo arahati bhavantaṃ kūṭadantaṃ dassanāya upasaṅkamitunti.

 

7. Evaṃ vutte kūṭadanto brāhmaṇo te brāhmaṇe etadavoca: “tena hi bho
mamapi suṇātha yathā mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya
upasaṅkamituṃ, natveva arahati so bhavaṃ gotamo amhākaṃ dassanāya
upasaṅkamituṃ.

 

“Samaṇo khalu bho gotamo ubhato sujāto mātito ca pitito ca,
saṃsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho
jātivādena. Yampi kho samaṇo gotamo ubhato sujāto mātito ca pitito ca,
saṃsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho
jātivādena. Imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya
upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya
upasaṅkamituṃ.

 

Samaṇo khalu bho gotamo mahantaṃ ñātisaṅghaṃ ohāya pabbajito. Yampi bho
samaṇo gotamo mahantaṃ ñātisaṅghaṃ ohāya pabbajito. Imināpaṅgena na
arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho
mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

 

Samaṇo khalu bho gotamo pahūtaṃ hiraññasuvaṇṇaṃ ohāya pabbajito
bhūmigatañca vehāsaṭṭhañca. Yampi bho samaṇo gotamo pahūtaṃ
hiraññasuvaṇṇaṃ ohāya pabbajito bhūmigatañca vehāsaṭṭhañca. Imināpaṅgena
na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho
mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

 

Samaṇo khalu bho gotamo daharo’va samāno yuvā susukāḷakeso bhadrena
yobbanena samannāgato paṭhamena vayasā agārasmā anagāriyaṃ pabbajito.
Yampi bho samaṇo gotamo daharo’va samāno yuvā susukāḷakeso bhadrena
yobbanena samannāgato paṭhamena vayasā agārasmā anagāriyaṃ pabbajito.
Imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya
upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya
upasaṅkamituṃ.

 

[BJT Page 256] [\x 256/]

 

Samaṇo khalu bho gotamo akāmakānaṃ mātāpitunnaṃ assumukhānaṃ rudantānaṃ
kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ
pabbajito. Yampi bho samaṇo gotamo akāmakānaṃ mātāpitunnaṃ assumukhānaṃ
rudantānaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā
anagāriyaṃ pabbajito. Imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ
dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ
dassanāya upasaṅkamituṃ.

 

Samaṇo khalu bho gotamo abhirūpo dassanīyo pāsādiko paramāya
vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavaccasī akkhuddāvakāso [PTS Page 132]
[\q 132/] dassanāya. Yampi bho samaṇo gotamo abhirūpo dassanīyo
pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī
brahmavaccasī akkhuddāvakāso dassanāya. Imināpaṅgena na arahati so
bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho
Mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

 

Samaṇo khalu bho gotamo sīlavā ariyasīlī kusalasīlī kusalasīlena
samannāgato. Yampi bho samaṇo gotamo sīlavā ariyasīli kusalasīlena
samannāgato. Imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya
upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya
upasaṅkamituṃ.

 

Samaṇo khalu bho gotamo kalyāṇavāco kalyāṇavākkaraṇo poriyā vācāya
samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā. Yampi bho
samaṇo gotamo kalyāṇavāco kalyāṇavākkaraṇo poriyā vācāya samannāgato
vissaṭṭhāya anelagalāya atthassa viññāpaniyā, imināpaṅgena na arahati
bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Atha kho
mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

 

Samaṇo khalu bho gotamo bahunnaṃ ācariyapācariyo. Yampi bho samaṇo
gotamo bahunnaṃ ācariyapācariyo. Imināpaṅgena na arahati so bhavaṃ
gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ
bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

 

Samaṇo khalu bho gotamo kammavādī kiriyavādī apāpapurekkhāro brahmaññāya
pajāya. Yampi bho samaṇo gotamo kammavādī kiriyavādī apāpapurekkhāro
brahmaññāya pajāya. Imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ
dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ
dassanāya upasaṅkamituṃ.

 

Samaṇo khalu bho gotamo uccākulā pabbajito asambhinnakhattiyakulā. Yampi
bho samaṇo gotamo uccākulā pabbajito asambhinnakhattiyakulā.
Imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya
upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya
upasaṅkamituṃ.

 

Samaṇo khalu bho gotamo aḍḍhā kulā pabbajito mahaddhanā mahābhogā. Yampi
bho samaṇo gotamo aḍḍhā kulā pabbajito mahaddhanā mahābhogā.
Imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya
upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya
upasaṅkamituṃ.

 

Samaṇaṃ khalu bho gotamaṃ tiroraṭṭhā tirojanapadā sampucchituṃ
āgacchanti. Yampi bho samaṇaṃ gotamaṃ tiroraṭṭhā tirojanapadā
sampucchituṃ āgacchanti. Imināpaṅgena na arahati so bhavaṃ gotamo
amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ
gotamaṃ dassanāya upasaṅkamituṃ.

 

Samaṇaṃ khalu bho gotamaṃ anekāni devatāsahassāni pāṇehi saraṇaṃ gatāni.
Yampi bho samaṇaṃ gotamaṃ anekāni devatāsahassāni pāṇehi saraṇaṃ
gatāni. Imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya
upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya
upasaṅkamituṃ.

 

Samaṇaṃ khalu bho gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato ‘itipi so
bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidū
anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā’ti.
Yampi bho samaṇaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato ‘itipi so
bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidū
anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā’ti.
Imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya
upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya
upasaṅkamituṃ.

 

Samaṇo khalu bho gotamo dvattiṃsamahāpurisalakkhaṇehi samannāgato. Yampi
bho samaṇo gotamo dvattiṃsamahāpurisalakkhaṇehi samannāgato.
Imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya
upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya
upasaṅkamituṃ.

 

Samaṇo khalu bho gotamo ehisāgatavādī sakhilo sammodako abbhākuṭiko
uttānamukho pubbabhāsī. Yampi bho samaṇo gotamo ehisāgatavādi sakhilo
sammodako abbhākuṭiko uttānamukho pubbabhāsī. Imināpaṅgena na arahati so
bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva
arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

 

[BJT Page 258] [\x 258/]

 

Samaṇo khalu bho gotamo catunnaṃ parisānaṃ sakkato garukato mānito
pūjito apacito. Yampi bho samaṇo gotamo catunnaṃ parisānaṃ sakkato
garukato mānito pūjito apacito. Imināpaṅgena na arahati so bhavaṃ gotamo
amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ
bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

 

Samaṇe khalu bho gotame bahū devā ca manussā ca abhippasannā. Yampi bho
samaṇe gotame bahū devā ca manussā ca abhippasannā. Imināpaṅgena na
arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho
mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

 

Samaṇo khalu bho gotamo yasmiṃ gāme vā nigame vā paṭivasatī, na tasmiṃ
gāme vā nigame vā amanussā manusse viheṭhenti. Yampi bho samaṇo gotamo
yasmiṃ gāme vā nigame vā paṭivasati, na tasmiṃ gāme vā nigame vā
amanussā manusse viheṭhenti. Imināpaṅgena na arahati so bhavaṃ gotamo
amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ
gotamaṃ dassanāya upasaṅkamituṃ.

 

Samaṇo khalu bho gotamo saṅghī gaṇī gaṇācariyo puthutitthakarānaṃ
aggamakkhāyati. Yathā kho pana bho ekesaṃ samaṇabrāhmaṇānaṃ yathā vā
tathā vā yaso samudāgacchati, na hevaṃ samaṇassa gotamassa yaso
samudāgato. Atha kho anuttarāya vijjācaraṇasampadāya samaṇassa gotamassa
yaso samudāgato. Yampi bho samaṇo gotamo saṅghī gaṇi gaṇācariyo
puthutitthakarānaṃ aggamakkhāyati. Yathā kho pana bho ekesaṃ
samaṇabrāhmaṇānaṃ yathā vā tathā vā yaso samudāgacchati, na hevaṃ
samaṇassa gotamassa yaso samudāgato. Atha kho anuttarāya
vijjācaraṇasampadāya samaṇassa gotamassa yaso samudāgato. Imināpaṅgena
na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho
mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

 

Samaṇaṃ khalu bho gotamaṃ rājā māgadho seniyo bimbisāro saputto sabhariyo [PTS Page 133]
[\q 133/] sapariso sāmacco pāṇehi saraṇaṃ gato. Samaṇaṃ khalu bho
gotamaṃ rājā pasenadī kosalo saputto sabhariyo sapariso sāmacco pāṇehi
saraṇaṃ gato. Samaṇaṃ khalu bho gotamaṃ brāhmaṇo pokkharasātī saputto
sabhariyo sapariso sāmacco pāṇehi saraṇaṃ gato. Samaṇo khalu bho gotamo
rañño māgadhassa seniyassa bimbisārassa sakkato garukato mānito pūjito
apacito. Samaṇo khalu bho gotamo rañño pasenadissa kosalassa sakkato
garukato mānito pūjito apacito. Samaṇo khalu bho gotamo brāhmaṇassa
pokkharasātissa sakkato garukato mānito pūjito apacito.

 

Samaṇo khalu bho gotamo khāṇumataṃ anuppatto, khāṇumate viharati
ambalaṭṭhikāyaṃ. Ye kho pana keci samaṇā vā brāhmaṇā vā amhākaṃ
gāmakkhettaṃ āgacchanti, atithī no te honti. Atithī kho panamhehi
sakkātabbā garukātabbā mānetabbā pūjetabbā apacetabbā. Yampi bho samaṇo
gotamo khāṇumataṃ anuppatto khāṇumate viharati ambalaṭṭhikāyaṃ.
Atithamhākaṃ samaṇo gotamo, atithi kho panamhehi sakkātabbo garukātabbo
mānetabbo pūjetabbo apacetabbo.

 

[BJT Page 260] [\x 260/]

 

Imināpaṅgena nārahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ.
Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

 

Ettake kho ahaṃ bho tassa bhoto gotamassa vaṇṇe pariyāpuṇāmi. No ca kho
so bhavaṃ gotamo ettakavaṇṇo. Aparimāṇavaṇṇo hi so bhavaṃ gotamo’ti.

 

8. Evaṃ vutte te brāhmaṇā kūṭadantaṃ brāhmaṇaṃ etadavocuṃ: “yathā kho
bhavaṃ kūṭadanto samaṇassa gotamassa vaṇṇo bhāsati ito ce’pi so bhavaṃ
gotamo yojanasate viharati, alameva saddhena kulaputtena dassanāya
upasaṅkamituṃ api puṭaṃsenāpi1. Tena hi bho sabbeva mayaṃ samaṇaṃ
gotamaṃ dassanāya upasaṅkamissamā”ti.

 

9. Atha kho kūṭadanto brāhmaṇo mahatā brāhmaṇagaṇena saddhiṃ yena
ambalaṭṭhikā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ
sammodi. [PTS Page 134] [\q 134/]
sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
Khāṇumatikā’pi kho brāhmaṇagahapatikā appekacce bhagavantaṃ abhivādetvā
ekamantaṃ nisīdiṃsu, appekacce bhagavatā saddhiṃ sammodiṃsu.
Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Appekacce
yena bhagavā tenañjaliṃ paṇāmetvā ekamantaṃ nisīdiṃsu. Appekacce
nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu. Appekacce tuṇhībhūtā ekamantaṃ
nisīdiṃsu.

 

10. Ekamantaṃ nisinno kho kūṭadanto brāhmaṇo bhagavantaṃ etadavoca:
“sutaṃ metaṃ bho gotamo tividhaṃ yaññasampadaṃ soḷasaparikkhāraṃ
jānātīti. Na kho panāhaṃ jānāmi tividhaṃ yaññasampadaṃ
soḷasaparikkhāraṃ. Icchāmi cāhaṃ mahāyaññaṃ yajituṃ. Sādhu me bhavaṃ
gotamo tividhaṃ yaññasampadaṃ soḷasaparikkhāraṃ desetū”ti.

 

“Tena hi brāhmaṇa suṇohi sādhukaṃ manasikarohi bhāsissāmī”ti.

 

‘Evaṃ bho’ti kho kūṭadanto brāhmaṇo bhagavato paccassosi. Bhagavā etadavoca:

 

11. “Bhūtapubbaṃ brāhmaṇa rājā mahāvijito nāma ahosi, aḍḍho mahaddhano
mahābhogo pahūtajātarūparajato pahūtavittūpakaraṇo pahūtadhanadhañño
paripuṇṇakosakoṭṭhāgāro. Atha kho brāhmaṇa rañño mahāvijitassa
rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi: “adhigatā
kho me vipulā mānusakā bhogā. Mahantaṃ paṭhavimaṇḍalaṃ abhivijiya
ajjhāvasāmi. Yannūnāhaṃ mahāyaññaṃ yajeyyaṃ, yaṃ mama’ssa dīgharattaṃ
hitāya sukhāyā”ti.

 

1. Pūṭosenāpi (kesuci potthakesu)

 

[BJT Page 262] [\x 262/]

 

Atha kho brāhmaṇa rājā mahāvijite purohitaṃ brāhmaṇaṃ āmantetvā
etadavoca: ‘idha mayhaṃ brāhmaṇa rahogatassa paṭisallīnassa evaṃ cetaso
parivitakko udapādi: “adhigatā kho me vipulā mānusakā [PTS Page 135]
[\q 135/] bhogā. Mahantaṃ paṭhavimaṇḍalaṃ abhivijiya ajjhāvasāmi.
Yannūnāhaṃ mahāyaññaṃ yajeyyaṃ, yaṃ mama’ssa dīgharattaṃ hitāya
sukhāyā’ti. Icchāmahaṃ brāhmaṇa mahāyaññaṃ yajituṃ. Anusāsatu maṃ
bhavaṃ, yaṃ mama’ssa dīgharattaṃ hitāya sukhāyā”ti.

 

12. Evaṃ vutte brāhmaṇa purohito brāhmaṇo rājānaṃ mahāvijitaṃ etadavoca:
‘bhoto kho rañño janapado sakaṇṭako sauppīḷo. Gāmaghātā’pi dissanti,
nigamaghātā’pi dissanti, panthadūhanā’pi dissanti. Bhavaṃ ce kho pana
rājā evaṃ sakaṇṭake janapade sauppīḷe balimuddhareyya, akiccakārī assa
tena bhavaṃ rājā. Siyā kho pana bhoto rañño evamassa: ‘ahametaṃ
dassukhīlaṃ vadhena vā bandhena vā jātiyā vā garahāya vā pabbājanāya vā
samūhanissāmī’ti. Na kho panetassa dassukhīlassa evaṃ sammā samugghāto
hoti. Ye te hatāvasesakā bhavissanti, te pacchā rañño janapadaṃ
viheṭhessanti. Api ca kho idaṃ saṃvidhānaṃ āgamma evametassa
dassukhīlassa sammā samugghāto hoti. Tena hi bhavaṃ rājā ye bhoto rañño
janapade ussahanti kasigorakkhe, tesaṃ bhavaṃ rājā bījabhattaṃ
anuppadetu. Ye bhoto rañño janapade ussahanti vaṇijjāya, tesaṃ bhavaṃ
rājā pābhataṃ anuppadetu. Ye bhoto rañño janapade ussahanti rājaporise,
tesaṃ bhavaṃ rājā bhattavetanaṃ pakappatu. Te ca manussā sakammapasutā
rañño janapadaṃ na viheṭhessanti. Mahā ca rañño rāsiko bhavissati,
khemaṭṭhitā janapadā akaṇṭakā anuppīḷā. Manussā ca mudā modamānā ure
putte naccentā apārutagharā maññe viharissantī”ti.

 

13. ‘Evaṃ bho’ti kho brāhmaṇa rājā mahāvijito purohitassa brāhmaṇassa paṭissutvā ye rañño janapade ussahiṃsu [PTS Page 136]
[\q 136/] kasigorakkhe, tesaṃ rājā mahāvijito bījabhattaṃ
anuppādāsī. 1 Ye rañño janapade ussahiṃsu vaṇijjāya, tesaṃ rājā
mahāvijito pābhataṃ anuppādāsi. Ye rañño janapade ussahiṃsu rājaporise,
tesaṃ rājā mahāvijito bhattavetanaṃ pakappesi. Te ca manussā
sakammapasutā rañño janapadaṃ na viheṭhesuṃ. Mahā ca rañño rāsiko ahosi,
khemaṭṭhitā janapadā akaṇṭakā anuppīḷā. Manussā ca mudā modamānā ure
putte naccentā apārutagharā maññe vihariṃsu.

 

1. Anuppādesi. (Kesu ci potthakesu)

 

[BJT Page 264] [\x 264/]

 

14. Atha kho brāhmaṇa rājā mahāvijito purohitaṃ brāhmaṇaṃ āmantetvā
etadavoca: “samūhato kho me bho so dassukhīlo bhoto saṃvidhānaṃ āgamma.
Mahā ca me rāsiko. Khemaṭṭhitā janapadā akaṇṭakā anuppīḷā. Manussā mudā
modamānā ure putte naccentā apārutagharā maññe viharanti. Icchāmahaṃ
brāhmaṇa mahāyaññaṃ yajituṃ. Anusāsatu maṃ bhavaṃ, yaṃ mama’ssa
dīgharattaṃ hitāya sukhāyā”ti.

 

“Tena hi bhavaṃ rājā ye bhoto rañño janapade khattiyā anuyuttā negamā
ceva jānapadā ca, te bhavaṃ rājā āmantayataṃ, ‘icchāmahaṃ bho mahāyaññaṃ
yajituṃ. Anujānantu me bhonto yaṃ mama’ssa dīgharattaṃ hitāya
sukhāyā’ti. Ye bhoto rañño janapade amaccā pārisajjā negamā ceva
jānapadā ca, te bhavaṃ rājā āmantayataṃ, ‘icchāmahaṃ bho mahāyaññaṃ
yajituṃ. Anujānantu me bhonto yaṃ mama’ssa dīgharattaṃ hitāya
sukhāyā’ti. Ye bhoto rañño janapade brāhmaṇamahāsālā negamā ceva
jānapadā ca, te bhavaṃ rājā āmantayataṃ, ‘icchāmahaṃ bho mahāyaññaṃ
yajituṃ. Anujānantu me bhonto yaṃ mama’ssa dīgharattaṃ hitāya
sukhāyā’ti.

 

‘Evaṃ bho’ti kho brāhmaṇa rājā mahāvijito purohitassa brāhmaṇassa
paṭissutvā ye rañño janapade khattiyā anuyuttā negamā ceva jānapadā ca,
te rājā mahāvijito [PTS Page 137] [\q 137/]
āmantesi: “icchāmahaṃ bho mahāyaññaṃ yajituṃ. Anujānantu me bhonto,
yaṃ mama’ssa dīgharattaṃ hitāya sukhāyā”ti.

 

“Yajataṃ bhavaṃ rājā yaññaṃ. Yaññakālo mahārājā”ti.

 

Ye rañño janapade amaccā pārisajjā negamā ceva jānapadā ca, te rājā
mahāvijito āmantesi: “icchāmahaṃ bho mahāyaññaṃ yajituṃ. Anujānantu me
bhavanto, yaṃ mama’ssa dīgharattaṃ hitāya sukhāyā”ti. Ye rañño janapade
brāhmaṇamahāsālā negamā ceva jānapadā ca, te rājā mahāvijito āmantesi:
“icchāmahaṃ bho mahāyaññaṃ yajituṃ. Anujānantu me bhavanto, yaṃ mama’ssa
dīgharattaṃ hitāya sukhāyā”ti. Ye rañño janapade gahapatinecayikā
negamā ceva jānapadā ca, te rājā mahāvijito āmantesi: “icchāmahaṃ bho
mahāyaññaṃ yajituṃ. Anujānantu me bhavanto, yaṃ mama’ssa dīgharattaṃ
hitāya sukhāyā”ti.

 

“Yajataṃ bhavaṃ rājā yaññaṃ. Yaññakālo mahārājā”ti.

 

Itīme cattāro anumatipakkhā tasseva yaññassa parikkhārā bhavanti.

 

15. Rājā mahāvijito aṭṭhahi aṅgehi samannāgato.

 

Ubhato sujāto mātito ca pitito ca, saṃsuddhagahaṇiko yāva sattamā pitāmahayugā,

 

[BJT Page 266] [\x 266/]

 

Akkhitto anupakkuṭṭho jātivādena,

 

Abhirūpo dassanīyo pāsādiko, paramāya vaṇṇapokkharatāya samannāgato, brahmavaṇṇī brahmavaccasī akkhuddāvakāso dassanāya.

 

Aḍḍho mahaddhano mahābhogo pahūtajātarūparajato pahūtavittūpakaraṇo pahūtadhanadhañño paripuṇṇakosakoṭṭhāgāro.

 

Balavā caturaṅginiyā senāya samannāgato assavāya ovādapaṭikarāya, patapati maññe paccatthike yasasā.

 

Saddho dāyako dānapati anāvaṭadvāro, samaṇabrāhmaṇakapaṇaddhikavaṇibbakayācakānaṃ opānabhūto, puññāni karoti.

 

Bahussuto tassa tassa sutajātassa. Tassa tasseva kho pana bhāsitassa
atthaṃ jānāti: ‘ayaṃ imassa bhāsitassa attho ayaṃ imassa bhāsitassa
attho’ti.

 

Paṇḍito viyatto medhāvī paṭibalo atītānāgatapaccuppanne atthe cintetuṃ.

 

Rājā mahāvijito imehi aṭṭhahi aṅgehi samannāgato.

 

Iti imāni’pi aṭṭhaṅgāni tasseva yaññassa parikkhārā bhavanti.

 

16. [PTS Page 138] [\q 138/] purohito’pi brāhmaṇo catūhaṅgehi samannāgato:

 

Ubhato sujāto mātito ca pitito ca. Saṃsuddhagahaṇiko yāva sattamā pitāmahayugā. Akkhitto anupakkuṭṭho jātivādena.

 

Ajjhāyako mantadharo tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ
sākkharappabhedānaṃ itihāsapañcamānaṃ. Padako veyyākaraṇo
lokāyatamahāpurisalakkhaṇesu anavayo.

 

Sīlavā vuddhasīlī vuddhasīlena samannāgato.

 

Paṇḍito viyatto medhāvī paṭhamo vā dutiyo vā sujaṃ paggaṇhantānaṃ.

 

Purohito brāhmaṇo imehi catuhaṅgehi samannāgato. Iti imāni’pi cattāri aṅgāni tasseva yaññassa parikkhārā bhavanti.

 

[BJT Page 268] [\x 268/]

 

17. Atha kho brāhmaṇa, purohito brāhmaṇo rañño mahāvijitassa pubbeva yaññā tisso vidhā desesi:

 

“Siyā kho pana bhoto rañño mahāyaññaṃ yiṭṭhukāmassa kocideva vippaṭisāro
‘mahā vata me bhogakkhandho vigacchissatī’ti, so bhoto rañño
vippaṭisāro na karaṇīyo. Siyā kho pana bhoto rañño mahāyaññaṃ
yajamānassa kocideva vippaṭisāro ‘mahā vata me bhogakkhandho
vigacchatī’ti, so bhoto rañño vippaṭisāro na karaṇīyo siyā kho pana
bhoto rañño mahāyaññaṃ yiṭṭhassa kocideva vippaṭisāro ‘mahā vata me
bhogakkhandho vigato’ti, so bhoto rañño vippaṭisāro na karaṇīyo”ti.

 

Imā kho pana brāhmaṇa purohito brāhmaṇo rañño mahāvijitassa pubbeva yaññā tisso vidhā desesi.

 

18. Atha kho brāhmaṇa, purohito brāhmaṇo rañño mahāvijitassa pubbeva
yaññā dasahākārehi paṭiggāhakesu vippaṭisāraṃ paṭivinodesi: “āgamissanti
kho bhoto yaññaṃ pāṇātipātino’pi pāṇātipātā paṭiviratā’pi. Ye tattha
pāṇātipātino tesaññeva tena. Ye tattha pāṇātipātā paṭiviratā te ārabbha
yajataṃ bhavaṃ, sajjataṃ bhavaṃ, modataṃ bhavaṃ, cittameva bhavaṃ
antaraṃ pasādetu. Āgamissanti kho bhoto yaññaṃ adinnādāyino’pi
adinnādānā paṭiviratā’pi. Ye tattha adinnādāyino tesaññeva tena. Ye
tattha adinnādānā paṭiviratā te ārabbha yajataṃ bhavaṃ, sajjataṃ bhavaṃ,
modataṃ bhavaṃ, cittameva bhavaṃ antaraṃ pasādetu. Āgamissanti kho
bhoto yaññaṃ kāmesu micchācārino’pi kāmesu micchācārā paṭiviratā’pi. Ye
tattha kāmesu micchācārino tesaññeva tena. Ye tattha kāmesu micchācārā
paṭiviratā te ārabbha yajataṃ bhavaṃ, sajjataṃ bhavaṃ, modataṃ bhavaṃ,
cittameva bhavaṃ antaraṃ pasādetu. Āgamissanti kho bhoto yaññaṃ
musāvādino’pi musāvādā paṭiviratā’pi. Ye tattha musāvādino tesaññeva
tena. Ye tattha musāvādā paṭiviratā te ārabbha yajataṃ bhavaṃ, sajjataṃ
bhavaṃ, modataṃ bhavaṃ, cittameva bhavaṃ antaraṃ pasādetu. Āgamissanti
kho bhoto yaññaṃ pisuṇavācino’pi pisuṇāya vācāya paṭiviratā’pi. Ye
tattha pisuṇavācino tesaññeva tena. Ye tattha pisuṇāya vācāya paṭiviratā
te ārabbha yajataṃ bhavaṃ, sajjataṃ bhavaṃ, modataṃ bhavaṃ, cittameva
bhavaṃ antaraṃ pasādetu. Āgamissanti kho bhoto yaññaṃ pharusavācino’pi
pharusāya vācāya paṭiviratā’pi. Ye tattha pharusavācino tesaññeva tena.
Ye tattha pharusāya vācāya paṭiviratā te ārabbha yajataṃ bhavaṃ,
sajjataṃ bhavaṃ, modataṃ bhavaṃ, cittameva bhavaṃ antaraṃ pasādetu.
Āgamissanti kho bhoto yaññaṃ samphappalāpino’pi samphappalāpā [PTS Page 139]
[\q 139/] paṭiviratā’pi. Ye tattha samphappalāpino tesaññeva tena.
Ye tattha samphappalāpā paṭiviratā te ārabbha yajataṃ bhavaṃ, sajjataṃ
bhavaṃ, modataṃ bhavaṃ, cittameva bhavaṃ antaraṃ pasādetu. Āgamissanti
kho bhoto yaññaṃ abhijjhāluno’pi anabhijjhāluno’pi ye tattha
abhijjhāluno tesaññeva tena. Ye tattha anabhijjhāluno te ārabbha yajataṃ
bhavaṃ, sajjataṃ bhavaṃ, modataṃ bhavaṃ, cittameva bhavaṃ antaraṃ
pasādetu. Āgamissanti kho bhoto yaññaṃ byāpannacittā’pi
abyāpannacittā’pi ye tattha byāpannacittā tesaññeva tena. Ye tattha
abyāpannacittā te ārabbha yajataṃ bhavaṃ, sajjataṃ bhavaṃ, modataṃ
bhavaṃ, cittameva bhavaṃ antaraṃ pasādetu. Āgamissanti kho bhoto yaññaṃ
micchādiṭṭhikā’pi sammādiṭṭhikā’pi. Ye tattha micchādiṭṭhikā tesaññeva
tena. Ye tattha sammādiṭṭhikā te yajataṃ bhavaṃ, sajjataṃ bhavaṃ,
modataṃ bhavaṃ, cittameva bhavaṃ antaraṃ pasādetū”ti.

 

Imehi kho brāhmaṇa purohito brāhmaṇo rañño mahāvijitassa pubbeva yaññā dasahākārehi paṭiggāhakesu vippaṭisāraṃ paṭivinodesi.

 

19. Atha kho brāhmaṇa, purohito brāhmaṇo rañño mahāvijitassa mahāyaññaṃ
yajamānassa soḷasahākārehi cittaṃ sandassesi samādapesi samuttejesi
sampahaṃsesi: siyā kho pana bhoto rañño mahāyaññaṃ yajamānassa kocideva
vattā: “rājā kho mahāvijito mahāyaññaṃ yajati. No ca kho tassa āmantitā
khattiyā anuyuttā negamāceva jānapadā ca. Atha ca pana bhavaṃ rājā
evarūpaṃ mahāyaññaṃ yajatī”ti. Evampi bhoto rañño vattā dhammato natthi.
Bhotā kho pana raññā āmantitā khattiyā anuyuttā negamā ceva jānapadā
ca.

 

[BJT Page 270] [\x 270/]

 

Imināpetaṃ bhavaṃ rājā jānātu. Yajataṃ bhavaṃ, sajjataṃ bhavaṃ, modataṃ bhavaṃ, cittameva bhavaṃ antaraṃ pasādetu.

 

20. Siyā kho pana bhoto rañño mahāyaññaṃ yajamānassa kocideva vattā
‘rājā kho mahāvijito mahāyaññaṃ yajati, no ca kho tassa āmantitā amaccā
pārisajjā negamā ceva jānapadā ca, no ca brāhmaṇasālā negamā ceva
jānapadā ca, no ca gahapatinecayikā negamā ceva jānapadā ca. Atha ca
pana bhavaṃ rājā evarūpaṃ mahāyaññaṃ yajatī’ti. Evampi bhoto rañño vattā
dhammato natthi. Bhotā kho pana raññā āmantitā gahapatinecayikā negamā
ceva jānapadā ca. Imināpetaṃ bhavaṃ rājā jānātu. Yajataṃ bhavaṃ,
sajjataṃ bhavaṃ, modataṃ bhavaṃ cittameva bhavaṃ antaraṃ pasādetu.

 

21. Siyā kho pana bhoto rañño mayāyaññaṃ yajamānassa kocideva vattā
‘rājā kho mahāvijito mahāyaññaṃ yajati. No ca kho ubhato sujāto mātito
ca pitito ca, saṃsuddhagahaṇiko yāva sattamā pitāmahayugā, [PTS Page 140]
[\q 140/] akkhitto anupakkuṭṭho jātivādena. Atha ca pana bhavaṃ
rājā evarūpaṃ mahāyaññaṃ yajatī’ti. Evampi bhoto rañño vattā dhammato
natthi. Bhavaṃ kho pana rājā ubhato sujāto mātito ca pitito ca,
saṃsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho
jātivādena. Imināpetaṃ bhavaṃ rājā jānātu. Yajataṃ bhavaṃ, sajjataṃ
bhavaṃ, modataṃ bhavaṃ, cittameva bhavaṃ antaraṃ pasādetu.

 

22. Siyā kho pana bhoto rañño mahāyaññaṃ yajamānassa kocideva vattā
‘rājā kho mahāvijito mahāyaññaṃ yajati. No ca kho abhirūpo dassanīyo
pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī
brahmavaccasī akkhuddāvakāso dassanāya atha ca pana bhavaṃ rājā evarūpaṃ
mahāyaññaṃ yajatī’ti. Evampi bhoto rañño vattā dhammato natthi. Bhavaṃ
kho pana rājā abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya
samannāgato brahmavaṇṇī brahmavaccasī akkhuddāvakāso dassanāya. No ca
kho aḍḍho mahaddhano mahābhogo pahūtajātarūparajato pahūtavittūpakaraṇo
pahūtadhanadhañño paripuṇṇakosakoṭṭhāgāro. Atha ca pana bhavaṃ rājā
evarūpaṃ mahāyaññaṃ yajatī’ti. Evampi bhoto rañño vattā dhammato natthi.
Bhavaṃ kho pana rājā aḍḍho mahaddhano mahābhogo pahūtajātarūparajato
pahūtavittūpakaraṇo pahūtadhanadhañño paripuṇṇakosakoṭṭhāgāro. No ca kho
balavā caturaṅginiyā senāya samannāgato assavāya ovādapaṭikarāya
patapati maññe paccatthike yasasā. Atha ca pana bhavaṃ rājā evarūpaṃ
mahāyaññaṃ yajatī’ti. Evampi bhoto rañño vattā dhammato natthi. Bhavaṃ
kho pana rājā balavā caturaṅginiyā senāya samannāgato assavāya
ovādapaṭikarāya patapati maññe paccatthike yasasā. No ca kho saddho
dāyako dānapati anāvaṭadvāro
samaṇabrāhmaṇakapaṇaddhikavaṇibbakayācakānaṃ opānabhūto puññāni karoti.
Atha ca pana bhavaṃ rājā evarūpaṃ mahāyaññaṃ yajatī’ti. Evampi bhoto
rañño vattā dhammato natthi. Bhavaṃ kho pana rājā saddho dāyako dānapati
anāvaṭadvāro samaṇabrāhmaṇakapaṇaddhikavaṇibbakayācakānaṃ opānabhūto
puññāni karoti. No ca kho bahussuto tassa tassa sutajātassa. Atha ca
pana bhavaṃ rājā evarūpaṃ mahāyaññaṃ yajatī’ti. Evampi bhoto rañño vattā
dhammato natthi. Bhavaṃ kho pana rājā bahussuto tassa tassa
sutajātassa. No ca kho tassa tasseva kho pana bhāsitassa atthaṃ jānāti:

 

[BJT Page 272] [\x 272/]

 

‘Ayaṃ imassa bhāsitassa attho ayaṃ imassa bhāsitassa attho’ti. Atha ca
pana bhavaṃ rājā evarūpaṃ mahāyaññaṃ yajatī’ti. Evampi bhoto rañño vattā
dhammato natthi. Bhavaṃ kho pana rājā tassa tasseva kho pana bhāsitassa
atthaṃ jānāti. Ayaṃ imassa bhāsitassa attho ayaṃ imassa bhāsitassa
attho’ti. No ca kho paṇḍito viyatto medhāvī paṭibalo
atītānāgatapaccuppanne atthe cintetuṃ. Atha ca pana bhavaṃ rājā evarūpaṃ
mahāyaññaṃ yajatī’ti.

 

Evampi bhoto rañño vattā dhammato natthi. Bhavaṃ kho pana rājā paṇḍito
viyatto medhāvī paṭibalo atītānāgatapaccuppanne atthe cintetuṃ.
Imināpetaṃ bhavaṃ rājā jānātu. Yajataṃ bhavaṃ, sajjataṃ bhavaṃ, modataṃ
bhavaṃ, cittameva bhavaṃ antaraṃ pasādetu.

 

23. Siyā kho pana bhoto rañño mahāyaññaṃ yajamānassa kocideva vattā:
‘rājā kho mahāvijito mahāyaññaṃ yajati. No ca khvassa purohito brāhmaṇo
ubhato sujāto mātito ca pitito ca. Saṃsuddhagahaṇiko yāva sattamā
pitāmahayugā. Akkhitto anupakkuṭṭho jātivādena. Atha ca pana bhavaṃ rājā
evarūpaṃ mahāyaññaṃ yajatī’ti. [PTS Page 141]
[\q 141/] evampi bhoto rañño vattā dhammato natthi. Bhoto kho pana
rañño purohito brāhmaṇo ubhato sujāto mātito ca pitito ca
saṃsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho
jātivādena. Imināpetaṃ bhavaṃ rājā jānātu. Yajataṃ bhavaṃ, sajjataṃ
bhavaṃ, modataṃ bhavaṃ. Cittameva bhavaṃ antaraṃ pasādetu.

 

24. Siyā kho pana bhoto rañño mahāyaññaṃ yajamānassa kocideva vattā
‘rājā kho mahāvijito mahāyaññaṃ yajati. No ca khavassa purohito brāhmaṇo
ajjhāyako mantadharo tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ
sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo
lokāyatamahāpurisalakkhaṇesu anavayo. Atha ca pana bhavaṃ rājā evarūpaṃ
mahāyaññaṃ yajatī’ti. Evampi bhoto rañño vattā dhammato natthi. Bhoto
kho pana rañño purohito brāhmaṇo ajjhāyako mantadharo tiṇṇaṃ vedānaṃ
pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako
veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. No ca khvassa
purohito brāhmaṇo sīlavā vuddhasīlī vuddhasīlena samannāgato. Atha ca
pana bhavaṃ rājā evarūpaṃ mahāyaññaṃ yajatīti. Evampi bhoto rañño vattā
dhammato natthi. Bhoto kho pana rañño purohito brāhmaṇo sīlavā
vuddhasīlī vuddhasīlena samannāgato. No ca khvassa purohito brāhmaṇo
paṇḍito viyatto medhāvī paṭhamo vā dutiyo vā sujaṃ paggaṇhantānaṃ. Atha
ca pana bhavaṃ rājā evarūpaṃ mahāyaññaṃ yajatī’ti. Evampi bhoto rañño
vattā dhammato natthi.

 

[BJT Page 274] [\x 274/]

 

Bhoto kho pana rañño purohito brāhmaṇo paṇḍito viyatto medhāvī paṭhamo
vā dutiyo vā sujampaggaṇhantānaṃ. Iminā petaṃ bhavaṃ rājā jānātu.
Yajataṃ bhavaṃ, sajjataṃ bhavaṃ, modataṃ bhavaṃ, cittameva bhavaṃ
antaraṃ pasādetū’ti.

 

Imehi kho brāhmaṇa, purohito brāhmaṇo rañño mahāvijitassa mahāyaññaṃ
yajamānassa soḷasahi ākārehi cittaṃ sandassesi, samādapesi, samuttejesi,
sampahaṃsesi.

 

25. Tasmiṃ kho brāhmaṇa yaññe neva gāvo haññiṃsu, na ajeḷakā haññiṃsu,
na kukkuṭasūkarā haññiṃsu, na vividhā pāṇā saṃghātaṃ āpajjiṃsu, na
rukkhā chijjiṃsu1 yūpatthāya, na dabbā lūyiṃsu barihisatthāya. 2
Ye’pi’ssa ahesuṃ dāsā’ti vā pessā’ti vā kammakarā’ti vā, te’pi na
daṇḍatajjitā na bhayatajjitā na assumukhā rudamānā parikammāni akaṃsu.
Atha kho ye icchiṃsu te akaṃsu. Ye na icchiṃsu na te akaṃsu. Yaṃ
icchiṃsu taṃ akaṃsu. Yaṃ na icchiṃsu na taṃ akaṃsu.
Sappitelanavanītadadhimadhuphāṇitenaceva so yañño niṭṭhānamagamāsi.

 

26. [PTS Page 142] [\q 142/] atha kho
brāhmaṇa khattiyā anuyuttā negamā ceva jānapadā ca amaccā pārisajjā
negamā ceva jānapadā ca, brāhmaṇamahāsālā negamācave jānapadā ca,
gahapatinecayikā negamā ceva jānapadā ca pahūtaṃ sāpateyyaṃ ādāya
rājānaṃ mahāvijitaṃ upasaṅkamitvā evamāhaṃsu: “idaṃ deva pahūtaṃ
sāpateyyaṃ devaññeva uddissa ābhataṃ. Taṃ devo patigaṇhātū”ti.

 

“Alaṃ bho. Mamapi idaṃ pahūtaṃ sāpateyyaṃ dhammikena balinā abhisaṅkataṃ. Tañca vo hotu ito ca bhiyyo harathā”ti.

 

27. Te raññā paṭikkhittā ekamantaṃ apakkamma evaṃ sammantesuṃ: “na kho
etaṃ amhākaṃ patirūpaṃ yaṃ mayaṃ imāni sāpateyyāni punadeva sakāni
gharāni paṭihareyyāma. Rājā kho mahāvijito mahāyaññaṃ yajati. Handassa
mayaṃ anuyāgino homā”ti.

 

1. Rukkho chindiṃsu, (katthaci. )
2. Parihiṃsatthāya, (katthaci. )

 

[BJT Page 276] [\x 276/]

 

Atha kho brāhmaṇa puratthimena yaññāvāṭassa khattiyā anuyuttā negamā
ceva jānapadā ca dānāni paṭṭhapesuṃ. Dakkhiṇena yaññāvāṭassa amaccā
pārisajjā negamā ceva jānapadā ca dānāni paṭṭhapesuṃ. Pacchimena
yaññāvāṭassa brāhmaṇamahāsālā negamā ceva jānapadā ca dānāni
paṭṭhapesuṃ. Uttarena yaññāvāṭassa gahapatinecayikā negamā ceva jānapadā
ca dānāni paṭṭhapesuṃ. Tesu’pi kho brāhmaṇa yaññesu neva gāvo haññiṃsu,
na ajeḷakā haññiṃsu, na kukkuṭasūkarā haññiṃsu, na vividhā pāṇā
saṃghātaṃ āpajjiṃsu, na rukkhā chijjiṃsu yūpatthāya, na dabbā lūyiṃsu
barihisatthāya. Ye’pi nesaṃ ahesuṃ dāsā’ti vā pessā’ti vā kammakarā’ti
vā te’pi na daṇḍatajjitā na bhayatajjitā na assumukhā rudamānā
parikammāni akaṃsu. Atha kho ye icchiṃsu te akaṃsu. Ye na icchiṃsu na te
akaṃsu. Yaṃ icchiṃsu, taṃ akaṃsu. Yaṃ na icchiṃsu, na taṃ akaṃsu.
Sappītelanavanītadadhimadhuphāṇitena ceva te yaññā niṭṭhānamagamaṃsu.

 

28. [PTS Page 143] [\q 143/] iti cattāro
ca anumatipakkhā, rājā mahāvijito aṭṭhahaṅgehi samannāgato, purohito
brāhmaṇo catūhaṅgehi samannāgato, tisso ca vidhā. Ayaṃ vuccati brāhmaṇa
tividhā yaññasampadā soḷasaparikkhārā’ti.

 

29. Evaṃ vutte te brāhmaṇā unnādino uccāsaddamahāsaddā ahesuṃ: “aho
yañño aho yaññasampadā”ti. Kūṭadanto pana brāhmaṇo tuṇhībhūto’va nisinno
hoti. Atha kho te brāhmaṇā kūṭadantaṃ brāhmaṇaṃ etadavocuṃ: kasmā pana
bhavaṃ kūṭadanto samaṇassa gotamassa subhāsitaṃ subhāsitato
nābbhanumodatī?Ti.

 

“Nāhaṃ bho samaṇassa gotamassa subhāsitaṃ subhāsitato nābbhanumodāmi.
Muddhāpi tassa vipateyya yo samaṇassa gotamassa subhāsitaṃ subhāsitato
nābbhanumodeyya. Api ca me bho evaṃ hoti: na samaṇo gotamo evamāha:
‘evaṃ me sutanti vā evaṃ arahati bhavitunti’vā. Api ca samaṇo gotamo:
‘evaṃ tadā āsi itthaṃ tadā āsi’tveva bhāsati. Tassa mayhaṃ bho evaṃ
hoti: “addhā samaṇo gotamo tena samayena rājā vā ahosi mahāvijito
yaññasāmi, purohito vā brāhmaṇo tassa yaññassa yājetā’ti. Abhijānāti
pana bhavaṃ gotamo evarūpaṃ yaññaṃ yajitvā vā yājetvā vā kāyassa bhedā
parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjitā?”Ti.

 

[BJT Page 278] [\x 278/]

 

“Abhijānāmahaṃ brāhmaṇa evarūpaṃ yaññaṃ yajitvā vā yājetvā vā kāyassa
bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjitā. Ahaṃ tena samayena
purohito brāhmaṇo ahosiṃ tassa yaññassa yājetā”ti.

 

30. “Atthi pana bho gotama añño yañño imāya tividhāya yaññasampadāya
soḷasaparikkhārāya appaṭṭataro ca appasamārambhataro ca mahapphalataro
ca mahānisaṃsataro cā?”Ti.

 

[PTS Page 144] [\q 144/] “atthi kho
brāhmaṇa añño yañño imāya tividhāya yaññasampadāya soḷasaparikkhārāya
appaṭṭataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro
vā”ti.

 

31. Katamo pana so bho gotama yañño imāya tividhāya yaññasampadāya
soḷasaparikkhārāya appaṭṭataro ca appasamārambhataro ca mahapphalataro
ca mahānisaṃsataro cā ?”Ti.

 

“Yāni kho pana tāni brāhmaṇa niccadānāni anukūlayaññāni sīlavanne
pabbajite uddissa dīyanti, ayaṃ kho brāhmaṇa yañño imāya tividhāya
yaññasampadāya soḷasaparikkhārāya appaṭṭataro1 ca appasamārambhataro ca
mahapphalataro ca mahānisaṃsataro cā”ti.

 

32. Ko nu kho bho gotama hetu ko paccayo yena taṃ niccadānaṃ
anukūlayaññaṃ imāya tividhāya yaññasampadāya soḷasaparikkhārāya
appaṭṭatarañca appasamārambhatarañca mahapphalatarañca
mahanisaṃsatarañcā?”Ti.

 

Na kho brāhmaṇa evarūpaṃ yaññaṃ upasaṅkamanti arahanto vā arahattamaggaṃ
vā samāpannā. Taṃ kissa hetu? Dissanti hettha brāhmaṇa daṇḍappahārā’pi
galaggāhā’pi. Tasmā evarūpaṃ yaññaṃ na upasaṅkamanti arahanto vā
arahattamaggaṃ vā samāpannā. Yāni kho pana tāni brāhmaṇa niccadānāni
anukūlayaññāni sīlavante pabbajite uddissa dīyanti, evarūpaṃ kho
brāhmaṇa yaññaṃ upasaṅkamanti arahanto vā arahantamaggaṃ vā samāpannā.
Taṃ kissa hetu? Na hettha brāhmaṇa dissanti daṇḍappahārāpi galaggāhāpi.
Tasmā evarūpaṃ yaññaṃ upasaṅkamanti arahanto vā arahattamaggaṃ vā
samāpannā. Ayaṃ kho brāhmaṇa hetu ayaṃ paccayo yena taṃ niccadānaṃ
anukūlayaññaṃ imāya tividhāya yaññasampadāya soḷasa parikkhārāya
appaṭṭatarañca appasamārambhatarañca mahapphalatarañca
mahānisaṃsatarañcā”ti.

 

1. Appaṭṭhataro (samara)

 

[BJT Page 280] [\x 280/]

 

33. “Atthi pana bho gotama añño yañño imāya ca tividhāya yaññasampadāya
soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena appaṭṭataro ca
appasamārambhataro [PTS Page 145] [\q 145/] ca mahapphalataro ca mahānisaṃsataro cā”?Ti.

 

“Atthi kho brāhmaṇa añño yañño imāya ca tividhāya yaññasampadāya
soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena appaṭṭataro ca
appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā”?Ti.

 

“Katamo pana bho gotama añño yañño imāya ca tividhāya yaññasampadāya
soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena appaṭṭataro ca
appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā”?Ti.

 

“Yo kho brāhmaṇa cātuddisaṃ saṅghaṃ uddissa vihāraṃ karoti, ayaṃ kho
brāhmaṇa yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya
iminā ca niccadānena anukūlayaññena appaṭṭataro ca appasamārambhataro ca
mahapphalataro ca mahānisaṃsataro cā”?Ti.

 

34. “Atthi pana bho gotama añño yañño imāya ca tividhāya yaññasampadāya
soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena iminā ca
vihāradānena appaṭṭataro ca appasamārambhataro ca mahapphalataro ca
mahānisaṃsataro cā”?Ti.

 

“Atthi kho brāhmaṇa añño yañño imāya ca tividhāya yaññasampadāya
soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena iminā ca
vihāradānena appaṭṭataro ca appasamārambhataro ca mahapphalataro ca
mahānisaṃsataro cā”?Ti.

 

“Katamo pana so bho gotama añño yañño imāya ca tividhāya yaññasampadāya
soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena iminā ca
vihāradānena appaṭṭataro ca appasamārambhataro ca mahapphalataro ca
mahānisaṃsataro cā”?Ti.

 

“Yo kho brāhmaṇa pasannacitto buddhaṃ saraṇaṃ gacchati, dhammaṃ saraṇaṃ
gacchati, saṅghaṃ saraṇaṃ gacchati, ayaṃ kho brāhmaṇa yañño imāya ca
tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena
anukūlayaññena iminā ca vihāradānena appaṭṭataro [PTS Page 146] [\q 146/] ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā”?Ti.

 

35. “Atthi pana bho gotama añño yañño imāya ca tividhāya yaññasampadāya
soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena iminā ca
vihāradānena imehi ca saraṇagamanehi appaṭṭataro ca appasamārambhataro
ca mahapphalataro ca mahānisaṃsataro cā”?Ti.

 

[BJT Page 282] [\x 282/]

 

“Atthi kho brāhmaṇa añño yañño imāya ca tividhāya yaññasampadāya
soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena iminā ca
vihāradānena imehi ca saraṇagamanehi appaṭṭataro ca appasamārambhataro
ca mahapphalataro ca mahānisaṃsataro cā”?Ti.

 

Katamo pana so bho gotama añño yañño imāya ca tividhāya yaññasampadāya
soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena iminā ca
vihāradānena imehi ca saraṇagamanehi appaṭṭataro ca appasamārambhataro
ca mahapphalataro ca mahānisaṃsataro cā”?Ti.

 

“Yo kho brāhmaṇa pasannacitto sikkhāpadāni samādiyati pāṇātipātā
veramaṇiṃ adinnādānā veramaṇiṃ kāmesu micchācārā veramaṇiṃ musāvādā
veramaṇiṃ surāmerayamajjapamādaṭṭhānā veramaṇiṃ, ayaṃ kho brāhmaṇa yañño
imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca
niccadānena anukūlayaññena iminā ca vihāradānena imehi ca saraṇagamanehi
appaṭṭataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro
cā”?Ti.

 

36. “Atthi pana bho gotama añño yañño imāya ca tividhāya yaññasampadāya
soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena iminā ca
vihāradānena imehi ca saraṇagamanehi imehi ca sikkhāpadehi appaṭṭataro
ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā”?Ti.

 

“Atthi kho brāhmaṇa añño yañño imāya ca tividhāya yaññasampadāya
soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena iminā ca
vihāradānena imehi ca saraṇagamanehi imehi ca sikkhāpadehi appaṭṭataro
ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā”?Ti.

 

[PTS Page 147] [\q 147/] katamo pana so
bho gotama añño yañño imāya ca tividhāya yaññasampadāya
soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena iminā ca
vihāradānena imehi ca saraṇagamanehi imehi ca sikkhāpadehi appaṭṭataro
ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā”?Ti.

 

37. “Idha brāhmaṇa tathāgato loke uppajjati arahaṃ sammāsambuddho
vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā
devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ
sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā
sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ
pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ
brahmacariyaṃ pakāseti.

 

38. Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule
paccājāto. So taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So tena
saddhāpaṭilābhena samannāgato iti paṭisaṃcikkhati: ’sambādho gharāvāso
rajopatho abbhokāso pabbajjā. Nayidaṃ sukaraṃ agāraṃ ajjhāvasatā
ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Yannūnāhaṃ
kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ
pabbajeyyanti.

 

[BJT Page 284] [\x 284/]

 

So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā
bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā
ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā
agārasmā anagāriyaṃ pabbajati. So evaṃ pabbajito samāno
pātimokkhasaṃvarasavuto viharati ācāragocarasampanno, aṇumattesu vajjesu
bhayadassāvī. Samādāya sikkhati sikkhāpadesu. Kāyakammavacīkammena
samannāgato kusalena, parisuddhājīvo sīlasampanno indriyesu guttadvāro
bhojane mattaññū satisampajaññena samannāgato santuṭṭho.

 

39. Kathañca brāhmaṇa bhikkhu sīlasampanno hoti? Idha brāhmaṇa bhikkhu
pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho
lajjī dayāpanno sabbapāṇabhūtahitānukampi viharati. Idampi’ssa hoti
sīlasmiṃ.

 

Adinnādānaṃ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī.
Athenena sucibhūtena attanā viharati. Idampi’ssa hoti sīlasmiṃ.

 

Abrahmacariyaṃ pahāya brahmacārī hoti ārācārī virato methunā gāmadhammā. Idampi’ssa hoti sīlasmiṃ.

 

Musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto paccayiko avisaṃvādako lokassa. Idampi’ssa hoti sīlasmiṃ.

 

Pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato hoti. Ito sutvā na
amutra akkhātā imesaṃ bhedāya. Amutra vā sutvā na imesaṃ akkhātā amūsaṃ
bhedāya. Iti bhinnānaṃ vā sandhātā saṃhitānaṃ vā anuppadātā samaggārāmo
samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti. Idampi’ssa
hoti sīlasmiṃ.

 

Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā nelā
kaṇṇasukhā pemaniyā hadayaṅgamā porī bahujanakantā bahujanamanāpā,
tathārūpiṃ vācaṃ bhāsitā hoti. Idampi’ssa hoti sīlasmiṃ.

 

Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti. Kālavādī bhūtavādī
atthavādī dhammavādī vinayavādī. Nidhānavatiṃ vācaṃ bhāsitā kālena
sāpadesaṃ pariyantavatiṃ atthasañhitaṃ. Idampi’ssa hoti sīlasmiṃ.

 

[BJT Page 286] [\x 286/]

 

40. Bījagāmabhūtagāmasamārambhā paṭivirato hoti. Ekabhattiko hoti
rattūparato virato vikālabhojanā. Naccagītavāditavisūkadassanā
paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍaṇavibhūsanaṭṭhānā
paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti.
Jātarūparajatapaṭiggahaṇā paṭivirato hoti. Āmakadhaññapaṭiggahaṇā
paṭivirato hoti. Āmakamaṃsapaṭiggahaṇā paṭivirato hoti.
Itthikumārikapaṭiggahaṇā paṭivirato hoti. Dāsidāsapaṭiggahaṇā paṭivirato
hoti. Ajeḷakapaṭiggahaṇā paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā
paṭivirato hoti. Hatthigavāssavaḷavāpaṭiggahaṇā paṭivirato hoti.
Khettavatthupaṭiggahaṇā paṭivirato hoti. Dūteyyapahiṇagamanānuyogā
paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭakaṃsakūṭamānakūṭā
paṭivirato hoti. Ukkoṭanavañcananikatisāciyogā paṭivirato hoti.
Chedanavadhabandhanaviparāmosaālopasahakārā paṭivirato hoti. Idampi’ssa
hoti sīlasmiṃ.

 

(Cullasīlaṃ niṭṭhitaṃ. )

 

41. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ bījagāmabhūtagāmasamārambhaṃ anuyuttā viharanti,
seyyathīdaṃ: mūlabījaṃ khandhabījaṃ phaḷubījaṃ aggabījaṃ bījabījameva
pañcamaṃ. Iti vā itievarūpā bījagāmabhūtagāmasamārambhā paṭivirato hoti.
Idampi’ssa hoti sīlasmiṃ.

 

42. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ sannidhikāraparibhogaṃ anuyuttā viharanti,
seyyathīdaṃ annasannidhiṃ pānasannidhiṃ vatthasannidhiṃ yānasannidhiṃ
sayanasannidhiṃ gandhasannidhiṃ āmisasannidhiṃ. Iti vā itievarūpā
sannidhikāraparibhogā paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

43. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ visūkadassanaṃ anuyuttā viharanti, seyyathīdaṃ:
naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhānaṃ pāṇissaraṃ vetālaṃ kumbhathūnaṃ
sobhanakaṃ caṇḍālaṃ vaṃsaṃ dhopanaṃ hatthiyuddhaṃ assayuddhaṃ
mahisayuddhaṃ usabhayuddhaṃ ajayuddhaṃ meṇḍakayuddhaṃ kukkuṭayuddhaṃ
vaṭṭakayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ nibbuddhaṃ uyyodhikaṃ balaggaṃ
senābyuhaṃ aṇīkadassanaṃ. Iti vā itievarūpā visūkadassanā paṭivirato
hoti. Idampi’ssa hoti sīlasmiṃ.

 

[BJT Page 288] [\x 288/]

 

44. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ jūtappamādaṭṭhānānuyogaṃ anuyuttā viharanti,
seyyathīdaṃ: aṭṭhapadaṃ dasapadaṃ ākāsaṃ parihārapathaṃ santikaṃ
khalikaṃ ghaṭikaṃ salākahatthaṃ akkhaṃ paṅgacīraṃ vaṅkakaṃ mokkhacikaṃ
ciṅgulakaṃ pattāḷhakaṃ rathakaṃ dhanukaṃ akkharikaṃ manesikaṃ
yathāvajjaṃ. Iti vā itievarūpā jūtappamādaṭṭhānānuyogā paṭivirato hoti.
Idampi’ssa hoti sīlasmiṃ.

 

45. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ uccāsayanamahāsayanaṃ anuyuttā viharanti,
seyyathīdaṃ: āsandiṃ pallaṅkaṃ gonakaṃ cittakaṃ paṭikaṃ paṭalikaṃ
tūlikaṃ vikatikaṃ uddalomiṃ ekantalomiṃ kaṭṭhissaṃ koseyyaṃ kuttakaṃ
hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇiṃ
kādalimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhatolohitakūpadhānaṃ.
Iti vā iti evarūpā uccāsayanamahāsayanā paṭivirato hoti. Idampi’ssa hoti
sīlasmiṃ.

 

46. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ maṇḍanavibhusanaṭṭhānānuyogaṃ anuyuttā viharanti,
seyyathīdaṃ: ucchādanaṃ parimaddanaṃ nahāpanaṃ sambāhanaṃ ādāsaṃ añjanaṃ
mālāvilepanaṃ mukhacuṇṇakaṃ mukhālepanaṃ hatthabandhaṃ sikhābandhaṃ
daṇḍakaṃ nāḷikaṃ khaggaṃ chattaṃ citrūpāhanaṃ uṇhīsaṃ maṇiṃ vāḷavījaniṃ
odātāni vatthāni dīghadasāni. Iti vā itievarūpā
maṇḍanavibhūsanaṭṭhānānuyogā paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

47. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ tiracchānakathaṃ anuyuttā viharanti, seyyathīdaṃ:
rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ
yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ
gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ
janapadakathaṃ itthikathaṃ purisakathaṃ (kumārakathaṃ kumārikathaṃ)
sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ
nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ. Iti vā
itievarūpāya tiracchānakathāya paṭivirato hoti. Idampi’ssa hoti
sīlasmiṃ.

 

[BJT Page 290] [\x 290/]

 

48. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ viggāhikakathaṃ anuyuttā viharanti, seyyathīdaṃ:
‘na tvaṃ imaṃ dhammavinayaṃ ājānāsi, ahaṃ imaṃ dhammavinayaṃ ājānāmi.
Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi? Micchāpaṭipanno tvamasi,
ahamasmi sammāpaṭipanno. Sahitamme asahitante. Pure vacanīyaṃ pacchā
avaca. Pacchā vacanīyaṃ pure avaca. Aviciṇṇaṃ te viparāvattaṃ. Āropito
te vādo. Niggahīto’si. Cara vādappamokkhāya, nibbeṭhehi vā sace
pahosī’ti. Iti vā itievarūpāya viggāhikakathāya paṭivirato hoti.
Idampi’ssa hoti sīlasmiṃ.

 

49. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ dūteyyapahiṇagamanānuyogamanuyuttā viharanti,
seyyathīdaṃ: raññaṃ rājamahāmattānaṃ khattiyānaṃ brāhmaṇānaṃ
gahapatikānaṃ kumārānaṃ: idha gaccha, amutrāgaccha, idaṃ hara, amutra
idaṃ āharāti. Iti vā itievarūpā dūteyyapahiṇagamanānuyogā paṭivirato
hoti. Idampi’ssa hoti sīlasmiṃ.

 

50. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena
lābhaṃ nijigiṃsitāro ca. Iti vā itievarūpā kuhanalapanā paṭivirato
hoti. Idampi’ssa hoti sīlasmiṃ.

 

(Majjhimasīlaṃ niṭṭhitaṃ)

 

51. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti.
Seyyathīdaṃ: aṅgaṃ nimittaṃ uppādaṃ supiṇaṃ lakkhaṇaṃ mūsikacchinnaṃ
aggihomaṃ dabbihomaṃ thusahomaṃ kaṇahomaṃ taṇḍulahomaṃ sappihomaṃ
telahomaṃ mukhahomaṃ lohitahomaṃ aṅgavijjā vatthuvijjā khattavijjā
sivavijjā bhūtavijjā bhūrivijjā ahivijjā visavijjā vicchikavijjā
mūsikavijjā sakuṇavijjā vāyasavijjā pakkajjhānaṃ saraparittānaṃ
migacakkaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato
hoti. Idampi’ssa hoti sīlasmiṃ.

 

[BJT Page 292] [\x 292/]

 

52. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti.
Seyyathīdaṃ: maṇilakkhaṇaṃ vatthalakkhaṇaṃ daṇḍalakkhaṇaṃ asilakkhaṇaṃ
usulakkhaṇaṃ dhanulakkhaṇaṃ āvudhalakkhaṇaṃ itthilakkhaṇaṃ
purisalakkhaṇaṃ kumāralakkhaṇaṃ kumārilakkhaṇaṃ dāsalakkhaṇaṃ
dāsilakkhaṇaṃ hatthilakkhaṇaṃ assalakkhaṇaṃ mahisalakkhaṇaṃ
usabhalakkhaṇaṃ golakkhaṇaṃ ajalakkhaṇaṃ meṇḍalakkhaṇaṃ kukkuṭalakkhaṇaṃ
vaṭṭakalakkhaṇaṃ godhālakkhaṇaṃ kaṇṇikālakkhaṇaṃ kacchapalakkhaṇaṃ
migalakkhaṇaṃ. Iti vā iti evarūpāya tiracchānavijjāya micchājīvā
paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

53. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti.
Seyyathīdaṃ: raññaṃ niyyānaṃ bhavissati, raññaṃ aniyyānaṃ bhavissati,
abbhantarānaṃ raññaṃ upayānaṃ bhavissati, bāhirānaṃ raññaṃ apayānaṃ
bhavissati, bāhirānaṃ raññaṃ upayānaṃ bhavissati, abbhantarānaṃ raññaṃ
apayānaṃ bhavissati, abbhantarānaṃ raññaṃ jayo bhavissati, bāhirānaṃ
raññaṃ parājayo bhavissati, bāhirānaṃ raññaṃ jayo bhavissati,
abbhantarānaṃ raññaṃ parājayo bhavissati, iti imassa jayo bhavissati,
imassa parājayo bhavissati. Iti vā itievarūpāya tiracchānavijjāya
micchājīvā paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

54. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti.
Seyyathīdaṃ: candaggāho bhavissati. Suriyaggāho bhavissati,
nakkhattaggāho bhavissati, candimasuriyānaṃ pathagamanaṃ bhavissati,
candimasuriyānaṃ uppathagamanaṃ bhavissati, nakkhattānaṃ pathagamanaṃ
bhavissati, nakkhattānaṃ uppathagamanaṃ bhavissati, ukkāpāto bhavissati,
disāḍāho bhavissati, bhūmicālo bhavissati, devadundūbhi bhavissati,
candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ saṃkilesaṃ vodānaṃ
bhavissati, evaṃvipāko candaggāho bhavissati, evaṃvipāko suriyaggāho
bhavissati, evaṃvipāko nakkhattaggāho bhavissati, evaṃvipākaṃ
candimasuriyānaṃ pathagamanaṃ bhavissati, evaṃvipākaṃ candimasuriyānaṃ
uppathagamanaṃ bhavissati, evaṃvipākaṃ nakkhattānaṃ pathagamanaṃ
bhavissati, evaṃvipākaṃ nakkhattānaṃ uppathagamanaṃ bhavissati,
evaṃvipāko ukkāpāto bhavissati, evaṃvipāko disāḍāho bhavissati,
evaṃvipāko bhūmicālo bhavissati, evaṃvipāko devadundūbhi bhavissati,
evaṃvipākaṃ candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ saṅkilesaṃ
vodānaṃ bhavissati, iti vā itievarūpāya tiracchānavijjāya micchājīvā
paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

[BJT Page 294] [\x 294/]

 

55. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti.
Seyyathīdaṃ: subbuṭṭhikā bhavissati, dubbuṭṭhikā bhavissati, subhikkhaṃ
bhavissati, dubbhikkhaṃ bhavissati, khemaṃ bhavissati, bhayaṃ
bhavissati, rogo bhavissati, ārogyaṃ bhavissati. Muddā gaṇanā saṃkhānaṃ
kāveyyaṃ lokāyataṃ, iti vā itievarūpāya tiracchānavijjāya micchājīvā
paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

56. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti.
Seyyathīdaṃ: āvāhanaṃ vivāhanaṃ saṃvadanaṃ vivadanaṃ saṃkiraṇaṃ
vikiraṇaṃ subhagakaraṇaṃ dubbhagakaraṇaṃ viruddhagabbhakaraṇaṃ
jivhānitthambhanaṃ hanusaṃhananaṃ hatthābhijappanaṃ kaṇṇajappanaṃ
ādāsapañhaṃ kumāripañhaṃ devapañhaṃ ādiccupaṭṭhānaṃ mahatupaṭṭhānaṃ
abbhujjalanaṃ sirivhāyanaṃ. Iti vā itievarūpāya tiracchānavijjāya
micchājīvā paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

57. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti.
Seyyathīdaṃ: santikammaṃ paṇidhikammaṃ (bhūtakammaṃ) bhūrikammaṃ
vassakammaṃ vossakammaṃ vatthukammaṃ vatthuparikiraṇaṃ ācamanaṃ
nahāpanaṃ juhanaṃ vamanaṃ virecanaṃ uddhavirecanaṃ adhovirecanaṃ
sīsavirecanaṃ kaṇṇatelaṃ nettatappanaṃ natthukammaṃ añjanaṃ paccañjanaṃ
sālākiyaṃ sallakattiyaṃ dārakatikicchā mūlabhesajjānaṃ anuppadānaṃ
osadhīnaṃ paṭimokkho. Iti vā itievarūpāya tiracchānavijjāya micchājīvā
paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

[BJT Page 296] [\x 296/]

 

58. Atha kho brāhmaṇa, bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ
samanupassati yadidaṃ sīlasaṃvarato. Seyyathāpi brāhmaṇa, khattiyo
muddhāvasitto1 nihatapaccāmitto na kutoci bhayaṃ samanupassati yadidaṃ
paccatthikato. Evameva kho brāhmaṇa, bhikkhu evaṃ sīlasampanno na kutoci
bhayaṃ samanupassati yadidaṃ sīlasaṃvarato. So iminā ariyena
sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti. Evaṃ
kho brāhmaṇa bhikkhu sīlasampanno hoti.

 

(Mahāsīlaṃ niṭṭhitaṃ)

 

59. Kathañca brāhmaṇa, bhikkhu indriyesu guttadvāro hoti? Idha brāhmaṇa,
bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhi hoti nānubyañjanaggāhī.
Yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā
domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya
paṭipajjati. Rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati.
Sotena saddaṃ sutvā na nimittaggāhi hoti nānubyañjanaggāhī.
Yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā
pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati.
Rakkhati sotindriyaṃ, sotindriye saṃvaraṃ āpajjati. Ghānena gandhaṃ
ghāyitvā na nimittaggāhi hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṃ
ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā
dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati. Rakkhati
ghānindriyaṃ, ghānindriye saṃvaraṃ āpajjati. Jivhāya rasaṃ sāyitvā na
nimittaggāhi hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṃ jivhindriyaṃ
asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā
anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati. Rakkhati jivhindriyaṃ,
jivhindriye saṃvaraṃ āpajjati. Kāyena phoṭṭhabbaṃ phusitvā na
nimittaggāhi hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṃ kāyindriyaṃ
asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā
anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati. Rakkhati kāyindriyaṃ,
kāyindriye saṃvaraṃ āpajjati. Manasā dhammaṃ viññāya na nimittaggāhi
hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ
viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa
saṃvarāya paṭipajjati. Rakkhati manindriyaṃ, manindriye saṃvaraṃ
āpajjati. So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ
abyāsekasukhaṃ paṭisaṃvedeti. Evaṃ kho brāhmaṇa bhikkhu indriyesu
guttadvāro hoti.

 

60. Kathañca brāhmaṇa, bhikkhu satisampajaññena samannāgato hoti? Idha
brāhmaṇa, bhikkhu abhikkante paṭikkante sampajānakārī hoti, ālokite
vilokite sampajānakārī hoti, sammiñjite pasārite sampajānakārī hoti,
saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite
sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite
nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṃ kho
brāhmaṇa bhikkhu satisampajaññena samannāgato hoti.

 

1. Muddhābhisinno. Bau. Sa. Sa.

 

[BJT Page 298] [\x 298/]

 

61. Kathañca brāhmaṇa bhikkhu santuṭṭho hoti? Idha brāhmaṇa bhikkhu
santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena.
So yena yeneva pakkamati samādāyeva pakkamati. Seyyathāpi brāhmaṇa
pakkhi sakuṇo yena yeneva ḍeti sapattabhārova ḍeti, evameva kho brāhmaṇa
bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena
piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Evaṃ kho
brāhmaṇa bhikkhu santuṭṭho hoti.

 

62. So iminā ca ariyena sīlakkhandhena samannāgato, iminā ca ariyena
indriyasaṃvarena samannāgato, iminā ca ariyena satisampajaññena
samannāgato, imāya ca ariyāya santuṭṭhiyā samannāgato, vivittaṃ
senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ
susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ
piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya
parimukhaṃ satiṃ upaṭṭhapetvā.

 

63. So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati abhijjhāya
cittaṃ parisodheti. Byāpādapadosaṃ pahāya abyāpannacitto viharati
sabbapāṇabhūtahitānukampī. Byāpādapadosā cittaṃ parisodheti.
Thīnamiddhaṃ pahāya vigatathīnamiddho viharati ālokasaññī sato
sampajāno. Thinamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya
anuddhato viharati ajjhattaṃ vūpasantacitto uddhaccakukkuccā cittaṃ
parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati. Akathaṃkathī
kusalesu dhammesu. Vicikicchāya cittaṃ parisodheti.

 

64. Seyyathāpi brāhmaṇa puriso iṇaṃ ādāya kammante payojeyya, tassa te
kammantā samijjheyyuṃ, so yāni ca porāṇāni iṇamūlāni tāni ca
byantīkareyya. Siyā cassa uttariṃ avasiṭṭhaṃ dārabharaṇāya. Tassa
evamassa: ‘ahaṃ kho pubbe iṇaṃ ādāya kammante payojesiṃ. Tassa me te
kammantā samijjhiṃsu. So’haṃ yāni ca porāṇāni iṇamūlāni tāni ca
byantīakāsiṃ. Atthi ca me uttariṃ avasiṭṭhaṃ dārabharaṇāyā’ti. So tato
nidānaṃ labhetha pāmojjaṃ. Adhigaccheyya somanassaṃ.

 

[BJT Page 300] [\x 300/]

 

65. Seyyathāpi brāhmaṇa puriso ābādhiko assa dukkhito bāḷhagilāno,
bhattaṃ cassa nacchādeyya, na cassa kāye balamattā. So aparena samayena
tamhā ābādhā mucceyya, bhattañcassa chādeyya, siyā cassa kāye balamattā.
Tassa evamassa: ahaṃ kho pubbe ābādhiko ahosiṃ, dukkhito bāḷhagilāno,
bhattaṃ ca me nacchādesī. Na cassa me āsi kāye balamattā. So’mhi etarahi
tamhā ābādhā mutto bhattañca me chādeti, atthi ca me kāye balamattā’ti.
So tatonidānaṃ labhetha pāmojjaṃ adhigaccheyya somanassaṃ.

 

66. Seyyathāpi brāhmaṇa puriso bandhanāgāre baddho assa. So aparena
samayena tamhā bandhanā mucceyya sotthinā abbayena. Na casasa kiñci
bhogānaṃ vayo. Tassa evamassa: ‘ahaṃ kho pubbe bandhanāgāraṃ baddho
ahosiṃ. Somhi etarahi tambhā bandhanā mutto sotthinā abbayena. Natthi ca
me kiñci bhogānaṃ vayo’ti. So tatonidānaṃ labhetha pāmojjaṃ,
adhigaccheyya somanassaṃ.

 

67. Seyyathāpi brāhmaṇa puriso dāso assa anattādhīno parādhīno na
yenakāmaṅgamo. So aparena samayena tambhā dāsabyā mucceyya, attādhīno
aparādhīno bhujisso yenakāmaṅgamo. Tassa evamassa: ‘ahaṃ kho pubbe dāso
ahosiṃ anattādhīno parādhīno na yenakāmaṅgamo. So’mhi etarahi tambhā
dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṅgamo’ti. So tato
nidānaṃ labhetha pāmojjaṃ adhigaccheyya somanassaṃ.

 

68. Seyyathāpi brāhmaṇa puriso sadhano sabhogo kantāraddhānamaggaṃ
paṭipajjeyya dubbhikkhaṃ sappaṭibhayaṃ. So aparena samayena taṃ kantāraṃ
nitthareyya, sotthinā gāmantaṃ anupāpuṇeyya khemaṃ appaṭibhayaṃ. Tassa
evamassa: ‘ahaṃ kho pubbe sadhano sabhogo kantāraddhānamaggaṃ paṭipajjiṃ
dubbhikkhaṃ sappaṭibhayaṃ. So’mbhi etarahi taṃ kantāraṃ nitthiṇṇo
sotthinā gāmantaṃ anuppatto khemaṃ appaṭibhayanti. So tato nidānaṃ
labhetha pāmojjaṃ adhigaccheyya somanassaṃ.

 

69. Evameva kho brāhmaṇa bhikkhu yathā iṇaṃ yathā rogaṃ yathā
bandhanāgāraṃ yathā dāsabyaṃ yathā kantāraddhānamaggaṃ. Evaṃ ime
pañcanīvaraṇe appahīne attani samanupassati. Seyyathāpi brāhmaṇa ānaṇyaṃ
yathā ārogyaṃ yathā bandhanā mokkhaṃ yathā bhujissaṃ yathā
khemantabhūmiṃ, evameva kho brāhmaṇa bhikkhu ime pañcanīvaraṇe pahīne
attani samanupassati.

 

[BJT Page 302] [\x 302/]

 

70. Tassime pañcanīvaraṇe pahīne attani samanupassato pāmojjaṃ1 jāyati.
Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo
sukhaṃ vedeti. Sukhino cittaṃ samādhiyati.

 

71. So vivicceva kāmehi, vivicca akusalehi dhammehi, savitakkaṃ
savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. So
imameva kāyaṃ vivekajena pītisukhena abhisanneti parisanneti paripūreti
parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena
apphuṭaṃ hoti.

 

72. Seyyathāpi brāhmaṇa dakkho nahāpako vā nahāpakantevāsī vā kaṃsathāle
nahānīyacuṇṇāni ākiritvā udakena paripphosakaṃ paripphosakaṃ sanneyya,
sāyaṃ nahānīyapiṇḍī snehānugatā snehaparetā santarabāhirā phuṭā snehena,
na ca paggharaṇi.

 

Evameva kho brāhmaṇa bhikkhu imameva kāyaṃ vivekajena pītisukhena
abhisanneti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato
kāyassa vivekajena pītisukhena apphuṭaṃ hoti.

 

Ayaṃ kho brāhmaṇa yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro ca.

 

73. Puna ca paraṃ brāhmaṇa bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ
sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ
dutiyajjhānaṃ upasampajja viharati. So imameva kāyaṃ samādhijena
pītisukhena abhisanneti parisanneti paripūreti parippharati. Nāssa kiñci
sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti.

 

74. Seyyathāpi brāhmaṇa udakarahado gambhīro ubbhidodako, tassa nevassa
puratthimāya disāya udakassa āyamukhaṃ, na dakkhiṇāya disāya udakassa
āyamukhaṃ, na pacchimāya disāya udakassa āyamukhaṃ, na uttarāya disāya
udakassa āyamukhaṃ, devo ca na kālena kālaṃ sammā dhāraṃ
anuppaveccheyya, atha kho tamhā ca udakarahadā sītā vāridhārā
ubbhijjitvā tameva udakarahadaṃ sītena vārinā abhisanneyya parisanneyya
paripūreyya. Nāssa kiñci sabbāvato udakarahadassa sītena vārinā apphuṭaṃ
assa. Evameva kho brāhmaṇa bhikkhu imameva kāyaṃ samādhijena
pītisukhena abhisanneti parisanneti paripūreti parippharati. Nāssa kiñci
sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti.

 

[BJT Page 304] [\x 304/]

 

Ayaṃ kho brāhmaṇa yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro ca.

 

75. Puna ca paraṃ brāhmaṇa bhikkhu pītiyā ca virāgā upekkhako ca
viharati sampajāno, sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā
ācikkhanti upekkhako satimā sukhavihārīti. Taṃ tatiyaṃ jhānaṃ
upasampajja viharati. So imameva kāyaṃ nippītikena sukhena abhisanneti
parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa
nippītikena sukhena apphuṭaṃ hoti.

 

76. Seyyathāpi brāhmaṇa uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā
appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake
saṃvaddhāni1 udakānuggatāni antonimuggaposīni, tāni yāva caggā yāva ca
mūlā sītena vārinā abhisannāni2 parisannāni paripūrāni paripphuṭāni.
Nāssa kiñci sabbāvataṃ uppalānaṃ vā padumānaṃ vā puṇḍarīkānaṃ vā sītena
vārinā apphuṭaṃ assa. Evameva kho brāhmaṇa bhikkhu imameva kāyaṃ
nippītikena sukhena abhisanneti parisanneti paripūreti parippharati.
Nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti.

 

Ayaṃ kho brāhmaṇa yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro ca.

 

77. Puna ca paraṃ brāhmaṇa bhikkhu sukhassa ca pahānā dukkhassa ca
pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ
upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. So imameva
kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa
kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti.

 

78. Seyyathāpi brāhmaṇa puriso odātena vatthena sasīsaṃ pārupitvā
nisinno assa, nāssa kiñci sabbāvato kāyassa odātena vatthena appuṭaṃ
assa. Evameva kho brāhmaṇa bhikkhu imameva kāyaṃ parisuddhena cetasā
pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa
parisuddhena cetasā pariyodātena apphuṭaṃ hoti.

 

Ayaṃ kho brāhmaṇa yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro ca.

 

1. Saṃvuddhāni. (Kesuvipi potthakesu).
2. Abhisandāni parisandāni. Machasaṃ. [PTS.]

 

[BJT Page 306] [\x 306/]

 

79. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte1 ñāṇadassanāya
cittaṃ abhinīharati abhininnāmeti. So evaṃ pajānāti: ‘ayaṃ kho me kāyo
rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo
aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo, idaṃ ca pana me
viññāṇaṃ ettha sitaṃ ettha paṭibaddha’nti.

 

80. Seyyathāpi brāhmaṇa, maṇi veḷuriyo subho jātimā aṭṭhaṃso
suparikammakato accho vippasanno anāvilo sabbākārasampanno, tatrassa
suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ2 vā.
Tamenaṃ cakkhumā puriso hatthe karitvā paccavekkheyya, ‘ayaṃ kho maṇi
veḷuriyo subho jātimā aṭṭhaṃso suparikammakato accho vippasanno anāvilo
sabbākārasampanno. Tatridaṃ suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā
odātaṃ vā paṇḍusuttaṃ vā’ti.

 

Evameva kho brāhmaṇa, bhikkhu evaṃ samāhite citte parisuddhe pariyodāte
anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte
ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti. So evaṃ pajānāti: ‘ayaṃ
kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo,
odanakummāsūpacayo, aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo.
Idaṃ ca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddhanti.

 

Ayaṃ kho brāhmaṇa, yaññehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro ca.

 

81. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte manomayaṃ kāyaṃ
abhinimminanāya cittaṃ abhinīharati abhininnāmeti. So imamhā kāyā aññaṃ
kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ ahīnindriyaṃ.

 

1. Ānejjappatte, katthaci.
2. Paṇḍurasuttaṃ, katthaci.

 

[BJT Page 308] [\x 308/]

 

Seyyathāpi brāhmaṇa, puriso muñjamhā īsikaṃ1 pabbāheyya, tassa evamassa
“ayaṃ muñjo, ayaṃ īsikā. Añño muñjo, aññā īsikā. Muñjamhā tveva īsikā
pabbāḷhā”ti.

 

Seyyathā vā pana brāhmaṇa, puriso asi kosiyā pabbāheyya, tassa evamassa
“ayaṃ asi, ayaṃ kosi, añño asi, aññā kosi, kosiyātveva asi pabbāḷho”ti.

 

Seyyathā vā pana brāhmaṇa, puriso ahiṃ karaṇḍā uddhareyya, tassa
evamassa “ayaṃ ahi, ayaṃ karaṇḍo, añño ahi, añño karaṇḍo, karaṇḍā tveva
ahi ubbhato”ti.

 

Evameva kho brāhmaṇa, bhikkhu evaṃ samāhite citte parisuddhe pariyodāte
anaṅgaṇe vigatūpakkilese mudubhūte. Kammaniye ṭhite āneñjappatte
manomayaṃ kāyaṃ abhinimminanāya cittaṃ abhinīharati abhininnāmeti. So
imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ
ahīnindriyaṃ.

 

Ayaṃ kho brāhmaṇa, yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro ca.

 

82. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya
cittaṃ abhinīharati abhininnāmeti. So anekavibhitaṃ iddhividhaṃ
paccanubhoti eko’pi hutvā bahudhā hoti, bahudhā’pi hutvā eko hoti,
āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno
gacchati seyyathāpi ākāse. Paṭhaviyā’pi ummujjanimujjaṃ karoti
seyyathāpi udake. Udake’pi abhijjamāne gacchati seyyathāpi paṭhaviyaṃ.
Ākāse’pi pallaṅkena kamati seyyathāpi pakkhi sakuṇo. Ime’pi
candimasuriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parimasati
parimajjati yāva brahmalokā’pi kāyena vasaṃ vatteti.

 

Seyyathāpi brāhmaṇa, dakkho kumbhakāro vā kumbhakārantevāsī vā
suparikammakatāya mattikāya yaṃ yadeva bhājanavikatiṃ ākaṅkheyya taṃ
tadeva kareyya abhinipphādeyya:

 

Seyyathā vā pana brāhmaṇa, dakkho dantakāro dantakārantevāsī vā
suparikammakatasmiṃ dantasmiṃ yaṃ yadeva dantavikatiṃ ākaṅkheyya taṃ
tadeva kareyya abhinipphādeyya:

 

1. Isikaṃ [PTS.]
[BJT Page 310] [\x 310/]

 

Seyyathā vā pana brāhmaṇa, dakkho suvaṇṇakāro vā suvaṇṇakārantevāsī vā
suparikammakatasmiṃ suvaṇṇasmiṃ yaṃ yadeva suvaṇṇavikatiṃ ākaṅkheyya,
taṃ tadeva kareyya abhinipphādeyya:

 

Evameva kho brāhmaṇa, bhikkhu evaṃ samāhite citte parisuddhe pariyodāte
anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte
iddhividhāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ
iddhividhaṃ paccanubhoti eko’pi hutvā bahudhā hoti bahudhā’pi hutvā eko
hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ
asajjamāno gacchati seyyathā’pi udake. Udake’pi abhijjamāne gacchati
seyyathā’pi paṭhaviyaṃ. Ākāse’pi pallaṅkena kamati seyyathāpi pakkhi
sakuṇo. Ime’pi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā
parimasati parimajjati. Yāva brahmalokā’pi kāyena vasaṃ vatteti.

 

Ayaṃ kho brāhmaṇa yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro ca.

 

83. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya
sotadhātuyā cittaṃ abhinīharati, abhininnāmeti. So dibbāya sotadhātuyā
visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye
dūre santike ca.

 

84. Seyyathā’pi brāhmaṇa, puriso addhānamaggapaṭipanno, so suṇeyya
bherisaddampi mudiṅgasaddampi saṅkhapaṇavadeṇḍimasaddampi. Tassa
evamassa ‘bherisaddo iti’pi mudiṅgasaddo iti’pi saṅkhapaṇavadeṇḍimasaddo
iti’pi. Evameva kho brāhmaṇa, bhikkhu evaṃ samāhite citte parisuddhe
pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite
āneñjapatte dibbāya sotadhātuyā cittaṃ abhinīharati, abhininnāmeti. So
dībbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti
dibbe ca mānuse ca ye dūre santike ca.

 

Ayaṃ kho brāhmaṇa, yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro ca.

 

[BJT Page 312] [\x 312/]

 

85. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya
cittaṃ abhinīharati abhininnāmeti. So parasattānaṃ parapuggalānaṃ cetasā
ceto paricca pajānāti. Sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti,
vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti, sadosaṃ vā cittaṃ
sadosaṃ cittanti pajānāti, vītadosaṃ vā cittaṃ vītadosaṃ cittanti
pajānāti, samohaṃ vā cittaṃ samohaṃ cittanti pajānāti, vītamohaṃ vā
cittaṃ vītamohaṃ cittanti pajānāti, saṅkhittaṃ vā cittaṃ saṅkhittaṃ
cittanti pajānāti, vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti,
mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti, amahaggataṃ vā cittaṃ
amahaggataṃ cittanti pajānāti, sauttaraṃ vā cittaṃ sauttaraṃ cittanti
pajānāti, anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti, samāhitaṃ vā
cittaṃ samāhitaṃ cittanti pajānāti, asamāhitaṃ vā cittaṃ asamāhitaṃ
cittanti pajānāti, vimuttaṃ vaṃ cittaṃ vimuttaṃ cittanti pajānāti,
avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti.

 

86. Seyyathā’pi brāhmaṇa, itthi vā puriso vā daharo vā yuvā
maṇḍanajātiko ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaṃ
mukhanimittaṃ paccavekkhamāno sakaṇikaṃ vā sakaṇikanti jāneyya akaṇikaṃ
vā akaṇikanti jāneyya.

 

Evameva kho brāhmaṇa, bhikkhu evaṃ samāhite citte parisuddhe pariyodāte
anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte
cetopariyañāṇāya cittaṃ abhinīharati abhininnāmeti.

 

So parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti. Sarāgaṃ vā
cittaṃ sarāgaṃ cittanti pajānāti, vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti
pajānāti, sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti, vītadosaṃ vā
cittaṃ vītadosaṃ cittanti pajānāti, samohaṃ vā cittaṃ samohaṃ cittanti
pajānāti, vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti, saṅkhittaṃ vā
cittaṃ saṅkhittaṃ cittanti pajānāti, vikkhittaṃ vā cittaṃ vikkhittaṃ
cittanti pajānāti, mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti,
amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti, sauttaraṃ vā cittaṃ
sauttaraṃ cittanti pajānāti, anuttaraṃ vā cittaṃ anuttaraṃ cittanti
pajānāti, samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti, asamāhitaṃ vā
cittaṃ asamāhitaṃ cittanti pajānāti, vimuttaṃ vā cittaṃ vimuttaṃ
cittanti pajānāti, avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti.

 

Ayaṃ kho brāhmaṇa, yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro ca.

 

[BJT Page 314] [\x 314/]

 

87. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhute kammaniye ṭhite āneñjappatte
pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti. So
anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ: ekampi jātiṃ dve’pi
jātiyo tisso’pi jātiyo catasso’pi jātiyo pañcapi jātiyo dasapi jātiyo
vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo
jātisatampi jātisahassampi jātisatasahassampi aneke’pi saṃvaṭṭakappe
aneke’pi vivaṭṭakappe aneke’pi saṃvaṭṭavivaṭṭakappe: “amutrāsiṃ evaṃnāmo
evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī
evamāyupariyanto. So tato cuto amutra upapādiṃ. Tatrāpāsiṃ evaṃnāmo
evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī
evamāyupariyanto. So tato cuto idhūpapanno”ti. Iti sākāraṃ sauddesaṃ
anekavihitaṃ pubbenivāsaṃ anussarati.

 

88. Seyyathā’pi brāhmaṇa, puriso sakambhā gāmā aññaṃ gāmaṃ gaccheyya,
tamhāpi gāmā aññaṃ gāmaṃ gaccheyya. So tamhā gāmā sakaññeva gāmaṃ
paccāgaccheyya, tassa evamassa: “ahaṃ kho sakamhā gāmā amuṃ gāmaṃ
agacchiṃ, tatra evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ abhāsiṃ evaṃ tuṇhī
ahosiṃ. Tamhāpi gāmā amuṃ gāmaṃ agacchiṃ. Tatrāpi evaṃ aṭṭhāsiṃ evaṃ
nisīdiṃ evaṃ tuṇhī ahosiṃ. So’mhi tamhā gāmā sakaññeva gāmaṃ
paccāgato”ti.

 

Evameva kho brāhmaṇa, bhikkhu evaṃ samāhite citte parisuddhe pariyodāte
anaṅgaṇe vigatūpakkilese mudubhute kammaniye ṭhite āneñjappatte
pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti. So
anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ: ekampi jātiṃ dve’pi
jātiyo tisso’pi jātiyo catasso’pi jātiyo pañcapi jātiyo dasapi jātiyo
vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo
jātisatampi jātisahassampi jātisatasahassampi aneke’pi saṃvaṭṭakappe
aneke’pi vivaṭṭakappe aneke’pi saṃvaṭṭavivaṭṭakappe: “amutrāsiṃ evaṃnāmo
evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī
evamāyupariyanto. So tato cuto amutra upapādiṃ. Tatrāpāsiṃ evaṃnāmo
evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī
evamāyupariyanto. So tato cuto idhūpapanno”ti. Iti sākāraṃ sauddesaṃ
anekavihitaṃ pubbenivāsaṃ anussarati.

 

[BJT Page 316] [\x 316/]

 

Ayaṃ kho brāhmaṇa, yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro ca.

 

89. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ
cutūpapātañāṇāya cittaṃ abhinīharati abhininnāmeti. So dibbena cakkhunā
visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne
paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti:
ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena
samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā
micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā
apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā
kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena
samannāgatā ariyānaṃ anupavādakā sammādiṭṭhīkammasamādānā. Te kāyassa
bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā’ti. Iti dibbena cakkhunā
visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne
paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.

 

90. Seyyathāpi brāhmaṇa, majjhe siṃghāṭake1 pāsādo. Tattha cakkhumā
puriso ṭhīto passeyya manusse gehaṃ pavisante’pi nikkhamante’pi rathiyā
vītisañcarante’pi majjhe siṃghāṭake1 nisinne’pi. Tassa evamassa, ete
manussā gehaṃ pavisanti, ete nikkhamanti, ete rathiyā vītisañcaranti,
ete majjhe siṃghāṭake1 nisinnā’ti:

 

Evameva kho brāhmaṇa, bhikkhu evaṃ samāhite citte parisuddhe pariyodāte
anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ
cutūpapātañāṇāya cittaṃ abhinīharati abhininnāmeti. So dibbena cakkhunā
visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne
paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti:
ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena
samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā
micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā
apāyaṃ duggatiṃ
1. Majhe siṃṅghāṭakaṃ

 

[BJT Page 318] [\x 318/]

 

Vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena
samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā
ariyānaṃ anupavādakā sammādiṭṭhīkammasamādānā. Te kāyassa bhedā
parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā’ti. Iti dibbena cakkhunā
visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne
paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.

 

Ayaṃ kho brāhmaṇa, yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro ca.

 

91. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ
khayañāṇāya cittaṃ abhinīharati abhininnāmeti. So idaṃ dukkhanti
yathābhūtaṃ pajānāti. ‘Ayaṃ dukkhasamudayo’ti yathābhūtaṃ pajānāti.
‘Ayaṃ dukkhanirodho’ti yathābhūtaṃ pajānāti. ‘Ayaṃ
dukkhanirodhagāminīpaṭipadā’ti yathābhūtaṃ pajānāti. ‘Ime āsavā’ti
yathābhūtaṃ pajānāti. ‘Ayaṃ āsavasamudayo’ti yathābhūtaṃ pajānāti. ‘Ayaṃ
āsavanirodho’ti yathābhūtaṃ pajānāti. ‘Ayaṃ
āsavanirodhagāminīpaṭipadā’ti yathābhūtaṃ pajānāti. Tassa evaṃ jānato
evaṃ passato kāmāsavā’pi cittaṃ vimuccati. Bhavāsavā’pi cittaṃ
vimuccati. Avijjāsavā’pi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ
hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ
itthattayā’ti pajānāti.

 

92. Seyyathāpi brāhmaṇa, pabbatasaṅkhepe udakarahado accho vippasanno
anāvilo, tattha cakkhumā puriso tīre ṭhito passeyya sippisambukampi
sakkharakaṭhalampi macchagumbampi carantampi tiṭṭhantampi. Tassa
evamassa: ayaṃ kho udakarahado accho vippasanno anāvilo. Tatrime
sippisambukā’pi sakkharakaṭhalā’pi macchagumbā’pi caranti’pi tiṭṭhanti
pī’ti:

 

Evameva kho brāhmaṇa, bhikkhu evaṃ samāhite citte parisuddhe pariyodāte
anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ
khayañāṇāya cittaṃ abhinīharati abhininnāmeti. So idaṃ dukkhanti
yathābhūtaṃ pajānāti. ‘Ayaṃ dukkhasamudayo’ti yathābhūtaṃ pajānāti.
‘Ayaṃ dukkhanirodho’ti yathābhūtaṃ pajānāti. ‘Ayaṃ
dukkhanirodhagāminīpaṭipadā’ti yathābhūtaṃ pajānāti. ‘Ime āsavā’ti
yathābhūtaṃ pajānāti. ‘Ayaṃ āsavasamudayo’ti yathābhūtaṃ pajānāti. ‘Ayaṃ
āsavanirodho’ti yathābhūtaṃ pajānāti. ‘Ayaṃ
āsavanirodhagāminīpaṭipadā’ti yathābhūtaṃ pajānāti.

 

[BJT Page 320] [\x 320/]

 

Tassa evaṃ jānato evaṃ passato kāmāsavā’pi cittaṃ vimuccati.
Bhavāsavā’pi cittaṃ vimuccati. Avijjāsavā’pi cittaṃ vimuccati.
Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ
kataṃ karaṇīyaṃ nāparaṃ itthattayā’ti pajānāti.

 

Ayampi kho brāhmaṇa, yañño purimehi yaññehi appaṭṭhataro ca
appasamārambhataro ca mahānisaṃsataro ca. Imāya ca brāhmaṇa
yaññasampadāya aññā yaññasampadā uttaritarā vā paṇītatarā vā natthi”ti.

 

93. Evaṃ vutte kūṭadanto brāhmaṇo bhagavantaṃ etadavoca: abhikkantaṃ bho
gotama, abhikkantaṃ bho gotama. Seyyathāpi bo gotama nikkujjītaṃ vā
ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya
andhakāre vā telapajjotaṃ dhāreyya: cakkhumanto rūpāni dakkhintīti.
Evameva bhotā gotamena anekapariyāyena dhammo pakāsito esāhaṃ bhavantaṃ
gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghaṃ ca. Upāsakaṃ maṃ
bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ. Esāhaṃ bho [PTS Page 148]
[\q 148/] gotama satta ca usabhasatāni satta ca vacchatarasatāni,
satta ca vacchatarīsatāni, satta ca ajasatāni satta ca urabbhasatāni
muñcāmi, jīvitaṃ demi. Haritāni ceva tiṇāni khādantu sītāni ca pānīyāni
pivantu sīto ca nesaṃ vāto upavāyatūti.

 

94. Atha kho bhagavā kūṭadantassa brāhmaṇassa ānupubbīkathaṃ kathesi
seyyathīdaṃ? Dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ
saṃkilesaṃ nekkhamme ca ānisaṃsaṃ pakāsesi. Yadā bhagavā aññāsi
kūṭadantaṃ brāhmaṇaṃ kallacittaṃ muducittaṃ vinīvaraṇacittaṃ
udaggacittaṃ pasannacittaṃ. Atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā,
taṃ pakāsesi: dukkhaṃ samudayaṃ nirodhaṃ maggaṃ.

 

Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ rajanaṃ paṭiggaṇheyya,
evameva kūṭadantassa brāhmaṇassa tasmiṃ yeva āsane virajaṃ vītamalaṃ
dhammacakkhuṃ udapādi: yaṃ kiñci samudayadhammaṃ sabbantaṃ
nirodhammanti.

 

95. Atha kho kūṭadanto brāhmaṇo diṭṭhadhammo pattadhammo viditadhammo
pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto
aparappaccayo satthusāsane bhagavantaṃ etadavoca: adhivāsetu me bhavaṃ
gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti. Adhivāsesi bhagavā
tuṇhībhāvena.

 

[BJT Page 322] [\x 322/]

 

97. Atha kho kūṭadanto brāhmaṇo bhagavato adhivāsanaṃ viditvā
uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho
kūṭadanto brāhmaṇo tassā rattiyā accayena sake yaññāvāṭe paṇītaṃ
khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi: kālo bho
gotama, niṭṭhitaṃ bhattanti.

 

98. Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya
saddhiṃ bhikkhusaṅghena yena kūṭadantassa brāhmaṇassa yaññāvāṭo
tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho kūṭadanto
brāhmaṇo [PTS Page 149] [\q 149/]
buddhapamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā
santappesi sampavāresi. Atha kho kūṭadanto brāhmaṇo bhagavantaṃ
bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ
nisīdi. Ekamantaṃ nisinnaṃ kho kūṭadantaṃ brāhmaṇaṃ bhagavā dhammiyā
kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā
pakkāmīti.

 

Kūṭadantasuttaṃ niṭṭhitaṃ pañcamaṃ.

 

[BJT Page 324] [\x 324/]

 

6. [PTS Page 150] [\q 150/] mahālisuttaṃ

 

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ.

 

Tena kho pana samayena sambahulā kosalakā ca brāhmaṇadūtā māgadhakā ca
brāhmaṇadūtā vesāliyaṃ paṭivasanti kenacideva karaṇīyena. Assosuṃ kho te
kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā, “samaṇo khalu bho
gotamo sakyaputto sakyakulā pabbajito vesāliyaṃ viharati
kūṭāgārasālāyaṃ. Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo
abbhuggato: ‘iti’pi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno
sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ
buddho bhagavā’ti. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ
sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā
pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ
pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ
brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ
hotī”ti.

 

2. Atha kho te kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā yena
mahāvanaṃ kūṭāgārasālaṃ tenupasaṅkamiṃsu. Tena kho pana samayena āyasmā
nāgito bhagavato upaṭṭhāko hoti. Atha kho te kosalakā ca brāhmaṇadūtā
māgadhakā ca brāhmaṇadūtā yenāyasmā nāgito tenupasaṅkamiṃsu.
Upasaṅkamitvā āyasmantaṃ nāginaṃ etadavocuṃ: “kahaṃ nu kho bho nāgita,
etarahi so bhavaṃ gotamo viharati? Dassanakāmā hi mayaṃ taṃ bhavantaṃ
gotamanti. ”

 

[PTS Page 151] [\q 151/] “akālo kho āvuso bhagavantaṃ dassanāya. Paṭisallīno bhagavā”ti.

 

Atha kho te kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā tattheva
ekamantaṃ nisīdiṃsu: “disvā’va mayaṃ taṃ bhavantaṃ gotamaṃ gamissāmā”ti.

 

3. Oṭṭhaddho’pi licchavī mahatiyā licchaviparisāya saddhiṃ yena
mahāvanaṃ kūṭāgārasālaṃ yenāyasmā nāgito tenupasaṅkami. Upasaṅkamitvā
āyasmantaṃ nāgitaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho
oṭṭhaddho’pi licchavī āyasmantaṃ nāgitaṃ etadavoca: “kahaṃ nu kho bhante
nāgita, etarahi so bhagavā viharati arahaṃ sammāsambuddho? Dassanakāmā
hi mayaṃ taṃ bhagavantaṃ arahantaṃ sammāsambuddhanti. ”

 

[BJT Page 326] [\x 326/]

 

“Akālo kho mahāli bhagavantaṃ dassanāya. Paṭisallīno bhagavā”ti.
Oṭṭhaddho’pi licchavī tattheva ekamantaṃ nisīdi. “Disvā va ahaṃ taṃ
bhagavantaṃ gamissāmi arahantaṃ sammāsambuddhanti. ”

 

4. Atha kho sīho samaṇuddeso yenāyasmā nāgito tenupasaṅkami.
Upasaṅkamitvā āyasmantaṃ nāgitaṃ abhivādetvā ekamantaṃ aṭṭhāsi.
‘Ekamantaṃ ṭhito kho sīho samaṇuddeso āyasmantaṃ nāgitaṃ etadavoca: ete
bhante kassapa, sambahulā kosalakā ca buhmaṇadūtā māgadhakā ca
brāhmaṇadūtā idhūpasaṅkantā bhagavantaṃ dassanāya. Oṭṭhaddho’pi licchavi
mahatiyā licchaviparisāya saddhiṃ idhūpasaṅkanto bhagavantaṃ dassanāya.
Sādhu bhante kassapa labhataṃ esā janatā bhagavannaṃ dassanāyā’ti.

 

‘Tena hi sīha, tvaññeva bhagavato ārocehīti’. ‘Evaṃ bhante’ti kho sīho
samaṇuddeso āyasmato nāgitassa paṭissutvā yena bhagavā tenupasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho sīho
samaṇuddeso bhagavantaṃ etadavoca: “ete bhante sambahulā kosalakā ca
brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā idhūpasaṅkantā bhagavantaṃ
dassanāya, oṭṭhaddho’pi licchavī mahatiyā licchaviparisāya [PTS Page 152] [\q 152/] saddhiṃ idhūpasaṅkanto bhagavantaṃ dassanāya. Sādhu bhante labhataṃ esā janatā bhagavantaṃ dassanāyā”ti.

 

“Tena hi sīha vihārapacchāyāyaṃ āsanaṃ paññāpehī”ti.

 

“Evaṃ bhante’ti kho sīho samaṇuddeso bhagavato paṭissutvā
vihārapacchāyāyaṃ āsanaṃ paññāpesi. Atha kho bhagavā vihārā nikkhamma
vihārapacchāyāyaṃ paññatte āsane nisīdi.

 

5. Atha kho te kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā yena
bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavatā saddhiṃ sammodiṃsu.
Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu.
Oṭṭhaddho’pi licchavī mahatiyā licchaviparisāya saddhiṃ yena bhagavā
tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho oṭṭhaddho licchavī bhagavantaṃ etadavoca:

 

“Purimāni bhante divasāni purimatarāni sunakkhatto licchaviputto yenāhaṃ
tenupasaṅkami. Upasaṅkamitvā maṃ etadavoca: ‘yadagge ahaṃ mahāli,
bhagavantaṃ upanissāya viharāmi na ciraṃ tīṇi vassāni, dibbāni hi kho
rūpāni passāmi piyarūpāni kāmūpasaṃhitāni rajanīyāni. No ca kho dibbāni
saddāni suṇāmi piyarūpāni kāmūpasaṃhitāni rajanīyāni”ti. Santāneva nu
kho bhante sunakkhatto licchaviputto dibbāni saddāni nāssosi piyarūpāni
kāmūpasaṃhitāni rajanīyāni udāhu asannānī”?Ti.

 

[BJT Page 328] [\x 328/]

 

“Santāneva kho mahāli sunakkhatto licchaviputto dibbāni saddāni nāssosi piyarūpāni kāmūpasaṃhitāni rajanīyāni no asannānī”ti.

 

6. “Ko nu kho bhante hetu ko paccayo, yena santāneva sunakkhatto
licchaviputto dibbāni saddāni nāssosi piyarūpāni kāmūpasaṃhitāni
rajanīyāni no asantānī?”Ti.

 

[PTS Page 153] [\q 153/] “idha mahāli
bhikkhuno puratthimāya disāya ekaṃsabhāvito samādhi hoti dibabānaṃ
rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho
dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So
puratthimāya disāya ekaṃsabhāvite samādhimhi dibbānaṃ rūpānaṃ dassanāya
piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ
savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Puratthimāya disāya
dibbāni rūpāni passati piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho
dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni. Taṃ kissa
hetu: evaṃ hetaṃ mahāli hoti bhikkhuno puratthimāya disāya ekaṃsabhāvite
samādhimhi dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ
rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ.

 

7. Puna ca paraṃ mahāli bhikkhuno dakkhiṇāya disāya ekaṃsabhāvito
samādhi hoti dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ
rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ. So dakkhiṇāya disāya ekaṃsabhāvite
samādhimhi dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ
rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ. Dakkhiṇāya disāya dibbāni rūpāni passati
piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni saddāni suṇāti
piyarūpāni kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu: evaṃ hetaṃ mahāli
hoti bhikkhuno dakkhiṇāya disāya ekaṃsabhāvite samādhimhi dibbānaṃ
rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho
dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ.
Puna ca paraṃ mahāli bhikkhuno pacchimāya disāya ekaṃsabhāvito samādhi
hoti dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ
rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ. So pacchimāya disāya ekaṃsabhāvite
samādhimhi dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ
rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ. Pacchimāya disāya dibbāni rūpāni passati
piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni saddāni suṇāti
piyarūpāni kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu: evaṃ hetaṃ mahāli
hoti bhikkhuno pacchimāya disāya ekaṃsabhāvite samādhimhi dibbānaṃ
rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho
dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ.
Puna ca paraṃ mahāli bhikkhuno uttarāya disāya ekaṃsabhāvito samādhi
hoti dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ
rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ. So uttarāya disāya ekaṃsabhāvite
samādhimhi dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ
rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ. Uttarāya disāya dibbāni rūpāni passati
piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni saddāni suṇāti
piyarūpāni kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu: evaṃ hetaṃ mahāli
hoti bhikkhuno uttarāya disāya ekaṃsabhāvite samādhimhi dibbānaṃ
rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho
dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ.
Uddhamadho tiriyaṃ ekaṃsabhāvito samādhi hoti dibbānaṃ rūpānaṃ dassanāya
piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ
savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So uddhamadho tiriyaṃ
ekaṃsabhāvite samādhimhi dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savaṇāya
piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, uddhamadho tiriyaṃ dibbāni
rūpāni passati piyarūpāni kāmūpasaṃhitāni rajanīyāni no ca kho dibbāni
saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni. Tiṃ kissa hetu?
Evaṃ hetaṃ mahāli bhikkhuno dakkhiṇāya disāya ekaṃsabhāvito samādhi hoti
dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no
ca kho dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ
rajanīyānaṃ. So dakkhiṇāya disāya ekaṃsabhāvite samādhimhi dibbānaṃ
rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho
dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ.
Dakkhiṇāya disāya dibbāni rūpāni passati piyarūpāni kāmūpasaṃhitāni
rajanīyāni, no ca kho dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni
rajanīyāni. Taṃ kissa hetu: evaṃ hetaṃ mahāli hoti bhikkhuno dakkhiṇāya
disāya ekaṃsabhāvite samādhimhi dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savaṇāya
piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Puna ca paraṃ mahāli bhikkhuno
pacchimāya disāya ekaṃsabhāvito samādhi hoti dibabānaṃ rūpānaṃ
dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ
saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So
pacchimāya disāya ekaṃsabhāvite samādhimhi dibbānaṃ rūpānaṃ dassanāya
piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ
savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Pacchimāya disāya
dibbāni rūpāni passati piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho
dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni. Taṃ kissa
hetu: evaṃ hetaṃ mahāli hoti bhikkhuno pacchimāya disāya ekaṃsabhāvite
samādhimhi dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ
rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ. Puna ca paraṃ mahāli bhikkhuno uttarāya
disāya ekaṃsabhāvito samādhi hoti dibabānaṃ rūpānaṃ dassanāya
piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ
savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So uttarāya disāya
ekaṃsabhāvite samādhimhi dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savaṇāya
piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Uttarāya disāya dibbāni rūpāni
passati piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni
saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu:
evaṃ hetaṃ mahāli hoti bhikkhuno uttarāya disāya ekaṃsabhāvite
samādhimhi dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ
rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ. Uddhamadho tiriyaṃ ekaṃsabhāvito samādhi
hoti dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ
rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ. So uddhamadho tiriyaṃ ekaṃsabhāvite
samādhimhi dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ
rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ.
8. Idha mahāli bhikkhuno puratthimāya disāya ekaṃsabhāvito samādhi hoti
dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no
ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ
rajanīyānaṃ. So puratthimāya disāya ekaṃsabhāvite samādhimbhi dibbānaṃ
saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho
dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ.
Puratthimāya disāya dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni
rajanīyāni, no ca kho dibbāni rūpāni passati kāmūpasaṃhitāni rajanīyāni.
Taṃ kissa hetu? Evaṃ hetaṃ mahāli hoti bhikkhuno puratthimāya disāya
ekaṃsabhāvite samādhimbhi dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya
piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ.

 

[BJT Page 330] [\x 330/]

 

9. Puna ca paraṃ mahāli bhikkhuno dakkhiṇāya disāya ekaṃsabhāvito
samādhi hoti dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ
rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ. So dakkhiṇāya disāya ekaṃsabhāvite
samādhimbhi dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ
rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ. Dakkhiṇāya disāya dibbāni saddāni suṇāti
piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni rūpāni passati
kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evaṃ hetaṃ mahāli hoti
bhikkhuno dakkhiṇāya disāya ekaṃsabhāvite samādhimbhi dibbānaṃ saddānaṃ
savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ
rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Puna ca
paraṃ mahāli bhikkhuno pacchimāya disāya ekaṃsabhāvito samādhi hoti
dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no
ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ
rajanīyānaṃ. So pacchimāya disāya ekaṃsabhāvite samādhimbhi dibbānaṃ
saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho
dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ.
Pacchimāya disāya dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni
rajanīyāni, no ca kho dibbāni rūpāni passati kāmūpasaṃhitāni rajanīyāni.
Taṃ kissa hetu? Evaṃ hetaṃ mahāli hoti bhikkhuno pacchimāya disāya
ekaṃsabhāvite samādhimbhi dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya
piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Puna ca paraṃ mahāli bhikkhuno
uttarāya disāya ekaṃsabhāvito samādhi hoti dibbānaṃ saddānaṃ savaṇāya
piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ
dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So uttarāya disāya
ekaṃsabhāvite samādhimbhi dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya
piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Uttarāya disāya dibbāni
saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni
rūpāni passati kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evaṃ hetaṃ
mahāli hoti bhikkhuno uttarāya disāya ekaṃsabhāvite samādhimbhi dibbānaṃ
saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho
dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ.
Puna ca paraṃ mahāli bhikkhuno uddhamadho tiriyaṃ ekaṃsabhāvito samādhi
hoti dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ
rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ. So uddhamadho tiriyaṃ ekaṃsabhāvite
samādhimbhi dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ
rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ. Uddhamadho tiriyaṃ dibbāni saddāni suṇāti
piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni rūpāni passati
kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evaṃ hetaṃ mahāli hoti
bhikkhuno uddhamadho tiriyaṃ ekaṃsabhāvite samādhimbhi dibbānaṃ saddānaṃ
savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ
rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ so dakkhiṇāya
disāya ekaṃsabhāvito samādhi hoti dibbānaṃ saddānaṃ savaṇāya
piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ
dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So dakkhiṇāya disāya
ekaṃsabhāvite samādhimbhi dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya
piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Dakkhiṇāya disāya dibbāni
saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni
rūpāni passati kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evaṃ hetaṃ
mahāli hoti bhikkhuno dakkhiṇāya disāya ekaṃsabhāvite samādhimbhi
dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no
ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ
rajanīyānaṃ. So pacchimāya disāya ekaṃsabhāvito samādhi hoti dibbānaṃ
saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho
dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So
pacchimāya disāya ekaṃsabhāvite samādhimbhi dibbānaṃ saddānaṃ savaṇāya
piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ
dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Pacchimāya disāya
dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho
dibbāni rūpāni passati kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evaṃ
hetaṃ mahāli hoti bhikkhuno pacchimāya disāya ekaṃsabhāvite samādhimbhi
dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no
ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ
rajanīyānaṃ. So uttarāya disāya ekaṃsabhāvito samādhi hoti dibbānaṃ
saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho
dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So
uttarāya disāya ekaṃsabhāvite samādhimbhi dibbānaṃ saddānaṃ savaṇāya
piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ
dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Uttarāya disāya
dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho
dibbāni rūpāni passati kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evaṃ
hetaṃ mahāli hoti bhikkhuno uttarāya disāya ekaṃsabhāvite samādhimbhi
dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no
ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ
rajanīyānaṃ. So uddhamadho tiriyaṃ ekaṃsabhāvito samādhi hoti dibbānaṃ
saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho
dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So
uddhamadho tiriyaṃ ekaṃsabhāvite samādhimbhi dibbānaṃ saddānaṃ savaṇāya
piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ
dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Uddhamadho tiriyaṃ
dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho
dibbāni rūpāni passati kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evaṃ
hetaṃ mahāli hoti bhikkhuno dakkhiṇāya disāya ekaṃsabhāvito samādhi hoti
dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no
ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ
rajanīyānaṃ. So dakkhiṇāya disāya ekaṃsabhāvite samādhimbhi dibbānaṃ
saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho
dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ.
Dakkhiṇāya disāya dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni
rajanīyāni, no ca kho dibbāni rūpāni passati kāmūpasaṃhitāni rajanīyāni.
Taṃ kissa hetu? Evaṃ hetaṃ mahāli hoti bhikkhuno dakkhiṇāya disāya
ekaṃsabhāvite samādhimbhi dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya
piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Evaṃ hetaṃ mahāli hoti
bhikkhuno pacchimāya disāya ekaṃsabhāvito samādhi hoti dibbānaṃ saddānaṃ
savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ
rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So
pacchimāya disāya ekaṃsabhāvite samādhimbhi dibbānaṃ saddānaṃ savaṇāya
piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ
dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Pacchimāya disāya
dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho
dibbāni rūpāni passati kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evaṃ
hetaṃ mahāli hoti bhikkhuno pacchimāya disāya ekaṃsabhāvite samādhimbhi
dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no
ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ
rajanīyānaṃ. Evaṃ hetaṃ mahāli hoti bhikkhuno uttarāya disāya
ekaṃsabhāvito samādhi hoti dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya
piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So uttarāya disāya
ekaṃsabhāvite samādhimbhi dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya
piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Uttarāya disāya dibbāni
saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni
rūpāni passati kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evaṃ hetaṃ
mahāli hoti bhikkhuno uttarāya disāya ekaṃsabhāvite samādhimbhi dibbānaṃ
saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho
dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ.
Evaṃ hetaṃ mahāli hoti bhikkhuno uddhamadho tiriyaṃ ekaṃsabhāvito
samādhi hoti dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ
rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ. So uddhamadho tiriyaṃ ekaṃsabhāvite
samādhimbhi dibbānaṃ saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ
rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ. Uddhamadho tiriyaṃ dibbāni saddāni suṇāti
piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni rūpāni passati
kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evaṃ hetaṃ mahāli hoti
bhikkhuno uddhamadho tiriyaṃ ekaṃsabhāvite samādhimbhi dibbānaṃ saddānaṃ
savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ
rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ.

 

10. Idha mahāli bhikkhuno puratthimāya disāya ubhayaṃsabhāvito samādhi
hoti dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ
rajanīyānaṃ, [PTS Page 155] [\q 155/]
dibbānañca saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ.
So puratthimāya disāya ubhayaṃsabhāvite samādhimbhi dibbānañca rūpānaṃ
dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ
savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Puratthimāya disāya
dibbāni ca rūpāni passati piyarūpāni kāmūpasaṃhitāni rajanīyāni, dibbāni
ca saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni. Taṃ kissa
hetu? Evaṃ hetaṃ mahāli hoti bhikkhuno puratthimāya disāya
ubhayaṃsabhāvite samādhimbhi dibbānañca rūpānaṃ dassanāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ.

 

11. Puna ca paraṃ mahāli bhikkhuno dakkhiṇāya disāya ubhayaṃsabhāvito
samādhi hoti dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ
rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ
rajanīyānaṃ. So dakkhiṇāya disāya ubhayaṃsabhāvite samādhimbhi
dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ,
dibbānañca saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ.
Puratthimāya disāya dibbāni ca rūpāni passati piyarūpāni kāmūpasaṃhitāni
rajanīyāni, dibbāni ca saddāni suṇāti piyarūpāni kāmūpasaṃhitāni
rajanīyāni. Taṃ kissa hetu? Evaṃ hetaṃ mahāli hoti bhikkhuno dakkhiṇāya
disāya ubhayaṃsabhāvite samādhimbhi dibbānañca rūpānaṃ dassanāya
piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya
piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Puna ca paraṃ mahāli bhikkhuno
pacchimāya disāya ubhayaṃsabhāvito samādhi hoti dibbānañca rūpānaṃ
dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ
savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So pacchimāya disāya
ubhayaṃsabhāvite samādhimbhi dibbānañca rūpānaṃ dassanāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ. Puratthimāya disāya dibbāni ca rūpāni
passati piyarūpāni kāmūpasaṃhitāni rajanīyāni, dibbāni ca saddāni suṇāti
piyarūpāni kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evaṃ hetaṃ
mahāli hoti bhikkhuno pacchimāya disāya ubhayaṃsabhāvite samādhimbhi
dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ,
dibbānañca saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ.
Puna ca paraṃ mahāli bhikkhuno uttarāya disāya ubhayaṃsabhāvito samādhi
hoti dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ
rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ
rajanīyānaṃ. So uttarāya disāya ubhayaṃsabhāvite samādhimbhi dibbānañca
rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca
saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Puratthimāya
disāya dibbāni ca rūpāni passati piyarūpāni kāmūpasaṃhitāni rajanīyāni,
dibbāni ca saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni. Taṃ
kissa hetu? Evaṃ hetaṃ mahāli hoti bhikkhuno uttarāya disāya
ubhayaṃsabhāvite samādhimbhi dibbānañca rūpānaṃ dassanāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ. Puna ca paraṃ mahāli bhikkhuno uddhamadho
tiriyaṃ ubhayaṃsabhāvito samādhi hoti dibbānañca rūpānaṃ dassanāya
piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya
piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So uddhamadho tiriyaṃ
ubhayaṃsabhāvite samādhi hoti dibbānañca rūpānaṃ dassanāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ. Puratthimāya disāya dibbāni ca rūpāni
passati piyarūpāni kāmūpasaṃhitāni rajanīyāni, dibbāni ca saddāni suṇāti
piyarūpāni kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evaṃ hetaṃ
mahāli hoti bhikkhuno uddhamadho tiriyaṃ ubhayaṃsabhāvite samādhi hoti
dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ,
dibbānañca saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ.
So dakkhiṇāya disāya ubhayaṃsabhāvito samādhi hoti dibbānañca rūpānaṃ
dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ
savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So dakkhiṇāya disāya
ubhayaṃsabhāvite samādhimbhi dibbānañca rūpānaṃ dassanāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ. Puratthimāya disāya dibbāni ca rūpāni
passati piyarūpāni kāmūpasaṃhitāni rajanīyāni, dibbāni ca saddāni suṇāti
piyarūpāni kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evaṃ hetaṃ
mahāli hoti bhikkhuno dakkhiṇāya disāya ubhayaṃsabhāvite samādhimbhi
dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ,
dibbānañca saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ.
So pacchimāya disāya ubhayaṃsabhāvito samādhi hoti dibbānañca rūpānaṃ
dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ
savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So pacchimāya disāya
ubhayaṃsabhāvite samādhimbhi dibbānañca rūpānaṃ dassanāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ. Puratthimāya disāya dibbāni ca rūpāni
passati piyarūpāni kāmūpasaṃhitāni rajanīyāni, dibbāni ca saddāni suṇāti
piyarūpāni kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evaṃ hetaṃ
mahāli hoti bhikkhuno pacchimāya disāya ubhayaṃsabhāvite samādhimbhi
dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ,
dibbānañca saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ.
So uttarāya disāya ubhayaṃsabhāvito samādhi hoti dibbānañca rūpānaṃ
dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ
savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So uttarāya disāya
ubhayaṃsabhāvite samādhimbhi dibbānañca rūpānaṃ dassanāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ. Puratthimāya disāya dibbāni ca rūpāni
passati piyarūpāni kāmūpasaṃhitāni rajanīyāni, dibbāni ca saddāni suṇāti
piyarūpāni kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evaṃ hetaṃ
mahāli hoti bhikkhuno uttarāya disāya ubhayaṃsabhāvite samādhimbhi
dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ,
dibbānañca saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ.
So uddhamadho tiriyaṃ ubhayaṃsabhāvito samādhi hoti dibbānañca rūpānaṃ
dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ
savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So uddhamadho tiriyaṃ
ubhayaṃsabhāvite samādhi hoti dibbānañca rūpānaṃ dassanāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savaṇāya piyarūpānaṃ
kāmūpasaṃhitānaṃ rajanīyānaṃ. Puratthimāya disāya dibbāni ca rūpāni
passati piyarūpāni kāmūpasaṃhitāni rajanīyāni, dibbāni ca saddāni suṇāti
piyarūpāni kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evaṃ hetaṃ
mahāli hoti bhikkhuno uddhamadho tiriyaṃ ubhayaṃsabhāvite samādhi hoti
dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ,
dibbānañca saddānaṃ savaṇāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ.

 

Ayaṃ kho mahāli hetu ayaṃ paccayo, yena santāneva sunakkhatto
licchaviputto dibbāni saddāni nāssosi piyarūpāni kāmūpasaṃhitāni
rajanīyāni no asantānī”ti.

 

12. “Etāsaṃ nūna bhante samādhibhāvanānaṃ sacchikiriyāhetu bhikkhu bhagavati brahmacariyaṃ carantī”ti.

 

[BJT Page 332] [\x 332/]

 

13. Na kho mahāli, etāsaṃ samādhibhāvanānaṃ sacchikiriyāhetū [PTS Page 156]
[\q 156/] bhikkhū mayi brahmacariyaṃ caranti. Atthi kho mahāli,
aññe’va dhammā uttaritarā ca paṇītatarā ca yesaṃ sacchikiriyāhetu
bhikkhū mayi brahmacariyaṃ carantīti.

 

14. Katame pana te bhante dhammā uttaritarā ca paṇītatarā ca, yesaṃ sacchikiriyāhetu bhikkhū bhagavati brahmacariyaṃ carantīti.

 

15. Idha mahāli, bhikkhū tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti
avinipātadhammo niyato sambodhiparāyaṇo. Ayaṃ’pi kho mahāli, dhammo
uttaritaro ca paṇītataro ca yassa sacchikiriyāhetu bhikkhū mayi
brahmacariyaṃ caranti.

 

Puna ca’ paraṃ mahāli, bhikkhū tiṇṇaṃ saṃyojanānaṃ parikkhayā
rāgadosamohānaṃ tanuttā sakadāgāmī hoti sakideva imaṃ lokaṃ āgantvā
dukkhassantaṃ karoti. Ayampi kho mahāli, dhammo uttaritaro ca paṇītataro
ca yassa sacchikiriyāhetu bhikkhu mayi brahmacariyaṃ caranti.

 

Puna ca’paraṃ mahāli, bhikkhu orambhāgiyānaṃ saṃyojanānaṃ parikkhayā
opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Ayampi kho
mahāli, dhammo uttaritaro ca paṇītataro ca yassa sacchikiriyāhetu mayi
brahmacariyaṃ caranti.

 

Puna ca’paraṃ mahāli, bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ
paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja
viharati. Ayampi kho mahāli, dhammo uttaritaro ca paṇītataro ca yassa
sacchikiriyāhetu bhikkhu mayi brahmacariyaṃ caranti.

 

Ime kho te mahāli dhammā uttaritarā ca paṇītatarā ca yesaṃ sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ carantī”ti.

 

16. “Atthi pana bhante maggo, atthi paṭipadā etesaṃ dhammānaṃ sacchikiriyāyā?”Ti.

 

“Atthi kho mahāli, atthi paṭipadā, etesaṃ dhammānaṃ sacchikiriyāyā”ti.

 

[BJT Page 334] [\x 334/]

 

17. [PTS Page 157] [\q 157/] “katamo pana bhante maggo, katamā paṭipadā, etesaṃ dhammānaṃ sacchikiriyāyā?”Ti.

 

“Ayameva ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ? Sammādiṭṭhi sammāsaṅkappo
sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
Ayaṃ kho mahāli maggo ayaṃ paṭipadā, etesaṃ sacchikiriyāya.

 

18. Ekadāhaṃ mahāli samayaṃ kosambiyaṃ viharāmi ghositārāme. Atha kho
dve pabbajitā maṇḍisso ca paribbājako jāliyo ca dārupattikantevāsī
yenāhaṃ tenupasaṅkamiṃsu. Upasaṅkamitvā mama saddhiṃ sammodiṃsu,
sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ
ṭhitā kho te dve pabbajitā maṃ etadavocuṃ. “Kinnukho āvuso gotama, taṃ
jīvaṃ taṃ sarīraṃ? Udāhu aññaṃ jīvaṃ aññaṃ sarīra?”Nti.

 

“Tena hāvuso suṇātha sādhukaṃ manasi karotha bhāsissāmī”ti.

 

“Evamāvuso”ti kho te dve pabbajitā mama paccassosuṃ. Ahaṃ etadavocaṃ:

 

19. Idhāvuso tathāgato loke uppajjati arahaṃ sammāsambuddho
vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā
devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ
sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā
sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ
pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ
brahmacariyaṃ pakāseti.

 

19. (29). Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ
vā kule paccājāto. So taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati.
So tena saddhāpaṭilābhena samannāgato iti paṭisaṃcikkhati: ’sambādho
gharāvāso rajāpatho1. Abbhokāso pabbajjā. Nayidaṃ sukaraṃ agāraṃ
ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṃkhalikhitaṃ
brahmacariyaṃ carituṃ. Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni
acchādetvā agārasmā anagāriyaṃ pabbajeyya’nti.

 

1. Rajopatho, katthaci.

 

[BJT Page 334] [\x 334/] (110)

 

So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā
bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā
ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā
agārasmā anagāriyaṃ pabbajati. So evaṃ pabbajito samāno
pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu
bhayadassāvī. Samādāya sikkhati sikkhāpadesu kāyakammavacīkammena
samannāgato kusalena. Parisuddhājīvo sīlasampanno indriyesu guttadvāro
bhojane mattaññū satisampajaññesu samannāgato santuṭṭho.

 

19. (29). Kathañca āvuso bhikkhu sīlasampanno hoti? Idha mahārāja
bhikkhu pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo
nihitasattho lajjī dayāpanno. Sabbapāṇabhūtahitānukampī viharati.
Idampi’ssa hoti sīlasmiṃ.

 

Adinnādānaṃ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī.
Athenena sucibhūtena attanā virahati. Idampi’ssa hoti sīlasmi.

 

Abrahmacariyaṃ pahāya brahmacārī hoti ārācārī1 virato methunā gāmadhammā. Idampi’ssa hoti sīlasmiṃ.

 

Musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto2
paccayiko avisaṃvādako lokassa. Idampi’ssa hoti sīlasmiṃ.

 

Pisuṇaṃ vācaṃ3 pahāya pisuṇāya vācāya paṭivirato hoti. Ito sutvā na
amutra akkhātā imesaṃ bhedāya. Amutra vā sutvā na imesaṃ akkhātā amūsaṃ
bhedāya. Iti bhinnānaṃ vā sandhātā, sahitānaṃ vā anuppadātā4
samaggārāmo5 samaggarato samagganandiṃ samaggakaraṇiṃ vācaṃ bhāsitā
hoti. Idampi’ssa hoti sīlasmiṃ.

 

Pharusaṃ vācaṃ6 pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā neḷā
kaṇṇasukhā pemanīyā7 hadayaṅgamā porī bahujanakantā bahujānamanāpā,
tathārūpaṃ8 vācaṃ bhāsitā hoti. Idampi’ssa hoti sīlasmiṃ.

 

Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī
atthavādī dhammavādī vinayavādī. Nidhānavatiṃ vācaṃ bhāsitā hoti kālena
sāpadesaṃ pariyantavatiṃ atthasañhitaṃ. Idampi’ssa hoti sīlasmiṃ.

 

1. Anācāri, machasaṃ.
2. Ṭheto, syā.
3. Pisuṇāvācaṃ, [PTS.]
4. Anuppādātā, [PTS.]
5. Samaggarāmo, machasaṃ.
6. Pharusāvācaṃ, [PTS.] Sitira
7. Pemaniyā, machasaṃ. 8. Evarūpiṃ. [PTS.] Sitira.
[BJT Page 334] [\x 334/] (112)

 

19. (30). Bījagāmabhūtagāmasamārambhā1 paṭivirato hoti. Ekabhatatiko2
hoti rattuparato3 paṭivirato4 vikālabhojanā.
Naccagītavāditavisūkadassanā5 paṭivirato hoti.
Mālāgandhavilepanadhāraṇamaṇḍanavibhusanaṭṭhānā paṭivirato hoti.
Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā6
paṭivirato hoti. Āmakabaññapaṭiggahaṇā6 paṭivirato hoti.
Āmakamaṃsapaṭigaggahaṇā6 paṭivirato hoti. Itthikumārikapaṭiggahaṇā6
paṭivirato hoti. Dāsidāsapaṭiggahaṇā6 paṭivirato hoti.
Ajeḷakapaṭiggahaṇā6 paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā6
paṭivirato hoti. Hatthigavassavaḷavā7 paṭiggahaṇā paṭivirato hoti.
Khettavatthupaṭiggahaṇā paṭivirato hoti. Dūteyyapaheṇa8 gamanānuyogā
paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭakaṃsakūṭamānakūṭā9
paṭivirato hoti. Ukkoṭanavañcananikatisāci10 yogā paṭivirato hoti.
Chedanavadhabandhanaviparāmosaālopasahasākarā11 paṭivirato hoti.
Idampi’ssa hoti sīlasmiṃ.

 

Cullasīlaṃ12 niṭṭhitaṃ

 

19. (31). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ bījagāmabhūtagāmasamārambhaṃ13 anuyuttā viharanti,
seyyathīdaṃ: mūlabījaṃ khandhabījaṃ phalubījaṃ14 aggabījaṃ
bijabījameva15 pañcamaṃ. Iti vā itievarūpā16
bījagāmabhūtagāmasamārambhā17 paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

32. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ sannidhikāraparibhogaṃ anuyuttā viharanti,
seyyathīdaṃ: annasannidhiṃ pānasannidhiṃ vatthasannidhiṃ yānasannidhiṃ
sayanasannidhiṃ gandhasannidhiṃ āmisasannidhiṃ. Iti vā iti evarūpā
sannidhikāraparibhogā paṭivirato hoti. Idampi’ssa hoti sīlassamiṃ.

 

1. Samārabbhā, machasaṃ.
2. Ekaṃ bhattiko, machasaṃ.
3. Rattuparato, machasaṃ.
4. Virato, the. Se.
5. Visūkaṃ, machasaṃ.
6. Pariggahaṇā, (sabbattha)
7. Gavassaṃ, se. Vaḷavaṃ, machasaṃ.
8. Pahiṇa, sīmu. Machasa. Syā.
9. Kūṭaṃ, machasaṃ.
10. Sāvi, machasaṃ.
11. Sahasaṃ, machasaṃ.
12. Cūḷa sīlaṃ, machasaṃ.
13. Samārabbhā, machasaṃ.
14. Phalaṃ, se. Phaluṃ, si. The.
15. Bija bījaṃ eva. The.
16. Iti evarupā, kesuci.
17. Samārabbhā, machasaṃ.

 

[BJT Page 334] [\x 334/] (114)

 

19. (33). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ visukadassanaṃ anuyuttā viharanti, seyyathīdaṃ:
naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhātaṃ pāṇissaraṃ vetālaṃ kumbhathūnaṃ
sobhanakaṃ1 caṇḍālaṃ vaṃsaṃ dhopanakaṃ2 hatthiyuddhaṃ assayuddhaṃ
mahisayuddhaṃ3 usabhayuddhaṃ ajayuddhaṃ meṇḍayuddhaṃ4 kukkuṭayuddhaṃ
vaṭṭakayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ5 nibbuddhaṃ uyyodhikaṃ
balaggaṃ senābyūhaṃ aṇīkadassanaṃ6. Iti vā iti evarūpā visūkadassanā
paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

19. (34). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ jūtappamādaṭṭhānānuyogaṃ anuyuttā viharanti,
seyyathīdaṃ: aṭṭhapadaṃ dasapadaṃ ākāsaṃ parihārapathaṃ sannikaṃ
khalikaṃ ghaṭikaṃ salākahatthaṃ akkhaṃ paṅgacīraṃ vaṅkakaṃ mokkhacikaṃ
ciṅgulakaṃ pattāḷhakaṃ rathakaṃ dhanukaṃ akkharikaṃ manesikaṃ
yathāvajjaṃ. Iti vā iti evarūpā jūtappamādaṭṭhānānuyogā paṭivirato hoti.
Idampi’ssa hoti sīlasmiṃ.

 

19. (35). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ uccāsayanamahāsayanaṃ anuyuttā viharanti,
seyyathīdaṃ: ādandiṃ pallaṅkaṃ gonakaṃ cittakaṃ paṭikaṃ paṭalikaṃ
tūlikaṃ vikatikaṃ uddalomiṃ ekantalomiṃ kaṭṭhissaṃ koseyyaṃ kuttakaṃ
hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇiṃ
kādalimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhatolohitakūpadhānaṃ.
Iti vā iti evarūpā uccāsayanamahāsayanā paṭivirato hoti. Idampi’ssa hoti
sīlasmiṃ.

 

1. Sobhanagarakaṃ, katthaci. Sobhanakarakaṃ, [PTS.] Sobhanagharakaṃ, machasaṃ.
2. Dhovanaṃ, katthaci. Dhopanaṃ, sitira.
3. Mahiṃsaṃ, machasaṃ.
4. Meṇḍakaṃ, machasaṃ.
5. Sīhala potthakesu na dissati.
6. Anīka - kesuci.

 

[BJT Page 334] [\x 334/] (116)

 

19 (36). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāti bhojanāni
bhuñjitvā te evarūpaṃ maṇḍanavibhusanaṭṭhānānuyogaṃ anuyuttā viharanti,
seyyathīdaṃ: ucchādanaṃ parimaddanaṃ nahāpanaṃ sambāhanaṃ ādāsaṃ añjanaṃ
mālāvilepanaṃ mukhacuṇṇakaṃ1 mukhalepanaṃ2 hatthabandhaṃ sikhābandhaṃ
daṇḍakaṃ nāḷikaṃ khaggaṃ chattaṃ citrūpāhanaṃ uṇahīsaṃ maṇiṃ vālavījaniṃ
odātāni vatthāni dīghadasāni. Iti vā iti evarūpā
maṇḍanavibhusanaṭṭhānānuyogā paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

19. (37). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāti bhojanāni
bhuñjitvā te evarūpaṃ tiracchānakathaṃ anuyuttā viharanti, seyyathīdaṃ:
rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ
yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ
gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ
janapadakathaṃ itthikathaṃ purisakathaṃ (kumārakathaṃ kumārikathaṃ)3
sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ
nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ. Iti vā
itievarūpāya tiracchānakathāya paṭivirato hoti. Idampi’ssa hoti
sīlasmiṃ.

 

19. (38). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpā viggāhikakathaṃ anuyuttā viharanti, seyyathīdaṃ:
“na tvaṃ imaṃ dhammavinayaṃ ājānāsi. Ahaṃ imaṃ dhammavinayaṃ ājānāmi.
Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi? Micchāpaṭipanno tvamasi.
Ahamasmi sammāpaṭipanno. Sahitaṃ me, asahitaṃ te. Pure vacanīyaṃ pacchā
avaca. Pacchā vacanīyaṃ pure avaca. Āciṇṇaṃ4 te viparāvattaṃ. Āropito te
vādo. Niggahīto tvamasi. Cara vādappamokkhāya. Nibbeṭhehi vā sace
pahosī”ti. Iti vā itievarūpāya viggahikakathāya paṭivirato hoti.
Idampi’ssa hoti sīlasmiṃ.

 

19. (39). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāti bhojanāni
bhuñjitvā te evarūpaṃ dūteyyapahiṇagamanānuyogamanuyuttā viharanti,
seyyathīdaṃ: raññaṃ rājamahāmantānaṃ khattiyānaṃ brāhmaṇānaṃ
gahapatikānaṃ kumārānaṃ “idha gaccha. Amutrāgaccha. Idaṃ hara. Amutra
idaṃ āharā”ti. Iti vā itievarūpā dūteyyapahiṇagamanānuyogā paṭivirato
hoti. Idampi’ssa hoti sīlasmiṃ.

 

1. Mukhacuṇṇaṃ, machasaṃ.
2. Mukhālepanaṃ, sīmu.
3. Marammapotthakesuyeva dissate
4. Aviciṇṇaṃ, kesuci.

 

[BJT Page 334] [\x 334/] (118)

 

19. (40). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena
ca lābhaṃ nijigiṃsitāro. Iti vā itievarūpā kuhalapanā paṭivirato hoti.
Idampi’ssa hoti sīlasmiṃ.

 

Majjhimasīlaṃ niṭṭhitaṃ.

 

19. (41). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ1 kappenti,
seyyathīdaṃ: aṅgaṃ nimittaṃ uppātaṃ2 supiṇaṃ3 lakkhaṇaṃ mūsikacchinnaṃ
aggihomaṃ dabbihomaṃ thusahomaṃ taṇḍulahomaṃ sappihemaṃ telahomaṃ
mukhahomaṃ lohitahomaṃ aṅgavijjā vatthuvijjā khattavijjā4 sivavijjā
bhūtavijjā bhurivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā
sakuṇavijjā vāyasavijjā pakkajjhānaṃ5 saraparittānaṃ migacakkaṃ. Iti vā
itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi’ssa
hoti sīlasmiṃ.

 

19. (42). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti,
seyyathīdaṃ: maṇilakkhaṇaṃ vatthalakkhaṇaṃ daṇḍalakkhaṇaṃ6
asikalakkhaṇaṃ usulakkhaṇaṃ dhanulakkhaṇaṃ āvudhalakkhaṇaṃ7
itthilakkhaṇaṃ purisalakkhaṇaṃ kumāralakkhaṇaṃ kumārilakkhaṇaṃ
dāsalakkhaṇaṃ dāsilakkhaṇaṃ hatthilakkhaṇaṃ assalakkhaṇaṃ
mahisalakkhaṇaṃ8 usabhalakkhaṇaṃ golakkhaṇaṃ9 ajalakkhaṇaṃ
meṇḍalakkhaṇaṃ10 kukkuṭalakkhaṇaṃ vaṭṭakalakkhaṇaṃ godhālakkhaṇaṃ
kaṇṇikālakkhaṇaṃ kacchapalakkhaṇaṃ migalakkhaṇaṃ. Iti vā itievarūpāya
tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

19. (43). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti
seyyathīdaṃ: raññaṃ niyyānaṃ bhavissati, raññaṃ aniyyānaṃ bhavissati,
abbhantarānaṃ raññaṃ upayānaṃ bhavissati, bāhirānaṃ raññaṃ apayānaṃ
bhavissati, bāhirānaṃ raññaṃ upayānaṃ bhavissati, abbhantarānaṃ raññaṃ
apayānaṃ bhavissati, abbhantarānaṃ raññaṃ jayo bhavissati, abbhantarānaṃ
raññaṃ parājayo bhavissati. Iti imassa jayo bhavissati. Imassa parājayo
bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato
hoti. Idampi’ssa hoti sīlasmiṃ.

 

1. Jīvitaṃ, machasaṃ.
2. Uppādaṃ, sīmu.
3. Supinaṃ, machasaṃ. Supiṇakaṃ, si.
4. Khettaṃ, kesuci.
5. Pakkha, kesuci.
6. Daṇḍalakkhaṇaṃ satthalakkhaṇaṃ, machasaṃ.
7. Āyudha, kesuci.
8. Mahiṃsa, machasaṃ.
9. Goṇa, machasaṃ.
10. Meṇḍaka, kesuci.

 

[BJT Page 334] [\x 334/] (120)

 

19. (44). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti.
Seyyathīdaṃ: candaggāho bhavissati. Suriyaggāho bhavissati.
Nakkhattagāho bhavissati. Candimasuriyānaṃ pathagamanaṃ bhavissati.
Candimasuriyānaṃ uppathagamanaṃ bhavissati. Nakkhattānaṃ pathagamanaṃ
bhavissati. Nakkhattānaṃ uppathagamanaṃ bhavissati. Ukkāpāto bhavissati.
Dīsāḍāho bhavissati. Bhūmicālo bhavissati. Devadundūbhi bhavissati.
Candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ1 saṃkilesaṃ vodānaṃ
bhavissati. Evaṃvipāko candaggāho bhavissati. Evaṃvipāko suriyaggāho
bhavissati. Evaṃvipāko nakkhattaggāho bhavissati. Evaṃvipākaṃ
candimasuriyānaṃ pathagamanaṃ bhavissati. Evaṃvipākaṃ candimasuriyānaṃ
uppathagamanaṃ bhavissati. Evaṃvipākaṃ nakkhattānaṃ pathagamanaṃ
bhavissati. Evaṃvipākaṃ nakkhattānaṃ uppathagamanaṃ bhavissati.
Evaṃvipāko ukkāpāto bhavissati. Evaṃvipāko disāḍāho bhavissati.
Evaṃvipāko bhumivālo bhavissati. Evaṃvipāko devadundūbhi bhavissati.
Evaṃvipāko candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ saṅkilesaṃ
vodānaṃ bhavissati. Iti vā evarūpāya tiracchānavijjāya micchājīvā
paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

19. (45). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti.
Seyyathīdaṃ: subbuṭṭhikā bhavissati. Dubbuṭṭhikā bhavissati. Subhikkhaṃ
bhavissati. Dubbhikkhaṃ bhavissati. Khemaṃ bhavissati. Bhayaṃ
bhavissati. Rogo bhavissati. Ārogyaṃ bhavissati. Muddā gaṇanā saṃkhānaṃ
kāveyyaṃ lokāyataṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvena
paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

19. (46). Yathā pana paneke bhonto samaṇabrāhmaṇā saddhādeyyāni
bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ
kappenti. Seyyathīdaṃ: āvāhanaṃ vivāhanaṃ saṃvadanaṃ vivadanaṃ
saṃkiraṇaṃ vikiraṇaṃ subhagakaraṇaṃ dubbhagakaraṇaṃ
viruddhagabbhakaraṇaṃ jivhānitthambhanaṃ2 hanusaṃhatanaṃ
hatthābhijappanaṃ hanujappanaṃ kaṇṇajappanaṃ ādāsapañhaṃ kumāripañhaṃ
devapañhaṃ ādiccupaṭṭhānaṃ mahatupaṭṭhānaṃ abbhujjalanaṃ sirivhāyanaṃ.
Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti.
Idampi’ssa hoti sīlasmiṃ.

 

1. Oggamanaṃ, kesuci.
2. Jivhānitthaddhanaṃ. Bahusu.

 

[BJT Page 334] [\x 334/] (122)

 

19. (47). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti.
Seyyathīdaṃ: santikammaṃ paṇidhikammaṃ bhūtakammaṃ bhurikammaṃ
vassakammaṃ vossakammaṃ vatthukammaṃ vatthuparikiraṇaṃ ācamanaṃ
nahāpanaṃ juhanaṃ vamanaṃ virecanaṃ uddhavirecanaṃ adhovirecanaṃ
sīsavirecanaṃ kaṇṇatelaṃ nettatappanaṃ natthukammaṃ añjanaṃ paccañjanaṃ
sālākiyaṃ sallakattiyaṃ dārakatikicchā mūlabhesajjānaṃ anuppadānaṃ
osadhīnaṃ paṭimokkhā. Iti vā itievarūpāya tiracchānavijjāya micchājīvā
paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

19. (48). Sa kho1 so āvuso bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ
samanupassati yadidaṃ sīlasaṃvarato. Seyyathāpi āvuso khattiyo
muddhāvasitto2 nihatapaccāmittona kutoci bhayaṃ samanupassati yadidaṃ
paccatthikato, evameva kho āvuso bhikkhu evaṃ sīlasampanno na kutoci
bhayaṃ samanupassati yadidaṃ sīlasaṃvarato. So iminā ariyena
sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti. Evaṃ
kho āvuso bhikkhu sīlasampanno hoti.

 

19. (49). Kathañca āvuso bhikkhu indriyesu guttadvāro hoti? Idha āvuso
bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī.
Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā
domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya
paṭipajjati. Rakkhati cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajjati.
Sotena saddaṃ sutvā na nimittaggāhī hoti nānubyañjanaggāhī.
Yatvādhikaraṇamenaṃ sotendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā
pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati.
Rakkhati sotendriyaṃ sotendriye saṃvaraṃ āpajjati. Ghāṇena gandhaṃ
ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ
ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā
dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati. Rakkhati ghānindriyaṃ
ghānindriye saṃvaraṃ āpajjati. Jivhāya rasaṃ sāyitvā na nimittaggāhī
hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ jivhindriyaṃ asaṃvutaṃ
viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa
saṃvarāya paṭipajjati. Rakkhati jivhindriyaṃ jivhindriya saṃvaraṃ
āpajjati. Kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī hoti
nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ
abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya
paṭipajjati. Rakkhati kāyindriyaṃ kāyindriye saṃvaraṃ āpajjati. Manasā
dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī.
Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā
pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati.
Rakkhati manindriyaṃ. Manindriye saṃvaraṃ āpajjati. So iminā ariyena
indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti.
Evaṃ kho āvuso bhikkhu indriyesu guttadvāro hoti.

 

1. Atha kho, kesuci.
2. Muddhābhisinto, kesuci.
3. Anvāsaveyyuṃ, anvāssaveyyu, kesuci.

 

[BJT Page 334] [\x 334/] (124)

 

19. (50). Kathañca āvuso bhikkhu satisampajaññena samannāgato hoti? Idha
āvuso bhikkhu abhikkante paṭikkante sampajānakārī hoti. Alokite
milokite sampajānakārī hoti. Samiñjite1 pasārite sampajānakārī hoti.
Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asite pīte khāyite sāyite
sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite
nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṃ kho
āvuso bhikkhu satisampajaññena samannāgato hoti.

 

19. (51). Kathañca āvuso bhikkhu santuṭṭho hoti? Idha āvuso bhikkhu
santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena2
piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Seyyathāpi
āvuso pakkhī sakuṇo yena yeneva ḍeti sapattabhāro’va ḍeti, evameva kho
āvuso bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena
kucchiparihāriyena piṇḍapātena. So yena yeneva pakkamati samādāyeva
pakkamati. Evaṃ kho āvuso bhikkhu santuṭṭho hoti.

 

19. (52). So iminā ca ariyena sīlakkhandhena3 samannāgato iminā ca
ariyena indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena
samannāgato imāya ca ariyāya santuṭṭhiyā samannāgato vivittaṃ senāsanaṃ
bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ
vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ
piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇīdhāya
parimukhaṃ satiṃ upaṭṭhapetvā.

 

19. (53). So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati.
Abhijjhāya cittaṃ parisodheti. Byāpādapadosaṃ pahāya abyāpannacitto
viharati sabbapāṇabhūtahitānukampi. Byāpādapadosā cittaṃ parisodheti.
Thinamiddhaṃ pahāya vigatathinamiddho viharati ālokasaññī sato
sampajāno. Thinamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya
anuddhato viharati ajjhattaṃ vūpasannacitto. Uddhaccakukkuccā cittaṃ
parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī
kusalesu dhammesu. Vicikicchāya cittaṃ parisodheti.

 

1. Sammiñjite, kesuci.
2. Paribhārikena, sīmu.
3. Iminā sīlakkhandhena, sabbattha.

 

[BJT Page 334] [\x 334/] (126)

 

19. (54). Seyyathāpi āvuso puriso iṇaṃ ādāya kammante payojeyya, tassa
te kammantā samijjheyyuṃ, so yāni ca porāṇāni iṇamūlāni tāni ca
byantīkareyya, siyā cassa uttariṃ avasiṭṭhaṃ dārabharaṇāya, tassa
evamassa: “ahaṃ kho pubbe iṇaṃ ādāya kammante payojesiṃ. Tassa me te
kammantā samijjhiṃsu. So haṃ yāni ca poraṇāni iṇamūlāni tāni ca byanti
akāsiṃ. Atthi ca me uttariṃ avasiṭṭhaṃ dārabharaṇāyā”ti. So tatonidānaṃ
labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

 

19. (55). Seyyathāpi āvuso puriso ābādhiko assa dukkhito bāḷhagilāno,
bhattaṃ cassa nacchādeyya, na cassa kāye balamattā, so aparena samayena
tamhā ābādhā mucceyya, bhattañcassa chādeyya, siyā cassa kāye balamattā,
tassa evamassa: “ahaṃ kho pubbe ābādhiko ahosiṃ dukkhito bāḷhagilāno.
Bhattaṃ ca me nacchādesi. Nacassa me āsi kāye balamattā. So’mhi etarahi
tamhā ābādhā mutto bhattañca me chādeti. Atthi ca me kāye balamattā”ti.
So tato nidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

 

19. (56). Seyyathāpi āvuso puriso bandhanāgāre baddho assa, so aparena
samayena tamhā bandhanāgārā mucceyya sotthinā abbayena1, na cassa kiñci
bhogānaṃ vayo, tassa evamassa: “ahaṃ kho pubbe bandhanāgāre baddho
ahosiṃ. So’mhi etarahi tamhā bandhanāgārā mutto sotthinā abbayena.
Natthi ca me kiñci bhogānaṃ vayo”ti. So tatonidānaṃ labhetha pāmojjaṃ,
adhigaccheyya somanassaṃ -

 

19. (57). Seyyathāpi āvuso puriso dāso assa anattadhīno parādhīno na
yenakāmaṅgamo, so aparena samayena tamhā dāsabyā mucceyya attādhīno
aparādhīno bhujisso yenakāmaṅgamo, tassa evamassa: “ahaṃ kho pubbe dāso
ahosiṃ anattādhīno parādhīno na yenakāmaṅgamo, so’mhi etarahi tamhā
dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṅgamo”ti. So
tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

 

1. Avyayena, [PTS.]

 

[BJT Page 334] [\x 334/] (128)

 

19. (59). Seyyathāpi āvuso puriso sadhano sabhogo kantāraddhānamaggaṃ
paṭipajjeyya dubbhikkhaṃ sappaṭibhayaṃ. So aparena samayena taṃ kantāraṃ
nitthareyya, sotthinā gāmantaṃ anupāpuṇeyya khemaṃ appaṭibhayaṃ, tassa
evamassa: “ahaṃ kho pubbe sadhano sabhogo kantāraddhānamaggaṃ paṭipajjiṃ
dubbhikkhaṃ sappaṭibhayaṃ. So’mhi etarahi taṃ kantāraṃ tiṇṇo sotthinā
gāmantaṃ anuppatto khemaṃ appaṭibhaya”nti. So tato nidānaṃ labhetha
pāmojjaṃ adhigaccheyya somanassaṃ -

 

19. (60). Evameva kho āvuso bhikkhu yathā guṇaṃ yathā rogaṃ yathā
bandhanāgāraṃ yathā dāsabyaṃ yathā kantāraddhānamaggaṃ evaṃ ime pañca
nīvaraṇe appahīṇe attani samanupassati. Seyyathāpi mahārāja ānaṇyaṃ
yathā ārogyaṃ yathā bandhanā mokkhaṃ yathā bhujissaṃ yathā
khemantabhūmiṃ evameva kho mahārāja bhikkhu ime pañca nīvaraṇe pahīṇe
attani samanupassati.

 

19. Tassime pañca nīvaraṇe pahīṇe attani samanupassato pāmojjaṃ jāyati.
Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo
sukhaṃ vedeti. Sukhino cittaṃ samādhiyati.

 

20. So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ
vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. So imameva
kāyaṃ vivekajena pītisukhena abhisandeti parisandeti paripūreti
parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena
apphuṭaṃ hoti.

 

Seyyathāpi āvuso dakkho nahāpako vā nahāpakantevāsī vā kaṃsathāle
nahānīyacuṇṇāni ākiritvā udakena paripphosakaṃ paripphosakaṃ sandeyya.
Sāyaṃ nahānīyapiṇḍi snehānugatā snehaparetā santarabāhirā phuṭā snehena,
na ca paggharaṇī.

 

Evameva kho āvuso bhikkhu imameva kāyaṃ vivekajena pītisukhena
abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato
kāyassa vivekajena pītisukhena apphuṭaṃ hoti.

 

[BJT Page 336] [\x 336/]

 

Yo nu kho āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ nu kho tassetaṃ
vacanāya taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vā?Ti.

 

Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya
taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vāti.

 

Ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na
vadāmi taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vāti. 21.
Puna ca paraṃ āvuso bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ
sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ
dutiyajjhānaṃ upasampajja viharati. So imameva kāyaṃ samādhijena
pītisukhena abhisandeti parisandeti parippharati. Nāssa kiñci sabbāvato
kāyassa samādhijena pītisukhena apphuṭaṃ hoti.

 

22. Seyyathāpi āvuso udakarahado gambhīro ubbhidodako, tassa nevassa
puratthimāya disāya udakassa āyamukhaṃ, na dakkhiṇāya disāya udakassa
āyamukhaṃ, na pacchimāya disāya udakassa āyamukhaṃ, na uttarāya disāya
udakassa āyamukhaṃ, devo ca na kālena kālaṃ sammā dhāraṃ anupaveccheyya,
atha kho tamhā ca udakarahadā sītā vāridhārā ubbhijjitvā tameva
udakarahadaṃ sītena vārinā abhisandeyya parisandeyya paripūreyya
paripphareyya, nāssa kiñci sabbāvato udakarahadassa vārinā sītena
apphuṭaṃ assa -

 

Evameva kho āvuso bhikkhu imameva kāyaṃ samādhijena pītisukhena
abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato
kāyassa samādhijena pītisukhena apphuṭaṃ hoti.

 

23. Puna ca paraṃ āvuso bhikkhu pītiyā ca virāgā upekkhako ca viharati
sato sampajāno sukhañca kāyena paṭisaṃvedeti. Yaṃ taṃ ariyā ācikkhanti:
upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharati. So
imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti,
parippharati nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ
hoti.

 

24. Seyyathāpi āvuso uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā
appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake
saṃvaddhāni udakānuggatāni antonimuggaposini tāni yāva caggā yāva ca
mūlā sītena vārinā abhisannāni parisannāni paripūrāni, paripphuṭāni
nāssā kiñci sabbāvataṃ uppalānaṃ vā padumānaṃ vā puṇḍarīkānaṃ vā sītena
vārinā apphuṭaṃ assa.

 

[BJT Page 338] [\x 338/]

 

Evameva kho āvuso bhikkhu imameva kāyaṃ nippītikena sukhena abhisandeti
parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa
nippītikena sukhena apphuṭaṃ hoti.

 

Yo nu kho āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ nu kho tassetaṃ
vacanāya ‘taṃ jīvaṃ taṃ sarīranti’ vā ‘aññaṃ jīvaṃ aññaṃ sarīranti’
vā?Ti.

 

“Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya
‘taṃ jīvaṃ taṃ sarīranti’ vā ‘aññaṃ jīvaṃ aññaṃ sarīranti’ vā’ti.

 

Ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na
vadāmi ‘taṃ jīvaṃ taṃ sarīranti’ vā ‘aññaṃ jīvaṃ aññaṃ sarīranti vāti.

 

25. Puna ca paraṃ bhikkhu āvuso bhikkhu sukhassa ca pahānā dukkhassa ca
pahānā pubbeva somanassadomanassānaṃ atthagamā adukkhamasukhaṃ
upekkhāsatipārisuddhiṃ [PTS Page 158] [\q
158/] catutthaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ
parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci
sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti.

 

Seyyathāpi āvuso puriso odātena vatthena sasīsaṃ pārupitvā nisinno assa,
nāssa kiñci sabbāvato kāyassa odātena vatthena apphuṭaṃ assa, evameva
kho āvuso bhikkhu imameva kāyaṃ parisuddhena cetasā pariyodātena
pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā
pariyodātena apphuṭaṃ hoti.

 

Yo nu kho āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ nu kho tassetaṃ
vacanāya ‘taṃ jīvaṃ taṃ sarīranti’ vā ‘aññaṃ jīvaṃ aññaṃ sarīranti’
vā?Ti.

 

“Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ nu kho tassetaṃ
vacanāya ‘taṃ jīvaṃ taṃ sarīranti’ vā ‘aññaṃ jīvaṃ aññaṃ sarīranti’
vā”ti.

 

Ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na
vadāmi ‘taṃ jīvaṃ taṃ sarīranti’vā ‘aññaṃ jīvaṃ aññaṃ sarīranti’ vāti.

 

[BJT Page 340] [\x 340/]

 

26. Puna ca paraṃ āvuso bhikkhu evaṃ samāhite citte parisuddhe
pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite
āneñjappatte ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti. So evaṃ
pajānāti: “ayaṃ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo
odanakummāsūpacayo aniccucchādanaparimaddanabhedaviddhaṃsanadhammo. Idaṃ
ca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddha’nti. Seyyathāpi āvuso
maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato accho vippasanno
anāvilo sabbākārasampanno, tatra’ssa suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā
lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā. Tamenaṃ cakkhumā puriso hatthe
karitvā paccavekkheyya “ayaṃ kho maṇi veḷuriyo subho jātimā aṭṭhaṃso
suparikammakato, accho vippasanno anāvilo sabbākārasampanno. Tatiradaṃ
suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā”ti.
Evameva kho āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte
anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte
ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti. So evaṃ pajānāti ayaṃ
kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo
aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo. Idaṃ ca pana me
viññāṇaṃ ettha sitaṃ ettha paṭibaddhanti.

 

Yo nu kho āvuso bhikkhu evaṃ pajānāti evaṃ passati, kallannu kho
tassetaṃ vacanāya ‘taṃ jīvaṃ taṃ sarīranti’vā ‘aññaṃ jīvaṃ aññaṃ
sarīranti’ vā”?Ti.

 

“Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya
‘taṃ jīvaṃ taṃ sarīranti’ vā ‘aññaṃ jīvaṃ aññaṃ sarīranti’vā”ti.

 

Ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na
vadāmi ‘taṃ jīvaṃ taṃ sarīranti’vā ‘aññaṃ jīvaṃ aññaṃ sarīranti’vāti.

 

27. Puna ca paraṃ āvuso evaṃ samāhite citte parisuddhe pariyodāte
anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte
manomayaṃ kāyaṃ abhinimminanāya cittaṃ abhinīharati abhininnāmeti. So
imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ
ahīnindriyaṃ,

 

Seyyathāpi āvuso puriso muñjamhā isikaṃ pabbāheyya. Tassa evamassa: ayaṃ
muñjo ayaṃ isikā añño muñjo aññā isikā muñjamhātveva isikā pabbāḷhāti.

 

Seyyathāpi vā pana āvuso puriso asiṃ kosiyā pabbāheyya. Tassa evamassa:
“ayaṃ asi ayaṃ kosi, añño asi aññā kosi, kosiyātveva asi pabbāḷho”ti.

 

Seyyathāpi vā pana āvuso puriso ahaṃ karaṇḍā uddhareyya. Tassa evamassa:
“ayaṃ ahi ayaṃ karaṇḍo, añño ahi añño karaṇḍo, karaṇḍātveva ahi
ubbhato”ti.

 

Evameva kho āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte
anaṅgaṇe vigatūpakkilese mudrabhūte kammaniye ṭhite āneñjappatte
manomayaṃ kāyaṃ abhinimminanāya cittaṃ abhinīharati abhininnāmeti. So
imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ
ahīnindriyaṃ.

 

Yo nu kho āvuso bhikkhu evaṃ jānāti evaṃ passati, kallannu kho tassetaṃ
vacanāya ‘taṃ jīvaṃ taṃ sarīranti’ vā ‘aññaṃ jīvaṃ aññaṃ sarīranti’
vā?”Ti.

 

“Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya
‘taṃ jīvaṃ taṃ sarīranti’vā ‘aññaṃ jīvaṃ aññaṃ sarīranti’vā”ti.

 

[BJT Page 342] [\x 342/]

 

Ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na
vadāmi ‘taṃ jīvaṃ taṃ sarīranti’vā ‘aññaṃ jīvaṃ aññaṃ sarīranti’vāti.

 

28. Puna ca paraṃ āvuso bhikkhu evaṃ samāhite citte parisuddhe
pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite
āneñjappatte iddhividhāya cittaṃ abhinīharati abhininnāmeti. So
anekavihitaṃ iddhividhaṃ paccanubhoti: eko’pi hutvā bahudhā hoti
bahudhāpi hutvā eko hoti, āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ
tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse, paṭhaviyā’pi
ummujjanimujjaṃ karoti seyyathāpi udake, udake’pi abhijjamāne gacchati
seyyathāpi paṭhaviyaṃ, ākāse’pi pallaṅkena kamati seyyathā’pi pakkhi
sakuṇo. Ime’pi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā
parāmasati parimajjati. Yāva brahmalokāpi kāyena vasaṃ vatteti.

 

Seyyathāpi āvuso dakkho kumbhakāro vā kumbhakārantevāsī vā
suparikammakatāya mattikāya yaṃ yadeva bhājanavikatiṃ ākaṅkheyya taṃ
tadeva kareyya abhinipphādeyya -

 

Seyyathāpi vā pana mahārāja dakkho dantakāro vā dantakārantevāsī vā
suparikammakatasmiṃ dantasmiṃ yaṃ yadeva dantavikatiṃ ākaṅkheyya taṃ
tadeva kareyya abhinipphādeyya -

 

Seyyathāpi vā pana āvuso dakkho suvaṇṇakāro vā suvaṇṇakārantevāsī vā
suparikammakatasmiṃ suvaṇṇasmiṃ yaṃ yadeva suvaṇṇavikatiṃ ākaṅkheyya taṃ
tadeva kareyya abhinipphādeyya -

 

Evameva kho āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte
anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte
iddhividhāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ
iddhividhaṃ paccanubhoti: eko’pi hutvā bahudhā hoti. Bahudhā’pi hutvā
eko hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ
asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyā’pi ummujjanimujjaṃ
karoti seyyathāpi udake. Udake’pi abhijjamāne gacchati seyyathāpi
paṭhaviyaṃ. Ākāse’pi pallaṅkena kamati seyyathāpi pakkhi sakuṇo. Ime’pi
candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasati
parimajjati. Yāva brahmalokā’pi kāyena vasaṃ vatteti.

 

Yo nu kho āvuso bhikkhu evaṃ jānāti evaṃ passati, kallannu kho tassetaṃ
vacanāya ‘taṃ jīvaṃ taṃ sarīranti’vā ‘aññaṃ jīvaṃ aññaṃ sarīranti’vā?Ti.

 

“Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya
‘taṃ jīvaṃ taṃ sarīranti’ vā ‘aññaṃ jīvaṃ aññaṃ sarīranti’vā”ti.

 

Ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na
vadāmi ‘taṃ jīvaṃ taṃ sarīranti’vā ‘aññaṃ jīvaṃ aññaṃ sarīranti’vāti.

 

29. Puna ca paraṃ āvuso bhikkhu evaṃ samāhite citte parisuddhe
pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite
āneñjappatte dibbāya sotadhātuyā cittaṃ abhinīharati abhininnāmeti. So
dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti
dibbe ca mānuse ca ye dūre santike ca.

 

Seyyathāpi āvuso puriso addhānamaggapaṭipanno, so suṇeyya bherisaddampi
mudiṅgasaddampi saṅkhapaṇavadeṇḍimasaddampi, tassa evamassa: bherisaddo
iti’pi mudiṅgasaddo iti’pi saṅkhapaṇavadeṇḍimasaddo iti’pi. Evameva kho
āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya
sotadhātuyā cittaṃ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā
visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye
dūre santike ca.

 

Yo nu kho āvuso bhikkhu evaṃ jānāti evaṃ passati, kallannu kho tassetaṃ
vacanāya ‘taṃ jīvaṃ taṃ sarīranti’vā ‘aññaṃ jīvaṃ aññaṃ sarīranti’vā?Ti.

 

“Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya
‘taṃ jīvaṃ taṃ sarīranti’ vā ‘aññaṃ jīvaṃ aññaṃ sarīranti’vā”ti.

 

Ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na
vadāmi ‘taṃ jīvaṃ taṃ sarīranti’vā ‘aññaṃ jīvaṃ aññaṃ sarīranti’vāti.

 

[BJT Page 344] [\x 344/]

 

30. Puna ca paraṃ āvuso bhikkhu evaṃ samāhite citte parisuddhe
pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite
āneñjappatte cetopariyañāṇāya cittaṃ abhinīharati abhininnāmeti. So
parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti: “sarāgaṃ vā
cittaṃ sarāgaṃ cittanti pajānāti. Vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti
pajānāti. Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti. Vītadosaṃ vā
cittaṃ vītadosaṃ cittanti pajānāti. Samohaṃ vā cittaṃ samohaṃ cittanti
pajānāti. Vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti. Saṅkhittaṃ vā
cittaṃ saṅkhittaṃ cittanti pajānāti. Vikkhittaṃ vā cittaṃ vikkhittaṃ
cittanti pajānāti. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti.
Amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti. Sauttaraṃ vā cittaṃ
sauttaraṃ cittanti pajānāti. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti
pajānāti. Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti. Asamāhitaṃ vā
cittaṃ asamāhitaṃ cittanti pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ
cittanti pajānāti. Avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti.

 

Seyyathāpi āvuso itthi vā puriso vā daharo vā yuvā maṇḍanakajātiko ādāse
vā parisuddhe pariyodāte acche vā udakapatte sakaṃ mukhanimittaṃ
paccavekkhamāno sakaṇikaṃ vā sakaṇikanti jāneyya, akaṇikaṃ vā akaṇikanti
jāneyya -

 

Evameva kho āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte
anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte
cetopariyañāṇāya cittaṃ abhinīharati abhininnāmeti.

 

So parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti: sarāgaṃ vā
cittaṃ sarāgaṃ cittanti pajānāti vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti
pajānāti. Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti vītadosaṃ vā
cittaṃ vītadosaṃ cittanti pajānāti. Samohaṃ vā cittaṃ samohaṃ cittanti
pajānāti vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti. Saṅkhittaṃ vā
cittaṃ saṅkhittaṃ cittanti pajānāti. Vikkhittaṃ vā cittaṃ vikkhittaṃ
cittanti pajānāti. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti
amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti. Sauttaraṃ vā cittaṃ
sauttaraṃ cittanti pajānāti*. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti
pajānāti. Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti asamāhitaṃ vā
cittaṃ asamāhitaṃ cittanti pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ
cittanti pajānāti avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti.

 

Yo nu kho āvuso bhikkhu evaṃ jānāti evaṃ passati, kallannu kho tassetaṃ
vacanāya ‘taṃ jīvaṃ taṃ sarīranti’vā ‘aññaṃ jīvaṃ aññaṃ sarīranti’vā?Ti.

 

“Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya
‘taṃ jīvaṃ taṃ sarīranti’ vā ‘aññaṃ jīvaṃ aññaṃ sarīranti’vā”ti.

 

Ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na
vadāmi ‘taṃ jīvaṃ taṃ sarīranti’vā ‘aññaṃ jīvaṃ aññaṃ sarīranti’vāti.

 

31. Puna ca paraṃ āvuso bhikkhu evaṃ samāhite citte parisuddhe
pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite
āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti.
So anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ: ekampi jātiṃ
dve’pi jātiyo tisso’pi jātiyo catasso’pi jātiyo pañca’pi jātiyo dasa’pi
jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo jātisatampi
jātisahassampi jātisatasahassampi aneke’pi saṃvaṭṭakappe aneke’pi
vivaṭṭakappe aneke’pi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evannāmo evaṃgotto
evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So
tato cuto amutra upapādiṃ tatrāpāsiṃ evannāmo evaṃgotto evaṃvaṇṇo
evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto
idhūpapanno’ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ
anussarati.

 

Cittaṃ

 

Yo nu kho āvuso bhikkhu evaṃ jānāti evaṃ passati, kallannu kho tassetaṃ
vacanāya ‘taṃ jīvaṃ taṃ sarīranti’vā ‘aññaṃ jīvaṃ aññaṃ sarīranti’vā?Ti.

 

“Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya
‘taṃ jīvaṃ taṃ sarīranti’ vā ‘aññaṃ jīvaṃ aññaṃ sarīranti’vā”ti.

 

Ahaṃ panetaṃ āvuso evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na vadāmi
‘taṃ jīvaṃ taṃ sarīranti’vā ‘aññaṃ jīvaṃ aññaṃ sarīranti’vāti

 

32. Puna ca paraṃ āvuso bhikkhu evaṃ samāhite citte parisuddhe
pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite
āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhinīharati
abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte
passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate
duggate yathākammūpage satte pajānāti.

 

[BJT Page 346] [\x 346/]

 

Seyyathāpi āvuso pabbatasaṅkhepe udakarahado accho vippasanno anāvilo,
tattha cakkhumā puriso tīre ṭhito passeyya sippisambukampi
sakkharakaṭhalampi macchagumbampi carantampi tiṭṭhantampi, tassa
evamassa: ayaṃ kho udakarahado accho vippasanno anāvilo, tatrime
sippisambukā’pi sakkharakaṭhalā’pi macchagumbā’pi caranti’pi
tiṭṭhanti’pīti, evameva kho āvuso bhikkhu samāhite citte parisuddhe
pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite
āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhinīharati abhininnāmeti so
idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkhasamudayoti yathābhūtaṃ
pajānāti. Ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti. Ayaṃ
dukkhanirodhagāminīpaṭipadā’ti yathābhūtaṃ pajānāti. Ime āsavā’ti
yathābhūtaṃ pajānāti. Ayaṃ āsavasamudayo’ti yathābhūtaṃ pajānāti. Ayaṃ
āsavanirodho’ti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodhagāminīpaṭipadā’ti
yathābhūtaṃ pajānāti.

 

* * *

 

Evameva kho āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte
anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ
khayañāṇāya cittaṃ abhinīharati abhininnāmeti. So idaṃ dukkhanti
yathābhūtaṃ pajānāti. Ayaṃ dukkhasamudayo’ti yathābhūtaṃ pajānāti. Ayaṃ
dukkhanirodho’ti yathābhūtaṃ pajānāti. Ayaṃ
dukkhanirodhagāminīpaṭipadā’ti yathābhūtaṃ pajānāti. Ime āsavā’ti
yathābhūtaṃ pajānāti. Ayaṃ āsavanirodho’ti yathābhūtaṃ pajānāti. Ayaṃ
āsavanirodhagāminīpaṭipadā’ti yathābhūtaṃ pajānāti.

 

Tassa evaṃ jānato evaṃ passato kāmāsavā’pi cittaṃ vimuccati.
Bhavāsavā’pi cittaṃ vimuccati. Avijjāsavā’pi cittaṃ vimuccati.
Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ,
kataṃ karaṇīyaṃ, nāparaṃ itthattayāti pajānāti.

 

33. Yo kho āvuso bhikkhu evaṃ jānāti evaṃ passati, kallannu kho tassetaṃ
vacanāya ‘taṃ jīvaṃ taṃ sarīranti’vā ‘aññaṃ jīvaṃ aññaṃ
sarīranti’vā?Ti.

 

“Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya
‘taṃ jīvaṃ taṃ sarīranti’ vā ‘aññaṃ jīvaṃ aññaṃ sarīranti’vā”ti.

 

Ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na
vadāmi ‘taṃ jīvaṃ taṃ sarīranti’vā ‘aññaṃ jīvaṃ aññaṃ sarīranti’vāti

 

34. Idamavoca bhagavā. Attamano oṭṭhaddho licchavī bhagavato bhāsitaṃ abhinandīti.

 

Mahālīsuttaṃ niṭṭhitaṃ chaṭṭhaṃ.

 

[BJT Page 348] [\x 348/]

 

7. [PTS Page 159] [\q 159/] jāliya suttaṃ

 

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārāme.
Tena kho pana samayena dve pabbajitā maṇḍisso ca paribbājako jāliyo ca
dārupattikantevāsī yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā
bhagavatā saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā
ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho te dve pabbajitā bhagavantaṃ
etadavocuṃ: “kinnu kho āvuso gotama taṃ jīvaṃ taṃ sarīraṃ? Udāhu aññaṃ
jīvaṃ aññaṃ sarīraṃ?”Ti.

 

2. Tena hāvuso suṇātha. Sādhukaṃ manasi karotha. Bhāsissāmī’ti.
‘Evamāvuso’ti kho te dve pabbajitā bhagavato paccassosuṃ. Bhagavā
etadavoca:

 

3. (28). Idhāvuso tathāgato loke uppajjati arahaṃ sammāsambuddho
vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā
devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ
sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā
sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ
pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ.
Brahmacariyaṃ pakāseti.

 

3. (29). Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā
kule paccājāto. So taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So
tena saddhāpaṭilābhena samannāgato iti paṭisaṃcikkhati: ’sambādho
gharāvaso rajāpatho1. Abbhokāso pabbajjā. Nayidaṃ sukaraṃ agāraṃ
ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṃkhalikhitaṃ
brahmacariyaṃ carituṃ. Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni
acchādetvā agārasmā anagāriyaṃ pabbajeyya’nti.

 

1. Rajopatho, katthaci.

 

[BJT Page 348] [\x 348/] (110)

 

So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā
bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā
ñātiparivaṭṭaṃ kesamassuṃ ohāretvā kāsāyati vatthāni acchādetvā agārasmā
anagāriyaṃ pabbajati. So evaṃ pabbajito samāno pātimokkhasaṃvarasaṃvuto
viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī. Samādāya
sikkhati sikkhāpadesu kāyakammavacīkammena samannāgato kusalena.
Parisuddhājīvo sīlasampanno indriyesu guttadvāro bhojane mattaññū
satisampajaññesu samannāgato sattuṭṭho.

 

3. (29). Kathañca āvuso bhikkhu sīlasampanno hoti? Idha āvuso bhikkhu
pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho
lajjī dayāpanno. Sabbapāṇabhuhitānukampi viharati. Idampi’ssa hoti
sīlasmiṃ.

 

Adinnādānaṃ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī.
Athenena sucibhūtena attanā virahati. Idampi’ssa hoti sīlasmi.

 

Abrahmacariyaṃ pahāya brahmacārī hoti ārācārī1 virato methunā gāmadhammā. Idampi’ssa hoti sīlasmiṃ.

 

Musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto2
paccayiko avisaṃvādako lokassa. Idampi’ssa hoti sīlasmiṃ.

 

Pisuṇaṃ vācaṃ3 pahāya pisuṇāya vācāya paṭivirato hoti. Ito sutvā na
amutra akkhātā imesaṃ bhedāya. Amutra vā sutvā na imesaṃ akkhātā amūsaṃ
bhedāya. Iti bhinnānaṃ vā sandhātā, sahitānaṃ vā anuppadātā4
samaggārāmo5 samaggarato samagganandiṃ samaggakaraṇiṃ vācaṃ bhāsitā
hoti. Idampi’ssa hoti sīlasmiṃ.

 

Pharusaṃ vācaṃ6 pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā neḷā
kaṇṇasukhā pemanīyā7 hadayaṅgamā porī bahujanakantā bahujānamanāpā,
tathārūpaṃ8 vācaṃ bhāsitā hoti. Idampi’ssa hoti sīlasmiṃ.

 

Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī
atthavādī dhammavādī vinayavādī. Nidhānavatiṃ vācaṃ bhāsitā hoti kālena
sāpadesaṃ pariyantavatiṃ atthasañhitaṃ. Idampi’ssa hoti sīlasmiṃ.

 

1. Anācāri, machasaṃ.
2. Ṭheto, syā.
3. Pisuṇāvācaṃ, [PTS.]
4. Anuppādātā, [PTS.]
5. Samaggarāmo, machasaṃ.
6. Pharusāvācaṃ, [PTS.] Sitira
7. Pemaniyā, machasaṃ. 8. Evarūpiṃ. [PTS.] Sitira.
[BJT Page 348] [\x 348/] (112)

 

3 (30). Bījagāmabhūtagāmasamārambhā1 paṭivirato hoti. Ekabhatatiko2 hoti
rattuparato3 paṭivirato4 vikālabhojanā. Naccagītavāditavisūkadassanā5
paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍanavibhusanaṭṭhānā
paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti.
Jātarūparajatapaṭiggahaṇā6 paṭivirato hoti. Āmakabaññapaṭiggahaṇā6
paṭivirato hoti. Āmakamaṃsapaṭigaggahaṇā6 paṭivirato hoti.
Itthikumārikapaṭiggahaṇā6 paṭivirato hoti. Dāsidāsapaṭiggahaṇā6
paṭivirato hoti. Ajeḷakapaṭiggahaṇā6 paṭivirato hoti.
Kukkuṭasūkarapaṭiggahaṇā6 paṭivirato hoti. Hatthigavassavaḷavā7
paṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti.
Dūteyyapaheṇa8 gamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato
hoti. Tulākūṭakaṃsakūṭamānakūṭā9 paṭivirato hoti.
Ukkoṭanavañcananikatisāci10 yogā paṭivirato hoti.
Chedanavadhabandhanaviparāmosaālopasahasākarā11 paṭivirato hoti.
Idampi’ssa hoti sīlasmiṃ.

 

Cullasīlaṃ12 niṭṭhitaṃ

 

3. (31). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ bījagāmabhūtagāmasamārambhaṃ13 anuyuttā viharanti,
seyyathīdaṃ: mūlabījaṃ khandhabījaṃ phalubījaṃ14 aggabījaṃ
bijabījameva15 pañcamaṃ. Iti vā itievarūpā16
bījagāmabhūtagāmasamārambhā17 paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

3. (32). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ sannidhikāraparibhogaṃ anuyuttā viharanti,
seyyathīdaṃ: annasannidhiṃ pānasannidhiṃ vatthasannidhiṃ yānasannidhiṃ
sayanasannidhiṃ gandhasannidhiṃ āmisasannidhiṃ. Iti vā iti evarūpā
sannidhikāraparibhogā paṭivirato hoti. Idampi’ssa hoti sīlassamiṃ.

 

1. Samārabbhā, machasaṃ.
2. Ekaṃ bhattiko, machasaṃ.
3. Rattuparato, machasaṃ.
4. Virato, the. Se.
5. Visūkaṃ, machasaṃ.
6. Pariggahaṇā, (sabbattha)
7. Gavassaṃ, se. Vaḷavaṃ, machasaṃ.
8. Pahiṇa, sīmu. Machasa. Syā.
9. Kūṭaṃ, machasaṃ.
10. Sāvi, machasaṃ.
11. Sahasaṃ, machasaṃ.
12. Cūḷa sīlaṃ, machasaṃ.
13. Samārabbhā, machasaṃ.
14. Phalaṃ, se. Phaluṃ, si. The.
15. Bija bījaṃ eva. The.
16. Iti evarupā, kesuci.
17. Samārabbhā, machasaṃ.

 

[BJT Page 348] [\x 348/] (114)

 

3. (33). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ visukadassanaṃ anuyuttā viharanti, seyyathīdaṃ:
naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhātaṃ pāṇissaraṃ vetālaṃ kumbhathūnaṃ
sobhanakaṃ1 caṇḍālaṃ vaṃsaṃ dhopanakaṃ2 hatthiyuddhaṃ assayuddhaṃ
mahisayuddhaṃ3 usabhayuddhaṃ ajayuddhaṃ meṇḍayuddhaṃ4 kukkuṭayuddhaṃ
vaṭṭakayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ5 nibbuddhaṃ uyyodhikaṃ
balaggaṃ senābyūhaṃ aṇīkadassanaṃ6. Iti vā iti evarūpā visūkadassanā
paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

3. (34). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ jūtappamādaṭṭhānānuyogaṃ anuyuttā viharanti,
seyyathīdaṃ: aṭṭhapadaṃ dasapadaṃ ākāsaṃ parihārapathaṃ sannikaṃ
khalikaṃ ghaṭikaṃ salākahatthaṃ akkhaṃ paṅgacīraṃ vaṅkakaṃ mokkhacikaṃ
ciṅgulakaṃ pattāḷhakaṃ rathakaṃ dhanukaṃ akkharikaṃ manesikaṃ
yathāvajjaṃ. Iti vā iti evarūpā jūtappamādaṭṭhānānuyogā paṭivirato hoti.
Idampi’ssa hoti sīlasmiṃ.

 

3. (35). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ uccāsayanamahāsayanaṃ anuyuttā viharanti,
seyyathīdaṃ: ādandiṃ pallaṅkaṃ gonakaṃ cittakaṃ paṭikaṃ paṭalikaṃ
tūlikaṃ vikatikaṃ uddalomiṃ ekantalomiṃ kaṭṭhissaṃ koseyyaṃ kuttakaṃ
hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇiṃ
kādalimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhatolohitakūpadhānaṃ.
Iti vā iti evarūpā uccāsayanamahāsayanā paṭivirato hoti. Idampi’ssa hoti
sīlasmiṃ.

 

1. Sobhanagarakaṃ, katthaci. Sobhanakarakaṃ, [PTS.] Sobhanagharakaṃ, machasaṃ.
2. Dhovanaṃ, katthaci. Dhopanaṃ, sitira.
3. Mahiṃsaṃ, machasaṃ.
4. Meṇḍakaṃ, machasaṃ.
5. Sīhala potthakesu na dissati.
6. Anīka - kesuci.

 

[BJT Page 348] [\x 348/] (116)

 

3. (36). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāti bhojanāni
bhuñjitvā te evarūpaṃ maṇḍanavibhusanaṭṭhānānuyogaṃ anuyuttā viharanti,
seyyathīdaṃ: ucchādanaṃ parimaddanaṃ nahāpanaṃ sambāhanaṃ ādāsaṃ añjanaṃ
mālāvilepanaṃ mukhacuṇṇakaṃ1 mukhalepanaṃ2 hatthabandhaṃ sikhābandhaṃ
daṇḍakaṃ nāḷikaṃ khaggaṃ chattaṃ citrūpāhanaṃ uṇahīsaṃ maṇiṃ vālavījaniṃ
odātāni vatthāni dīghadasāni. Iti vā iti evarūpā
maṇḍanavibhusanaṭṭhānānuyogā paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

3. (37). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāti bhojanāni
bhuñjitvā te evarūpaṃ tiracchānakathaṃ anuyuttā viharanti, seyyathīdaṃ:
rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ
yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ
gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ
janapadakathaṃ itthikathaṃ purisakathaṃ (kumārakathaṃ kumārikathaṃ)3
sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ
nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ. Iti vā
itievarūpāya tiracchānakathāya paṭivirato hoti. Idampi’ssa hoti
sīlasmiṃ.

 

3. (38). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpā viggāhikakathaṃ anuyuttā viharanti, seyyathīdaṃ:
“na tvaṃ imaṃ dhammavinayaṃ ājānāsi. Ahaṃ imaṃ dhammavinayaṃ ājānāmi.
Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi? Micchāpaṭipanno tvamasi.
Ahamasmi sammāpaṭipanno. Sahitaṃ me, asahitaṃ te. Pure vacanīyaṃ pacchā
avaca. Pacchā vacanīyaṃ pure avaca. Āciṇṇaṃ4 te viparāvattaṃ. Āropito te
vādo. Niggahīto tvamasi. Cara vādappamokkhāya. Nibbeṭhehi vā sace
pahosī”ti. Iti vā itievarūpāya viggahikakathāya paṭivirato hoti.
Idampi’ssa hoti sīlasmiṃ.

 

3. (39). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāti bhojanāni
bhuñjitvā te evarūpaṃ dūteyyapahiṇagamanānuyogamanuyuttā viharanti,
seyyathīdaṃ: raññaṃ rājamahāmantānaṃ khattiyānaṃ brāhmaṇānaṃ
gahapatikānaṃ kumārānaṃ “idha gaccha. Amutrāgaccha. Idaṃ hara. Amutra
idaṃ āharā”ti. Iti vā itievarūpā dūteyyapahiṇagamanānuyogā paṭivirato
hoti. Idampi’ssa hoti sīlasmiṃ.

 

1. Mukhacuṇṇaṃ, machasaṃ.
2. Mukhālepanaṃ, sīmu.
3. Marammapotthakesuyeva dissate
4. Aviciṇṇaṃ, kesuci.

 

[BJT Page 348] [\x 348/] (118)

 

3. (40). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena
ca lābhaṃ nijigiṃsitāro. Iti vā itievarūpā kuhalapanā paṭivirato hoti.
Idampi’ssa hoti sīlasmiṃ.

 

Majjhimasīlaṃ niṭṭhitaṃ.

 

3. (41). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ1 kappenti,
seyyathīdaṃ: aṅgaṃ nimittaṃ uppātaṃ2 supiṇaṃ3 lakkhaṇaṃ mūsikacchinnaṃ
aggihomaṃ dabbihomaṃ thusahomaṃ taṇḍulahomaṃ sappihemaṃ telahomaṃ
mukhahomaṃ lohitahomaṃ aṅgavijjā vatthuvijjā khattavijjā4 sivavijjā
bhūtavijjā bhurivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā
sakuṇavijjā vāyasavijjā pakkajjhānaṃ5 saraparittānaṃ migacakkaṃ. Iti vā
itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi’ssa
hoti sīlasmiṃ.

 

3. (42). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti,
seyyathīdaṃ: maṇilakkhaṇaṃ vatthalakkhaṇaṃ daṇḍalakkhaṇaṃ6
asikalakkhaṇaṃ usulakkhaṇaṃ dhanulakkhaṇaṃ āvudhalakkhaṇaṃ7
itthilakkhaṇaṃ purisalakkhaṇaṃ kumāralakkhaṇaṃ kumārilakkhaṇaṃ
dāsalakkhaṇaṃ dāsilakkhaṇaṃ hatthilakkhaṇaṃ assalakkhaṇaṃ
mahisalakkhaṇaṃ8 usabhalakkhaṇaṃ golakkhaṇaṃ9 ajalakkhaṇaṃ
meṇḍalakkhaṇaṃ10 kukkuṭalakkhaṇaṃ vaṭṭakalakkhaṇaṃ godhālakkhaṇaṃ
kaṇṇikālakkhaṇaṃ kacchapalakkhaṇaṃ migalakkhaṇaṃ. Iti vā itievarūpāya
tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

3. (43). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti
seyyathīdaṃ: raññaṃ niyyānaṃ bhavissati, raññaṃ aniyyānaṃ bhavissati,
abbhantarānaṃ raññaṃ upayānaṃ bhavissati, bāhirānaṃ raññaṃ apayānaṃ
bhavissati, bāhirānaṃ raññaṃ upayānaṃ bhavissati, abbhantarānaṃ raññaṃ
apayānaṃ bhavissati, abbhantarānaṃ raññaṃ jayo bhavissati, abbhantarānaṃ
raññaṃ parājayo bhavissati. Iti imassa jayo bhavissati. Imassa parājayo
bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato
hoti. Idampi’ssa hoti sīlasmiṃ.

 

1. Jīvitaṃ, machasaṃ.
2. Uppādaṃ, sīmu.
3. Supinaṃ, machasaṃ. Supiṇakaṃ, si.
4. Khettaṃ, kesuci.
5. Pakkha, kesuci.
6. Daṇḍalakkhaṇaṃ satthalakkhaṇaṃ, machasaṃ.
7. Āyudha, kesuci.
8. Mahiṃsa, machasaṃ.
9. Goṇa, machasaṃ.
10. Meṇḍaka, kesuci.

 

[BJT Page 348] [\x 348/] (120)

 

3. (44). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti.
Seyyathīdaṃ: candaggāho bhavissati. Suriyaggāho bhavissati.
Nakkhattagāho bhavissati. Candimasuriyānaṃ pathagamanaṃ bhavissati.
Candimasuriyānaṃ uppathagamanaṃ bhavissati. Nakkhattānaṃ pathagamanaṃ
bhavissati. Nakkhattānaṃ uppathagamanaṃ bhavissati. Ukkāpāto bhavissati.
Dīsāḍāho bhavissati. Bhūmicālo bhavissati. Devadundūbhi bhavissati.
Candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ1 saṃkilesaṃ vodānaṃ
bhavissati. Evaṃvipāko candaggāho bhavissati. Evaṃvipāko suriyaggāho
bhavissati. Evaṃvipāko nakkhattaggāho bhavissati. Evaṃvipākaṃ
candimasuriyānaṃ pathagamanaṃ bhavissati. Evaṃvipākaṃ candimasuriyānaṃ
uppathagamanaṃ bhavissati. Evaṃvipākaṃ nakkhattānaṃ pathagamanaṃ
bhavissati. Evaṃvipākaṃ nakkhattānaṃ uppathagamanaṃ bhavissati.
Evaṃvipāko ukkāpāto bhavissati. Evaṃvipāko disāḍāho bhavissati.
Evaṃvipāko bhumivālo bhavissati. Evaṃvipāko devadundūbhi bhavissati.
Evaṃvipāko candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ saṅkilesaṃ
vodānaṃ bhavissati. Iti vā evarūpāya tiracchānavijjāya micchājīvā
paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

3. (45). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti.
Seyyathīdaṃ: subbuṭṭhikā bhavissati. Dubbuṭṭhikā bhavissati. Subhikkhaṃ
bhavissati. Dubbhikkhaṃ bhavissati. Khemaṃ bhavissati. Bhayaṃ
bhavissati. Rogo bhavissati. Ārogyaṃ bhavissati. Muddā gaṇanā saṃkhānaṃ
kāveyyaṃ lokāyataṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvena
paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

3. (46). Yathā pana paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti.
Seyyathīdaṃ: āvāhanaṃ vivāhanaṃ saṃvadanaṃ vivadanaṃ saṃkiraṇaṃ
vikiraṇaṃ subhagakaraṇaṃ dubbhagakaraṇaṃ viruddhagabbhakaraṇaṃ
jivhānitthambhanaṃ2 hanusaṃhatanaṃ hatthābhijappanaṃ hanujappanaṃ
kaṇṇajappanaṃ ādāsapañhaṃ kumāripañhaṃ devapañhaṃ ādiccupaṭṭhānaṃ
mahatupaṭṭhānaṃ abbhujjalanaṃ sirivhāyanaṃ. Iti vā itievarūpāya
tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

1. Oggamanaṃ, kesuci.
2. Jivhānitthaddhanaṃ. Bahusu.

 

[BJT Page 348] [\x 348/] (122)

 

3. (47). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti.
Seyyathīdaṃ: santikammaṃ paṇidhikammaṃ bhūtakammaṃ bhurikammaṃ
vassakammaṃ vossakammaṃ vatthukammaṃ vatthuparikiraṇaṃ ācamanaṃ
nahāpanaṃ juhanaṃ vamanaṃ virecanaṃ uddhavirecanaṃ adhovirecanaṃ
sīsavirecanaṃ kaṇṇatelaṃ nettatappanaṃ natthukammaṃ añjanaṃ paccañjanaṃ
sālākiyaṃ sallakattiyaṃ dārakatikicchā mūlabhesajjānaṃ anuppadānaṃ
osadhīnaṃ paṭimokkhā. Iti vā itievarūpāya tiracchānavijjāya micchājīvā
paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

3. (48). Sa kho1 so āvuso bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ
samanupassati yadidaṃ sīlasaṃvarato. Seyyathāpi mahārāja khattiyo
muddhāvasitto2 nihatapaccāmittona kutoci bhayaṃ samanupassati yadidaṃ
paccatthikato, evameva kho āvuso bhikkhu evaṃ sīlasampanno na kutoci
bhayaṃ samanupassati yadidaṃ sīlasaṃvarato. So iminā ariyena
sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti. Evaṃ
kho āvuso bhikkhu sīlasampanno hoti.

 

4. Kathañca āvuso bhikkhu indriyesu guttadvāro hoti? Idha āvuso bhikkhu
cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī.
Yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā
domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya
paṭipajjati. Rakkhati cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajjati.
Sotena saddaṃ sutvā na nimittaggāhī hoti nānubyañjanaggāhī.
Yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā
pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati.
Rakkhati sotindriyaṃ sotindriye saṃvaraṃ āpajjati. Ghāṇena gandhaṃ
ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṃ
ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā
dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati. Rakkhati ghānindriyaṃ
ghānindriye saṃvaraṃ āpajjati. Jivhāya rasaṃ sāyitvā na nimittaggāhī
hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṃ jivhindriyaṃ asaṃvutaṃ
viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ tassa
saṃvarāya paṭipajjati. Rakkhati jivhindriyaṃ jivhindriye saṃvaraṃ
āpajjati. Kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī hoti
nānubyañjanaggāhī. Yatvādhikaraṇametaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ
abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya
paṭipajjati. Rakkhati kāyindriyaṃ kāyindriye saṃvaraṃ āpajjati. Manasā
dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī.
Yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā
pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati.
Rakkhati manindriyaṃ. Manindriye saṃvaraṃ āpajjati. So iminā ariyena
indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti.
Evaṃ kho āvuso bhikkhu indriyesu guttadvāro hoti.

 

5. Kathaṃ ca āvuso bhikkhu satisampajaññena samannāgato hoti? Idhāvuso
bhikkhu abhikkante paṭikkante sampajānakārī hoti. Ālokite vilokite
sampajānakārī hoti. Samiñjite1 pasārite sampajānakārī hoti.
Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asite pīte khāyite sāyite
sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite
nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṃ kho
āvuso bhikkhu satisampajaññena samannāgato hoti.

 

6. Kathañca āvuso bhikkhu santuṭṭho hoti? Idhāvuso bhikkhu santuṭṭho
hoti kāyaparihāriyena cīvarena kucchiparihāriyena piṇḍapātena. So yena
yeneva pakkamati samādāyeva pakkamati. Seyyathāpi āvuso pakkhi sakuṇo
yena yeneva ḍeti sapattabhāro’va ḍeti, evameva kho mahārāja bhikkhu
santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena piṇḍapātena.
So yena yeneva pakkamati samādāyeva pakkamati. Evaṃ kho āvuso bhikkhu
santuṭṭho hoti.

 

7. So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena
indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena
samannāgato imāya ca ariyāya santuṭṭhiyā samannāgato vivittaṃ senāsanaṃ
bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ
vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ
piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya
parimukhaṃ satiṃ upaṭṭhapetvā, so abhijjhaṃ loke pahāya vigatābhijjhena
cetasā viharati. Abhijjhāya cittaṃ parisodheti. Byāpādapadosaṃ pahāya
abyāpannacitto viharati sabbapāṇabhūtahitānukampi. Byāpādapadosā cittaṃ
parisodheti. Thīnamiddhaṃ pahāya vigatathīnamiddho viharati ālokasaññī
sato sampajāno. Thīnamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya
anuddhato viharati ajjhattaṃ vūpasannacitto. Uddhaccakukkuccā cittaṃ
parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī
kusalesu dhammesu. Vicikicchāya cittaṃ parisodheti.

 

[BJT Page 350] [\x 350/]

 

Seyyathāpi āvuso puriso iṇaṃ ādāya kammante payojeyya, tassa te kammantā
samijjheyyuṃ, so yāni ca porāṇāni iṇamūlāni tāni ca byantīkareyya, siyā
cassa uttariṃ avasiṭṭhaṃ dārabharaṇāya, tassa evamassa: “ahaṃ kho pubbe
iṇaṃ ādāya kammante payojesiṃ. Tassa me te kammantā samijjhiṃsu. So’haṃ
yāni ca porāṇāni iṇamūlāni tāni ca byanti akāsiṃ. Atthi ca me uttariṃ
avasiṭṭhaṃ dārabharaṇāyā”ti. So tatonidānaṃ labhetha pāmojjaṃ,
adhigaccheyya somanassaṃ.

 

Seyyathāpi āvuso puriso ābādhiko assa dukkhito bāḷhagilāno, bhattaṃ
cassa nacchādeyya, na cassa kāye balamattā, so aparena samayena tamhā
ābādhā mucceyya, bhattañcassa chādeyya, siyā cassa kāye balamattā, tassa
evamassa: “ahaṃ kho pubbe ābādhiko ahosiṃ dukkhito bāḷhagilāno. Bhattaṃ
ca me nacchādesi. Nacassa me āsi kāye balamattā. So’mhi etarahi tamhā
ābādhā mutto bhattañca me chādeti. Atthi ca me kāye balamattā”ti. So
tato nidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ.

 

Seyyathāpi āvuso puriso bandhanāgāre baddho assa, so aparena samayena
tamhā bandhanāgārā mucceyya sotthinā abbayena, na cassa kiñci bhogānaṃ
vayo, tassa evamassa: “ahaṃ kho pubbe bandhanāgāre baddho ahosiṃ. So’mhi
etarahi tamhā bandhanāgārā mutto sotthinā abbayena. Natthi ca me kiñci
bhogānaṃ vayo”ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya
somanassaṃ.

 

Seyyathāpi āvuso puriso dāso assa anattādhīno parādhīno na
yenakāmaṅgamo, so aparena samayena tamhā dāsabyā mucceyya attādhīno
aparādhīno bhujisso yenakāmaṅgamo, tassa evamassa: “ahaṃ kho pubbe dāso
ahosiṃ anattādhīno parādhīno na yenakāmaṅgamo, so’mhi etarahi tamhā
dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṅgamo”ti. So
tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ.

 

Seyyathāpi āvuso puriso sadhano sabhogo kantāraddhānamaggaṃ paṭipajjeyya
dubbhikkhaṃ sappaṭibhayaṃ. So aparena samayena taṃ kantāraṃ
nitthareyya, sotthinā gāmantaṃ anupāpuṇeyya khemaṃ appaṭibhayaṃ, tassa
evamassa: “ahaṃ kho pubbe sadhano sabhogo kantāraddhānamaggaṃ paṭipajjiṃ
dubbhikkhaṃ sappaṭibhayaṃ. So’mhi etarahi taṃ kantāraṃ tiṇṇo sotthinā
gāmantaṃ anuppatto khemaṃ appaṭibhaya”nti. So tato nidānaṃ labhetha
pāmojjaṃ adhigaccheyya somanassaṃ.

 

Evameva kho āvuso bhikkhu yathā iṇaṃ yathā rogaṃ yathā bandhanāgāraṃ
yathā dāsabyaṃ yathā kantāraddhānamaggaṃ evaṃ ime pañca nīvaraṇe
appahīṇe attani samanupassati. Seyyathāpi āvuso ānaṇyaṃ yathā ārogyaṃ
yathā bandhanā mokkhaṃ yathā bhujissaṃ yathā khemantabhūmiṃ evameva kho
āvuso bhikkhu ime pañca nīvaraṇe pahīṇe attani samanupassati.

 

Tassime pañca nīvaraṇe pahīṇe attani samanupassato pāmojjaṃ jāyati.
Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo
sukhaṃ vedeti. Sukhino cittaṃ samādhiyati.

 

So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ
vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. So imameva
kāyaṃ vivekajena pītisukhena abhisanteti1 parisanteti paripūreti
parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena
apphuṭaṃ hoti.

 

Seyyathāpi āvuso dakkho nahāpako vā nahāpakantevāsī vā kaṃsathāle
nahānīyavuṇṇāni ākiritvā udakena paripphosakaṃ paripphosakaṃ sanneyya
sāyaṃ nahānīyapiṇḍi snehānugatā snehaparetā santarabāhirā phuṭā snehena
na ca paggharaṇī -

 

Evameva kho āvuso bhikkhu imameva kāyaṃ vivekajena pītisukhena
abhisanteti parisenteti paripūreti parippharati. Nāssa kiñci sabbāvato
kāyassa vivekajena pītisukhena apphuṭaṃ hoti.
Yo nu kho āvuso evaṃ jānāti evaṃ passati, kallannu kho tassetaṃ vacanāya
‘taṃ jīvaṃ taṃ sarīranti’vā ‘aññaṃ jīvaṃ aññaṃ sarīranti’vā?Ti.

 

“Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya
‘taṃ jīvaṃ taṃ sarīranti’ vā ‘aññaṃ jīvaṃ aññaṃ sarīranti’vā”ti.

 

Ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na
vadāmi ‘taṃ jīvaṃ taṃ sarīranti’vā ‘aññaṃ jīvaṃ aññaṃ sarīranti’ vāti.

 

8. Puna ca paraṃ āvuso bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ
sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ
[PTS Page 160] [\q 160/] dutiyaṃ jhānaṃ
upasampajja viharati. So imameva kāyaṃ samādhijena pītisukhena
abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato
kāyassa samādhijena pītisukhena apphuṭaṃ hoti.

 

Seyyathāpi āvuso udakarahado ubbhidodako, tassa nevassa puratthimāya
disāya udakassa āyamukhaṃ, na dakkhiṇāya disāya udakassa āyamukhaṃ, na
pacchimāya disāya udakassa āyamukhaṃ, na uttarāya disāya udakassa
āyamukhaṃ, devo ca na kālena kālaṃ sammā dhāraṃ anupaveccheyya, atha kho
tamhā ca udakarahadā sītā vāridhārā ubbhijjitvā tameva udakarahadaṃ
sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya, nāssa
kiñci sabbāvato udakarahadassa vārinā sītena apphuṭaṃ assa -

 

Evameva kho āvuso bhikkhu imameva kāyaṃ samādhijena pītisukhena
abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato
kāyassa samādhijena pītisukhena apphuṭaṃ hoti.

 

Yo nu kho āvuso evaṃ jānāti evaṃ passati, kallannu kho tassetaṃ vacanāya
‘taṃ jīvaṃ taṃ sarīranti’vā ‘aññaṃ jīvaṃ aññaṃ sarīranti’vā?Ti.

 

“Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya
‘taṃ jīvaṃ taṃ sarīranti’ vā ‘aññaṃ jīvaṃ aññaṃ sarīranti’vā”ti.

 

Ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na
vadāmi ‘taṃ jīvaṃ taṃ sarīranti’vā ‘aññaṃ jīvaṃ aññaṃ sarīranti’ vāti.

 

Puna ca paraṃ āvuso bhikkhu pītiyā ca virāgā upekkhako ca viharati sato
sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti:
upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharati.

 

So imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti,
parippharati nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ
hoti.

 

Seyyathāpi āvuso uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā
appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake
saṃvaddhāni udakānuggatāni antonimuggaposīni tāni yāva caggā yāva ca
mūlā sītena vārinā abhisannāni parisannāni paripūrāni, paripphuṭāni
nāssā kiñci sabbāvataṃ uppalānaṃ vā padumānaṃ vā puṇḍarīkānaṃ vā sītena
vārinā apphuṭaṃ assa.

 

Evameva kho āvuso bhikkhu imameva kāyaṃ nippītikena sukhena abhisandeti
parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa
nippītikena sukhena apphuṭaṃ hoti.

 


 

[BJT Page 352] [\x 352/]

 

Yo nu kho āvuso evaṃ jānāti evaṃ passati, kallannu kho tassetaṃ vacanāya
‘taṃ jīvaṃ taṃ sarīranti’vā ‘aññaṃ jīvaṃ aññaṃ sarīranti’vā?Ti.

 

“Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya
‘taṃ jīvaṃ taṃ sarīranti’ vā ‘aññaṃ jīvaṃ aññaṃ sarīranti’vā”ti.

 

Ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na
vadāmi ‘taṃ jīvaṃ taṃ sarīranti’vā ‘aññaṃ jīvaṃ aññaṃ sarīranti’ vāti.

 

9. Puna ca paraṃ āvuso bhikkhu sukhassa ca pahānā dukkhassa ca pahānā
pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ
upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. So imameva
kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa
kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti.

 

Seyyathāpi āvuso puriso odātena vatthena sasīsaṃ pārupitvā nisinno assa,
nāssa kiñci sabbāvato kāyassa odātena vatthena apphuṭaṃ assa, evameva
kho āvuso bhikkhu imameva kāyaṃ parisuddhena cetasā pariyodātena
pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā
pariyodātena apphuṭaṃ hoti.

 

Yo nu kho āvuso evaṃ jānāti evaṃ passati, kallannu kho tassetaṃ vacanāya
‘taṃ jīvaṃ taṃ sarīranti’vā ‘aññaṃ jīvaṃ aññaṃ sarīranti’vā?Ti.

 

“Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya
‘taṃ jīvaṃ taṃ sarīranti’ vā ‘aññaṃ jīvaṃ aññaṃ sarīranti’vā”ti.

 

Ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na
vadāmi ‘taṃ jīvaṃ taṃ sarīranti’vā ‘aññaṃ jīvaṃ aññaṃ sarīranti’ vāti.

 

10. Puna ca paraṃ āvuso so bhikkhu evaṃ samāhite citte parisuddhe
pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite
āneñjappatte ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti. So evaṃ
pajānāti: “ayaṃ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo
odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo.
Idaṃ ca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddha’nti.

 

Seyyathāpi āvuso maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato
accho vippasanno anāvilo sabbākārasampanno, tatra’ssa suttaṃ āvutaṃ
nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā. Tamenaṃ cakkhumā
puriso hatthe karitvā paccavekkheyya “ayaṃ kho maṇi veḷuriyo subho
jātimā aṭṭhaṃso suparikammakato, accho vippasanno anāvilo
sabbākārasampanno. Tatiradaṃ suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā
odātaṃ vā paṇḍusuttaṃ vā”ti.

 

Evameva kho āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte
anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte
ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti. So evaṃ pajānāti ayaṃ
kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo
aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo. Idaṃ ca pana me
viññāṇaṃ ettha sitaṃ ettha paṭibaddhanti.

 

Idampi kho mahārāja sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.

 

11. Puna ca paraṃ āvuso so evaṃ samāhite citte parisuddhe pariyodāte
anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte
manomayaṃ kāyaṃ abhinimminanāya cittaṃ abhinīharati abhininnāmeti. So
imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ
ahīnindriyaṃ,

 

Seyyathāpi āvuso puriso muñjamhā isikaṃ pavāheyya. Tassa evamassa: ayaṃ
muñjo ayaṃ isikā añño muñjo aññā isikā muñjamhātveva isikā pavāḷhāti.

 

Seyyathāpi vā pana āvuso puriso asiṃ kosiyā pavāheyya. Tassa evamassa:
“ayaṃ asi ayaṃ kosi, añño asi aññā kosi, kosiyātveva asi pavāḷho”ti.

 

Seyyathāpi vā pana āvuso puriso ahaṃ karaṇḍā uddhareyya. Tassa evamassa:
“ayaṃ ahi ayaṃ karaṇḍo, añño ahi añño karaṇḍo, karaṇḍātveva ahi
ubbhato”ti.

 

Evameva kho āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte
anaṅgaṇe vigatūpakkilese mudrabhūte kammaniye ṭhite āneñjappatte
manomayaṃ kāyaṃ abhinimminanāya cittaṃ abhinīharati abhininnāmeti. So
imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ
ahīnindriyaṃ.
[BJT Page 354] [\x 354/]

 

12. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya
cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ iddhividhaṃ
paccanubhoti: eko’pi hutvā bahudhā hoti bahudhāpi hutvā eko hoti,
āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno
gacchati seyyathāpi ākāse, paṭhaviyā’pi ummujjanimujjaṃ karoti
seyyathāpi udake, udake’pi abhijjamāne gacchati seyyathāpi paṭhaviyaṃ,
ākāse’pi pallaṅkena kamati seyyathā’pi pakkhi sakuṇo. Ime’pi
candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasati
parimajjati. Yāva brahmalokāpi kāyena vasaṃ vatteti.

 

Seyyathāpi āvuso dakkho kumbhakāro vā kumbhakārantevāsī vā
suparikammakatāya mattikāya yaṃ yadeva bhājanavikatiṃ ākaṅkheyya taṃ
tadeva kareyya abhinipphādeyya -

 

Seyyathāpi vā pana āvuso dakkho dantakāro vā dantakārantevāsī vā
suparikammakatasmiṃ dantasmiṃ yaṃ yadeva dantavikatiṃ ākaṅkheyya taṃ
tadeva kareyya abhinipphādeyya -

 

Seyyathāpi vā pana āvuso dakkho suvaṇṇakāro vā suvaṇṇakārantevāsī vā
suparikammakatasmiṃ suvaṇṇasmiṃ yaṃ yadeva suvaṇṇavikatiṃ ākaṅkheyya taṃ
tadeva kareyya abhinipphādeyya -

 

Evavema kho āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte
anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte
iddhividhāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ
iddhividhaṃ paccanubhoti: eko’pi hutvā bahudhā hoti. Bahudhā’pi hutvā
eko hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ
asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyā’pi ummujjanimujjaṃ
karoti seyyathāpi udake. Udake’pi abhijjamāne gacchati seyyathāpi
paṭhaviyaṃ. Ākāse’pi pallaṅkena kamati seyyathāpi pakkhi sakuṇo. Ime’pi
candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasati
parimajjati. Yāva brahmalokā’pi kāyena vasaṃ vatteti.

 

13. Puna ca paraṃ āvuso bhikkhu evaṃ samāhite citte parisuddhe
pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite
āneñjappatte dibbāya sotadhātuyā cittaṃ abhinīharati abhininnāmeti. So
dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti
dibbe ca mānuse ca ye dūre santike ca.

 

Seyyathāpi āvuso puriso addhānamaggapaṭipanno, so suṇeyya bherisaddampi
mudiṅgasaddampi saṅkhapaṇavadeṇḍimasaddampi, tassa evamassa: bherisaddo
iti’pi mudiṅgasaddo
Iti’pi saṅkhapaṇavadeṇḍimasaddo iti’pi. Evameva kho āvuso bhikkhu evaṃ
samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaṃ abhinīharati
abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya
ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca.

 

Yo nu kho āvuso bhikkhu evaṃ jānāti evaṃ passati, kallannu kho tassetaṃ
vacanāya ‘taṃ jīvaṃ taṃ sarīranti’vā ‘aññaṃ jīvaṃ aññaṃ sarīranti’vā?Ti.

 

“Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya
‘taṃ jīvaṃ taṃ sarīranti’ vā ‘aññaṃ jīvaṃ aññaṃ sarīranti’vā”ti.

 

Ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na
vadāmi ‘taṃ jīvaṃ taṃ sarīranti’vā ‘aññaṃ jīvaṃ aññaṃ sarīranti’vāti.

 

13. Puna ca paraṃ āvuso bhikkhu evaṃ samāhite citte parisuddhe
pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite
āneñjappatte cetopariyañāṇāya cittaṃ abhinīharati abhininnāmeti. So
parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti: “sarāgaṃ vā
cittaṃ sarāgaṃ cittanti pajānāti. Vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti
pajānāti. Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti. Vītadosaṃ vā
cittaṃ vītadosaṃ cittanti pajānāti. Samohaṃ vā cittaṃ samohaṃ cittanti
pajānāti. Vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti. Saṅkhittaṃ vā
cittaṃ saṅkhittaṃ cittanti pajānāti. Vikkhittaṃ vā cittaṃ vikkhittaṃ
cittanti pajānāti. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti.
Amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti. Sauttaraṃ vā cittaṃ
sauttaraṃ cittanti pajānāti. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti
pajānāti. Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti. Asamāhitaṃ vā
cittaṃ asamāhitaṃ cittanti pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ
cittanti pajānāti. Avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti.

 

Seyyathāpi āvuso itthi vā puriso vā daharo vā yuvā maṇḍanakajātiko ādāse
vā parisuddhe pariyodāte acche vā udakapatte sakaṃ mukhanimittaṃ
paccavekkhamāno sakaṇikaṃ vā sakaṇikanti jāneyya, akaṇikaṃ vā akaṇikanti
jāneyya -

 

Evameva kho āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte
anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte
cetopariyañāṇāya cittaṃ abhinīharati abhininnāmeti.

 

So parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti: sarāgaṃ vā
cittaṃ sarāgaṃ cittanti pajānāti vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti
pajānāti. Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti. Vītadosaṃ vā
cittaṃ vītadosaṃ cittanti pajānāti. Samohaṃ vā cittaṃ samohaṃ cittanti
pajānāti vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti. Saṅkhittaṃ vā
cittaṃ saṅkhittaṃ cittanti pajānāti. Vikkhittaṃ vā cittaṃ vikkhittaṃ
cittanti pajānāti. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti
amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti. Sauttaraṃ vā cittaṃ
sauttaraṃ cittanti pajānāti*. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti
pajānāti. Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti asamāhitaṃ vā
cittaṃ asamāhitaṃ cittanti pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ
cittanti pajānāti avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti.

 

Yo nu kho āvuso bhikkhu evaṃ jānāti evaṃ passati, kallannu kho tassetaṃ
vacanāya ‘taṃ jīvaṃ taṃ sarīranti’vā ‘aññaṃ jīvaṃ aññaṃ sarīranti’vā?Ti.

 

“Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya
‘taṃ jīvaṃ taṃ sarīranti’ vā ‘aññaṃ jīvaṃ aññaṃ sarīranti’vā”ti.

 

Ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na
vadāmi ‘taṃ jīvaṃ taṃ sarīranti’vā ‘aññaṃ jīvaṃ aññaṃ sarīranti’vāti.

 

Puna ca paraṃ āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte
anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte
pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti. So
anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ: ekampi jātiṃ dve’pi
jātiyo tisso’pi jātiyo catasso’pi jātiyo pañca’pi jātiyo dasa’pi jātiyo
vīsampi jātiyo tisaṃmpi jātiyo cattārīsampi jātiyo jātisatampi
jātisahassampi jātisatasahassampi aneke’pi saṃvaṭṭakappe aneke’pi
vivaṭṭakappe aneke’pi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evannāmo evaṃgotto
evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So
tato cuto amutra upapādiṃ tatrāpāsiṃ evannāmo evaṃgotto evaṃvaṇṇo
evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto
idhūpapanno’ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ
anussarati.

 

Seyyathāpi āvuso puriso sakamhā gāmā aññaṃ gāmaṃ gaccheyya tamhā’pi gāmā
aññaṃ gāmaṃ gaccheyya. So tamhā gāmā sakaññeva gāmaṃ paccāgaccheyya.
Tassa evamassa: ‘ahaṃ kho sakamhā gāmā amuṃ gāmaṃ agacchiṃ tatra evaṃ
aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ abhāsiṃ evaṃ tuṇahī ahosiṃ. Tamhāpi gāmā
agacchiṃ tatrāpi evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ abhāsiṃ evaṃ tuṇhī
ahosiṃ. So’mpi tamhā gāmā sakaññeva gāmaṃ paccāgato’ti. Evameva kho
āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte
pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti. So
anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ: ekampi jātiṃ dve’pi
jātiyo tisso’pi jātiyo catasso’pi jātiyo pañca’pi jātiyo dasa’pi jātiyo
vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo
jātisatampi jātisahassampi jātisatasahassampi aneke’pi saṃvaṭṭakappe
aneke’pi vivaṭṭakappe aneke’pi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evannāmo
evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī
evamāyupariyanto. So tato cuto amutra upapādiṃ tatrāpāsiṃ evannāmo
evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedi
evamāyupariyanto. So tato cuto idhūpapanno’ti iti sākāraṃ sauddesaṃ
anekavihitaṃ pubbenivāsaṃ anussarati.

 

Yo nu kho āvuso bhikkhu evaṃ jānāti evaṃ passati, kallannu kho tassetaṃ
vacanāya ‘taṃ jīvaṃ taṃ sarīranti’vā ‘aññaṃ jīvaṃ aññaṃ sarīranti’vā?Ti.

 

“Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya
‘taṃ jīvaṃ taṃ sarīranti’ vā ‘aññaṃ jīvaṃ aññaṃ sarīranti’vā”ti.

 

Ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na
vadāmi ‘taṃ jīvaṃ taṃ sarīranti’vā ‘aññaṃ jīvaṃ aññaṃ sarīranti’vāti

 

14. Puna ca paraṃ āvuso bhikkhu evaṃ samāhite citte parisuddhe
pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite
āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhinīharati
abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte
passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate
duggate yathākammūpage satte pajānāti: ‘ime vata bhonto sattā
kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena
samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā.
Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ
upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā
vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ
anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā
parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā’ti. Iti dibbena cakkhunā
visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne
paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.

 

Seyyathāpi āvuso majjhe siṃghāṭake pāsādo. Tattha cakkhumā puriso ṭhito
passeyya manusse gehaṃ pavisante’pi rathiyā vītisañcarante’pi majjhe
siṃghāṭake nisinne’pi, tassa evamassa: ete manussā gehaṃ pavisanti. Ete
nikkhamanti. Ete rathiyā vītisañcaranti. Ete majjhe siṃghāṭake
nisinnā’ti.

 

Evameva kho āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte
anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ
cutūpapātañāṇāya cittaṃ abhinīharati abhininnāmeti. So dibbena cakkhunā
visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne
paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti:
‘ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena
samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā
micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā
apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā
kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena
samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā.
Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā’ti. Iti
dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne
upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage
satte pajānāti.

 

Yo kho āvuso bhikkhu evaṃ jānāti evaṃ passati, kallannu kho tassetaṃ
vacanāya ‘taṃ jīvaṃ taṃ sarīranti’vā ‘aññaṃ jīvaṃ aññaṃ sarīranti’vā?Ti.

 

“Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya
‘taṃ jīvaṃ taṃ sarīranti’ vā ‘aññaṃ jīvaṃ aññaṃ sarīranti’vā”ti.

 

Ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na
vadāmi ‘taṃ jīvaṃ taṃ sarīranti’vā ‘aññaṃ jīvaṃ aññaṃ sarīranti’vāti.

 

15. Puna ca paraṃ āvuso bhikkhu samāhite citte parisuddhe pariyodāte
anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ
khayañāṇāya cittaṃ abhinīharati abhininnāmeti so idaṃ dukkhanti
yathābhūtaṃ pajānāti. Ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti. Ayaṃ
dukkhanirodhoti yathābhūtaṃ pajānāti. Ayaṃ
dukkhanirodhagāminīpaṭipadā’ti yathābhūtaṃ pajānāti. Ime āsavā’ti
yathābhūtaṃ pajānāti. Ayaṃ āsavasamudayo’ti yathābhūtaṃ pajānāti. Ayaṃ
āsavanirodho’ti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodhagāminīpaṭipadā’ti
yathābhūtaṃ pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ
vimuccati bhavāsavāpi cittaṃ vimuccati avijjāsavāpi cittaṃ vimuccati.
Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ
kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti.

 

Seyyathāpi āvuso pabbatasaṅkhepe udakarahado accho vippasanno anāvilo.
Tattha cakkhumā puriso tīre ṭhito passeyya sippisambukampi
sakkharakaṭhalampi macchagumbampi carantampi tiṭṭhantampi. Tassa
evamassa: ayaṃ kho udakarahado accho vippasanno anāvilo. Tatrime
sippisambukā’pi sakkharakaṭhalā’pi macchagumbā’pi carantipi
tiṭṭhantipīti.

 

Evameva kho āvuso bhikkhu evaṃ samāhite citte parisuddhe pariyodāte
anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ
khayañāṇāya cittaṃ abhinīharati abhininnāmeti. So idaṃ dukkhanti
yathābhūtaṃ pajānāti. Ayaṃ
Dukkhasamudayo’ti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodho’ti
yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminīpaṭipadā’ti yathābhūtaṃ
pajānāti. Ime āsavā’ti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodho’ti
yathābhūtaṃ pajānāti. Ayaṃ āsavanirodhagāminīpaṭipadā’ti yathābhūtaṃ
pajānāti.

 

Tassa evaṃ jānato evaṃ passato kāmāsavā’pi cittaṃ vimuccati.
Bhavāsavā’pi cittaṃ vimuccati. Avijjāsavā’pi cittaṃ vimuccati.
Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ,
kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāti.

 

Yo nu kho āvuso bhikkhu evaṃ jānāti evaṃ passati, kallannu kho tassetaṃ
vacanāya ‘taṃ jīvaṃ taṃ sarīranti’vā ‘aññaṃ jīvaṃ aññaṃ sarīranti’vā?Ti.

 

“Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya
‘taṃ jīvaṃ taṃ sarīranti’ vā ‘aññaṃ jīvaṃ aññaṃ sarīranti’vā”ti.

 

Ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na
vadāmi ‘taṃ jīvaṃ taṃ sarīranti’vā ‘aññaṃ jīvaṃ aññaṃ sarīranti’vāti

 

16. Idamavoca bhagavā. Attamanā te dve pabbajitā bhagavato bhāsitaṃ abhinandunti.

 

Jāliyasuttaṃ niṭṭhitaṃ.

 

[BJT Page 356] [\x 356/]

 

8. [PTS Page 161] [\q 161/] sīhanādasuttaṃ*

 

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā ujuññāyaṃ1 viharati
kaṇṇakatthale2 migadāye. Atha kho acelo kassapo yena bhagavā
tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ3
kathaṃ sārāṇīyaṃ4 vītisāretvā ekamantaṃ aṭṭhāsi.

 

2. Ekamantaṃ ṭhito kho acelo kassapo bhagavantaṃ etadavoca: “sutammetaṃ5
bho gotama, ’samaṇo gotamo sabbaṃ tapaṃ garahati. Sabbaṃ tapassiṃ
lukhājīviṃ ekaṃsena upakkosati upavadatī’ti. Ye te bho gotama evamāhaṃsu
’samaṇo gotamo sabbaṃ taṃ garahati, sabbaṃ tapassiṃ lukhājīviṃ ekaṃsena
upakkosati upavadatī’ti. Kacci te bhoto gotamassa vuttavādino? Na ca
bhavantaṃ gotamaṃ abhūtena abbhācikkhanti? Dhammassa cānudhammaṃ
byākaronti? Na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ
āgacchati? Anabbhakkhātukāmā hi mayaṃ bhavantaṃ gotama”nti.

 

3. Ye te kassapa evamāhaṃsu: ’samaṇo gotamo sabbaṃ tapaṃ garahati.
Sabbaṃ tapassiṃ lukhājīviṃ ekaṃsena upakkosati upavadatī’ti na me te
vuttavādino. Abbhācikkhanti ca pana maṃ te asatā abhūtena.

 

Idāhaṃ kassapa ekaccaṃ tapassiṃ lukhājīviṃ passāmi dibbena [PTS Page 162]
[\q 162/] cakkhunā visuddhena atikkantamānusakena kāyassa bhedā
parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannaṃ. Idha panāhaṃ
kassapa ekaccaṃ tapassiṃ lukhājīviṃ passāmi dibbena cakkhunā visuddhena
atikkantamānusakena kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ
upapannaṃ.

 

Idāhaṃ6 kassapa ekaccaṃ tapassiṃ appadukkhavihāriṃ passāmi dibbena
cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā apāyaṃ
duggatiṃ vinipātaṃ nirayaṃ upapannaṃ.

 

*. Kassapa sīhanāta suttaṃ, kesuci. Khuddhasīhanādasuttantipi. Aṭṭhakathā. Mahāsīhanādasuttaṃ, machasaṃ.
1. Uruñāyaṃ sīmu.
2. Kaṇṇathale. Sīmu.
3. Sammodanīyaṃ. Machasaṃ.
4. Sāraṇīyaṃ machasaṃ.
5. Sutametaṃ. Sīmu.
6. Idhapanāhaṃ, syā.

 

[BJT Page 358] [\x 358/]

 

Idhapanāhaṃ kassapa ekaccaṃ tapassiṃ appadukkhavihāriṃ passāmi dibbena
cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā
sugatiṃ saggaṃ lokaṃ upapannaṃ.

 

Yo’haṃ kassapa imesaṃ tapassīnaṃ evaṃ āgatiñca gatiñca cutiñca
upapattiñca yathābhūtaṃ pajānāmi. So’haṃ kiṃ sabbaṃ tapaṃ garahissāmi,
sabbaṃ vā tapassiṃ lukhājīviṃ ekaṃsena upakkosissāmi upavadissāmi?

 

4. Santi kassapa eke samaṇabrāhmaṇā paṇḍitā nipuṇā kataparappavādā
vāḷavedhirūpā vobhindantā1 maññe caranti paññāgatena diṭṭhigatāni.
Tehi’pi me saddhiṃ ekaccesu ṭhānesu sameti2 ekaccesu ṭhānesu na sameti2.
Yante ekaccaṃ vadenti sādhū’ti, mayampi taṃ ekaccaṃ vadema sādhū’ti.
Yante ekaccaṃ vadenti na sādhū’ti, mayampi taṃ ekaccaṃ vadema na
sādhū’ti. Yante ekaccaṃ vadenti sādhū’ti, mayaṃ taṃ ekaccaṃ vadema na
sādhū’ti. Yante ekaccaṃ vadenti na sādhū’ti, mayaṃ taṃ ekaccaṃ vadema
sādhū’ti. Yaṃ mayaṃ ekaccaṃ vadema sādhū’ti, pare’pi taṃ ekaccaṃ vadenti
na sādhū’ti. Yaṃ mayaṃ ekaccaṃ vadema na sādhū’ti, pare’pi taṃ ekaccaṃ
vadenti na sādhū’ti. [PTS Page 163] [\q 163/]
yaṃ mayaṃ ekaccaṃ vadema na sādhū’ti, pare’pi taṃ ekaccaṃ vadenti
sādhū’ti. Yaṃ mayaṃ ekaccaṃ vadema sādhū’ti. Pare’pi taṃ ekaccaṃ vadenti
na sādhū’ti.

 

Tyāhaṃ upasaṅkamitvā evaṃ vadāmi: yesu no āvuso ṭhānesu na sameti,
tiṭṭhantu tāni ṭhānāni. Yesu ṭhānesu sameti, tattha viññū
samanuyuñjantaṃ samanugāhantaṃ samanubhāsantaṃ satthārā vā satthāraṃ
saṅghena vā saṅghaṃ: “ye imesaṃ bhavataṃ dhammā akusalā akusalasaṅkhātā
sāvajjā sāvajjasaṅkhātā asevitabbā asevitabbasaṅkhātā na alamariyā na
alamariyasaṅkhātā kaṇhā kaṇhasaṅkhātā, ko ime dhamme anavasesaṃ pahāya
vattati, samaṇo vā gotamo pare vā pana bhonto gaṇācariyā?”Ti.

 

1. Te bhindantā. Machasaṃ.
2. Samenti. Syā.

 

[BJT Page 360] [\x 360/]

 

Ṭhānaṃ kho panetaṃ kassapa vijjati yaṃ viññū samanuyuñjantā
samanugāhantā samanubhāsantā evaṃ vadeyyuṃ: “ye imesaṃ bhavataṃ dhammā
akusalā akusalasaṅkhātā sāvajjā sāvajjasaṅkhātā asevitabbā
asevitabbasaṅkhātā na alamariyā na alamariyasaṅkhātā kaṇhā
kaṇhasaṅkhātā, samaṇo gotamo ime dhamme anavasesaṃ pahāya vattati, yaṃ
vā pana bhonto pare gaṇācariyā”ti.

 

Itiha kassapa viññū samanuyuñjantā samanugāhantā samanubhāsantā amheva tattha yebhuyyena pasaṃseyyuṃ.

 

5. Aparampi no kassapa viññū samanuyuñjantaṃ samanugāhantaṃ
samanubhāsantaṃ satthāraṃ saṅghena vā saṅghaṃ: “ye imesaṃ bhavataṃ
dhammā kusalā kusalasaṅkhātā anavajjā anavajjasaṅkhātā sevitabbā
sevitabbasaṅkhātā alamariyā alamariyasaṅkhātā sukkā sukkasaṅkhātā, ko
ime dhamme anavasesaṃ samādāya vattati samaṇo vā gotamo pare vā pana
bhonto gaṇācariyā?”Ti.

 

Ṭhānaṃ kho panetaṃ kassapa vijjati yaṃ viññū samanuyuñjantā samanugāhantā samanubhāsantā evaṃ [PTS Page 164]
[\q 164/] vadeyyuṃ: “ye imesaṃ bhavataṃ dhammā kusalā
kusalasaṅkhātā anavajjā anavajjasaṅkhātā sevitabbā sevitabbasaṅkhātā
alamariyā alamariyasaṅkhātā sukkā sukkasaṅkhātā, samaṇo gotamo ime
dhamme anavasesaṃ samādāya vattati yaṃ vā pana bhonto pare
gaṇācariyā”ti.

 

Itiha kassapa viññū samanuyuñjantā samanugāhantā samanubhāsantā amheva tattha yebhuyyena pasaṃseyyuṃ.

 

6. Aparampi no kassapa viññū samanuyuñjantaṃ samanugāhantaṃ
samanubhāsantaṃ satthārā vā satthāraṃ saṅghena vā saṅghaṃ: “ye imesaṃ
bhavataṃ dhammā akusalā akusalasaṅkhātā sāvajjā sāvajjasaṅkhātā
asevitabbā asevitabbasaṅkhātā na alamariyā na alamariyasaṅkhātā kaṇhā
kaṇhasaṅkhātā ko ime dhamme anavasesaṃ pahāya vattati gotamasāvakasaṅgho
vā pare vā pana bhonto gaṇācariyasāvakasaṅghā?”Ti.

 

[BJT Page 362] [\x 362/]

 

Ṭhānaṃ kho panetaṃ kassapa vijjati yaṃ viññū samanuyuñjantā
samanugāhantā samanubhāsantā evaṃ vadeyyuṃ: “ye imesaṃ bhavataṃ dhammā
akusalā akusalasaṅkhātā sāvajjā sāvajjasaṅkhātā asevitabbā
asevitabbasaṅkhātā na alamariyā na alamariyasaṅkhātā kaṇhā
kaṇhasaṅkhātā, gotamasāvakasaṅgho ime dhamme anavasesaṃ pahāya vattati,
yaṃ vā pana bhonto pare gaṇācariyasāvakasaṅghā”ti.

 

Itiha kassapa viññū samanuyuñjantā samanugāhantā samanubhāsantā amheva tattha yebhuyyena pasaṃseyyuṃ.

 

7. Aparampi no kassapa viññū samanuyuñjantaṃ samanugāhantaṃ
samanubhāsantaṃ satthārā vā satthāraṃ saṅghena vā saṅghaṃ: “ye imesaṃ
bhavataṃ dhammā kusalā kusalasaṅkhātā anavajjā anavajjasaṅkhātā
sevitabbā sevitabbasaṅkhātā alamariyā alamariyasaṅkhātā sukkā
sukkasaṅkhātā, ko ime dhamme anavasesaṃ samādāya vattati?
Gotamasāvakasaṅgho vā, pare vā pana bhonto gaṇācariyasāvakasaṅghā?”Ti.

 

Ṭhānaṃ kho panetaṃ kassapa vijjati yaṃ viññū samanuyuñjantā [PTS Page 165]
[\q 165/] samanugāhantā samanubhāsantā evaṃ vadeyyuṃ “ye imesaṃ
bhavataṃ dhammā kusalā kusalasaṅkhātā anavajjā anavajjasaṅkhātā
sevitabbā sevitabbasaṅkhātā alamariyā alamariyasaṅkhātā sukkā
sukkasaṅkhātā, gotamasāvakasaṅgho ime dhamme anavasesaṃ samādāya
vattati, yaṃ vā pana bhonto pare gaṇācariyasāvakasaṅgho”ti.

 

Itiha kassapa viññū samanuyuñjantā samanugāhantā samanubhāsantā amheva tattha yebhuyyena pasaṃseyyuṃ.

 

8. Atthi kassapa maggo atthi paṭipadā yathā paṭipanno sāmaññeva ñassati
sāmaṃ dakkhiti “samaṇo’va gotamo kālavādī bhūtavādī atthavādī dhammavādī
vinayavādī”ti.

 

Katamo ca kassapa maggo katamā paṭipadā yathā paṭipanno sāmaññeva
ñassati sāmaṃ dakkhiti “samaṇo’va gotamo kālavādī bhūtavādī atthavādī
dhammavādī vinayavādī?”Ti.

 

[BJT Page 364] [\x 364/]

 

Ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo
sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

 

Ayaṃ kho kassapa maggo ayaṃ paṭipadā, yathā paṭipanno sāmaññeva ñassati
sāmaṃ dakkhiti ’samaṇo’va gotamo kālavādī bhūtavādī atthavādī dhammavādī
vinayavādī’ti.

 

9. Evaṃ vutte acelo kassapo bhagavantaṃ etadavoca:

 

“Ime’pi kho āvuso gotama tapopakkamā ekesaṃ [PTS Page 166]
[\q 166/] samaṇabrāhmaṇānaṃ sāmaññasaṅkhātā ca brahmaññasaṅkhātā
ca: acelako hoti muttācāro, hatthāpalekhano, na ehibhadantiko, na
tiṭṭhabhadantiko, nābhihaṭaṃ, na uddissakaṭaṃ, na nimantanaṃ sādiyati.
So na kumbhimukhā paṭiggaṇhāti, na kaḷopimukhā paṭiggaṇhāti, na
eḷakamantaraṃ. Na daṇḍamantaraṃ, na musalamantaraṃ, na dvinnaṃ
bhuñjamānānaṃ, na gabbhiniyā, na pāyamānāya, na purisantaragatāya, na
saṃkittīsu, na yattha sā upaṭṭhito hoti, na yattha makkhikā
saṇḍasaṇḍacārinī, na macchaṃ na maṃsaṃ na suraṃ na merayaṃ na thusodakaṃ
pivati. So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko,
sattāgāriko vā hoti sattālopiko, ekissāpi dattiyā yāpeti, dvīhipi
dattīpi yāpeti, sattahipi dattīhi yāpeti, ekāhikampi āhāraṃ āhāreti,
dvāhikampi āhāraṃ āhāreti, sattāhikampi āhāraṃ āhāreti. Iti evarūpaṃ
addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati.

 

[BJT Page 366] [\x 366/]

 

10. Ime’pi kho āvuso gotama tapopakkamā ekesaṃ samaṇabrāhmaṇānaṃ
sāmaññasaṅkhātā ca brahmaññasaṅkhātā ca: sākabhakkho vā hoti,
sāmākabhakkho vā hoti, nīvārabhakkho vā hoti, daddulabhakkho vā hoti,
haṭabhakkho vā hoti, kaṇabhakkho vā hoti, ācāmabhakkho vā hoti,
piññākabhakkho vā hoti, tiṇabhakkho vā hoti, gomayabhakkho vā hoti,
vanamūlaphalāhāro yāpeti pavattaphalabhojī.

 

11. Ime’pi kho āvuso gotama tapopakkamā ekesaṃ samaṇabrāhmaṇānaṃ
sāmaññasaṅkhātā ca brahmaññasaṅkhātā ca: sāṇāni pi dhāreti, masāṇāni pi
dhāreti, chavadussāni pi dhāreti, paṃsukūlāni pi dhāreti, tirīṭāni pi
dhāreti, [PTS Page 167] [\q 167/]
ajinampi dhāreti, ajinakkhipampi dhāreti, kusacīrampi dhāreti,
vākacīrampi dhāreti, elakacīrampi dhāreti, kesakambalampi dhāreti,
vālakambalampi dhāreti, ulūkapakkhikampi dhāreti, kesamassulocako’pi
hoti kesamassulocanānuyogamanuyutto, ubbhaṭṭhako’pi hoti
āsanapaṭikkhitto, ukkuṭiko’pi hoti ukkuṭikappadhānamanuyutto,
kaṇṭakāpassayiko’pi hoti, kaṇṭakāpassaye seyyaṃ kappeti, phalakaseyyampi
kappeti, thaṇḍilaseyyampi kappeti, ekapassasayiko’pi hoti,
rajojalladharo abbhokāsiko’pi hoti yathāsanthatiko, vekaṭiko’pi hoti
vikaṭabhojanānuyogamanuyutto, apānako’pi hoti apānakattamanuyutto,
sāyatatiyakampi1 udakorohaṇānuyogamanuyutto viharatī”ti.

 

12. “Acelako ce’pi kassapa hoti muttacāro hatthāpalekhano, na
ehibhadantiko, na tiṭṭhabhadantiko, nābhihaṭaṃ, na uddissakaṭaṃ, na
nimittanaṃ sādiyati. So na kumbhimukhā paṭiggaṇhāti, na kaḷopimukhā
paṭiggaṇhāti, na eḷakamantaraṃ. Na daṇḍamantaraṃ, na musalamantaraṃ, na
dvinnaṃ bhuñjamānānaṃ, na gabbhiniyā, na pāyamānāya, na
purisantaragatāya, na saṃkittīsu, na yattha sā upaṭṭhito hoti, na yattha
makkhikā saṇḍasaṇḍacārinī, na macchaṃ na maṃsaṃ. Na suraṃ na merayaṃ na
thusodakaṃ pivati. So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti
dvālopiko, sattāgāriko vā hoti sattālopiko, ekissāpi dattiyā yāpeti,
dvīhipi dattīpi yāpeti, sattahipi dattīhi yāpeti, ekāhikampi āhāraṃ
āhāreti, dvāhikampi āhāraṃ āhāreti, sattāhikampi āhāraṃ āhāreti. Iti
evarūpaṃ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati.
Tassa cāyaṃ sīlasampadā cittasampadā paññāsampadā abhāvitā hoti
asacchikatā. Atha kho so ārakā’va sāmaññā, ārakā’va brahmaññā.

 

Yato kho kassapa bhikkhu averaṃ abyāpajjaṃ mettacittaṃ bhāveti, āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva [PTS Page 168]
[\q 168/] dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.
Ayaṃ vuccati kassapa bhikkhu samaṇo iti’pi brāhmaṇo iti’pi.

 

1. Sāyaṃtatiyakanti pi pāṭho.

 

[BJT Page 368] [\x 368/]

 

13. Sākabhakkho ce’pi kassapa hoti sāmākabhakkho ce’pi kassapa hoti
nīvārabhakkho ce’pi kassapa hoti daddulabhakkho ce’pi kassapa hoti
haṭabhakkho ce’pi kassapa hoti kaṇabhakkho ce’pi kassapa hoti
ācāmabhakkho ce’pi kassapa hoti piññākabhakkho ce’pi kassapa hoti
tiṇabhakkho ce’pi kassapa hoti gomayabhakkho ce’pi kassapa hoti
vanamūlaphalāhāro yāpeti pavattaphalabhojī. Tassa cāyaṃ sīlasampadā
cittasampadā paññāsampadā abhāvitā hoti asacchikatā. Atha kho so
ārakā’va sāmaññā ārakā’va brahmaññā.

 

Yato kho kassapa bhikkhu averaṃ abyāpajjaṃ mettacittaṃ bhāveti,
āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme
sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ vuccati kassapa
bhikkhu samaṇo iti’pi brāhmaṇo itī’pi.

 

14. Sāṇāni ce’pi kassapa dhāreti, masāṇāni ‘pi kassapa dhāreti,
chavadussāni ‘pi kassapa dhāreti, paṃsukūlāni ‘pi kassapa dhāreti,
tirīṭāni ‘pi kassapa dhāreti, ajinampi kassapa dhāreti, ajinakkhipampi
kassapa dhāreti, kusacīrampi kassapa dhāreti, vākacīrampi kassapa
dhāreti, elakacīrampi kassapa dhāreti, kesakambalampi kassapa dhāreti,
vālakambalampi kassapa dhāreti, ulūkapakkhikampi kassapa dhāreti,
kesamassulocako ‘pi hoti kesamassulocanānuyogamanuyutto, ubbhaṭṭhako’pi
hoti āsanapaṭikkhitto, ukkuṭiko’pi hoti ukkuṭikappadhānamanuyutto,
kaṇṭakāpassayiko’pi hoti, kaṇṭakāpassaye seyyaṃ kappeti, phalakaseyyampi
kappeti, thaṇḍilaseyyampi kappeti, ekapassasayiko’pi hoti,
rajojalladharo abbhokāsiko’pi hoti yathāsanthatiko, vekaṭiko’pi hoti
vikaṭabhojanānuyogamanuyutto, apānako’pi hoti apānakattamanuyutto,
sāyatatiyakampi udakorohaṇānuyogamanuyutto viharati, tassa cāyaṃ
sīlasampadā cittasampadā paññāsampadā abhāvitā hoti asacchikatā, atha
kho so ārakā’va sāmaññā ārakā’va brahmaññā.

 

Yato kho kassapa bhikkhu averaṃ abyāpajjaṃ mettacittaṃ bhāveti,
āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme
sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ vuccati kassapa
bhikkhu samaṇo iti’pi brāhmaṇo iti’pi.

 

15. Evaṃ vutte acelo kassapo bhagavantaṃ etadavoca: dukkaraṃ bho gotama sāmaññaṃ dukkaraṃ brahmaññanti.

 

“Pakati kho esā kassapa lokasmiṃ dukkaraṃ sāmaññaṃ dukkaraṃ brahmaññanti. ”

 

“Acelako ce’pi kassapa hoti muttācāro hatthāpalekhano, na ehibhadantiko,
na tiṭṭhabhadantiko, nābhihaṭaṃ, na uddissakaṭaṃ, na nimantanaṃ
sādiyati. So na kumbhimukhā paṭiggaṇhāti, na kaḷopimukhā paṭiggaṇhāti,
na eḷakamantaraṃ. Na daṇḍamantaraṃ, na musalamantaraṃ, na dvinnaṃ
bhuñjamānānaṃ, na gabbhiniyā, na pāyamānāya, na purisantaragatāya, na
saṃkittīsu, na yattha sā upaṭṭhito hoti, na yattha makkhikā
saṇḍasaṇḍacārinī, na macchaṃ na maṃsaṃ na suraṃ na merayaṃ na thusodakaṃ
pivati. So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko,
sattāgāriko vā hoti sattālopiko, ekissāpi dattiyā yāpeti, dvīhipi
dattīpi yāpeti, sattahipi dattīhi yāpeti, ekāhikampi āhāraṃ āhāreti,
dvāhikampi āhāraṃ āhāreti, sattāhikampi āhāraṃ āhāreti. Iti evarūpaṃ
addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati, imāya ca
kassapa mattāya iminā ca tapopakkamena sāmaññaṃ vā abhavissa brahmaññaṃ
dukkaraṃ sudukkaraṃ, netaṃ abhavissa kallaṃ vacanāya dukkaraṃ sāmaññaṃ
dukkaraṃ brahmañña”nti.

 

16. Sakkā ca panetaṃ abhavissa ñātuṃ gahapatinā vā gahapatiputtena vā
antamaso kumbhadāsiyā’pi: “handāhaṃ acelako homi muttācāro
hatthāpalekhano, na ehibhadantiko, na tiṭṭhabhadantiko, nābhihaṭaṃ, na
uddissakaṭaṃ, na nimantanaṃ sādiyati. So na kumbhimukhā paṭiggaṇhāti, na
kaḷopimukhā paṭiggaṇhāti, na eḷakamantaraṃ. Na daṇḍamantaraṃ, na
musalamantaraṃ, na dvinnaṃ bhuñjamānānaṃ, na gabbhiniyā, na pāyamānāya,
na purisantaragatāya, na saṃkittīsu, na yattha sā upaṭṭhito hoti, na
yattha makkhikā saṇḍasaṇḍacārinī, na macchaṃ na maṃsaṃ na suraṃ na
merayaṃ na thusodakaṃ pivati. So ekāgāriko vā hoti ekālopiko, dvāgāriko
vā hoti dvālopiko, sattāgāriko vā hoti sattālopiko, ekissāpi dattiyā
yāpeti, dvīhipi dattīpi yāpeti, sattahipi dattīhi yāpeti, ekāhikampi
āhāraṃ āhāreti, dvāhikampi āhāraṃ āhāreti, sattāhikampi āhāraṃ āhāreti.
Iti evarūpaṃ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto
viharāmī”ti. Yasmā ca kho kassapa aññatreva imāya mattāya aññatra iminā
tapopakkamena sāmaññaṃ vā hoti. Brahmaññaṃ vā dukkaraṃ sudukkaraṃ, tasmā
etaṃ kallaṃ vacanāya dukkaraṃ sāmaññaṃ dukkaraṃ brahmaññanti.

 

[BJT Page 370] [\x 370/]

 

Yato kho kassapa bhikkhu averaṃ abyāpajjaṃ mettacittaṃ bhāveti,
āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme
sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ vuccati kassapa
bhikkhu samaṇo iti’pi brāhmaṇo [PTS Page 169] [\q 169/] iti’pi.

 

17. Sākabhakkho ce’pi kassapa hoti sāmākabhakkho ce’pi kassapa hoti
nīvārabhakkho ce’pi kassapa hoti daddulabhakkho ce’pi kassapa hoti
haṭabhakkho ce’pi kassapa hoti kaṇabhakkho ce’pi kassapa hoti
ācāmabhakkho ce’pi kassapa hoti piññākabhakkho ce’pi kassapa hoti
tiṇabhakkho ce’pi kassapa hoti gomayabhakkho ce’pi kassapa hoti
vanamūlaphalāhāro yāpeti pavattaphalabhojī. Imāya ca kassapa mattāya
iminā tapopakkamena sāmaññaṃ vā abhavissa brahmaññaṃ vā dukkaraṃ
sudukkaraṃ, netaṃ abhavissa kallaṃ vacanāya ‘dukkaraṃ sāmaññaṃ dukkaraṃ
brahmaññanti’.

 

Sakkā ca panetaṃ abhavissa ñātuṃ gahapatinā vā gahapatiputtena vā
antamaso kumbhadāsiyāpi: ‘handāhaṃ sākabhakkho vā homi, sāmākabhakkho vā
homi, nīvārabhakkho vā homi, daddulabhakkho vā homi, haṭabhakkho vā
homi, kaṇabhakkho vā homi, ācāmabhakkho vā homi, piññākabhakkho vā homi,
tiṇabhakkho vā homi, gomayabhakkho vā homi, vanamūlaphalāhāro yāpeti
pavattaphalabhojī’ti. Yasmā ca kho kassapa aññatreva imāya mattāya
aññatra iminā tapopakkamena sāmaññaṃ vā hoti brahmaññaṃ vā dukkaraṃ
sudukkaraṃ, tasmā etaṃ kallaṃ vacanāya ‘dukkaraṃ sāmaññaṃ dukkaraṃ
brahmaññanti’.

 

Yato kho kassapa bhikkhu averaṃ abyāpajjaṃ mettacittaṃ bhāveti,
āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme
sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ vuccati kassapa
bhikkhu samaṇo iti’pi brāhmaṇo iti’pi.

 

18. Sāṇāni ce’pi kassapa dhāreti, masāṇāni ‘pi kassapa dhāreti,
chavadussāni ‘pi kassapa dhāreti, paṃsukūlāni ‘pi kassapa dhāreti,
tirīṭāni ce’pi kassapa dhāreti, ajinampi kassapa dhāreti, ajinakkhipampi
kassapa dhāreti, kusacīrampi kassapa dhāreti, vākacīrampi kassapa
dhāreti, elakacīrampi ce’pi kassapa dhāreti, kesakambalampi kassapa
dhāreti, vālakambalampi kassapa dhāreti, ulūkapakkhikampi kassapa
dhāreti, kesamassulocako ‘pi hoti kesamassulocanānuyogamanuyutto,
ubbhaṭṭhako’pi hoti āsanapaṭikkhitto, ukkuṭiko’pi hoti
ukkuṭikappadhānamanuyutto, kaṇṭakāpassayiko’pi hoti, kaṇṭakāpassaye
seyyaṃ kappeti, phalakaseyyampi kappeti, thaṇḍilaseyyampi kappeti,
ekapassasayiko’pi hoti, rajojalladharo abbhokāsiko’pi hoti
yathāsanthatiko, vekaṭiko’pi hoti vikaṭabhojanānuyogamanuyutto,
apānako’pi hoti apānakattamanuyutto, sāyatatiyakampi
udakorohaṇānuyogamanuyutto viharati. Imāya ca kassapa mattāya iminā
tapopakkamena sāmaññaṃ vā abhavissa brahmaññaṃ vā dukkaraṃ sudukkaraṃ,
netaṃ abhavissa kallaṃ vacanāya ‘dukkaraṃ sāmaññaṃ dukkaraṃ
brahmaññanti’.

 

Sakkā ca panetaṃ abhavissa ñātuṃ gahapatinā vā gahapatiputtena vā
antamaso kumbhadāsiyāpi: ‘handāhaṃ sāṇānipi dhāremi, māsāṇānipi kassapa
dhāremi, chavadussāni ‘pi kassapa dhāremi, paṃsukūlāni ‘pi kassapa
dhāremi, tirīṭāni ‘pi kassapa dhāremi, ajinampi kassapa dhāremi,
ajinakkhipampi kassapa dhāremi, kusacīrampi kassapa dhāremi, vākacīrampi
kassapa dhāremi, elakacīrampi kassapa dhāremi, kesakambalampi kassapa
dhāremi, vālakambalampi kassapa dhāremi, ulūkapakkhikampi kassapa
dhāremi, kesamassulocako ‘pi hoti kesamassulocanānuyogamanuyutto,
ubbhaṭṭhako’pi hoti āsanapaṭikkhitto, ukkuṭiko’pi hoti
ukkuṭikappadhānamanuyutto, kaṇṭakāpassayiko’pi hoti, kaṇṭakāpassaye
seyyaṃ kappeti, phalakaseyyampi kappeti, thaṇḍilaseyyampi kappeti,
ekapassasayiko’pi hoti, rajojalladharo abbhokāsiko’pi hoti
yathāsanthatiko, vekaṭiko’pi hoti vikaṭabhojanānuyogamanuyutto,
apānako’pi hoti apānakattamanuyutto, sāyatatiyakampi
udakorohaṇānuyogamanuyutto viharāmī’ti. Yasmā ca kho kassapa aññatreva
imāya mattāya aññatra iminā tapopakkamena sāmaññaṃ vā hoti brahmaññaṃ vā
dukkaraṃ sudukkaraṃ, tasmā etaṃ kallaṃ vacanāya ‘dukkaraṃ sāmaññaṃ
dukkaraṃ brahmaññanti’.

 

Yato kho kassapa bhikkhu averaṃ abyāpajjaṃ mettacittaṃ bhāveti,
āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme
sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ vuccati kassapa
bhikkhu samaṇo iti’pi brāhmaṇo iti’pīti.

 

[BJT Page 372] [\x 372/]

 

19. [PTS Page 170] [\q 170/] evaṃ vutte acelo kassapo bhagavantaṃ etadavoca: “dujjāno bho gotama samaṇo dujjāno brāhmaṇo”ti.

 

“Pakati kho esā kassapa lokasmiṃ ‘dujjāno samaṇo dujjāno brāhmaṇo”ti.

 

20. “Acelako ce’pi kassapa hoti muttācāro hatthāpalekhano, na
ehibhadantiko, na tiṭṭhabhadantiko, nābhihaṭaṃ, na uddissakaṭaṃ, na
nimantanaṃ sādiyati. So na kumbhimukhā paṭiggaṇhāti, na kaḷopimukhā
paṭiggaṇhāti, na eḷakamantaraṃ, na daṇḍamantaraṃ, na musalamantaraṃ, na
dvinnaṃ bhuñjamānānaṃ, na gabbhiniyā, na pāyamānāya, na
purisantaragatāya, na saṃkittīsu, na yattha sā upaṭṭhito hoti, na yattha
makkhikā saṇḍasaṇḍacārinī, na macchaṃ na maṃsaṃ na suraṃ na merayaṃ na
thusodakaṃ pivati. So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti
dvālopiko, sattāgāriko vā hoti sattālopiko, ekissāpi dattiyā yāpeti,
dvīhipi dattīpi yāpeti, sattahipi dattīhi yāpeti, ekāhikampi āhāraṃ
āhāreti, dvāhikampi āhāraṃ āhāreti, sattāhikampi āhāraṃ āhāreti. Iti
evarūpaṃ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati,
imāya kassapa mattāya iminā tapopakkamena samaṇo vā abhavissa brāhmaṇo
vā dujjāno sudujjāno, netaṃ abhavissa kallaṃ vacanāya dujjāno samaṇo
dujjāno brāhmaṇo’ti.

 

Sakkā ca paneso abhavissa ñātuṃ gahapatinā vā gahapatiputtena vā
antamaso kumbha dāsiyā’pi: ayaṃ acelako hoti muttācāro hatthāpalekhano,
na ehibhadantiko, na tiṭṭhabhadantiko, nābhihaṭaṃ, na uddissakaṭaṃ, na
nimantanaṃ sādiyati. So na kumbhimukhā paṭiggaṇhāti, na kaḷopimukhā
paṭiggaṇhāti, na eḷakamantaraṃ. Na daṇḍamantaraṃ, na musalamantaraṃ, na
dvinnaṃ bhuñjamānānaṃ, na gabbhiniyā, na pāyamānāya, na
purisantaragatāya, na saṃkittīsu, na yattha sā upaṭṭhito hoti, na yattha
makkhikā saṇḍasaṇḍacārinī, na macchaṃ na maṃsaṃ na suraṃ na merayaṃ na
thusodakaṃ pivati. So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti
dvālopiko, sattāgāriko vā hoti sattālopiko, ekissāpi dattiyā yāpeti,
dvīhipi dattīpi yāpeti, sattahipi dattīhi yāpeti, ekāhikampi āhāraṃ
āhāreti, dvāhikampi āhāraṃ āhāreti, sattāhikampi āhāraṃ āhāreti. Iti
evarūpaṃ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharatīti.
Yasmā ca kho kassapa aññatreva imāya mattāya aññatra iminā
tapopakkamena samaṇo vā hoti. Brāhmaṇo vā dujjāno sudujjāno, tasmā etaṃ
kallaṃ vacanāya dujjāno samaṇo dujjāno brāhmaṇo’ti.

 

Yato kho kassapa bhikkhu averaṃ abyāpajjaṃ mettacittaṃ [PTS Page 171]
[\q 171/] bhāveti, āsavānañca khayā anāsavaṃ cetovimuttiṃ
paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja
viharati. Ayaṃ vuccati kassapa bhikkhu samaṇo iti’pi brāhmaṇo iti’pīti.

 

21. Sākabhakkho ce’pi kassapa hoti sāmākabhakkho ce’pi kassapa hoti
nīvārabhakkho ce’pi kassapa hoti daddulabhakkho ce’pi kassapa hoti
haṭabhakkho ce’pi kassapa hoti kaṇabhakkho ce’pi kassapa hoti
ācāmabhakkho ce’pi kassapa hoti piññākabhakkho ce’pi kassapa hoti
tiṇabhakkho ce’pi kassapa hoti gomayabhakkho ce’pi kassapa hoti
vanamūlaphalāhāro yāpeti pavattaphalabhojī. Imāya ca kassapa
Mattāya iminā tapopakkamena sāmaññaṃ vā abhavissa brāhmaṇo vā dujjāno
sudujjāno, netaṃ abhavissa kallaṃ vacanāya ‘dujjāno samaṇo dujjāno
brāhmaṇo’ti.

 

Sakkā ca panetaṃ abhavissa ñātuṃ gahapatinā vā gahapatiputtena vā
antamaso kumbhadāsiyāpi: ‘ayaṃ sākabhakkho vā hoti, sāmākabhakkho vā
hoti, nīvārabhakkho vā hoti, daddulabhakkho vā hoti, haṭabhakkho vā
hoti, kaṇabhakkho vā hoti, ācāmabhakkho vā hoti, piññākabhakkho vā hoti,
tiṇabhakkho vā hoti, gomayabhakkho vā hoti, vanamūlaphalāhāro yāpeti
pavattaphalabhojī’ti. Yasmā ca kho kassapa aññatreva imāya mattāya
aññatra iminā tapopakkamena samaṇo vā hoti brāhmaṇo vā dujjāno
sudujjāno, tasmā etaṃ kallaṃ vacanāya ‘dujjāno samaṇo dujjāno
brāhmaṇo’ti.

 

[BJT Page 374] [\x 374/]

 

Yato kho kassapa bhikkhu averaṃ abyāpajjaṃ mettacittaṃ bhāveti,
āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme
sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ vuccati kassapa
bhikkhu samaṇo iti’pi brāhmaṇo iti’pi.

 

22. Sāṇāni ce’pi kassapa dhāreti, masāṇāni ce’pi kassapa dhāreti,
chavadussāni ce’pi kassapa dhāreti, paṃsukūlāni ce’pi kassapa dhāreti,
tirīṭāni ce’pi kassapa dhāreti, ajinampi kassapa dhāreti, ajinakkhipampi
kassapa dhāreti, kusacīrampi kassapa dhāreti, vākacīrampi kassapa
dhāreti, elakacīrampi ce’pi kassapa dhāreti, kesakambalampi ce’pi
kassapa dhāreti, vālakambalampi ce’pi kassapa dhāreti, ulūkapakkhikampi
kassapa dhāreti, kesamassulocako ‘pi hoti
kesamassulocanānuyogamanuyutto, ubbhaṭṭhako’pi hoti āsanapaṭikkhitto,
ukkuṭiko’pi hoti ukkuṭikappadhānamanuyutto, kaṇṭakāpassayiko’pi hoti,
kaṇṭakāpassaye seyyaṃ kappeti, phalakaseyyampi kappeti, thaṇḍilaseyyampi
kappeti, ekapassasayiko’pi hoti, rajojalladharo abbhokāsiko’pi hoti
yathāsanthatiko, vekaṭiko’pi hoti vikaṭabhojanānuyogamanuyutto,
apānako’pi hoti apānakattamanuyutto, sāyatatiyakampi
udakorohaṇānuyogamanuyutto viharati. Imāya ca kassapa mattāya iminā
tapopakkamena samaṇo vā abhavissa brāhmaṇo vā dujjāno sudujjāno, netaṃ
abhavissa kallaṃ vacanāya ‘dujjāno samaṇo dujjāno brāhmaṇo’ti.

 

Yato kho kassapa bhikkhu averaṃ abyāpajjaṃ mettacittaṃ bhāveti,
āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme
sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ vuccati kassapa
bhikkhu samaṇo iti’pi brāhmaṇo iti’pi.

 

23. Evaṃ vutte acelo kassapo bhagavantaṃ etadavoca: “katamā pana sā bho
gotama sīlasampadā, katamā cittasampadā, katamā paññāsampadā?”Ti.

 

“Idha kassapa tathāgato loke uppajjati arahaṃ sammā sambuddho
vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā
devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ
sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā
sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ
pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ
brahmacariyaṃ pakāseti.

 

23.(29) Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā
kule paccājāto. So taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So
tena saddhāpaṭilābhena samannāgato iti paṭisaṃcikkhati: ’sambādho
gharāvaso rajāpatho1. Abbhokāso pabbajjā. Nayidaṃ sukaraṃ agāraṃ
ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṃkhalikhitaṃ
brahmacariyaṃ carituṃ. Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni
acchādetvā agārasmā anagāriyaṃ pabbajeyya’nti.

 

1. Rajopatho, katthaci.

 

So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā
bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā
ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā
agārasmā anagāriyaṃ pabbajati. So evaṃ pabbajito samāno
pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu
bhayadassāvī. Samādāya sikkhati sikkhāpadesu kāyakammavacīkammena
samannāgato kusalena. Parisuddhājīvo sīlasampanno indriyesu guttadvāro
bhojane mattaññū satisampajaññesu samannāgato santuṭṭho.

 

24.(29) Kathañca kassapa bhikkhu sīlasampanno hoti? Idha kassapa bhikkhu
pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho
lajjī dayāpanno. Sabbapāṇabhūtahitānukampī viharati. Idampi’ssa hoti
sīlasmiṃ.

 

Adinnādānaṃ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī.
Athenena sucibhūtena attanā viharati. Idampi’ssa hoti sīlasmiṃ.

 

Abrahmacariyaṃ pahāya brahmacārī hoti ārācārī1 virato methunā gāmadhammā. Idampi’ssa hoti sīlasmiṃ.

 

Musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto2
paccayiko avisaṃvādako lokassa. Idampi’ssa hoti sīlasmiṃ.

 

Pisuṇaṃ vācaṃ3 pahāya pisuṇāya vācāya paṭivirato hoti. Ito sutvā na
amutra akkhātā imesaṃ bhedāya. Amutra vā sutvā na imesaṃ akkhātā amūsaṃ
bhedāya. Iti bhinnānaṃ vā sandhātā, sahitānaṃ vā anuppadātā4
samaggārāmo5 samaggarato samagganandiṃ samaggakaraṇiṃ vācaṃ bhāsitā
hoti. Idampi’ssa hoti sīlasmiṃ.

 

Pharusaṃ vācaṃ6 pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā neḷā
kaṇṇasukhā pemanīyā7 hadayaṅgamā porī bahujanakantā bahujanamanāpā,
tathārūpaṃ8 vācaṃ bhāsitā hoti. Idampi’ssa hoti sīlasmiṃ.

 

Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī
atthavādī dhammavādī vinayavādī. Nidhānavatiṃ vācaṃ bhāsitā hoti kālena
sāpadesaṃ pariyantavatiṃ atthasañhitaṃ. Idampi’ssa hoti sīlasmiṃ.

 

1. Anācāri, machasaṃ.
2. Ṭheto, syā.
3. Pisuṇāvācaṃ, [PTS.]
4. Anuppādātā, [PTS.]
5. Samaggarāmo, machasaṃ.
6. Pharusāvācaṃ, [PTS.] Sitira
7. Pemaniyā, machasaṃ. 8. Evarūpiṃ. [PTS.] Sitira.
24.(30) Bījagāmabhūtagāmasamārambhā1 paṭivirato hoti. Ekabhattiko2 hoti
rattūparato3 paṭivirato4 vikālabhojanā. Naccagītavāditavisūkadassanā5
paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍanavibhusanaṭṭhānā
paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti.
Jātarūparajatapaṭiggahaṇā6 paṭivirato hoti. Āmakadhaññapaṭiggahaṇā6
paṭivirato hoti. Āmakamaṃsapaṭiggahaṇā6 paṭivirato hoti.
Itthikumārikapaṭiggahaṇā6 paṭivirato hoti. Dāsidāsapaṭiggahaṇā6
paṭivirato hoti. Ajeḷakapaṭiggahaṇā6 paṭivirato hoti.
Kukkuṭasūkarapaṭiggahaṇā6 paṭivirato hoti. Hatthigavassavaḷavā7
paṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti.
Dūteyyapaheṇa8 gamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato
hoti. Tulākūṭakaṃsakūṭamānakūṭā9 paṭivirato hoti.
Ukkoṭanavañcananikatisāci10 yogā paṭivirato hoti.
Chedanavadhabandhanaviparāmosaālopasahasākārā11 paṭivirato hoti.
Idampi’ssa hoti sīlasmiṃ.

 

Cullasīlaṃ12 niṭṭhitaṃ

 

24.(31) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ bījagāmabhūtagāmasamārambhaṃ13 anuyuttā viharanti,
seyyathīdaṃ: mūlabījaṃ khandhabījaṃ phalubījaṃ14 aggabījaṃ
bijabījameva15 pañcamaṃ. Iti vā itievarūpā16
bījagāmabhūtagāmasamārambhā17 paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

24.(32) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ sannidhikāraparibhogaṃ anuyuttā viharanti,
seyyathīdaṃ: annasannidhiṃ pānasannidhiṃ vatthasannidhiṃ yānasannidhiṃ
sayanasannidhiṃ gandhasannidhiṃ āmisasannidhiṃ. Iti vā iti evarūpā
sannidhikāraparibhogā paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

1. Samārabbhā, machasaṃ.
2. Ekaṃ bhattiko, machasaṃ.
3. Rattuparato, machasaṃ.
4. Virato, the. Se.
5. Visūkaṃ, machasaṃ.
6. Pariggahaṇā, (sabbattha)
7. Gavassaṃ, se. Vaḷavaṃ, machasaṃ.
8. Pahiṇa, sīmu. Machasa. Syā.
9. Kūṭaṃ, machasaṃ.
10. Sāvi, machasaṃ.
11. Sahasaṃ, machasaṃ.
12. Cūḷa sīlaṃ, machasaṃ.
13. Samārabbhā, machasaṃ.
14. Phalaṃ, se. Phaluṃ, si. The.
15. Bija bījaṃ eva. The.
16. Iti evarupā, kesuci.
17. Samārabbhā, machasaṃ.

 

24.(33) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ visūkadassanaṃ anuyuttā viharanti, seyyathīdaṃ:
naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhātaṃ pāṇissaraṃ vetālaṃ kumbhathūnaṃ
sobhanakaṃ1 caṇḍālaṃ vaṃsaṃ dhopanakaṃ2 hatthiyuddhaṃ assayuddhaṃ
mahisayuddhaṃ3 usabhayuddhaṃ ajayuddhaṃ meṇḍayuddhaṃ4 kukkuṭayuddhaṃ
vaṭṭakayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ5 nibbuddhaṃ uyyodhikaṃ
balaggaṃ senābyūhaṃ aṇīkadassanaṃ6. Iti vā iti evarūpā visūkadassanā
paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

24.(34) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ jūtappamādaṭṭhānānuyogaṃ anuyuttā viharanti,
seyyathīdaṃ: aṭṭhapadaṃ dasapadaṃ ākāsaṃ parihārapathaṃ santikaṃ
khalikaṃ ghaṭikaṃ salākahatthaṃ akkhaṃ paṅgacīraṃ vaṅkakaṃ mokkhacikaṃ
ciṅgulakaṃ pattāḷhakaṃ rathakaṃ dhanukaṃ akkharikaṃ manesikaṃ
yathāvajjaṃ. Iti vā iti evarūpā jūtappamādaṭṭhānānuyogā paṭivirato hoti.
Idampi’ssa hoti sīlasmiṃ.

 

24.(35) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ uccāsayanamahāsayanaṃ anuyuttā viharanti,
seyyathīdaṃ: āsandiṃ pallaṅkaṃ gonakaṃ cittakaṃ paṭikaṃ paṭalikaṃ
tūlikaṃ vikatikaṃ uddalomiṃ ekantalomiṃ kaṭṭhissaṃ koseyyaṃ kuttakaṃ
hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇiṃ
kādalimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhatolohitakūpadhānaṃ.
Iti vā iti evarūpā uccāsayanamahāsayanā paṭivirato hoti. Idampi’ssa hoti
sīlasmiṃ.

 

1. Sobhanagarakaṃ, katthaci. Sobhanakarakaṃ, [PTS.] Sobhanagharakaṃ, machasaṃ.
2. Dhovanaṃ, katthaci. Dhopanaṃ, sitira.
3. Mahiṃsaṃ, machasaṃ.
4. Meṇḍakaṃ, machasaṃ.
5. Sīhala potthakesu na dissati.
6. Anīka - kesuci.

 

24.(36) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ maṇḍanavibhusanaṭṭhānānuyogaṃ anuyuttā viharanti,
seyyathīdaṃ: ucchādanaṃ parimaddanaṃ nahāpanaṃ sambāhanaṃ ādāsaṃ añjanaṃ
mālāvilepanaṃ mukhacuṇṇakaṃ1 mukhalepanaṃ2 hatthabandhaṃ sikhābandhaṃ
daṇḍakaṃ nāḷikaṃ khaggaṃ chattaṃ citrūpāhanaṃ uṇhīsaṃ maṇiṃ vālavījaniṃ
odātāni vatthāni dīghadasāni. Iti vā iti evarūpā
maṇḍanavibhusanaṭṭhānānuyogā paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

24.(37) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ tiracchānakathaṃ anuyuttā viharanti, seyyathīdaṃ:
rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ
yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ
gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ
janapadakathaṃ itthikathaṃ purisakathaṃ (kumārakathaṃ kumārikathaṃ)3
sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ
nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ. Iti vā
itievarūpāya tiracchānakathāya paṭivirato hoti. Idampi’ssa hoti
sīlasmiṃ.

 

24.(38) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpā viggāhikakathaṃ anuyuttā viharanti, seyyathīdaṃ:
“na tvaṃ imaṃ dhammavinayaṃ ājānāsi. Ahaṃ imaṃ dhammavinayaṃ ājānāmi.
Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi? Micchāpaṭipanno tvamasi.
Ahamasmi sammāpaṭipanno. Sahitaṃ me, asahitaṃ te. Pure vacanīyaṃ pacchā
avaca. Pacchā vacanīyaṃ pure avaca. Āciṇṇaṃ4 te viparāvattaṃ. Āropito te
vādo. Niggahīto tvamasi. Cara vādappamokkhāya. Nibbeṭhehi vā sace
pahosī”ti. Iti vā itievarūpāya viggāhikakathāya paṭivirato hoti.
Idampi’ssa hoti sīlasmiṃ.

 

24.(39) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ dūteyyapahiṇagamanānuyogamanuyuttā viharanti,
seyyathīdaṃ: raññaṃ rājamahāmattānaṃ khattiyānaṃ brāhmaṇānaṃ
gahapatikānaṃ kumārānaṃ “idha gaccha. Amutrāgaccha. Idaṃ hara. Amutra
idaṃ āharā”ti. Iti vā itievarūpā dūteyyapahiṇagamanānuyogā paṭivirato
hoti. Idampi’ssa hoti sīlasmiṃ.

 

1. Mukhacuṇṇaṃ, machasaṃ.
2. Mukhālepanaṃ, sīmu.
3. Marammapotthakesuyeva dissate
4. Aviciṇṇaṃ, kesuci.

 

24.(40) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena
ca lābhaṃ nijigiṃsitāro. Iti vā itievarūpā kuhanalapanā paṭivirato
hoti. Idampi’ssa hoti sīlasmiṃ.

 

Majjhimasīlaṃ niṭṭhitaṃ.

 

24.(41) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ1 kappenti,
seyyathīdaṃ: aṅgaṃ nimittaṃ uppātaṃ2 supiṇaṃ3 lakkhaṇaṃ mūsikacchinnaṃ
aggihomaṃ dabbihomaṃ thusahomaṃ taṇḍulahomaṃ sappihomaṃ telahomaṃ
mukhahomaṃ lohitahomaṃ aṅgavijjā vatthuvijjā khattavijjā4 sivavijjā
bhūtavijjā bhurivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā
sakuṇavijjā vāyasavijjā pakkajjhānaṃ5 saraparittānaṃ migacakkaṃ. Iti vā
itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi’ssa
hoti sīlasmiṃ.

 

24.(42) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti,
seyyathīdaṃ: maṇilakkhaṇaṃ vatthalakkhaṇaṃ daṇḍalakkhaṇaṃ6 asilakkhaṇaṃ
usulakkhaṇaṃ dhanulakkhaṇaṃ āvudhalakkhaṇaṃ7 itthilakkhaṇaṃ
purisalakkhaṇaṃ kumāralakkhaṇaṃ kumārilakkhaṇaṃ dāsalakkhaṇaṃ
dāsilakkhaṇaṃ hatthilakkhaṇaṃ assalakkhaṇaṃ mahisalakkhaṇaṃ8
usabhalakkhaṇaṃ golakkhaṇaṃ9 ajalakkhaṇaṃ meṇḍalakkhaṇaṃ10
kukkuṭalakkhaṇaṃ vaṭṭakalakkhaṇaṃ godhālakkhaṇaṃ kaṇṇikālakkhaṇaṃ
kacchapalakkhaṇaṃ migalakkhaṇaṃ. Iti vā itievarūpāya tiracchānavijjāya
micchājīvā paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

24.(43) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti
seyyathīdaṃ: raññaṃ niyyānaṃ bhavissati, raññaṃ aniyyānaṃ bhavissati,
abbhantarānaṃ raññaṃ upayānaṃ bhavissati, bāhirānaṃ raññaṃ apayānaṃ
bhavissati, bāhirānaṃ raññaṃ upayānaṃ bhavissati, abbhantarānaṃ raññaṃ
apayānaṃ bhavissati, abbhantarānaṃ raññaṃ jayo bhavissati, abbhantarānaṃ
raññaṃ parājayo bhavissati. Iti imassa jayo bhavissati. Imassa parājayo
bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato
hoti. Idampi’ssa hoti sīlasmiṃ.

 

1. Jīvitaṃ, machasaṃ.
2. Uppādaṃ, sīmu.
3. Supinaṃ, machasaṃ. Supiṇakaṃ, si.
4. Khettaṃ, kesuci.
5. Pakkha, kesuci.
6. Daṇḍalakkhaṇaṃ satthalakkhaṇaṃ, machasaṃ.
7. Āyudha, kesuci.
8. Mahiṃsa, machasaṃ.
9. Goṇa, machasaṃ.
10. Meṇḍaka, kesuci.

 

24.(44) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti.
Seyyathīdaṃ: candaggāho bhavissati. Suriyaggāho bhavissati.
Nakkhattagāho bhavissati. Candimasuriyānaṃ pathagamanaṃ bhavissati.
Candimasuriyānaṃ uppathagamanaṃ bhavissati. Nakkhattānaṃ pathagamanaṃ
bhavissati. Nakkhattānaṃ uppathagamanaṃ bhavissati. Ukkāpāto bhavissati.
Dīsāḍāho bhavissati. Bhūmicālo bhavissati. Devadundubhi bhavissati.
Candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ1 saṃkilesaṃ vodānaṃ
bhavissati. Evaṃvipāko candaggāho bhavissati. Evaṃvipāko suriyaggāho
bhavissati. Evaṃvipāko nakkhattaggāho bhavissati. Evaṃvipākaṃ
candimasuriyānaṃ pathagamanaṃ bhavissati. Evaṃvipākaṃ candimasuriyānaṃ
uppathagamanaṃ bhavissati. Evaṃvipākaṃ nakkhattānaṃ pathagamanaṃ
bhavissati. Evaṃvipākaṃ nakkhattānaṃ uppathagamanaṃ bhavissati.
Evaṃvipāko ukkāpāto bhavissati. Evaṃvipāko disāḍāho bhavissati.
Evaṃvipāko bhūmicālo bhavissati. Evaṃvipāko devadundūbhi bhavissati.
Evaṃvipāko candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ saṅkilesaṃ
vodānaṃ bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā
paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

24.(45) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti.
Seyyathīdaṃ: subbuṭṭhikā bhavissati. Dubbuṭṭhikā bhavissati. Subhikkhaṃ
bhavissati. Dubbhikkhaṃ bhavissati. Khemaṃ bhavissati. Bhayaṃ
bhavissati. Rogo bhavissati. Ārogyaṃ bhavissati. Muddā gaṇanā saṃkhānaṃ
kāveyyaṃ lokāyataṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvena
paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

24.(46) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti.
Seyyathīdaṃ: āvāhanaṃ vivāhanaṃ saṃvadanaṃ vivadanaṃ saṃkiraṇaṃ
vikiraṇaṃ subhagakaraṇaṃ dubbhagakaraṇaṃ viruddhagabbhakaraṇaṃ
jivhānitthambhanaṃ2 hanusaṃhananaṃ hatthābhijappanaṃ hanujappanaṃ
kaṇṇajappanaṃ ādāsapañhaṃ kumāripañhaṃ devapañhaṃ ādiccupaṭṭhānaṃ
mahatupaṭṭhānaṃ abbhujjalanaṃ sirivhāyanaṃ. Iti vā itievarūpāya
tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

1. Oggamanaṃ, kesuci.
2. Jivhānitthaddhanaṃ. Bahusu.

 

24.(47) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti.
Seyyathīdaṃ: santikammaṃ paṇidhikammaṃ bhūtakammaṃ bhurikammaṃ
vassakammaṃ vossakammaṃ vatthukammaṃ vatthuparikiraṇaṃ ācamanaṃ
nahāpanaṃ juhanaṃ vamanaṃ virecanaṃ uddhavirecanaṃ adhovirecanaṃ
sīsavirecanaṃ kaṇṇatelaṃ nettatappanaṃ natthukammaṃ añjanaṃ paccañjanaṃ
sālākiyaṃ sallakattiyaṃ dārakatikicchā mūlabhesajjānaṃ anuppadānaṃ
osadhīnaṃ paṭimokkho. Iti vā itievarūpāya tiracchānavijjāya micchājīvā
paṭivirato hoti. Idamassa hoti sīlasampadāya.

 

24.(48) Sa kho1 so kassapa bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ
samanupassati yadidaṃ sīlasaṃvarato. Seyyathāpi kassapa rājā khattiyo
muddhāvasitto2 nihatapaccāmitto na kutoci bhayaṃ samanupassati yadidaṃ
paccatthikato, evameva kho kassapa bhikkhu evaṃ sīlasampanno na kutoci
bhayaṃ samanupassati yadidaṃ sīlasaṃvarato. So iminā ariyena
sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti. Evaṃ
kho kassapa bhikkhu sīlasampanno hoti.

 

25.(49) Kathañca kassapa bhikkhu indriyesu guttadvāro hoti? Idha kassapa
bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī.
Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā
domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya
paṭipajjati. Rakkhati cakkhundriyaṃ. Cakkhundriye saṃvaraṃ āpajjati.
Sotena saddaṃ sutvā na nimittaggāhī hoti nānubyañjanaggāhī.
Yatvādhikaraṇamenaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā
pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati.
Rakkhati sotindriyaṃ. Sotindriye saṃvaraṃ āpajjati. Ghāṇena gandhaṃ
ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ
ghāṇindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā
dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati. Rakkhati ghāṇindriyaṃ.
Ghāṇindriye saṃvaraṃ āpajjati. Jivhāya rasaṃ sāyitvā na nimittaggāhī
hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ jivhindriyaṃ asaṃvutaṃ
viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa
saṃvarāya paṭipajjati. Rakkhati jivhindriyaṃ. Jivhindriye saṃvaraṃ
āpajjati. Kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī hoti
nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ
abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya
paṭipajjati. Rakkhati kāyindriyaṃ. Kāyindriye saṃvaraṃ āpajjati. Manasā
dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī.
Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā
pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati.
Rakkhati manindriyaṃ. Manindriye saṃvaraṃ āpajjati. So iminā ariyena
indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti.
Evaṃ kho kassapa bhikkhu indriyesu guttadvāro hoti.

 

1. Atha kho, kesuci.
2. Muddhābhisinto, kesuci.
3. Anvāsaveyyuṃ, anvāssaveyyu, kesuci.

 

26.(50) Kathañca kassapa bhikkhu satisampajaññena samannāgato hoti?
Idhāvuso bhikkhu abhikkante paṭikkante sampajānakārī hoti. Ālokite
vilokite sampajānakārī hoti. Samiñjite1 pasārite sampajānakārī hoti.
Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asite pīte khāyite sāyite
sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite
nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṃ kho
kassapa bhikkhu satisampajaññena samannāgato hoti.

 

[BJT Page 378] [\x 378/]
27.(51) Kathañca āvuso bhikkhu santuṭṭho hoti? Idhāvuso bhikkhu
santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena2
piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Seyyathāpi
kassapa pakkhi sakuṇo yena yeneva ḍeti sapattabhāro’va ḍeti, evameva kho
āvuso bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena
kucchiparihāriyena piṇḍapātena. So yena yeneva pakkamati samādāyeva
pakkamati. Evaṃ kho āvuso bhikkhu santuṭṭho hoti.

 

28.(52) So iminā ca ariyena sīlakkhandhena3 samannāgato iminā ca ariyena
indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena
samannāgato imāya ca ariyāya santuṭṭhiyā samannāgato vivittaṃ senāsanaṃ
bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ
vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ
piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya
parimukhaṃ satiṃ upaṭṭhapetvā.

 

29.(53) So loke abhijjhaṃ pahāya vigatābhijjhena cetasā viharati.
Abhijjhāya cittaṃ parisodheti. Byāpādapadosaṃ pahāya abyāpannacitto
viharati sabbapāṇabhūtahitānukampī. Byāpādapadosā cittaṃ parisodheti.
Thīnamiddhaṃ pahāya vigatathīnamiddho viharati ālokasaññī sato
sampajāno. Thīnamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya
anuddhato viharati ajjhattaṃ vūpasantacitto. Uddhaccakukkuccā cittaṃ
parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī
kusalesu dhammesu. Vicikicchāya cittaṃ parisodheti.

 

1. Sammiñjite, kesuci.
2. Paribhārikena, sīmu.
3. Iminā sīlakkhandhena, sabbattha.

 

29.(54) Seyyathāpi āvuso puriso iṇaṃ ādāya kammante payojeyya, tassa te
kammantā samijjheyyuṃ, so yāni ca porāṇāni iṇamūlāni tāni ca
byantīkareyya, siyā cassa uttariṃ avasiṭṭhaṃ dārabharaṇāya, tassa
evamassa: “ahaṃ kho pubbe iṇaṃ ādāya kammante payojesiṃ. Tassa me te
kammantā samijjhiṃsu. So’haṃ yāni ca porāṇāni iṇamūlāni tāni ca byantī
akāsiṃ. Atthi ca me uttariṃ avasiṭṭhaṃ dārabharaṇāyā”ti. So tatonidānaṃ
labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

 

29.(55) Seyyathāpi āvuso puriso ābādhiko assa dukkhito bāḷhagilāno,
bhattaṃ cassa nacchādeyya, na cassa kāye balamattā, so aparena samayena
tamhā ābādhā mucceyya, bhattañcassa chādeyya, siyā cassa kāye balamattā,
tassa evamassa: “ahaṃ kho pubbe ābādhiko ahosiṃ dukkhito bāḷhagilāno.
Bhattaṃ ca me nacchādesi. Nacassa me āsi kāye balamattā. So’mhi etarahi
tamhā ābādhā mutto bhattañca me chādeti. Atthi ca me kāye balamattā”ti.
So tato nidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

 

29.(56) Seyyathāpi āvuso puriso bandhanāgāre baddho assa, so aparena
samayena tamhā bandhanāgārā mucceyya sotthinā abbayena1, na cassa kiñci
bhogānaṃ vayo, tassa evamassa: “ahaṃ kho pubbe bandhanāgāre baddho
ahosiṃ. So’mhi etarahi tamhā bandhanāgārā mutto sotthinā abbayena.
Natthi ca me kiñci bhogānaṃ vayo”ti. So tatonidānaṃ labhetha pāmojjaṃ,
adhigaccheyya somanassaṃ -

 

29.(57) Seyyathāpi āvuso puriso dāso assa anattādhīno parādhīno na
yenakāmaṅgamo, so aparena samayena tamhā dāsabyā mucceyya attādhīno
aparādhīno bhujisso yenakāmaṅgamo, tassa evamassa: “ahaṃ kho pubbe dāso
ahosiṃ anattādhīno parādhīno na yenakāmaṅgamo, so’mhi etarahi tamhā
dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṅgamo”ti. So
tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

 

1. Avyayena, [PTS.]

 

29.(59) Seyyathāpi āvuso puriso sadhano sabhogo kantāraddhānamaggaṃ
paṭipajjeyya dubbhikkhaṃ sappaṭibhayaṃ. So aparena samayena taṃ kantāraṃ
nitthareyya, sotthinā gāmantaṃ anupāpuṇeyya khemaṃ appaṭibhayaṃ, tassa
evamassa: “ahaṃ kho pubbe sadhano sabhogo kantāraddhānamaggaṃ paṭipajjiṃ
dubbhikkhaṃ sappaṭibhayaṃ. So’mhi etarahi taṃ kantāraṃ tiṇṇo sotthinā
gāmantaṃ anuppatto khemaṃ appaṭibhaya”nti. So tato nidānaṃ labhetha
pāmojjaṃ adhigaccheyya somanassaṃ -

 

29.(60) Evameva kho āvuso bhikkhu yathā iṇaṃ yathā rogaṃ yathā
bandhanāgāraṃ yathā dāsabyaṃ yathā kantāraddhānamaggaṃ evaṃ ime pañca
nīvaraṇe appahīṇe attani samanupassati. Seyyathāpi āvuso ānaṇyaṃ yathā
ārogyaṃ yathā bandhanā mokkhaṃ yathā bhujissaṃ yathā khemantabhūmiṃ
evameva kho āvuso bhikkhu ime pañca nīvaraṇe pahīṇe attani
samanupassati.

 

[BJT Page 380] [\x 380/]
30(61) Tassime pañca nīvaraṇe pahīṇe attani samanupassato pāmojjaṃ
jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati.
Passaddhakāyo sukhaṃ vedeti. Sukhino cittaṃ samādhiyati.
So vivicceva kāmehi vivicca akusalehi dhammehi [PTS Page 173]
[\q 173/] savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ
jhānaṃ upasampajja viharati. So imameva kāyaṃ vivekajena pītisukhena
abhisanneti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato
kāyassa vivekajena pītisukhena apphuṭaṃ hoti.

 

Seyyathāpi āvuso dakkho nahāpako vā nahāpakantevāsī vā kaṃsathāle
nahānīyavuṇṇāni ākiritvā udakena paripphosakaṃ paripphosakaṃ sanneyya3
sāyaṃ nahānīyapiṇḍi snehānugatā snehaparetā santarabāhirā phuṭā snehena
na ca paggharaṇi -

 

Evameva kho āvuso bhikkhu imameva kāyaṃ vivekajena pītisukhena
abhisanneti parisenneti paripūreti parippharati. Nāssa kiñci sabbāvato
kāyassa vivekajena pītisukhena apphuṭaṃ hoti.

 

Puna ca paraṃ āvuso bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ
sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ
dutiyaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ samādhijena
pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci
sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti.

 

Seyyathāpi āvuso udakarabhado ubbhidodako, tassa nevassa puratthimāya
disāya udakassa āyamukhaṃ, na dakkhiṇāya disāya udakassa āyamukhaṃ, na
pacchimāya disāya udakassa āyamukhaṃ, na uttarāya disāya udakassa
āyamukhaṃ, devo ca na kālena kālaṃ sammā dhāraṃ anupaveccheyya, atha kho
tamhā ca udakarahadā sītā vāridhārā ubbhijjitvā tameva udakarahadaṃ
sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya, nāssa
kiñci sabbāvato udakarahadassa vārinā sītena apphuṭaṃ assa -

 

Evameva kho āvuso bhikkhu imameva kāyaṃ samādhijena pītisukhena
abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato
kāyassa samādhijena pītisukhena apphuṭaṃ hoti.

 

Puna ca paraṃ āvuso bhikkhu pītiyā ca virāgā upekkhako ca viharati sato
sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti:
upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharati.

 

So imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti,
parippharati nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ
hoti.

 

Seyyathāpi āvuso uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā
appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake
saṃvaddhāni udakānuggatāni antonimuggaposīni tāni yāva caggā yāva ca
mūlā sītena vārinā abhisannāni parisannāni paripūrāni, paripphuṭāni
nāssā kiñci sabbāvataṃ uppalānaṃ vā padumānaṃ vā puṇḍarīkānaṃ vā sītena
vārinā apphuṭaṃ assa.

 

Evameva kho āvuso bhikkhu imameva kāyaṃ nippītikena sukhena abhisandeti
parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa
nippītikena sukhena apphuṭaṃ hoti.

 

Puna ca paraṃ āvuso bhikkhu sukhassa ca pahānā dukkhassa ca pahānā
pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ
upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Idampi’ssa
hoti cittasampadāya. Ayaṃ kho sā kassapa cittasampadā.

 

31. So evaṃ samāhite citte - pe -

 

[BJT Page 380] [\x 380/]

 

32. [PTS Page 174] [\q 174/] imāya ca
kassapa sīlasampadāya imāya ca cittasampadāya imāya ca paññāsampadāya
aññā sīlasampadā cittasampadā paññāsampadā uttarītarā vā paṇītatarā vā
natthi.

 

33. Santi kassapa eke samaṇabrāhmaṇā sīlavādā. Te anekapariyāyena
sīlassa vaṇṇaṃ bhāsanti. Yāvatā kassapa ariyaṃ paramaṃ sīlaṃ, nāhaṃ
tattha attano samasamaṃ samanupassāmi. Kuto bhiyyo? Atha kho ahameva
tattha bhiyyo yadidaṃ adhisīlaṃ.

 

34. Santi kassapa eke samaṇabrāhmaṇā tapojigucchāvādā. Te
anekapariyāyena tapojigucchāya vaṇṇaṃ bhāsanti. Yāvatā kassapa ariyā
paramā tapojigucchā, nāhaṃ tattha attano samasamaṃ samanupassāmi. Kuto
bhiyyo? Atha kho ahameva tattha bhiyyo yadidaṃ adhijegucchaṃ.

 

35. Santi kassapa eke samaṇabrāhmaṇā paññāvādā. Te anekapariyāyena
paññāya vaṇaṇaṃ bhāsanti. Yāvatā kassapa ariyā paramā paññā, nāhaṃ
tattha attano samasamaṃ samanupassāmi. Kuto bhiyyo? Atha kho ahameva
tattha bhiyyo yadidaṃ adhipaññā.

 

36. Santi kassapa eke samaṇabrāhmaṇā vimuttivādā. Te anekapariyāyena
vimuttiyā vaṇaṇaṃ bhāsanti. Yāvatā kassapa ariyā paramā vimutti, nāhaṃ
tattha attano samasamaṃ samanupassāmi. Kuto bhiyyo? Atha kho ahameva
tattha bhiyyo yadidaṃ adhimutti.

 

[BJT Page 382] [\x 382/]

 

37. [PTS Page 175] [\q 175/] ṭhānaṃ kho
panetaṃ kassapa vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ:
“sīhanādaṃ kho samaṇo gotamo nadati. Tañca kho suññāgāre nadati no
parisāsū”ti. Te ‘mā hevanti’ssu vacanīyā. “Sīhanādañca samaṇo gotamo
nadati, parisāsu ca nadatī’ti. Evamassu kassapa vacanīyā.

 

38. Ṭhānaṃ kho panetaṃ kassapa vijjati yaṃ aññatitthiyā paribbājakā evaṃ
vadeyyuṃ: “sīhanādañca samaṇo gotamo nadati, parisāsu ca nadati. No ca
kho visārado nadatī”ti. Te ‘mā hevanti’ssu vacanīyā. “Sīhanādañca samaṇo
gotamo nadati, parisāsu ca nadati, visārado ca nadatī”ti. Evamassu
kassapa vacanīyā.

 

39. Ṭhānaṃ kho panetaṃ kassapa vijjati yaṃ aññatitthiyā paribbājakā evaṃ
vadeyyuṃ: “sīhanādañca samaṇo gotamo nadati, parisāsu ca nadati,
visārado ca nadati, no ca kho naṃ pañhaṃ pucchantī”ti. Te ‘mā
hevanti’ssu vacanīyā “sīhanādaṃ ca samaṇo gotamo nadati. Parisāsu ca
nadati, visārado ca nadati, pañhañca naṃ pucchantī”ti. Evamassu kassapa
vacanīyā.

 

40. Ṭhānaṃ kho panetaṃ kassapa vijjati yaṃ aññatitthiyā paribbājakā evaṃ
vadeyyuṃ: “sīhanādaṃ ca samaṇo gotamo nadati, parisāsu ca nadati,
visārado ca nadati, pañhaṃ ca naṃ pucchanti, no ca kho nesaṃ pañhaṃ
puṭṭho byākarotī”ti. Te ‘mā hevanti’ssu vacanīyā. “Sīhanādañca samaṇo
gotamo nadati, parisāsu ca nadati, visārado ca nadati, pañhaṃ ca naṃ
pucchanti. Pañhañca nesaṃ puṭṭho byākarotī”ti. Evamassu kassapa
vacanīyā.

 

41. Ṭhānaṃ kho panetaṃ kassapa vijjati yaṃ aññatitthiyā paribbājakā evaṃ
vadeyyuṃ: “sīhanādañca samaṇo gotamo nadati, parisāsu ca nadati.
Visārado ca nadati, pañhaṃ ca naṃ pucchanti, no ca kho pañhañca nesaṃ
puṭṭho byākaroti, no ca kho pañhassa veyyākaraṇena cittaṃ ārādhetī”ti.
Te ‘mā hevanti’ssu vacanīyā “sīhanādaṃ ca samaṇo gotamo nadati, parisāsu
ca nadati, visārado ca nadati, pañhaṃ ca naṃ pucchanti, no ca kho nesaṃ
pañhassa ca veyyākaraṇena cittaṃ ārādhetī”ti evamassu kassapa vacanīyā.

 

42. Ṭhānaṃ kho panetaṃ kassapa vijjati yaṃ aññatitthiyā paribbājakā evaṃ
vadeyyuṃ: “sīhanādañca samaṇo gotamo nadati. Parisāsu ca nadati,
visārado ca nadati, pañhassa ca veyyākaraṇena cittaṃ ārādheti, no ca kho
sotabbaṃ maññantī”ti. Te ‘mā hevanti’ssu vacanīyā: “sīhanādañca samaṇo
gotamo nadati, parisāsu ca nadati, visārado ca nadati, pañhassa ca
veyyākaraṇena cittaṃ ārādheti. Sotabbañcassa maññantī”ti. Evamassu
kassapa vacanīyā.

 

[BJT Page 384] [\x 384/]

 

43. Ṭhānaṃ kho panetaṃ vijjati yaṃ aññatitthiyā paribbājakā evaṃ
vadeyyuṃ: “sīhanādañca samaṇo gotamo nadati. Parisāsu ca nadati,
visārado ca nadati, pañhassa ca veyyākaraṇena cittaṃ ārādheti, no ca kho
sotabbaṃ maññantī”ti. Te ‘mā hevanti’ssu vacanīyā: “sīhanādañca samaṇo
gotamo nadati, parisāsu ca nadati, visārado ca nadati, pañhassa ca
veyyākaraṇena cittaṃ ārādheti. Sotabbañcassa maññanti. No ca kho sutvā
cassa pasīdanatī”ti. Te ‘mā hevanti’ssu vacanīyā: “sīhanādañca samaṇo
gotamo nadati, parisāsu ca nadati, visārado ca nadati, pañhassa ca
veyyākaraṇena cittaṃ ārādheti. Sotabbañcassa maññanti. Sutvā cassa
pasīdantī”ti. Evamassu kassapa vacanīyā.

 

44. Ṭhānaṃ kho panetaṃ kassapa vijjati yaṃ aññatitthiyā paribbājakā evaṃ
vadeyyuṃ: “sīhanādañca samaṇo gotamo nadati. Parisāsu ca nadati,
visārado ca nadati, pañhassa ca veyyākaraṇena cittaṃ ārādheti, no ca kho
sotabbaṃ maññantī”ti. Te ‘mā hevanti’ssu vacanīyā: “sīhanādañca samaṇo
gotamo nadati, parisāsu ca nadati, visārado ca nadati, pañhassa ca
veyyākaraṇena cittaṃ ārādheti. Sutvā cassa pasīdanti, no ca kho pasannā
pasannākāraṃ karontī”ti. Te mā’ hevanti’ssu vacanīyā. “Sīhanādañca
samaṇo gotamo nadati. Parisāsu ca nadati, visārado ca nadati, pañhassa
ca veyyākaraṇena cittaṃ ārādheti, no ca kho sotabbaṃ maññantī”ti. Te ‘mā
hevanti’ssu vacanīyā: “sīhanādañca samaṇo gotamo nadati, parisāsu ca
nadati, visārado ca nadati, pañhassa ca veyyākaraṇena cittaṃ ārādheti.
Sutvā cassa pasīdati, pasannā ca pasannākāraṃ karontī”ti evamassu
kassapa vacanīyā.

 

45. Ṭhānaṃ kho panetaṃ kassapa vijjati yaṃ aññatitthiyā paribbājakā evaṃ
vadeyyuṃ: “sīhanādaṃ ca samaṇo gotamo nadati. Parisāsu ca nadati,
visārado ca nadati, pañhassa ca veyyākaraṇena cittaṃ ārādheti, no ca kho
sotabbaṃ maññantī”ti. Te ‘mā hevanti’ssu vacanīyā: “sīhanādañca samaṇo
gotamo nadati, parisāsu ca nadati, visārado ca nadati, pañhassa ca
veyyākaraṇena cittaṃ ārādheti. Pasannā ca pasannākāraṃ karoti. No ca kho
tathattāya paṭipajjantī”ti. Te ‘mā hevanti”ssu vacanīyā “sīhanādaṃ ca
samaṇo gotamo nadati. Parisāsu ca nadati, visārado ca nadati, pañhassa
ca veyyākaraṇena cittaṃ ārādheti, no ca kho sotabbaṃ maññantī”ti. Te ‘mā
hevanti’ssu vacanīyā: “sīhanādañca samaṇo gotamo nadati, parisāsu ca
nadati, visārado ca nadati, pañhassa ca veyyākaraṇena cittaṃ ārādheti.
Pasannā ca pasannākāraṃ karonti. Tathattāya ca paṭipajjantī”ti evamassu
kassapa vacanīyā.

 

46. Ṭhānaṃ kho panetaṃ kassapa vijjati yaṃ aññatitthiyā paribbājakā evaṃ
vadeyyuṃ: “sīhanādaṃ ca samaṇo gotamo nadati. Parisāsu ca nadati,
visārado ca nadati, pañhassa ca veyyākaraṇena cittaṃ ārādheti, sotabbaṃ
ca maññanti, tathattāya ca paṭipajjanti, no ca kho paṭipannā
ārādhentī”ti. Te ‘mā hevanti’ssu vacanīyā. “Sīhanādañca samaṇo gotamo
nadati. Parisāsu ca nadati, visārado ca nadati, pañhañca taṃ pucchanti,
pañhañca nesaṃ puṭṭho byākaroti, pañhassa ca veyyākaraṇena cittaṃ
ārādheti, sotabbañcassa maññanti, sutvā cassa pasīdanti, pasannā ca
pasannākāraṃ karonti, tathattāya ca paṭipajjanti paṭipannā ca
ārādhentī”ti. Evamassu kassapa vacanīyā.

 

47. Ekamidāhaṃ kassapa samayaṃ rājagahe viharāmi gijjhakūṭe pabbate. Tatra maṃ aññataro tapabrahmacārī [PTS Page 176]
[\q 176/] nigrodho nāma adhijegucche pañhaṃ pucchi. Tassāhaṃ
adhijegucche pañhaṃ puṭṭho byākāsiṃ. Byākato ca pana me attamano ahosi.
Paraṃ viya mattāyāti.

 

[BJT Page 386] [\x 386/]

 

48. “Ko hi bhante bhagavato dhammaṃ sutvā na attamano assa paraṃ viya
mattāya? Bhante bhagavato dhammaṃ sutvā attamano paraṃ viya mattāya,
abhikkantaṃ bhante, abhikkantaṃ bhante. Seyyathāpi bhante nikkujjitaṃ vā
ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya,
andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti,
evameva bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ bhante
bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Labheyyāhaṃ
bhante bhagavato santike pabbajjaṃ, labheyyaṃ upasampadanti”.

 

49. “Yo kho kassapa aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati
pabbajjaṃ, ākaṅkhati upasampadaṃ, so cattāro māse parivasati. Catunnaṃ
māsānaṃ accayena āraddhacittā bhikkhū taṃ pabbājenti, upasampādenti
bhikkhubhāvāya. Api ca mettha puggalavemattatā viditā”ti.

 

50. “Sace bhante aññatitthiyapubbā imasmiṃ dhammavinaye ākaṅkhantā
pabbajjaṃ ākaṅkhantā upasampadaṃ cattāro māse parivasanti, catunnaṃ
māsānaṃ accayena āraddhacittā bhikkhū taṃ pabbājenti, upasampādenti
bhikkhubhāvāya. Ahaṃ cattāri vassāni parivasissāmi. Catunnaṃ vassānaṃ
accayena āraddhacittā bhikkhū maṃ pabbājentu, upasampādentu
bhikkhubhāvāyā’ti.

 

51. Alattha kho acelo kassapo bhagavato santike pabbajjaṃ [PTS Page 177]
[\q 177/] alatthupasampadaṃ. Acirūpasampanno kho panāyasmā kassapo
eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto, na cirasseva
yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti,
tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā
sacchikatvā upasampajja vihāsi. “Khīṇā jāti. Vusitaṃ brahmacariyaṃ.
Kataṃ karaṇīyaṃ. Nāparaṃ itthattāyā”ti abbhaññāsi.

 

Aññataro ca kho panāyasmā kassapo arahataṃ ahosīti.

 

Sīhanādasuttaṃ niṭṭhitaṃ aṭṭhamaṃ.

 

[BJT Page 388] [\x 388/]

 

9. [PTS Page 178] [\q 178/] poṭṭhapādasuttaṃ

 

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa ārāme. Tena kho pana samayena poṭṭhapādo paribbājako
samayappavādake tindukācīre ekasālake mallikāya ārāme paṭivasati
mahatiyā paribbājakaparisāya saddhiṃ tiṃsamattehi paribbājakasatehi.

 

2. Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya
sāvatthiṃ piṇḍāya pāvisi. Atha kho bhagavato etadahosi: atippago kho
tāva sāvatthiyaṃ piṇḍāya carituṃ, yannūnāhaṃ yena samayappavādako
tindukācīro ekasālako mallikāya ārāmo, yena poṭṭhapādo paribbājako,
tenupasaṅkameyyanti. Atha kho bhagavā yena samayappavādako tindukācīro
ekasālako mallikāya ārāmo tenupasaṅkami.

 

3. Tena kho pana samayena poṭṭhapādo paribbājako mahatiyā
paribbājakaparisāya saddhiṃ nisinno hoti unnādiniyā uccāsaddamahāsaddāya
anekavihitaṃ tiracchānakathaṃ kathentiyā - seyyathīdaṃ: rājakathaṃ
corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ
annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ gandhakathaṃ mālākathaṃ
ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ [PTS Page 179]
[\q 179/] janapadakathaṃ itthikathaṃ purisakathaṃ sūrakathaṃ
visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ
lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ, iti vā’ti.

 

4. Addasā kho poṭṭhapādo paribbājako bhagavantaṃ dūrato’va āgacchantaṃ.
Disvāna sakaṃ parisaṃ saṇṭhapesi:1 “appasaddā bhonto hontu. Mā bhonto
saddamakattha. Ayaṃ samaṇo gotamo āgacchati. Appasaddakāmo kho so
panāyasmā, appasaddassa vaṇṇavādī. Appevanāma appasaddaṃ parisaṃ viditvā
upasaṅkamitabbaṃ maññeyyā”ti. Evaṃ vutte te paribbājakā tuṇhī ahesuṃ.
Atha kho bhagavā yena poṭṭhapādo paribbājako tenupasaṅkami. Atha kho
poṭṭhapādo paribbājako bhagavantaṃ etadavoca: etu kho bhante bhagavā.
Svāgataṃ2 bhante bhagavato. Cirassaṃ kho bhante bhagavā imaṃ
pariyāyamakāsi yadidaṃ idhāgamanāya. Nisīdatu bhante bhagavā. Idamāsanaṃ
paññattanti. Nisīdi bhagavā paññatte āsane. Poṭṭhapādo’pi kho
paribbājako aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ
nisinnaṃ kho poṭṭhapādaṃ paribbājakaṃ bhagavā etadavoca: “kāya nu’ttha
poṭṭhapāda etarahi kathāya sannisinnā? Kā ca pana vo antarā kathā
vippakatā?”Ti.

 

1. Saṇṭhāpesi, [PTS.]
2. Sāgataṃ, [PTS.]

 

[BJT Page 390] [\x 390/]

 

5. Evaṃ vutte poṭṭhapādo paribbājako bhagavantaṃ etadavoca: tiṭṭhatesā
bhante kathā, yāya maṃ etarahi kathāya sannisinnā. Nesā bhante kathā
bhagavato dullabhā bhavissati pacchāpi savaṇāya. Purimāni bhante
divasāni purimatarāni nānātitthiyānaṃ samaṇabrahmaṇānaṃ kutūhalasālāya
sannisinnānaṃ sannipatitānaṃ abhisaññānirodhe [PTS Page 180] [\q 180/] kathā udapādi “kathaṃ nu kho bho abhisaññānirodho hotī?”Ti.

 

(1) Tatrekacce evamāhaṃsu: “ahetu appaccayā purisassa saññā
uppajjanti’pi nirujjhanti’pi. Yasmiṃ samaye uppajjanti, saññi tasmiṃ
samaye hoti. Yasmiṃ samaye nirujjhanti, asaññi tasmiṃ samaye hotī”ti
ittheke abhisaññānirodhaṃ paññāpenti.

 

(2) Tamañño evamāha: “na kho pana me’taṃ bho evaṃ bhavissati. Saññā hi
bho purisassa attā. Sā ca kho upeti’pi apeti’pi. Yasmiṃ samaye upeti,
saññī tasmiṃ samaye hoti. Yasmiṃ samaye apeti, asaññī tasmiṃ samaye
hotī”ti ittheke abhisaññānirodhaṃ paññāpenti.

 

(3) Tamañño evamāha: “na kho pana me’taṃ bho evaṃ bhavissati. Santi hi
bho samaṇabrāhmaṇā mahiddhikā mahānubhāvā. Te imassa purisassa saññaṃ
upakaḍḍhanti’pi apakaḍḍhanti’pi. Yasmiṃ samaye upakaḍḍhanti, saññī
tasmiṃ samaye hoti. Yasmiṃ samaye apakaḍḍhanti. Asaññi tasmiṃ samaye
hotī”ti ittheke abhisaññānirodhaṃ paññāpenti.

 

(4) Tamañño evamāha: “na kho pana me’taṃ bho evaṃ bhavissati. Santi hi
bho devatā3 mahiddhikā mahānubhāvā. Tā imassa purisassa saññaṃ
upakaḍḍhanti’pi apakaḍḍhanti’pi. Yasmiṃ samaye upakaḍḍhanti, saññiṃ
tasmiṃ samaye hoti. Yasmiṃ samaye apakaḍḍhanti, asaññi tasmiṃ samaye
hotī”ti ittheke abhisaññānirodhaṃ paññāpenti.

 

6. Tassa mayhaṃ bhante bhagavantaṃ yeva ārabbha sati udapādi: ‘aho nūna
bhagavā, aho nūna sugato, yo imesaṃ dhammānaṃ sukusalo’ti. Bhagavā
kusalo bhagavā pakataññū abhisaññānirodhassa. Kathaṃ nu kho bhante
abhisaññānirodho hotī?”Ti.

 

1. Paññāpenti, [PTS.]
2. Na kho nāmetaṃ, [PTS.]
3. Devā, syāma.
4. Te, syāma.

 

[BJT Page 392] [\x 392/]

 

7. Tatra poṭṭhapāda ye te samaṇabrāhmaṇā evamāhaṃsu: ahetū appaccayā
purisassa saññā uppajjanti’pi nirujhantipī’ti. Ādito’va tesaṃ
aparaddhaṃ. Taṃ kissa hetu? Sahetū hi poṭṭhapāda sappaccayā purisassa [PTS Page 181] [\q 181/] saññā uppajjanti’pi nirujjhanti’pi. Sikkhā ekā saññā uppajjanti, sikkhā ekā saññā nirujjhanti”.

 

“Kā ca sikkhā”ti bhagavā avoca:

 

Idha poṭṭhapāda tathāgato loke uppajjati arahaṃ sammāsambuddho
vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā
devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ
sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā
sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ
pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ
brahmacariyaṃ pakāseti.

 

8.(29) Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā
kule paccājāto. So taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So
tena saddhāpaṭilābhena samannāgato iti paṭisaṃcikkhati: ’sambādho
gharāvaso rajāpatho1. Abbhokāso pabbajjā. Nayidaṃ sukaraṃ agāraṃ
ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṃkhalikhitaṃ
brahmacariyaṃ carituṃ. Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni
acchādetvā agārasmā anagāriyaṃ pabbajeyya’nti.

 

1. Rajopatho, katthaci.

 

9. So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā
bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā
ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā
agārasmā anagāriyaṃ pabbajati. So evaṃ pabbajito samāno
pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu
bhayadassāvī. Samādāya sikkhati sikkhāpadesu kāyakammavacīkammena
samannāgato kusalena. Parisuddhājīvo sīlasampanno indriyesu guttadvāro
bhojane mattaññū satisampajaññesu samannāgato santuṭṭho.

 

10.(29) Kathañca poṭṭhapāda bhikkhu sīlasampanno hoti? Idha poṭṭhapāda
bhikkhu pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo
nihitasattho lajjī dayāpanno. Sabbapāṇabhūtahitānukampī viharati.
Idampi’ssa hoti sīlasmiṃ.

 

1. Rajāpatho,syāma.
[BJT Page 394] [\x 394/]
Adinnādānaṃ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī.
Athenena sucibhūtena attanā viharati. Idampi’ssa hoti sīlasmiṃ.

 

Abrahmacariyaṃ pahāya brahmacārī hoti ārācārī1 virato methunā gāmadhammā. Idampi’ssa hoti sīlasmiṃ.

 

Musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto2
paccayiko avisaṃvādako lokassa. Idampi’ssa hoti sīlasmiṃ.

 

Pisuṇaṃ vācaṃ3 pahāya pisuṇāya vācāya paṭivirato hoti. Ito sutvā na
amutra akkhātā imesaṃ bhedāya. Amutra vā sutvā na imesaṃ akkhātā amūsaṃ
bhedāya. Iti bhinnānaṃ vā sandhātā, sahitānaṃ vā anuppadātā4
samaggārāmo5 samaggarato samagganandiṃ samaggakaraṇiṃ vācaṃ bhāsitā
hoti. Idampi’ssa hoti sīlasmiṃ.

 

Pharusaṃ vācaṃ6 pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā neḷā
kaṇṇasukhā pemanīyā7 hadayaṅgamā porī bahujanakantā bahujanamanāpā,
tathārūpaṃ8 vācaṃ bhāsitā hoti. Idampi’ssa hoti sīlasmiṃ.

 

Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī
atthavādī dhammavādī vinayavādī. Nidhānavatiṃ vācaṃ bhāsitā hoti kālena
sāpadesaṃ pariyantavatiṃ atthasañhitaṃ. Idampi’ssa hoti sīlasmiṃ.

 

1. Anācāri, machasaṃ.
2. Ṭheto, syā.
3. Pisuṇāvācaṃ, [PTS.]
4. Anuppādātā, [PTS.]
5. Samaggarāmo, machasaṃ.
6. Pharusāvācaṃ, [PTS.] Sitira
7. Pemaniyā, machasaṃ. 8. Evarūpiṃ. [PTS.] Sitira.
11.(30) Bījagāmabhūtagāmasamārambhā1 paṭivirato hoti. Ekabhattiko2 hoti
rattūparato3 paṭivirato4 vikālabhojanā. Naccagītavāditavisūkadassanā5
paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍanavibhusanaṭṭhānā
paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti.
Jātarūparajatapaṭiggahaṇā6 paṭivirato hoti. Āmakadhaññapaṭiggahaṇā6
paṭivirato hoti. Āmakamaṃsapaṭiggahaṇā6 paṭivirato hoti.
Itthikumārikapaṭiggahaṇā6 paṭivirato hoti. Dāsidāsapaṭiggahaṇā6
paṭivirato hoti. Ajeḷakapaṭiggahaṇā6 paṭivirato hoti.
Kukkuṭasūkarapaṭiggahaṇā6 paṭivirato hoti. Hatthigavassavaḷavā7
paṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti.
Dūteyyapaheṇa8 gamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato
hoti. Tulākūṭakaṃsakūṭamānakūṭā9 paṭivirato hoti.
Ukkoṭanavañcananikatisāci10 yogā paṭivirato hoti.
Chedanavadhabandhanaviparāmosaālopasahasākārā11 paṭivirato hoti.
Idampi’ssa hoti sīlasmiṃ.

 

Cullasīlaṃ12 niṭṭhitaṃ

 

11.(31) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ bījagāmabhūtagāmasamārambhaṃ13 anuyuttā viharanti,
seyyathīdaṃ: mūlabījaṃ khandhabījaṃ phalubījaṃ14 aggabījaṃ
bijabījameva15 pañcamaṃ. Iti vā itievarūpā16
bījagāmabhūtagāmasamārambhā17 paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

11.(32) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ sannidhikāraparibhogaṃ anuyuttā viharanti,
seyyathīdaṃ: annasannidhiṃ pānasannidhiṃ vatthasannidhiṃ yānasannidhiṃ
sayanasannidhiṃ gandhasannidhiṃ āmisasannidhiṃ. Iti vā iti evarūpā
sannidhikāraparibhogā paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

1. Samārabbhā, machasaṃ.
2. Ekaṃ bhattiko, machasaṃ.
3. Rattuparato, machasaṃ.
4. Virato, the. Se.
5. Visūkaṃ, machasaṃ.
6. Pariggahaṇā, (sabbattha)
7. Gavassaṃ, se. Vaḷavaṃ, machasaṃ.
8. Pahiṇa, sīmu. Machasa. Syā.
9. Kūṭaṃ, machasaṃ.
10. Sāvi, machasaṃ.
11. Sahasaṃ, machasaṃ.
12. Cūḷa sīlaṃ, machasaṃ.
13. Samārabbhā, machasaṃ.
14. Phalaṃ, se. Phaluṃ, si. The.
15. Bija bījaṃ eva. The.
16. Iti evarupā, kesuci.
17. Samārabbhā, machasaṃ.

 

12.(33) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ visūkadassanaṃ anuyuttā viharanti, seyyathīdaṃ:
naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhātaṃ pāṇissaraṃ vetālaṃ kumbhathūnaṃ
sobhanakaṃ1 caṇḍālaṃ vaṃsaṃ dhopanakaṃ2 hatthiyuddhaṃ assayuddhaṃ
mahisayuddhaṃ3 usabhayuddhaṃ ajayuddhaṃ meṇḍayuddhaṃ4 kukkuṭayuddhaṃ
vaṭṭakayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ5 nibbuddhaṃ uyyodhikaṃ
balaggaṃ senābyūhaṃ aṇīkadassanaṃ6. Iti vā iti evarūpā visūkadassanā
paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

13.(34) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ jūtappamādaṭṭhānānuyogaṃ anuyuttā viharanti,
seyyathīdaṃ: aṭṭhapadaṃ dasapadaṃ ākāsaṃ parihārapathaṃ santikaṃ
khalikaṃ ghaṭikaṃ salākahatthaṃ akkhaṃ paṅgacīraṃ vaṅkakaṃ mokkhacikaṃ
ciṅgulakaṃ pattāḷhakaṃ rathakaṃ dhanukaṃ akkharikaṃ manesikaṃ
yathāvajjaṃ. Iti vā iti evarūpā jūtappamādaṭṭhānānuyogā paṭivirato hoti.
Idampi’ssa hoti sīlasmiṃ.

 

14.(35) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ uccāsayanamahāsayanaṃ anuyuttā viharanti,
seyyathīdaṃ: āsandiṃ pallaṅkaṃ gonakaṃ cittakaṃ paṭikaṃ paṭalikaṃ
tūlikaṃ vikatikaṃ uddalomiṃ ekantalomiṃ kaṭṭhissaṃ koseyyaṃ kuttakaṃ
hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇiṃ
kādalimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhatolohitakūpadhānaṃ.
Iti vā iti evarūpā uccāsayanamahāsayanā paṭivirato hoti. Idampi’ssa hoti
sīlasmiṃ.

 

1. Sobhanagarakaṃ, katthaci. Sobhanakarakaṃ, [PTS.] Sobhanagharakaṃ, machasaṃ.
2. Dhovanaṃ, katthaci. Dhopanaṃ, sitira.
3. Mahiṃsaṃ, machasaṃ.
4. Meṇḍakaṃ, machasaṃ.
5. Sīhala potthakesu na dissati.
6. Anīka - kesuci.

 

15.(36) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ maṇḍanavibhusanaṭṭhānānuyogaṃ anuyuttā viharanti,
seyyathīdaṃ: ucchādanaṃ parimaddanaṃ nahāpanaṃ sambāhanaṃ ādāsaṃ añjanaṃ
mālāvilepanaṃ mukhacuṇṇakaṃ1 mukhalepanaṃ2 hatthabandhaṃ sikhābandhaṃ
daṇḍakaṃ nāḷikaṃ khaggaṃ chattaṃ citrūpāhanaṃ uṇhīsaṃ maṇiṃ vālavījaniṃ
odātāni vatthāni dīghadasāni. Iti vā iti evarūpā
maṇḍanavibhusanaṭṭhānānuyogā paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

16.(37) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ tiracchānakathaṃ anuyuttā viharanti, seyyathīdaṃ:
rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ
yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ
gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ
janapadakathaṃ itthikathaṃ purisakathaṃ (kumārakathaṃ kumārikathaṃ)3
sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ
nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ. Iti vā
itievarūpāya tiracchānakathāya paṭivirato hoti. Idampi’ssa hoti
sīlasmiṃ.

 

[BJT Page 396] [\x 396/]
17.(38) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpā viggāhikakathaṃ anuyuttā viharanti, seyyathīdaṃ:
“na tvaṃ imaṃ dhammavinayaṃ ājānāsi. Ahaṃ imaṃ dhammavinayaṃ ājānāmi.
Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi? Micchāpaṭipanno tvamasi.
Ahamasmi sammāpaṭipanno. Sahitaṃ me, asahitaṃ te. Pure vacanīyaṃ pacchā
avaca. Pacchā vacanīyaṃ pure avaca. Āciṇṇaṃ4 te viparāvattaṃ. Āropito te
vādo. Niggahīto tvamasi. Cara vādappamokkhāya. Nibbeṭhehi vā sace
pahosī”ti. Iti vā itievarūpāya viggāhikakathāya paṭivirato hoti.
Idampi’ssa hoti sīlasmiṃ.

 

18.(39) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ dūteyyapahiṇagamanānuyogamanuyuttā viharanti,
seyyathīdaṃ: raññaṃ rājamahāmattānaṃ khattiyānaṃ brāhmaṇānaṃ
gahapatikānaṃ kumārānaṃ “idha gaccha. Amutrāgaccha. Idaṃ hara. Amutra
idaṃ āharā”ti. Iti vā itievarūpā dūteyyapahiṇagamanānuyogā paṭivirato
hoti. Idampi’ssa hoti sīlasmiṃ.

 

1. Mukhacuṇṇaṃ, machasaṃ.
2. Mukhālepanaṃ, sīmu.
3. Marammapotthakesuyeva dissate
4. Aviciṇṇaṃ, kesuci.

 

19.(40) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena
ca lābhaṃ nijigiṃsitāro. Iti vā itievarūpā kuhanalapanā paṭivirato
hoti. Idampi’ssa hoti sīlasmiṃ.

 

Majjhimasīlaṃ niṭṭhitaṃ.

 

20.(41) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ1 kappenti,
seyyathīdaṃ: aṅgaṃ nimittaṃ uppātaṃ2 supiṇaṃ3 lakkhaṇaṃ mūsikacchinnaṃ
aggihomaṃ dabbihomaṃ thusahomaṃ taṇḍulahomaṃ sappihomaṃ telahomaṃ
mukhahomaṃ lohitahomaṃ aṅgavijjā vatthuvijjā khattavijjā4 sivavijjā
bhūtavijjā bhurivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā
sakuṇavijjā vāyasavijjā pakkajjhānaṃ5 saraparittānaṃ migacakkaṃ. Iti vā
itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi’ssa
hoti sīlasmiṃ.

 

21.(42) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti,
seyyathīdaṃ: maṇilakkhaṇaṃ vatthalakkhaṇaṃ daṇḍalakkhaṇaṃ6 asilakkhaṇaṃ
usulakkhaṇaṃ dhanulakkhaṇaṃ āvudhalakkhaṇaṃ7 itthilakkhaṇaṃ
purisalakkhaṇaṃ kumāralakkhaṇaṃ kumārilakkhaṇaṃ dāsalakkhaṇaṃ
dāsilakkhaṇaṃ hatthilakkhaṇaṃ assalakkhaṇaṃ mahisalakkhaṇaṃ8
usabhalakkhaṇaṃ golakkhaṇaṃ9 ajalakkhaṇaṃ meṇḍalakkhaṇaṃ10
kukkuṭalakkhaṇaṃ vaṭṭakalakkhaṇaṃ godhālakkhaṇaṃ kaṇṇikālakkhaṇaṃ
kacchapalakkhaṇaṃ migalakkhaṇaṃ. Iti vā itievarūpāya tiracchānavijjāya
micchājīvā paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

22.(43) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti
seyyathīdaṃ: raññaṃ niyyānaṃ bhavissati, raññaṃ aniyyānaṃ bhavissati,
abbhantarānaṃ raññaṃ upayānaṃ bhavissati, bāhirānaṃ raññaṃ apayānaṃ
bhavissati, bāhirānaṃ raññaṃ upayānaṃ bhavissati, abbhantarānaṃ raññaṃ
apayānaṃ bhavissati, abbhantarānaṃ raññaṃ jayo bhavissati, abbhantarānaṃ
raññaṃ parājayo bhavissati. Iti imassa jayo bhavissati. Imassa parājayo
bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato
hoti. Idampi’ssa hoti sīlasmiṃ.

 

1. Jīvitaṃ, machasaṃ.
2. Uppādaṃ, sīmu.
3. Supinaṃ, machasaṃ. Supiṇakaṃ, si.
4. Khettaṃ, kesuci.
5. Pakkha, kesuci.
6. Daṇḍalakkhaṇaṃ satthalakkhaṇaṃ, machasaṃ.
7. Āyudha, kesuci.
8. Mahiṃsa, machasaṃ.
9. Goṇa, machasaṃ.
10. Meṇḍaka, kesuci.

 

23.(44) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti.
Seyyathīdaṃ: candaggāho bhavissati. Suriyaggāho bhavissati.
Nakkhattagāho bhavissati. Candimasuriyānaṃ pathagamanaṃ bhavissati.
Candimasuriyānaṃ uppathagamanaṃ bhavissati. Nakkhattānaṃ pathagamanaṃ
bhavissati. Nakkhattānaṃ uppathagamanaṃ bhavissati. Ukkāpāto bhavissati.
Dīsāḍāho bhavissati. Bhūmicālo bhavissati. Devadundubhi bhavissati.
Candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ1 saṃkilesaṃ vodānaṃ
bhavissati. Evaṃvipāko candaggāho bhavissati. Evaṃvipāko suriyaggāho
bhavissati. Evaṃvipāko nakkhattaggāho bhavissati. Evaṃvipākaṃ
candimasuriyānaṃ pathagamanaṃ bhavissati. Evaṃvipākaṃ candimasuriyānaṃ
uppathagamanaṃ bhavissati. Evaṃvipākaṃ nakkhattānaṃ pathagamanaṃ
bhavissati. Evaṃvipākaṃ nakkhattānaṃ uppathagamanaṃ bhavissati.
Evaṃvipāko ukkāpāto bhavissati. Evaṃvipāko disāḍāho bhavissati.
Evaṃvipāko bhūmicālo bhavissati. Evaṃvipāko devadundūbhi bhavissati.
Evaṃvipāko candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ saṅkilesaṃ
vodānaṃ bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā
paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

24.(45) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti.
Seyyathīdaṃ: subbuṭṭhikā bhavissati. Dubbuṭṭhikā bhavissati. Subhikkhaṃ
bhavissati. Dubbhikkhaṃ bhavissati. Khemaṃ bhavissati. Bhayaṃ
bhavissati. Rogo bhavissati. Ārogyaṃ bhavissati. Muddā gaṇanā saṃkhānaṃ
kāveyyaṃ lokāyataṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvena
paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

[BJT Page 398] [\x 398/]
25.(46) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti.
Seyyathīdaṃ: āvāhanaṃ vivāhanaṃ saṃvadanaṃ vivadanaṃ saṃkiraṇaṃ
vikiraṇaṃ subhagakaraṇaṃ dubbhagakaraṇaṃ viruddhagabbhakaraṇaṃ
jivhānitthambhanaṃ2 hanusaṃhananaṃ hatthābhijappanaṃ hanujappanaṃ
kaṇṇajappanaṃ ādāsapañhaṃ kumāripañhaṃ devapañhaṃ ādiccupaṭṭhānaṃ
mahatupaṭṭhānaṃ abbhujjalanaṃ sirivhāyanaṃ. Iti vā itievarūpāya
tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

1. Oggamanaṃ, kesuci.
2. Jivhānitthaddhanaṃ. Bahusu.

 

26.(47) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti.
Seyyathīdaṃ: santikammaṃ paṇidhikammaṃ bhūtakammaṃ bhurikammaṃ
vassakammaṃ vossakammaṃ vatthukammaṃ vatthuparikiraṇaṃ ācamanaṃ
nahāpanaṃ juhanaṃ vamanaṃ virecanaṃ uddhavirecanaṃ adhovirecanaṃ
sīsavirecanaṃ kaṇṇatelaṃ nettatappanaṃ natthukammaṃ añjanaṃ paccañjanaṃ
sālākiyaṃ sallakattiyaṃ dārakatikicchā mūlabhesajjānaṃ anuppadānaṃ
osadhīnaṃ paṭimokkho. Iti vā itievarūpāya tiracchānavijjāya micchājīvā
paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

27.(48) Sa kho1 so poṭṭhapāda bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ
samanupassati yadidaṃ sīlasaṃvarato. Seyyathāpi poṭṭhapāda khattiyo
muddhāvasitto2 nihatapaccāmitto na kutoci bhayaṃ samanupassati yadidaṃ
paccatthikato, evameva kho poṭṭhapāda bhikkhu evaṃ sīlasampanno na
kutoci bhayaṃ samanupassati yadidaṃ sīlasaṃvarato. So iminā ariyena
sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti. Evaṃ
kho poṭṭhapāda bhikkhu sīlasampanno hoti.

 

28.(49) Kathañca poṭṭhapāda bhikkhu indriyesu guttadvāro hoti? Idha
poṭṭhapāda bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti
nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ
viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa
saṃvarāya paṭipajjati. Rakkhati cakkhundriyaṃ. Cakkhundriye [PTS Page 182]
[\q 182/] saṃvaraṃ āpajjati. Sotena saddaṃ sutvā na nimittaggāhī
hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ sotindriyaṃ asaṃvutaṃ
viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ tassa
saṃvarāya paṭipajjati. Rakkhati sotindriyaṃ. Sotindriye saṃvaraṃ
āpajjati. Ghāṇena gandhaṃ ghāyitvā na nimittaggāhī hoti
nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ ghāṇindriyaṃ asaṃvutaṃ viharantaṃ
abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya
paṭipajjati. Rakkhati ghāṇindriyaṃ. Ghāṇindriye saṃvaraṃ āpajjati.
Jivhāya rasaṃ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī.
Yatvādhikaraṇamenaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā
pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati.
Rakkhati jivhindriyaṃ. Jivhindriye saṃvaraṃ āpajjati. Kāyena phoṭṭhabbaṃ
phusitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ
kāyindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā
dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati kāyindriyaṃ.
Kāyindriye saṃvaraṃ āpajjati. Manasā dhammaṃ viññāya na nimittaggāhī
hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ
viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa
saṃvarāya paṭipajjati. Rakkhati manindriyaṃ. Manindriye saṃvaraṃ
āpajjati. So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ
abyāsekasukhaṃ paṭisaṃvedeti. Evaṃ kho poṭṭhapāda bhikkhu indriyesu
guttadvāro hoti.

 

1. Atha kho, kesuci.
2. Muddhābhisinto, kesuci.
3. Anvāsaveyyuṃ, anvāssaveyyu, kesuci.

 

29(50) Kathañca poṭṭhapāda bhikkhu satisampajaññena samannāgato hoti?
Idha poṭṭhapāda bhikkhu abhikkante paṭikkante sampajānakārī hoti.
Ālokite vilokite sampajānakārī hoti. Samiñjite1 pasārite sampajānakārī
hoti. Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asite pīte khāyite
sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate
ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṃ
kho poṭṭhapāda bhikkhu satisampajaññena samannāgato hoti.

 

30.(51) Kathañca poṭṭhapāda bhikkhu santuṭṭho hoti? Idha poṭṭhapāda
bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena2
piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Seyyathāpi
poṭṭhapāda pakkhi sakuṇo yena yeneva ḍeti sapattabhāro’va ḍeti, evameva
kho poṭṭhapāda bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena
kucchiparihāriyena piṇḍapātena. So yena yeneva pakkamati samādāyeva
pakkamati. Evaṃ kho poṭṭhapāda bhikkhu santuṭṭho hoti.

 

31.(52) So iminā ca ariyena sīlakkhandhena3 samannāgato iminā ca ariyena
indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena
samannāgato imāya ca ariyāya santuṭṭhiyā samannāgato vivittaṃ senāsanaṃ
bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ
vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ
piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya
parimukhaṃ satiṃ upaṭṭhapetvā.

 

[BJT Page 400] [\x 400/]
32.(53) So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati.
Abhijjhāya cittaṃ parisodheti. Byāpādapadosaṃ pahāya abyāpannacitto
viharati sabbapāṇabhūtahitānukampī. Byāpādapadosā cittaṃ parisodheti.
Thīnamiddhaṃ pahāya vigatathīnamiddho viharati ālokasaññī sato
sampajāno. Thīnamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya
anuddhato viharati ajjhattaṃ vūpasantacitto. Uddhaccakukkuccā cittaṃ
parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī
kusalesu dhammesu. Vicikicchāya cittaṃ parisodheti.

 

1. Sammiñjite, kesuci.
2. Paribhārikena, sīmu.
3. Iminā sīlakkhandhena, sabbattha.

 

32.(54) Seyyathāpi poṭṭhapāda puriso iṇaṃ ādāya kammante payojeyya,
tassa te kammantā samijjheyyuṃ, so yāni ca porāṇāni iṇamūlāni tāni ca
byantīkareyya, siyā cassa uttariṃ avasiṭṭhaṃ dārabharaṇāya, tassa
evamassa: “ahaṃ kho pubbe iṇaṃ ādāya kammante payojesiṃ. Tassa me te
kammantā samijjhiṃsu. So’haṃ yāni ca porāṇāni iṇamūlāni tāni ca byantī
akāsiṃ. Atthi ca me uttariṃ avasiṭṭhaṃ dārabharaṇāyā”ti. So tatonidānaṃ
labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

 

32.(55) Seyyathāpi joṭṭhapāda puriso ābādhiko assa dukkhito bāḷhagilāno,
bhattaṃ cassa nacchādeyya, na cassa kāye balamattā, so aparena samayena
tamhā ābādhā mucceyya, bhattañcassa chādeyya, siyā cassa kāye
balamattā, tassa evamassa: “ahaṃ kho pubbe ābādhiko ahosiṃ dukkhito
bāḷhagilāno. Bhattaṃ ca me nacchādesi. Nacassa me āsi kāye balamattā.
So’mhi etarahi tamhā ābādhā mutto bhattañca me chādeti. Atthi ca me kāye
balamattā”ti. So tato nidānaṃ labhetha pāmojjaṃ, adhigaccheyya
somanassaṃ -

 

32.(56) Seyyathāpi poṭṭhapāda puriso bandhanāgāre baddho assa, so
aparena samayena tamhā bandhanāgārā mucceyya sotthinā abbayena1, na
cassa kiñci bhogānaṃ vayo, tassa evamassa: “ahaṃ kho pubbe bandhanāgāre
baddho ahosiṃ. So’mhi etarahi tamhā bandhanāgārā mutto sotthinā
abbayena. Natthi ca me kiñci bhogānaṃ vayo”ti. So tatonidānaṃ labhetha
pāmojjaṃ, adhigaccheyya somanassaṃ -

 

32.(57) Seyyathāpi poṭṭhapāda puriso dāso assa anattādhīno parādhīno na
yenakāmaṅgamo, so aparena samayena tamhā dāsabyā mucceyya attādhīno
aparādhīno bhujisso yenakāmaṅgamo, tassa evamassa: “ahaṃ kho pubbe dāso
ahosiṃ anattādhīno parādhīno na yenakāmaṅgamo, so’mhi etarahi tamhā
dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṅgamo”ti. So
tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

 

1. Avyayena, [PTS.]

 

32.(59) Seyyathāpi poṭṭhapāda puriso sadhano sabhogo kantāraddhānamaggaṃ
paṭipajjeyya dubbhikkhaṃ sappaṭibhayaṃ. So aparena samayena taṃ
kantāraṃ nitthareyya, sotthinā gāmantaṃ anupāpuṇeyya khemaṃ
appaṭibhayaṃ, tassa evamassa: “ahaṃ kho pubbe sadhano sabhogo
kantāraddhānamaggaṃ paṭipajjiṃ dubbhikkhaṃ sappaṭibhayaṃ. So’mhi etarahi
taṃ kantāraṃ tiṇṇo sotthinā gāmantaṃ anuppatto khemaṃ appaṭibhaya”nti.
So tato nidānaṃ labhetha pāmojjaṃ adhigaccheyya somanassaṃ -

 

32.(60) Evameva kho poṭṭhapāda bhikkhu yathā iṇaṃ yathā rogaṃ yathā
bandhanāgāraṃ yathā dāsabyaṃ yathā kantāraddhānamaggaṃ evaṃ ime pañca
nīvaraṇe appahīṇe attani samanupassati. Seyyathāpi poṭṭhapāda ānaṇyaṃ
yathā ārogyaṃ yathā bandhanā mokkhaṃ yathā bhujissaṃ yathā
khemantabhūmiṃ evameva kho poṭṭhapāda bhikkhu ime pañca nīvaraṇe pahīṇe
attani samanupassati.

 

33.(61) Tassime pañca nīvaraṇe pahīṇe attani samanupassato pāmojjaṃ
jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati.
Passaddhakāyo sukhaṃ vedeti. Sukhino cittaṃ samādhiyati.
So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ
vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ3 upasampajja viharati. Tassa yā
purimā kāmasaññā sā nirujjhati. Vivekajapītisukhasukhumasaccasaññā
tasmiṃ samaye hoti. Vivekajapītisukhasukhumasaccasaññī yeva tasmiṃ
samaye hoti. Evampi sikkhā ekā saññā uppajjati. 4 Sikkhā ekā saññā
nirujjhati. 5 ‘Ayaṃ sikkhā’ti bhagavā avoca.

 

1. Pāmujjaṃ, [PTS.]
2. Paṭisaṃvedeti, syā.
3. Paṭhamajjhānaṃ, kesuci.
4. Uppajjanti, [PTS.]
5. Nirujhanti, [PTS.]

 

[BJT Page 402] [\x 402/]

 

“Puna ca paraṃ poṭṭhapāda bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ
sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ
dutiyaṃ jhānaṃ1 upasampajja viharati. Tassa yā purimā
vivekajapītisukhasukhumasaccasaññā2 sā nirujjhati.
Samādhipītisukhasukhumasaccasaññā tasmiṃ samaye [PTS Page 183]
[\q 183/] hoti. Samādhijapītisukhasukhumasaccasaññī yeva tasmiṃ
samaye hoti. Evampi sikkhā ekā saññā uppajjati. Sikkhā ekā saññā
nirujhati. Ayampi sikkhā”ti bhagavā avoca.

 

“Puna ca paraṃ poṭṭhapāda bhikkhu pītiyā ca virāgā upekkhako ca viharati
sato ca sampajāno. Sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā
ācikkhanti ‘upekkhako satimā sukhavihārī’ti tatiyaṃjhānaṃ3 upasampajja
viharati. Tassa yā purimā samādhijapītisukhasukhumasaccasaññā sā
nirujjhati. Upekkhāsukhasukhumasaccasaññā tasmiṃ samaye hoti.
Upekkhāsukhasukhumasaccasaññī yeva tasmiṃ samaye hoti. Evampi sikkhā ekā
saññā uppajjati. Sikkhā ekā saññā nirujjhati. Ayampi sikkhā”ti bhagavā
avoca.

 

“Puna ca paraṃ poṭṭhapāda bhikkhu sukhassa ca pahānā dukkhassa ca
pahānā, pubbeva somanassadomanassānaṃ atthagamā4 adukkhamasukhaṃ
upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ5 upasampajja viharati. Tassa yā
purimā upekkhāsukhasukhumasaccasaññā sā nirujjhati.
Adukkhamasukhasukhumasaccasaññā tasmiṃ samaye hoti.
Adukkhamasukhasukhumasaññī yeva tasmiṃ samaye hoti. Evampi sikkhā ekā
saññā uppajjati. Sikkhā ekā saññā nirujjhati. Ayampi sikkhā”ti bhagavā
avoca.

 

“Puna ca paraṃ poṭṭhapāda bhikkhu sabbaso rūpasaññānaṃ samatikkamā
paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā ‘ananto ākāso’ti
ākāsānañcāyatanaṃ upasampajja viharati. Tassa yā purimā rūpasaññā sā
nirujhati. Ākāsānañcāyatanasukhumasaccasaññā tasmiṃ samaye hoti.
Ākāsānañcāyatanasukhumasaccasaññiyeva tasmiṃ samaye hoti. Evampi sikkhā
ekā saññā uppajjati. Sikkhā ekā saññā nirujjhati. Ayampi sikkhā”ti
bhagavā avoca.

 

1. Dutiyajjhānaṃ, [PTS.]
2. Vivekajaṃ pītisukhaṃ sukhumasaññā, [PTS.]
3. Tatiyajjhānaṃ, kesuci potthakesu.
4. Atthaṅgamā kesuci.
5. Catutthajjhānaṃ, kesuci.

 

[BJT Page 404] [\x 404/]

 

“Puna ca paraṃ poṭṭhapāda bhikkhu sabbaso ākāsānañcāyatanaṃ [PTS Page 184]
[\q 184/] samatikkamma, ‘anantaṃ viññāṇa’nti viññāṇañcāyatanaṃ
upasampajja viharati. Tassa yā purimā ākāsānañcāyatanasukhumasaccasaññā
sā nirujjhati. Viññāṇañcāyatanasukhumasaccasaññā tasmiṃ samaye hoti.
Viññāṇañcāyatanasukhumasaccasaññī yeva tasmiṃ samaye hoti. Evampi sikkhā
ekā saññā uppajjati. 1 Sikkhā ekā saññā nirujjhati. Ayampi sikkhā”ti
bhagavā avoca.

 

“Puna ca paraṃ poṭṭhapāda bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma
‘natthi kiñcī’ti ākiñcaññāyatanaṃ upasampajja viharati. Tassa yā purimā
viññāṇañcāyatanasukhumasaccasaññā sā nirujjhati.
Ākiñcaññāyatanasukhumasaccasaññā tasmiṃ samaye hoti.
Ākiñcaññāyatanasukhumasaccasaññiyeva tasmiṃ samaye hoti. Evampi sikkhā
ekā saññā uppajjati. Sikkhā ekā saññā nirujjhati. Ayampi sikkhā”ti
bhagavā avoca.

 

“Yato kho poṭṭhapāda bhikkhu idha sakasaññī hoti, so tato amutra tato
amutra anupubbena saññaggaṃ phusati. Tassa saññagge ṭhitassa evaṃ hoti:
‘cetayamānassa me pāpiyo2 acetayamānassa me seyyo. Ahañceva kho pana
ceteyyaṃ abhisaṅkhareyyaṃ, imā ca me saññā nirujjheyyuṃ, aññā ca oḷārikā
saññā uppajjeyyuṃ. Yannūnāhaṃ ‘na ceva3 ceteyyaṃ na
cābhisaṅkhareyya’nti. So na ceva ceteti na cābhisaṅkharoti. Tassa
acetayato anabhisaṅkharoto tā ceva saññā nirujjhanti, aññā ca oḷārikā
saññā na uppajjanti. So nirodhaṃ phusati. Evaṃ kho poṭṭhapāda
anupubbābhisaññānirodhasampajānasamāpatti hoti. Taṃ kimmaññasi
poṭṭhapāda? Api nu4 te ito pubbe evarūpā
anupubbābhisaññānirodhasampajānasamāpatti sutapubbā?”Ti.

 

1. Upapajjati kesuci.
2. Pāpiyyo, kesucipi potthakesu.
3. Na ca, syā.
4. Nu kho, syā.

 

[BJT Page 406] [\x 406/]

 

“No hetambhante. Evaṃ kho ahaṃ bhante bhagavato bhāsitaṃ ājānāmi1: yato
kho poṭṭhapāda bhikkhu idha sakasaññī hoti. So tato amutra tato amutra
anupubbena saññaggaṃ phusati. Tassa saññagge ṭhitassa evaṃ hoti: [PTS Page 185
[\q 185/] ‘@]catayamānassa me pāpiyo, acetayamānassa me seyyo.
Ahañceva kho pana ceteyyaṃ abhisaṅkhareyyaṃ. Imā ca me saññā
nirujjheyyuṃ, aññā ca oḷārikā saññā uppajjeyyuṃ. Yannūnāhaṃ na ceva
ceteyyaṃ na ca abhisaṅkhareyya’nti. So na ceva ceteti. Na ca
abhisaṅkharoti. Tassa acetayato anabhisaṅkharoto2 tā ceva saññā
nirujjhanti. Aññā ca oḷārikā saññā na uppajjanti. So nirodhaṃ phusati.
Evaṃ kho poṭṭhapāda anupubbābhisaññānirodhasampajānasamāpatti hotī”ti.

 

“Evaṃ kho poṭṭhapādā”ti.

 

“Ekaññeva3 nu kho bhante bhagavā saññaggaṃ paññapeti udāhu puthū’pi saññagge paññapetī?”Ti.

 

“Ekampi kho ahaṃ poṭṭhapāda4 saññaggaṃ paññapemi. Puthū’pi saññagge paññapemī”ti.

 

“Yathākathaṃ pana bhante bhagavā ekampi saññaggaṃ paññapeti? Puthūpi saññagge paññapetī?”Ti.

 

“Yathā yathā kho poṭṭhapāda nirodhaṃ phusati, tathā tathā’haṃ5 saññaggaṃ
paññapemi. Evaṃ kho ahaṃ poṭṭhapāda ekampi saññaggaṃ paññapemi,
puthū’pi saññagge paññapemī”ti.

 

“Saññā nu kho bhante paṭhamaṃ uppajjati, pacchā ñāṇaṃ. ? Udāhu ñāṇaṃ
paṭhamaṃ uppajjati, pacchā saññā. ? Udāhu saññā ca ñāṇañca apubbaṃ
acarimaṃ uppajjantī?”Ti.

 

1. Bhagavatā dhammaṃ desitaṃ anujānāmīti, syā.
2. Nābhisaṅkharoto, machasaṃ.
3. Ekaṃ yeva (kesuci potthakesu)
4. Poṭṭhapāda ahaṃ, syā
5. Tathā ahaṃ, syā.

 

[BJT Page 408] [\x 408/]

 

“Saññā kho poṭṭhapāda paṭhamaṃ uppajjati pacchā ñāṇaṃ. Saññuppādā ca
pana ñāṇuppādo hoti. So evaṃ pajānāti: idappaccayā kira me ñāṇaṃ
udapādīti. Iminā1 kho etaṃ poṭṭhapāda pariyāyena veditabbaṃ, yathā saññā
paṭhamaṃ uppajjati pacchā ñāṇaṃ, saññuppādo ca pana ñāṇuppādo hotī”ti.

 

“Saññā nu kho bhante purisassa attā? Udāhu aññā saññā, añño attā?”Ti.
Kiṃ pana2 tvaṃ poṭṭhapāda attānaṃ paccesī?”Ti.

 

[PTS Page 186] [\q 186/] “oḷārikaṃ kho ahaṃ bhante attānaṃ paccemi rūpiṃ cātummahābhūtikaṃ3 kabalīkārāhārabhakkhanti”4.

 

Oḷāriko ca hi te poṭṭhapāda attā abhavissa rūpī cātummahābhūtiko3
kabalīkārāhārabhakkho, 4 evaṃ santaṃ kho te poṭṭhapāda aññā’ va5 saññā
bhavissati, 6 añño attā7. Tadamināpetaṃ8 poṭṭhapāda pariyāyena
veditabbaṃ, yathā aññā’va saññā bhavissati, añño attā.

 

Tiṭṭhatevasāyaṃ9 poṭṭhapāda oḷāriko attā rūpī cātummahābhūtiko
kabalīkārāhārabhakkho. Atha imassa purisassa aññā’va saññā uppajjanti10
aññā’va saññā nirujjhanti11. Iminā 12 kho etaṃ poṭṭhapāda pariyāyena
veditabbaṃ, yathā aññā’va saññā bhavissati, añño attā”ti.

 

“Manomayaṃ kho ahaṃ bhante attānaṃ paccemi sabbaṅga paccaṅgiṃ13 ahīnindriyanti”.

 

“Manomayo ca te poṭṭhapāda attā abhavissa sabbaṅgapaccaṅgī ahīnindriyo,
evaṃ santampi kho te poṭṭhapāda aññā’va saññā bhavissati, añño attā.
Tadamināpetaṃ poṭṭhapāda pariyāyena veditabbaṃ, yathā aññā’va saññā
bhavissati, añño attā”.

 

“Tiṭṭhatevāyaṃ poṭṭhapāda manomayo attā sabbaṅgapaccaṅgī ahīnindriyo.
Atha imassa purisassa aññā’va saññā uppajjanti, aññā’va saññā
nirujjhanti. Imināpi kho etaṃ poṭṭhapāda pariyāyena veditabbaṃ, yathā
aññā’va saññā bhavissati, añño attā ‘ti”.

 

1. Iminā ca kho etaṃ, machasaṃ. Imināpetaṃ, [PTS.]
2. Kiṃ, sīmu.
3. Cātumahābhūtikaṃ, machasaṃ.
4. Kabalīkārāhāraṃ, syā.
5. Ca, syā.
6. Abhavissa, sīmu.
7. Attāti, sīmu.
8. Tadaminā, [PTS.]
9. Tiṭṭhate ca, ayaṃ.
10. Uppajjati, syā.
11. Nirujjhati, syā.
12. Imināpi kho, [PTS.]
13. Paccaṅga, syā.

 

[BJT Page 410] [\x 410/]

 

[PTS Page 187] [\q 187/] “arūpiṃ kho ahaṃ bhante attānaṃ paccemi saññāmayanti”

 

“Arūpī ca te poṭṭhapāda attā abhavissa saññāmayo, evaṃ santampi kho te
poṭṭhapāda aññā’va saññā bhavissati. Añño attā. Tadamināpetaṃ poṭṭhapāda
pariyāyena veditabbaṃ yathā aññā’va saññā bhavissati, añño attā.
Tiṭṭhatevāyaṃ poṭṭhapāda arūpī attā saññāmayo. Atha imassa purisassa
aññā’va saññā uppajjanti, aññā’va saññā nirujjhanti. Imināpi kho etaṃ
poṭṭhapāda pariyāyena veditabbaṃ yathā aññā’va saññā bhavissati, añño
attā’ti”.

 

“Sakkā panetaṃ bhante mayā ñātuṃ saññā purisassa attā’ti vā, aññā saññā, añño1 attā’ti?”.

 

“Dujjānaṃ kho etaṃ poṭṭhapāda tayā aññadiṭṭhikena aññakhantikena
aññarucikena aññatrayogena3 aññatrācariyakena4 saññā purisassa attā’ti
vā, aññā saññā, añño attā’ti vā”ti.

 

“Sace taṃ bhante mayā dujjānaṃ aññadiṭṭhikena aññakhantikena
aññarucikena aññatrācariyakena ’saññā purisassa attā’ti vā, ‘aññā saññā,
añño attā’ti vā. ‘Kiṃ pana bhante sassato loko idameva saccaṃ
moghamaññanti?”.

 

“Abyākataṃ5 kho etaṃ poṭṭhapāda mayā: sassato loko idameva saccaṃ moghamaññanti”.

 

“Kiṃ pana bhante asassato loko idameva saccaṃ moghamaññanti?”.

 

“Etampi kho poṭṭhapāda mayā abyākataṃ ‘asassato loko idameva saccaṃ moghamaññanti”.

 

“Kiṃ pana bhante antavā loko. Idameva saccaṃ moghamaññanti?”.

 

“Etampi kho poṭṭhapāda mayā abyākataṃ ‘antavā loko idameva saccaṃ moghamaññanti?”.

 

“Kiṃ pana bhante anantavā loko. Idameva saccaṃ moghamaññanti?”.

 

[PTS Page 188] [\q 188/] “etampi kho poṭṭhapāda mayā abyākataṃ ‘anantavā loko idameva saccaṃ moghamaññanti?”.

 

1. Aññā ca, syā
2. Añño ca, syā.
3. Aññattha āyogena, syā.
4. Aññatthāvariyakena, syā.
5. Avyākataṃ, sabbattha.

 

[BJT Page 412] [\x 412/]

 

“Kiṃ pana bhante taṃ jīvaṃ taṃ sarīraṃ. Idameva saccaṃ moghamaññanti?”.

 

“Etampi kho poṭṭhapāda mayā abyākataṃ ‘taṃ jīvaṃ taṃ sarīraṃ idameva saccaṃ moghamaññanti?”.

 

“Kiṃ pana bhante anantavā aññaṃ jīvaṃ aññaṃ sarīraṃ. Idameva saccaṃ moghamaññanti?”.

 

“Etampi kho poṭṭhapāda mayā abyākataṃ ‘aññaṃ jīvaṃ aññaṃ sarīraṃ. Idameva saccaṃ moghamaññanti?”.

 

“Kiṃ pana bhante tathāgato parammaraṇā. Idameva saccaṃ moghamaññanti?”.

 

“Etampi kho poṭṭhapāda mayā abyākataṃ ‘hoti tathāgato parammaraṇā. Idameva saccaṃ moghamaññanti?”.

 

“Kiṃ pana bhante na hoti tathāgato parammaraṇā. Idameva saccaṃ moghamaññanti?”.

 

“Etampi kho poṭṭhapāda mayā abyākataṃ ‘na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti?”.

 

“Kiṃ pana bhante hoti ca na hoti ca tathāgato parammaraṇā. Idameva saccaṃ moghamaññanti?”.

 

“Etampi kho poṭṭhapāda mayā abyākataṃ ‘hoti ca na hoti ca tathāgato parammaraṇā. Idameva saccaṃ moghamaññanti?”.

 

“Kiṃ pana bhante neva hoti na na hoti tathāgato parammaraṇā. Idameva saccaṃ moghamaññanti?”.

 

“Etampi kho poṭṭhapāda mayā abyākataṃ ‘neva hoti na na hoti tathāgato parammaraṇā. Idameva saccaṃ moghamaññanti?”.

 

[BJT Page 414] [\x 414/]

 

Kasmā panetaṃ bhante bhagavatā abyākatanti?

 

Na hetaṃ poṭṭhapāda atthasaṃhitaṃ na dhammasaṃhitaṃ [PTS Page 189]
[\q 189/] nādibrahmacariyakaṃ na nibbidāya na virāgāya na
nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya
saṃvattati. Tasmā taṃ mayā abyākatanti.

 

“Idaṃ dukkhanti’ kho poṭṭhapāda mayā byākataṃ. ‘Ayaṃ dukkhasamudayo’ti
kho poṭṭhapāda mayā byākataṃ. ‘Ayaṃ dukkhanirodho’ti kho poṭṭhapāda mayā
byākataṃ. ‘Ayaṃ dukkhanirodhagāminīpaṭipadā’ti kho poṭṭhapāda mayā
byākatanti”.

 

“Kasmā panetaṃ bhante bhagavatā byākatanti?”.

 

“Etaṃ hi kho poṭṭhapāda atthasaṃhitaṃ etaṃ dhammasaṃhitaṃ etaṃ
ādibrahmacariyakaṃ. Etaṃ nibbidāya virāgāya nirodhāya upasamāya
abhiññāya sambodhāya nibbānāya saṃvattati. Tasmā etaṃ mayā byākatanti”.

 

“Evametaṃ bhagavā, evametaṃ sugata, yassadāni bhante bhagavā kālaṃ maññatī”ti.

 

Atha kho bhagavā uṭṭhāyāsanā pakkāmi.

 

Atha kho te paribbājakā acirapakkantassa bhagavato poṭṭhapādaṃ
paribbājakaṃ samantato vācāsattitodakena1 sañjambhariṃ2 akaṃsu: “evameva
panāyaṃ bhavaṃ poṭṭhapādo yaññadeva samaṇo gotamo bhāsati taṃ tadevassa
abbhanumodati. ‘Evametaṃ bhagavā, evametaṃ sugatā’ti. Na kho pana mayaṃ
kiñci samaṇassa gotamassa ekaṃsikaṃ dhammaṃ desitaṃ ājānāma: sassato
loko’ti vā asassato loko’ti vā, antavā loko’ti vā, anantavā loko’ti vā,
taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti
tathāgato parammaraṇā’ti vā, na hoti tathāgato parammaraṇā’ti [PTS Page 190] [\q 190/] vā, hoti ca na ca hoti tathāgato parammaraṇā’ti vā, neva hoti na na hoti tathāgato parammaraṇā’ti vā”ti.

 

1. Vācāsattitodakehi. (Katthaci) vācāya santitodagena, sīmu.
2. Sasañjabbhariṃ. Machasaṃ.

 

[BJT Page 416] [\x 416/]

 

Evaṃ vutte poṭṭhapādo paribbājako te paribbājake etadavoca: “ahampi kho
bho na kiñci samaṇassa gotamassa ekaṃsikaṃ dhammaṃ desitaṃ ājānāma:
’sassato loko’ti vā ‘asassato loko’ti vā, antavā loko’ti vā, anantavā
loko’ti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā,
hoti tathāgato parammaraṇā’ti vā, na hoti tathāgato parammaraṇā’ti vā,
hoti ca na ca hoti tathāgato parammaraṇā’ti vā, neva hoti na na hoti
tathāgato parammaraṇā’ti vā”ti. Api ca samaṇo gotamo bhūtaṃ tacchaṃ
tathā paṭipadaṃ paññāpeti1 dhammaṭṭhitaṃ2 dhammaniyāmakaṃ3. Bhūtaṃ kho
pana tacchaṃ tathaṃ paṭipadaṃ paññāpentassa dhammaṭṭhitaṃ
dhammaniyāmakaṃ. Kathaṃ hi nāma mādiso viññu samaṇassa gotamassa
subhāsitaṃ subhāsitato nābbhanumodeyyā’?Ti.

 

Atha kho dvīhatīhassa accayena citto ca hatthisāriputto poṭṭhapādo ca
paribbājako yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā citto
hatthisāriputto bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Poṭṭhapādo
pana paribbājako bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ
sārāṇīyaṃ4 vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho
poṭṭhapādo paribbājako bhagavantaṃ etadavoca: tadā maṃ bhante te
paribbājakā acirapakkantassa bhagavato samantato vācāsattitodakena
sañjambhariṃ akaṃsu: evameva panāyaṃ bhavaṃ poṭṭhapādo yaññadeva samaṇo
gotamo bhāsati, taṃ tadevassa abbhanumodati ‘evametaṃ bhagavā, evametaṃ
sugatā’ti. Na kho pana mayaṃ kiñci samaṇassa gotamassa ekaṃsikaṃ dhammaṃ
desitaṃ ājānāma: sassato loko’ti vā asassato loko’ti vā, antavā loko’ti
vā, anantavā loko’ti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ
sarīranti vā, hoti tathāgato parammaraṇā’ti vā, na hoti tathāgato
parammaraṇā’ti vā, hoti ca na ca hoti [PTS Page 191]
[\q 191/] tathāgato parammaraṇā’ti vā, neva hoti na na hoti
tathāgato parammaraṇā’ti vā ti. Evaṃ vutto’haṃ bhante te paribbājake
etadavocaṃ: “ahampi kho bho na kiñci samaṇassa gotamassa ekaṃsikaṃ
dhammaṃ desitaṃ ājānāma: sassato loko’ti vā asassato loko’ti vā, antavā
loko’ti vā, anantavā loko’ti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ
aññaṃ sarīranti vā, hoti tathāgato parammaraṇā’ti vā, na hoti tathāgato
parammaraṇā’ti vā, hoti ca na ca hoti tathāgato parammaraṇā’ti vā, neva
hoti na na hoti tathāgato parammaraṇā’ti vā. Api ca samaṇo gotamo
bhūtaṃ tacchaṃ tathaṃ paṭipadaṃ paññāpeti1 dhammaṭṭhitaṃ5
dhammaniyāmakaṃ6 bhūtaṃ kho pana tacchaṃ tathaṃ paṭipadaṃ paññapentassa
dhammaṭṭhitaṃ5 dhammaniyāmakaṃ6. Kathaṃ hi nāma mādiso viññu samaṇassa
gotamassa subhāsitaṃ subhāsitato nābbhanumodeyyā’ti.

 

1. Paññapeti, kesuci.
2. Dhammaṭṭhitataṃ, sīmu.
3. Dhammaniyāmataṃ, sīmu.
4. Sāraṇīyaṃ, machasaṃ. Saṃrañjanīyāṃ (mahāyāna pothi)
5. Dhammaṭṭhitaṃ, [PTS.] Dhammaṭṭhitataṃ, sīmu.
6. Dhammaniyāmataṃ, sīmu. Dhammaniyāmakaṃ [PTS.] (Taduppādakaṃ, ṭīkā. )

 

[BJT Page 418] [\x 418/]

 

Sabbeva kho ete poṭṭhapāda paribbājakā andhā acakkhukā. Tvaṃ yeva nesaṃ
eko cakkhumā. Ekaṃsikā’pi hi kho poṭṭhapāda mayā dhammā desitā paññattā.
Anekaṃsikā’pi hi kho poṭṭhapāda mayā dhammā desitā paññattā.

 

Katame ca te poṭṭhapāda mayā anekaṃsikā dhammā desitā paññattā? ‘Sassato
loko’ti vā kho poṭṭhapāda mayā anekaṃsiko dhammo desito paññatto.
‘Asassato loko’ti vā kho poṭṭhapāda mayā anekaṃsiko dhammo desito
paññatto. ‘Antavā loko’ti vā kho poṭṭhapāda mayā anekaṃsiko dhammo
desito paññatto. ‘Anantavā loko’ti vā kho poṭṭhapāda mayā anekaṃsiko
dhammo desito paññatto. ‘Taṃ jīvaṃ taṃ sarīranti’ vā kho poṭṭhapāda mayā
anekaṃsiko dhammo desito paññatto. ‘Aññaṃ jīvaṃ aññaṃ sarīranti’ vā kho
poṭṭhapāda mayā anekaṃsiko dhammo desito paññatto. ‘Hoti tathāgato
parammaraṇā’ti vā kho poṭṭhapāda mayā anekaṃsiko dhammo desito paññatto.
‘Na hoti tathāgato parammaraṇā’ti vā kho poṭṭhapāda mayā anekaṃsiko
dhammo desito paññatto. ‘Hoti ca na ca hoti tathāgato parammaraṇā’ti vā
kho poṭṭhapāda mayā anekaṃsiko dhammo desito paññatto. ‘Neva hoti na na
hoti tathāgato parammaraṇā’ti vā kho poṭṭhapāda mayā anekaṃsiko dhammo
desito paññatto.

 

Kasmā ca te poṭṭhapāda mayā anekaṃsikā dhammā desitā paññattā? Na hete
poṭṭhapāda atthasaṃhitā na dhammasaṃhitā na ādibrahmacariyakā na
nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na
sambodhāya na nibbānāya saṃvattanti. Tasmā te mayā anekaṃsikā dhammā
desitā paññattā.

 

Katame ca te poṭṭhapāda mayā ekaṃsikā dhammā desitā paññattā? ‘Idaṃ dukkha’nti kho poṭṭhapāda mayā [PTS Page 192]
[\q 192/] ekaṃsiko dhammo desito paññatto. ‘Ayaṃ dukkhasamudayo’ti
kho poṭṭhapāda mayā ekaṃsiko dhammo desito paññatto. ‘Ayaṃ
dukkhanirodho’ti kho poṭṭhapāda mayā ekaṃsiko dhammo desito paññatto.
‘Ayaṃ dukkhanirodhagāminīpaṭipadā’ti kho poṭṭhapāda mayā ekaṃsiko dhammo
desito paññatto.

 

Kasmā ca te poṭṭhapāda mayā ekaṃsikā dhammā desitā paññattā? Ete
poṭṭhapāda atthasaṃhitā, ete dhammasaṃhitā, ete ādibrahmacariyakā, ete
nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya
saṃvattanti. Tasmā te mayā ekaṃsikā dhammā desitā paññattā.

 

[BJT Page 420] [\x 420/]

 

Santi kho poṭṭhapāda eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino:
‘ekantasukhī attā hoti. Arogo parammaraṇā’ti. Tyāhaṃ upasaṅkamitvā evaṃ
vadāmi: ’saccaṃ kira tumhe āyasmanto evaṃvādino evaṃdiṭṭhino
‘ekantasukhī attā hoti, arogo parammaraṇā’ti? Te ce me evaṃ puṭṭhā
‘āmā’ti1 paṭijānanti, tyāhaṃ evaṃ vadāmi: ‘api pana tumhe āyasmanto
ekantasukhaṃ lokaṃ jānaṃ passaṃ viharathā’ti. Iti puṭṭhā ‘no’ti vadanti.
Tyāhaṃ evaṃ vadāmi ‘api ca pana tumhe āyasmanto ekaṃ vā rattiṃ ekaṃ vā
divasaṃ upaḍḍhaṃ vā rattiṃ upaḍḍhaṃ vā divasaṃ ekantasukhiṃ attānaṃ
sampajānāthā?’Ti. Iti puṭṭhā ‘no’ti vadanti, tyāhaṃ evaṃ vadāmi ‘api
pana tumhe āyasmanto jānātha: ‘ayaṃ maggo ayaṃ paṭipadā ekantasukhassa
lokassa sacchikiriyāyā?’Ti. Iti puṭṭhā ‘no’ti vadanti. Tyāhaṃ evaṃ
vadāmi ‘api pana tumhe āyasmanto yā tā devatā ekantasukhaṃ lokaṃ
upapannā, tāsaṃ bhāsamānānaṃ saddaṃ suṇātha: ’supaṭipannāttha mārisā,
ujupaṭipannāttha mārisā ekantasukhassa lokassa sacchikiriyāya. Mayampi
hi mārisā evampaṭipannā ekantasukhaṃ lokaṃ upapannā’ti? [PTS Page 193] [\q 193/] iti puṭṭhā ‘no’ti vadanti.

 

Taṃ kiṃ maññasi poṭṭhapāda, “nanu evaṃ sante tesaṃ samaṇabrāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī?”Ti.

 

“Addhā kho bhante evaṃ sante tesaṃ samaṇabrāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī”ti.

 

“Seyyathāpi poṭṭhapāda puriso evaṃ vadeyya: ‘ahaṃ yā imasmiṃ janapade
janapadakalyāṇī, taṃ icchāmi, taṃ kāmemī’ti. Tamenaṃ evaṃ vadeyyuṃ:
ambho purisaṃ yaṃ tvaṃ janapadakalyāṇiṃ icchasi kāmesi, jānāsi taṃ
janapadakalyāṇiṃ khattiyī vā brāhmaṇī vā vessī vā suddī vā? Ti. Iti
puṭṭho ‘no’ti vadeyya, tamenaṃ evaṃ vadeyyuṃ: ambho purisa yaṃ tvaṃ
janapadakalyāṇiṃ icchasi kāmesi, jānāsi taṃ janapadakalyāṇiṃ evannāmā
evaṅgottā’ti vā, dīghā vā rassā vā majjhimā vā, kāḷī vā sāmā vā
maṅguracchavī vā’ti, ‘amukasmiṃ gāme vā nigame vā nagare vā’ti? Iti
puṭṭho ‘no’ti vadeyya, tamenaṃ evaṃ vadeyyuṃ: ambho purisa yaṃ tvaṃ na
jānāsi na passasi, taṃ tvaṃ icchasi kāmesī?’Ti. Iti puṭṭho ‘āmā’ti
vadeyya.

 

Taṃ kiṃ maññasi poṭṭhapāda, nanu evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatī?”Ti.

 

“Addhā kho bhante evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatī”ti.

 

1. Āmoti, [PTS.]

 

[BJT Page 422] [\x 422/]

 

“Evameva kho poṭṭhapāda ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino
‘ekantasukhī attā hoti arogo parammaraṇā’ti, tyāhaṃ upasaṅkamitvā evaṃ
vadāmi: saccaṃ kira tumhe āyasmanto evaṃvādino evaṃdiṭṭhino ‘ekantasukhī
attā hoti arogo parammaraṇā’ti?” Te ce1 me evaṃ puṭṭhā ‘āmā’ti
paṭijānanti, tyāhaṃ evaṃ vadāmi: api pana tumhe āyasmanto ekantasukhaṃ
lokaṃ jānaṃ passaṃ viharathā”ti. [PTS Page 194] [\q 194/] iti puṭṭhā ‘no’ti vadanti.

 

Tyāhaṃ evaṃ vadāmi: api pana tumhe āyasmanto ekaṃ vā rattiṃ ekaṃ vā
divasaṃ upaḍḍhaṃ vā rattiṃ upaḍḍhaṃ vā divasaṃ ekantasukhiṃ attānaṃ
sampajānāthā’ti. Iti puṭṭhā ‘no’ti vadanti.

 

Tyāhaṃ evaṃ vadāmi: api pana tumhe āyasmanto jānātha ‘ayaṃ maggo ayaṃ
paṭipadā ekantasukhassa lokassa sacchikiriyāyā’ti. Itipuṭṭhā ‘no’ti
vadanti.

 

Tyāhaṃ evaṃ vadāmi: api pana tumhe āyasmanto yā tā devatā ekantasukhaṃ
lokaṃ upapannā, tāsaṃ bhāsamānānaṃ saddaṃ suṇātha: supaṭipannāttha
mārisā, ujupaṭipannāttha mārisā, ekantasukhassa lokassa sacchikiriyāya.
Mayampi hi mārisā, evaṃ paṭipannā ekantasukhaṃ lokaṃ upapannā’ti. Iti
puṭṭhā ‘no’ti vadanti.

 

Taṃ kiṃ maññasi poṭṭhapāda, nanu evaṃ sante tesaṃ samaṇabrāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī?”Ti.

 

“Addhā kho bhante tesaṃ samaṇabrāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī”ti.

 

Seyyathāpi poṭṭhapāda puriso cātummahāpathe nisseṇiṃ kareyya pāsādassa
ārohaṇāya, tamenaṃ evaṃ vadeyyuṃ: ambho purisa yassa tvaṃ pāsādassa
ārohaṇāya nisseṇiṃ karosi, jānāsi taṃ pāsādaṃ puratthimāya vā disāya
dakkhiṇāya vā disāya pacchimāya vā disāya uttārāya vā disāya, ucco vā
nīco vā majjhimo vā?Ti. Iti puṭṭho ‘no’ti vadeyya. Tamenaṃ evaṃ
vadeyyuṃ: ambho purisa yaṃ tvaṃ na jānāsi na passasi, tassa tvaṃ
pāsādassa ārohaṇāya nisseṇiṃ karosī?”Ti. Iti puṭṭho ‘āmā’ti vadeyya.

 

Taṃ kiṃ maññasi poṭṭhapāda, nanu evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatī?”Ti.

 

“Addhā kho bhante evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatī”ti.

 

1. Ca [PTS.]

 

[BJT Page 424] [\x 424/]

 

“Evameva kho poṭṭhapāda ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino
‘ekantasukhī attā hoti arogo parammaraṇā’ti, tyāhaṃ upasaṅkamitvā evaṃ
vadāmi: saccaṃ kira tumhe āyasmanto evaṃvādino evaṃdiṭṭhino ‘ekantasukhī
attā hoti arogo parammaraṇā’ti?” [PTS Page 195]
[\q 195/] te ce me evaṃ puṭṭhā ‘āmā’ti paṭijānanti, tyāhaṃ evaṃ
vadāmi: api pana tumhe āyasmanto ekantasukhaṃ lokaṃ jānaṃ passaṃ
viharathā”ti. Iti puṭṭhā ‘no’ti vadanti. Tyāhaṃ evaṃ vadāmi: api pana
tumhe āyasmanto ekaṃ vā rattiṃ ekaṃ vā divasaṃ upaḍḍhaṃ vā rattiṃ
upaḍḍhaṃ vā divasaṃ ekantasukhiṃ attānaṃ sampajānāthā’ti. Iti puṭṭhā
‘no’ti vadanti. Tyāhaṃ evaṃ vadāmi: api pana tumhe āyasmanto jānātha
‘ayaṃ maggo ayaṃ paṭipadā ekantasukhassa lokassa sacchikiriyāyā’ti.
Itipuṭṭhā ‘no’ti vadanti. Tyāhaṃ evaṃ vadāmi: api pana tumhe āyasmanto
yā tā devatā ekantasukhaṃ lokaṃ upapannā, tāsaṃ bhāsamānānaṃ saddaṃ
suṇātha: supaṭipannāttha mārisā, ujupaṭipannāttha mārisā, ekantasukhassa
lokassa sacchikiriyāya. Mayampi hi mārisā, evaṃ paṭipannā ekantasukhaṃ
lokaṃ upapannā’ti. Iti puṭṭhā ‘no’ti vadanti.

 

Taṃ kimmaññasi poṭṭhapāda, nanu evaṃ sante tesaṃ samaṇabrāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī?”Ti.

 

“Addhā kho bhante evaṃ sante tesaṃ samaṇabrāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī”ti.

 

“Tayo kho’me poṭṭhapāda attapaṭilābhā: oḷāriko attapaṭilābho, manomayo attapaṭilābho, arūpo attapaṭilābho’ti.

 

Katamo ca poṭṭhāpāda oḷāriko attapaṭilābho? Rūpī cātummahābhūtiko kabalīkārāhārabhakkho, ayaṃ oḷāriko attapaṭilābho.

 

Katamo manomayo attapaṭilābho? Rūpī manomayo sabbaṅgapaccaṅgī ahīnindriyo, ayaṃ manomayo attapaṭilābho.

 

Katamo ca arūpo attapaṭilābho? Arūpī saññāmayo, ayaṃ arūpo attapaṭilābho.

 

[BJT Page 426] [\x 426/]

 

Oḷārikassapi kho ahaṃ poṭṭhapāda attapaṭilābhassa pahānāya dhammaṃ
desemi yathāpaṭipannānaṃ vo saṅkilesikā dhammā pahīyissanti, vodāniyā
dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca1 diṭṭheva [PTS Page 196] [\q 196/] dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissantī2ti.

 

Siyā kho pana te poṭṭhapāda evamassa: saṅkilesikā dhammā pahīyissanti,
vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva
dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissāma. Dukkho ca kho
vihāro’ti.

 

Na kho panetaṃ poṭṭhapāda evaṃ daṭṭhabbaṃ. Saṅkilesikā ceva dhammā
pahīyissanti. Vodāniyā dhammā abhivaḍḍhissanti. Paññāpāripūriṃ
vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja
viharissanti. Pāmujjañceva bhavissati pīti ca passaddhi ca sati ca
sampajaññañca sukho ca vihāro.

 

Manomayassa pi kho ahaṃ poṭṭhapāda attapaṭilābhassa pahānāya dhammaṃ
desemi yathāpaṭipannānaṃ vo saṅkilesikā dhammā pahīyissanti, vodāniyā
dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme
sayaṃ abhiññā sacchikatvā upasampajja vīharissathāti. 3

 

Siyā kho pana te poṭṭhapāda evamassa: saṅkilesikā dhammā pahīyissanti,
vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva
dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissāma. Dukkho ca kho
vihāro’ti.

 

Na kho panetaṃ poṭṭhapāda evaṃ daṭṭhabbaṃ. Saṅkilesikā ceva dhammā
pahīyissanti. Vodāniyā dhammā abhivaḍḍhissanti. Paññāpāripūriṃ
vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja
viharissatha. Pāmujjañceva bhavissati pīti ca passaddhi ca sati
sampajaññañca sukho ca vihāro.

 

Arūpassapi kho ahaṃ poṭṭhapāda attapaṭilābhassa pahānāya dhammaṃ desemi
yathā paṭipannānaṃ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā [PTS Page 197]
[\q 197/] abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva
dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathāti.

 

Siyā kho pana te poṭṭhapāda evamassa: ’saṅkilesikā dhammā pahīyissanti,
vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva
dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissāma. Dukkho ca kho
vihāro’ti.

 

Na kho panetaṃ poṭṭhapāda evaṃ daṭṭhabbaṃ. Saṅkilesikā ceva dhammā
pahīyissanti. Vodāniyā dhammā abhivaḍḍhissanti. Paññāpāripūriṃ
vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja
viharissatha. Pāmujjañceva bhavissati pīti ca passaddhi ca sati ca
sampajaññañca sukho ca vihāro.

 

1. Vepullataṃ, [PTS]
2. Vihārissatī, (bahusu)
3. Viharissati, (bahusu)

 

[BJT Page 428] [\x 428/]

 

Pare ce poṭṭhapāda amhe evaṃ puccheyyuṃ: ‘katamo pana so āvuso oḷāriko
attapaṭilābho yassa tumhe pahāṇāya dhammaṃ desetha yathāpaṭipannānaṃ vo
saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti,
paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā
upasampajja viharissathā’ti. Tesaṃ mayaṃ evaṃ puṭṭhā evaṃ byākaryoma:
“ayaṃ vā so āvuso oḷāriko attapaṭilābho yassa mayaṃ pahānāya dhammaṃ
desema yathāpaṭipannānaṃ vo saṅkilesikā dhammā pahīyissanti, vodāniyā
dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme
sayaṃ abhiññā sacchikatvā upasampajja viharissathā”ti.

 

Pare ce poṭṭhapāda amhe evaṃ puccheyyuṃ: ‘katamo pana so āvuso manomayo
attapaṭilābho, yassa tumhe pahānāya dhammaṃ desetha yathāpaṭipannānaṃ vo
saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti,
paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā
upasampajja viharissathā’ti. Tesaṃ mayaṃ puṭṭhā evaṃ byākareyyāma: “ayaṃ
vā so āvuso manomayo attapaṭilābho yassa mayaṃ pahānāya dhammaṃ desema
yathāpaṭipannānaṃ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā [PTS Page 198]
[\q 198/] abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva
dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā”ti.

 

Pare ce poṭṭhapāda amhe evaṃ puccheyyuṃ: ‘katamo pana so āvuso arūpo
attapaṭilābho, yassa tumhe pahānāya dhammaṃ desetha yathāpaṭipannānaṃ vo
saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti,
paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā
upasampajja viharissathā’ti. Tesaṃ mayaṃ puṭṭhā evaṃ byākareyyāma: “ayaṃ
vā so āvuso arūpo attapaṭilābho yassa mayaṃ pahānāya dhammaṃ desema
yathāpaṭipannānaṃ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā
abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ
abhiññā sacchikatvā upasampajja viharissathā”ti

 

Taṃ kimmaññasi poṭṭhapāda, nanu evaṃ sante sappāṭihīrakataṃ bhāsitaṃ sampajjatī?Ti.

 

1. Viharissatīti. Sīmu. Viharissathāti [PTS]

 

[BJT Page 430] [\x 430/]

 

“Addhā kho bhante evaṃ sante sappāṭihīrakataṃ bhāsitaṃ sampajjatī”ti.

 

Seyyathāpi poṭṭhapāda puriso nisseṇiṃ kareyya pāsādassa ārohaṇāya
tasseva pāsādassa heṭṭhā. Tamenaṃ evaṃ vadeyyuṃ: ‘ambho purisa yassa
tvaṃ pāsādassa ārohaṇāya nisseṇiṃ karosi, jānāsi taṃ pāsādaṃ
puratthimāya vā disāya dakkhiṇāya vā disāya pacchimāya vā disāya
uttarāya vā disāya ucco vā nīco vā majjhimo vā’ti? So ce evaṃ vadeyya:
‘ayaṃ so āvuso pāsādo, yassāhaṃ ārohaṇāya nisseṇiṃ karomi tasseva
pāsādassa heṭṭhā’ti.

 

Taṃ kiṃ maññasi poṭṭhapāda? Nanu evaṃ sante tassa purisassa sappāṭihīrakataṃ bhāsitaṃ sampajjatī?Ti.

 

“Addhā kho bhante evaṃ sante tassa purisassa sappāṭihīrakataṃ bhāsitaṃ sampajjatī”ti.

 

[PTS Page 199] [\q 199/] evameva kho
poṭṭhapāda amhe evaṃ puccheyyuṃ: ‘katamo pana so āvuso oḷāriko
attapaṭilābho? Yassa tumhe pahāṇāya dhammaṃ desetha yathāpaṭipannānaṃ vo
saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti,
paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā
upasampajja viharissathā’ti. Tesaṃ mayaṃ evaṃ puṭṭhā evaṃ byākareyyāma:

 

Evameva kho poṭṭhapāda amhe evaṃ puccheyyuṃ: ‘katamo pana so āvuso
manomayo attapaṭilābho? Yassa tumhe pahānāya dhammaṃ desetha
yathāpaṭipannānaṃ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā
abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ
abhiññā sacchikatvā upasampajja viharissathā’ti. Tesaṃ mayaṃ puṭṭhā evaṃ
byākareyyāma:

 

Evameva kho poṭṭhapāda amhe evaṃ puccheyyuṃ: ‘katamo pana so āvuso arūpo
attapaṭilābho? Yassa tumhe pahānāya dhammaṃ desetha yathāpaṭipannānaṃ
vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti,
paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā
upasampajja viharissathā’ti. Tesaṃ mayaṃ puṭṭhā evaṃ byākareyyāma:

 

“Ayaṃ vā so āvuso oḷāriko attapaṭilābho yassa mayaṃ pahānāya dhammaṃ
desema yathāpaṭipannānaṃ vo saṅkilesikā dhammā pahīyissanti, vodāniyā
dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme
sayaṃ abhiññā sacchikatvā upasampajja viharissathā”ti

 

“Ayaṃ vā so āvuso manomayo attapaṭilābho yassa mayaṃ pahānāya dhammaṃ
desema yathāpaṭipannānaṃ vo saṅkilesikā dhammā pahīyissanti, vodāniyā
dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme
sayaṃ abhiññā sacchikatvā upasampajja viharissathā”ti

 

“Ayaṃ vā so āvuso arūpo attapaṭilābho yassa mayaṃ pahānāya dhammaṃ
desema yathāpaṭipannānaṃ vo saṅkilesikā dhammā pahīyissanti, vodāniyā
dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme
sayaṃ abhiññā sacchikatvā upasampajja viharissathā”ti

 

Taṃ kimmaññasi poṭṭhapāda, nanu evaṃ sante sappāṭihīrakataṃ bhāsitaṃ sampajjatī?Ti.

 

“Addhā kho bhante evaṃ sante sappāṭihīrakataṃ bhāsitaṃ sampajjatī”ti.

 

Evaṃ vutte citto hatthisāriputto bhagavantaṃ etadavoca: yasmiṃ bhante
samaye oḷāriko attapaṭilābho hoti, moghassa tasmiṃ samaye manomayo atta
paṭilābho hoti, mogho arūpo attapaṭilābho hoti. Oḷāriko vāssa
attapaṭilābho tasmiṃ samaye sacco hoti.

 

[BJT Page 432] [\x 432/]

 

Yasmiṃ bhante samaye manomayo attapaṭilābho hoti, moghassa tasmiṃ samaye
oḷāriko attapaṭilābho hoti, mogho arūpo attapaṭilābho. Manomayo ca
attapaṭilābho tasmiṃ samaye sacco hoti.

 

Yasmiṃ bhante samaye arūpo attapaṭilābho hoti, moghassa tasmiṃ samaye
oḷāriko attapaṭilābho hoti, mogho arūpo attapaṭilābho. Manomayo ca
attapaṭilābho tasmiṃ samaye sacco hotī”ti.

 

“Yasmiṃ citta samaye oḷāriko attapaṭilābho hoti, neva tasmiṃ samaye
manomayo attapaṭilābho’ti saṅkhaṃ gacchati, na ‘arūpo attapaṭilābho ti
saṅkhaṃ [PTS Page 200] [\q 200/] gacchati. Oḷāriko attapaṭilābho’ tveva tasmiṃ samaye saṅkhaṃ gacchati.

 

Yasmiṃ citta samaye manomayo attapaṭilābho hoti, neva tasmiṃ samaye
oḷāriko attapaṭilābho’ti saṅkhaṃ gacchati, na ‘arūpo attapaṭilābho ti
saṅkhaṃ gacchati. Manomayo attapaṭilābho’ tveva tasmiṃ samaye saṅkhaṃ
gacchati.

 

Yasmiṃ citta samaye arūpo attapaṭilābho hoti, neva tasmiṃ samaye
manomayo attapaṭilābho’ti saṅkhaṃ gacchati, na ‘oḷāriko’ attapaṭilābho
ti saṅkhaṃ gacchati. Arūpo attapaṭilābho’ tveva tasmiṃ samaye saṅkhaṃ
gacchati.

 

Sace taṃ citta evaṃ puccheyyuṃ: ahosi tvaṃ atītamaddhānaṃ, na tvaṃ
nāhosi? Bhavissasi tvaṃ anāgatamaddhānaṃ, na tvaṃ na bhavissasi? Atthi
tvaṃ etarahi, na tvaṃ natthīti evaṃ puṭṭho tvaṃ citta kinti
byākareyyāsī?”Ti.

 

“Sace maṃ bhante evaṃ puccheyyuṃ: ahosi tvaṃ atītamaddhānaṃ na tvaṃ na
bhavissasi? Atthi tvaṃ etarahi, na tvaṃ natthī?’Ti evaṃ puṭṭho ‘haṃ
bhante evaṃ byākareyyaṃ: ahosāhaṃ1 atītamaddhānaṃ, nāhaṃ na ahosiṃ.
Bhavissāmahaṃ anāgatamaddhānaṃ, nāhaṃ na bhavissāmi. Atthāhaṃ etarahi,
nāhaṃ natthīti. Evaṃ puṭṭho ‘haṃ bhante evaṃ byākareyyanti. ”

 

Sace pana taṃ citta evaṃ puccheyyuṃ: yo te ahosi atīto attapaṭilābho
sveva2 te attapaṭilābho sacco, mogho anāgato, mogho paccuppanno? Yo te3
bhavissati anāgato attapaṭilābho, sveva te attapaṭilābho sacco, mogho
atīto, mogho paccuppanno attapaṭilābho. Sveva te attapaṭilābho sacco,
mogho atīto, mogho anāgato? Ti evaṃ puṭṭho tvaṃ citta kinti
byākareyyāsī?”Ti.

 

1. Ahosahaṃ,
2. Soyeva, (syāma)
3. Yo vā te, [PTS]

 

[BJT Page 434] [\x 434/]

 

Sace pana maṃ bhante evaṃ puccheyyuṃ: yo te [PTS Page 201]
[\q 201/] ahosi atīto attapaṭilābho, sveva te attapaṭilābho sacco,
mogho anāgato, mogho paccuppanno? Yo te bhavissati anāgato
attapaṭilābho, sveva te attapaṭilābho sacco, mogho atīto, mogho
paccuppanno? Yo te etarahi paccuppanno attapaṭilābho, sveva te
attapaṭilābho sacco, mogho atīto, mogho anāgato? Ti. Evaṃ puṭṭho ahaṃ
bhante evaṃ byākareyyaṃ: yo me ahosi atīto attapaṭilābho, sveva me
attapaṭilābho tasmiṃ samaye sacco ahosi, mogho anāgato, mogho
paccuppanno. Yo1 me bhavissati anāgato attapaṭilābho, sveva me
attapaṭilābho tasmiṃ samaye sacco bhavissati, mogho paccuppanno. Yo me
etarahi paccuppanno attapaṭilābho, sveva me attapaṭilābho sacco, mogho
atīto, mogho anāgato?Ti. Evaṃ puṭṭho ahaṃ bhante evaṃ byākareyyanti.

 

“Evameva kho citta yasmiṃ samaye oḷāriko attapaṭilābho hoti, neva tasmiṃ
samaye manomayo attapaṭilābho’ti saṅkhaṃ gacchati. Na arūpo
attapaṭilābho’ti saṅkhaṃ gacchati. Oḷāriko attapaṭilābho’tveva tasmiṃ
samaye saṅkhaṃ gacchati. Yasmiṃ citta samaye manomayo attapaṭilābho
hoti, neva tasmiṃ samaye oḷāriko attapaṭilābho’ti saṅkhaṃ gacchati. Na
arūpo attapaṭilābho’ti saṅkhaṃ gacchati. Manomayo attapaṭilābho’tveva
tasmiṃ samaye saṅkhaṃ gacchati. Yasmiṃ citta samaye arūpo attapaṭilābho
hoti, neva tasmiṃ samaye oḷāriko attapaṭilābho’ti saṅkhaṃ gacchati, na
manomayo attapaṭilābho’ti saṅkhaṃ gacchati. Arūpo attapaṭilābho’tveva
tasmiṃ samaye saṅkhaṃ gacchati.

 

Seyyathāpi citta gavā khīraṃ, khīramhā dadhi, dadhimhā navanītaṃ,
navanītamhā sappi, sappimhā sappimaṇḍo, yasmiṃ samaye khīraṃ hoti, neva
tasmiṃ samaye dadhīti saṅkhaṃ gacchati. Na navanītanti saṅkhaṃ gacchati.
Na sappīti saṅkhaṃ gacchati. Na sappimaṇḍoti saṅkhaṃ gacchati. Khīraṃ
tveva tasmiṃ samaye saṅkhaṃ gacchati. Yasmi samaye dadhi hoti, neva
tasmiṃ samaye navanītanti saṅkhaṃ gacchati. Na sappīti saṅkhaṃ gacchati.
Na sappimaṇḍoti saṅkhaṃ gacchati. Yasmiṃ samaye navanītaṃ hoti, neva
tasmiṃ samaye sappinti saṅkhaṃ gacchati. Na sappimaṇḍoti saṅkhaṃ
gacchati. Na khīranti saṅkhaṃ gacchati. Yasmiṃ samaye sappi hoti, neva
tasmiṃ samaye sappimaṇḍoti saṅkhaṃ gacchati. Na khīranti saṅkhaṃ
gacchati. Na dadhīti saṅkhaṃ gacchati. Yasmiṃ samaye sappimaṇḍo hoti,
neva tasmiṃ samaye khīranti saṅkhaṃ gacchati. Na dadhīti saṅkhaṃ
gacchati. Na navanītanti saṅkhaṃ gacchati. ‘Sappimaṇḍo’tveva tasmiṃ
samaye saṅkhaṃ gacchati. [PTS Page 202] [\q
202/] yasmiṃ samaye oḷāriko attapaṭilābho hoti, neva tasmiṃ samaye
manomayo attapaṭilābho’ti saṅkhaṃ gacchati. Na arūpo attapaṭilābho’ti
saṅkhaṃ gacchati. ‘Oḷāriko attapaṭilābho’tveva tasmiṃ samaye saṅkhaṃ
gacchati. Yasmiṃ citta samaye manomayo attapaṭilābho hoti, neva tasmiṃ
samaye arūpo attapaṭilābho’ti saṅkhaṃ gacchati. Na oḷāriko
attapaṭilābho’ti saṅkhaṃ gacchati. ‘Manomayo attapaṭilābho’tveva tasmiṃ
samaye saṅkhaṃ gacchati. Yasmiṃ citta samaye arūpo attapaṭilābho hoti,
neva tasmiṃ samaye oḷāriko attapaṭilābho’ti saṅkhaṃ gacchati. Na
manomayo attapaṭilābho’ti saṅkhaṃ gacchati. ‘Arūpo attapaṭilābho’tveva
tasmiṃ samaye saṅkhaṃ gacchati.

 

1. Yo ca, syā yo vā, [PTS.]

 

[BJT Page 436] [\x 436/]

 

Imā1 kho citta lokasamaññā lokaniruttiyo lokavohārā lokapaññattiyo yāhi tathāgato voharati aparāmasanti.

 

Evaṃ vutte poṭṭhapādo paribbājako bhagavantaṃ etadavoca: abhikkantaṃ
bhante. Abhikkantaṃ bhante. Seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya,
paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā
telapajjotaṃ dhāreyya ‘cakkhumanto rūpāni dakkhintī’ti, evameva bhante
bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ bhante bhagavantaṃ
saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhante
bhagavā2 dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

 

Citto pana hatthisāriputto bhagavantaṃ etadavoca: abhikkantaṃ bhante
abhikkantaṃ bhante. Seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya,
paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā
telapajjotaṃ dhāreyya ‘cakkhumanto rūpāni dakkhintī’ti, evameva bhante
bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ bhante bhagavantaṃ
saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Labheyyāhaṃ bhante
bhagavato santike pabbajjaṃ, labheyyaṃ upasampadanti.

 

Alattha kho citto hatthisāriputto bhagavato santike pabbajjaṃ. Alattha
upasampadaṃ. Acirūpasampanno kho panāyasmā citto hatthisāriputto eko
vūpakaṭṭho appamatto viharanto na cirasseva yassatthāya kulaputtā
sammadeva agārasmā anagāriyaṃ [PTS Page 203]
[\q 203/] pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva
dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti, vusitaṃ
brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattayā’ti abbhaññāsi.
Aññataro ca kho panāyasmā citto hatthisāriputto arahataṃ ahosīti.

 

Poṭṭhapādasuttaṃ niṭṭhitaṃ navamaṃ.

 

1. Itimā, [PTS.]
2. Bhagavā. Syā, bhavaṃ gotamo, sīmu.

 

[BJT Page 438] [\x 438/]

 

10

 

[PTS Page 204] [\q 204/] subhasuttaṃ

 

1. Evaṃ me sutaṃ. Ekaṃ samayaṃ āyasmā ānando sāvatthiyaṃ viharati
jetavane anāthapiṇḍikassa ārāme aciraparinibbute bhagavati. Tena kho
pana samayena subho māṇavo todeyyaputto sāvatthiyaṃ paṭivasati
kenacideva karaṇīyena.

 

2. Atha kho subho māṇavo todeyyaputto aññataraṃ māṇavakaṃ āmantesi: ehi
tvaṃ māṇavaka, yena samaṇo ānando tenupasaṅkama. Upasaṅkamitvā mama
vacanena samaṇaṃ ānandaṃ appabādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ
phāsuvihāraṃ puccha “subho māṇavo tedeyyaputto bhavantaṃ ānandaṃ
appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatī”ti. Evaṃ
ca vadehi “sādhu kira bhavaṃ ānando yena subhassa māṇavassa
todeyyaputtassa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyā”ti.

 

3. ‘Evaṃ bho’ti kho so māṇavako subhassa māṇavassa todeyyaputtassa
paṭissutvā yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmatā
ānandena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ1 vītisāretvā
ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so māṇavako āyasmantaṃ ānandaṃ
etadavoca: subho māṇavo todeyyaputto bhavantaṃ ānandaṃ appābādhaṃ
appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati. Evaṃ ca vadeti
“sādhu kira bhavaṃ ānando yena subhassa māṇavassa todeyyaputtassa [PTS Page 205] [\q 205/] nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyā”ti.

 

4. Evaṃ vutte āyasmā ānando taṃ māṇavakaṃ etadavoca: akālo kho māṇavaka.
Atthi me ajja bhesajjamattā pītā. Appevanāma svepi upasaṅkameyyāma
kālañca samayañca upādāyāti. ‘Evaṃ bho’ti kho so māṇavako āyasmato
ānandassa paṭissutvā uṭṭhāyāsanā yena subho māṇavo todeyyaputto
tenupasaṅkami. Upasaṅkamitvā subhaṃ māṇavaṃ todeyyaputtaṃ etadavoca:
“avocumha2 kho mayaṃ bhoto vacanena taṃ bhavantaṃ ānandaṃ: subho māṇavo
todeyyaputto bhavantaṃ ānandaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ
phāsuvihāraṃ pucchati. Evaṃ ca vadeti ’sādhu kira bhavaṃ ānando yena
subhassa māṇavassa todeyyaputtassa nivesanaṃ tenupasaṅkamatu anukampaṃ
upādāyā’ti. Evaṃ vutte bho samaṇo ānando maṃ etadavoca: ‘akālo kho
māṇavaka. Atthi me ajja bhesajjamattā pītā. Appeva nāma svepi
upasaṅkameyyāma kālañca samayañca upādāyā”ti. “Ettāvatāpi kho bho
katameva etaṃ, yato so bho bhavaṃ3 ānando okāsamakāsi svātanāyapi
upasaṅkamanāyā”ti.

 

1. Kathāṃ saṃrañjanīyāṃ (mahāyānagatthesu)
2. Avocumhā, sīmu.
3. Kho so bhavaṃ, [PTS.]

 

[BJT Page 440] [\x 440/]

 

5. Atha kho āyasmā ānando tassā rattiyā accayena pubbanhasamayaṃ
nivāsetvā pattacīvaraṃ ādāya cetakena bhikkhunā pacchāsamaṇena yena
subhassa māṇavassa todeyyaputtassa nivesanaṃ tenupasaṅkami.
Upasaṅkamitvā paññatte āsane nisīdi. Atha kho subho māṇavo todeyyaputto
yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmatā ānandena saddhiṃ
sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi.

 

6. Ekamantaṃ nisinno kho subho māṇavo todeyyaputto āyasmantaṃ ānandaṃ etadavoca: [PTS Page 206]
[\q 206/] “bhavaṃ hi ānando tassa bhoto gotamassa dīgharattaṃ
upaṭṭhāko santikāvacaro samīpacārī. Bhavaṃ etaṃ ānando jāneyya yesaṃ so
bhavaṃ gotamo dhammānaṃ vaṇṇavādī ahosi, yattha ca imaṃ janataṃ
samādapesi nivesesi patiṭṭhāpesi. Katamesānaṃ kho bho ānanda dhammānaṃ
so bhavaṃ gotamo vaṇṇavādī ahosi? Kattha ca imaṃ janataṃ samādapesi
nivesesi patiṭṭhāpesī?”Ti.

 

7. “Tiṇṇaṃ kho māṇava khandhānaṃ so bhagavā vaṇṇavādī ahosi. Ettha ca
imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesi. Katamesaṃ tiṇṇaṃ?
Ariyassa sīlakkhandhassa ariyassa samādhikkhandhassa ariyassa
paññākkhandhassa. Imesaṃ kho māṇava tiṇṇaṃ khandhānaṃ so bhagavā
vaṇṇavādī ahosi. Ettha ca imaṃ janataṃ samādapesi nivesesi
patiṭṭhāpesī”ti.

 

8. “Katamo pana so bho ānanda ariyo sīlakkhandho yassa so bhavaṃ gotamo
vaṇṇavādī ahosi, yattha ca imaṃ janataṃ samādapesi nivesesi
patiṭṭhāpesī?”Ti.

 

9. “Idha māṇava tathāgato loke uppajjati arahaṃ sammāsambuddho
vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā
devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ
sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā
sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ
pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ.
Brahmacariyaṃ pakāseti.

 

[BJT Page 442] [\x 442/] (108)
10(29) Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā
kule paccājāto. So taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So
tena saddhāpaṭilābhena samannāgato iti paṭisaṃcikkhati: ’sambādho
gharāvaso rajāpatho1. Abbhokāso pabbajjā. Nayidaṃ sukaraṃ agāraṃ
ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṃkhalikhitaṃ
brahmacariyaṃ carituṃ. Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni
acchādetvā agārasmā anagāriyaṃ pabbajeyya’nti.

 

1. Rajopatho, katthaci.

 

11.So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā
bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā
ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā
agārasmā anagāriyaṃ pabbajati. So evaṃ pabbajito samāno
pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu
bhayadassāvī. Samādāya sikkhati sikkhāpadesu kāyakammavacīkammena
samannāgato kusalena. Parisuddhājīvo sīlasampanno indriyesu guttadvāro
bhojane mattaññū satisampajaññesu samannāgato santuṭṭho.

 

12.(29) Kathañca māṇava bhikkhu sīlasampanno hoti? Idha māṇava bhikkhu
pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho
lajjī dayāpanno. Sabbapāṇabhūtahitānukampī viharati. Idampi’ssa hoti
sīlasmiṃ.

 

13.Adinnādānaṃ pahāya adinnādānā paṭivirato hoti dinnādāyī
dinnapāṭikaṅkhī. Athenena sucibhūtena attanā viharati. Idampi’ssa hoti
sīlasmiṃ.

 

14.Abrahmacariyaṃ pahāya brahmacārī hoti ārācārī1 virato methunā gāmadhammā. Idampi’ssa hoti sīlasmiṃ.

 

15.Musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī saccasandho
theto2 paccayiko avisaṃvādako lokassa. Idampi’ssa hoti sīlasmiṃ.

 

[BJT Page 444 [\x 444/] 16.]Pisuṇaṃ vācaṃ3 pahāya pisuṇāya vācāya
paṭivirato hoti. Ito sutvā na amutra akkhātā imesaṃ bhedāya. Amutra vā
sutvā na imesaṃ akkhātā amūsaṃ bhedāya. Iti bhinnānaṃ vā sandhātā,
sahitānaṃ vā anuppadātā4 samaggārāmo5 samaggarato samagganandiṃ
samaggakaraṇiṃ vācaṃ bhāsitā hoti. Idampi’ssa hoti sīlasmiṃ.

 

17.Pharusaṃ vācaṃ6 pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā
neḷā kaṇṇasukhā pemanīyā7 hadayaṅgamā porī bahujanakantā bahujanamanāpā,
tathārūpaṃ8 vācaṃ bhāsitā hoti. Idampi’ssa hoti sīlasmiṃ.

 

18.Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī
bhūtavādī atthavādī dhammavādī vinayavādī. Nidhānavatiṃ vācaṃ bhāsitā
hoti kālena sāpadesaṃ pariyantavatiṃ atthasañhitaṃ. Idampi’ssa hoti
sīlasmiṃ.

 

1. Anācāri, machasaṃ.
2. Ṭheto, syā.
3. Pisuṇāvācaṃ, [PTS.]
4. Anuppādātā, [PTS.]
5. Samaggarāmo, machasaṃ.
6. Pharusāvācaṃ, [PTS.] Sitira
7. Pemaniyā, machasaṃ. 8. Evarūpiṃ. [PTS.] Sitira.
19.(30) Bījagāmabhūtagāmasamārambhā1 paṭivirato hoti. Ekabhattiko2 hoti
rattūparato3 paṭivirato4 vikālabhojanā. Naccagītavāditavisūkadassanā5
paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍanavibhusanaṭṭhānā
paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti.
Jātarūparajatapaṭiggahaṇā6 paṭivirato hoti. Āmakadhaññapaṭiggahaṇā6
paṭivirato hoti. Āmakamaṃsapaṭiggahaṇā6 paṭivirato hoti.
Itthikumārikapaṭiggahaṇā6 paṭivirato hoti. Dāsidāsapaṭiggahaṇā6
paṭivirato hoti. Ajeḷakapaṭiggahaṇā6 paṭivirato hoti.
Kukkuṭasūkarapaṭiggahaṇā6 paṭivirato hoti. Hatthigavassavaḷavā7
paṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti.
Dūteyyapaheṇa8 gamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato
hoti. Tulākūṭakaṃsakūṭamānakūṭā9 paṭivirato hoti.
Ukkoṭanavañcananikatisāci10 yogā paṭivirato hoti.
Chedanavadhabandhanaviparāmosaālopasahasākārā11 paṭivirato hoti.
Idampi’ssa hoti sīlasmiṃ.

 

Cullasīlaṃ12 niṭṭhitaṃ

 

[BJT Page 446] [\x 446/]
20(31) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ bījagāmabhūtagāmasamārambhaṃ13 anuyuttā viharanti,
seyyathīdaṃ: mūlabījaṃ khandhabījaṃ phalubījaṃ14 aggabījaṃ
bijabījameva15 pañcamaṃ. Iti vā itievarūpā16
bījagāmabhūtagāmasamārambhā17 paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

21 (32) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ sannidhikāraparibhogaṃ anuyuttā viharanti,
seyyathīdaṃ: annasannidhiṃ pānasannidhiṃ vatthasannidhiṃ yānasannidhiṃ
sayanasannidhiṃ gandhasannidhiṃ āmisasannidhiṃ. Iti vā iti evarūpā
sannidhikāraparibhogā paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

1. Samārabbhā, machasaṃ.
2. Ekaṃ bhattiko, machasaṃ.
3. Rattuparato, machasaṃ.
4. Virato, the. Se.
5. Visūkaṃ, machasaṃ.
6. Pariggahaṇā, (sabbattha)
7. Gavassaṃ, se. Vaḷavaṃ, machasaṃ.
8. Pahiṇa, sīmu. Machasa. Syā.
9. Kūṭaṃ, machasaṃ.
10. Sāvi, machasaṃ.
11. Sahasaṃ, machasaṃ.
12. Cūḷa sīlaṃ, machasaṃ.
13. Samārabbhā, machasaṃ.
14. Phalaṃ, se. Phaluṃ, si. The.
15. Bija bījaṃ eva. The.
16. Iti evarupā, kesuci.
17. Samārabbhā, machasaṃ.

 

22(33) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ visūkadassanaṃ anuyuttā viharanti, seyyathīdaṃ:
naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhātaṃ pāṇissaraṃ vetālaṃ kumbhathūnaṃ
sobhanakaṃ1 caṇḍālaṃ vaṃsaṃ dhopanakaṃ2 hatthiyuddhaṃ assayuddhaṃ
mahisayuddhaṃ3 usabhayuddhaṃ ajayuddhaṃ meṇḍayuddhaṃ4 kukkuṭayuddhaṃ
vaṭṭakayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ5 nibbuddhaṃ uyyodhikaṃ
balaggaṃ senābyūhaṃ aṇīkadassanaṃ6. Iti vā iti evarūpā visūkadassanā
paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

23(34) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ jūtappamādaṭṭhānānuyogaṃ anuyuttā viharanti,
seyyathīdaṃ: aṭṭhapadaṃ dasapadaṃ ākāsaṃ parihārapathaṃ santikaṃ
khalikaṃ ghaṭikaṃ salākahatthaṃ akkhaṃ paṅgacīraṃ vaṅkakaṃ mokkhacikaṃ
ciṅgulakaṃ pattāḷhakaṃ rathakaṃ dhanukaṃ akkharikaṃ manesikaṃ
yathāvajjaṃ. Iti vā iti evarūpā jūtappamādaṭṭhānānuyogā paṭivirato hoti.
Idampi’ssa hoti sīlasmiṃ.

 

[BJT Page 448] [\x 448/]
24(35) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ uccāsayanamahāsayanaṃ anuyuttā viharanti,
seyyathīdaṃ: āsandiṃ pallaṅkaṃ gonakaṃ cittakaṃ paṭikaṃ paṭalikaṃ
tūlikaṃ vikatikaṃ uddalomiṃ ekantalomiṃ kaṭṭhissaṃ koseyyaṃ kuttakaṃ
hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇiṃ
kādalimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhatolohitakūpadhānaṃ.
Iti vā iti evarūpā uccāsayanamahāsayanā paṭivirato hoti. Idampi’ssa hoti
sīlasmiṃ.

 

1. Sobhanagarakaṃ, katthaci. Sobhanakarakaṃ, [PTS.] Sobhanagharakaṃ, machasaṃ.
2. Dhovanaṃ, katthaci. Dhopanaṃ, sitira.
3. Mahiṃsaṃ, machasaṃ.
4. Meṇḍakaṃ, machasaṃ.
5. Sīhala potthakesu na dissati.
6. Anīka - kesuci.

 

25(36) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ maṇḍanavibhusanaṭṭhānānuyogaṃ anuyuttā viharanti,
seyyathīdaṃ: ucchādanaṃ parimaddanaṃ nahāpanaṃ sambāhanaṃ ādāsaṃ añjanaṃ
mālāvilepanaṃ mukhacuṇṇakaṃ1 mukhalepanaṃ2 hatthabandhaṃ sikhābandhaṃ
daṇḍakaṃ nāḷikaṃ khaggaṃ chattaṃ citrūpāhanaṃ uṇhīsaṃ maṇiṃ vālavījaniṃ
odātāni vatthāni dīghadasāni. Iti vā iti evarūpā
maṇḍanavibhusanaṭṭhānānuyogā paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

26(37) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ tiracchānakathaṃ anuyuttā viharanti, seyyathīdaṃ:
rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ
yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ
gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ
janapadakathaṃ itthikathaṃ purisakathaṃ (kumārakathaṃ kumārikathaṃ)3
sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ
nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ. Iti vā
itievarūpāya tiracchānakathāya paṭivirato hoti. Idampi’ssa hoti
sīlasmiṃ.

 

27(38) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpā viggāhikakathaṃ anuyuttā viharanti, seyyathīdaṃ:
“na tvaṃ imaṃ dhammavinayaṃ ājānāsi. Ahaṃ imaṃ dhammavinayaṃ ājānāmi.
Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi? Micchāpaṭipanno tvamasi.
Ahamasmi sammāpaṭipanno. Sahitaṃ me, asahitaṃ te. Pure vacanīyaṃ pacchā
avaca. Pacchā vacanīyaṃ pure avaca. Āciṇṇaṃ4 te viparāvattaṃ. Āropito te
vādo. Niggahīto tvamasi. Cara vādappamokkhāya. Nibbeṭhehi vā sace
pahosī”ti. Iti vā itievarūpāya viggāhikakathāya paṭivirato hoti.
Idampi’ssa hoti sīlasmiṃ.

 

[BJT Page 450] [\x 450/]
28(39) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ dūteyyapahiṇagamanānuyogamanuyuttā viharanti,
seyyathīdaṃ: raññaṃ rājamahāmattānaṃ khattiyānaṃ brāhmaṇānaṃ
gahapatikānaṃ kumārānaṃ “idha gaccha. Amutrāgaccha. Idaṃ hara. Amutra
idaṃ āharā”ti. Iti vā itievarūpā dūteyyapahiṇagamanānuyogā paṭivirato
hoti. Idampi’ssa hoti sīlasmiṃ.

 

1. Mukhacuṇṇaṃ, machasaṃ.
2. Mukhālepanaṃ, sīmu.
3. Marammapotthakesuyeva dissate
4. Aviciṇṇaṃ, kesuci.

 

29(40) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena
ca lābhaṃ nijigiṃsitāro. Iti vā itievarūpā kuhanalapanā paṭivirato
hoti. Idampi’ssa hoti sīlasmiṃ.

 

Majjhimasīlaṃ niṭṭhitaṃ.

 

30(41) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ1 kappenti,
seyyathīdaṃ: aṅgaṃ nimittaṃ uppātaṃ2 supiṇaṃ3 lakkhaṇaṃ mūsikacchinnaṃ
aggihomaṃ dabbihomaṃ thusahomaṃ taṇḍulahomaṃ sappihomaṃ telahomaṃ
mukhahomaṃ lohitahomaṃ aṅgavijjā vatthuvijjā khattavijjā4 sivavijjā
bhūtavijjā bhurivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā
sakuṇavijjā vāyasavijjā pakkajjhānaṃ5 saraparittānaṃ migacakkaṃ. Iti vā
itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi’ssa
hoti sīlasmiṃ.

 

31(42) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti,
seyyathīdaṃ: maṇilakkhaṇaṃ vatthalakkhaṇaṃ daṇḍalakkhaṇaṃ6 asilakkhaṇaṃ
usulakkhaṇaṃ dhanulakkhaṇaṃ āvudhalakkhaṇaṃ7 itthilakkhaṇaṃ
purisalakkhaṇaṃ kumāralakkhaṇaṃ kumārilakkhaṇaṃ dāsalakkhaṇaṃ
dāsilakkhaṇaṃ hatthilakkhaṇaṃ assalakkhaṇaṃ mahisalakkhaṇaṃ8
usabhalakkhaṇaṃ golakkhaṇaṃ9 ajalakkhaṇaṃ meṇḍalakkhaṇaṃ10
kukkuṭalakkhaṇaṃ vaṭṭakalakkhaṇaṃ godhālakkhaṇaṃ kaṇṇikālakkhaṇaṃ
kacchapalakkhaṇaṃ migalakkhaṇaṃ. Iti vā itievarūpāya tiracchānavijjāya
micchājīvā paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

[BJT Page 452] [\x 452/]
32(43) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti
seyyathīdaṃ: raññaṃ niyyānaṃ bhavissati, raññaṃ aniyyānaṃ bhavissati,
abbhantarānaṃ raññaṃ upayānaṃ bhavissati, bāhirānaṃ raññaṃ apayānaṃ
bhavissati, bāhirānaṃ raññaṃ upayānaṃ bhavissati, abbhantarānaṃ raññaṃ
apayānaṃ bhavissati, abbhantarānaṃ raññaṃ jayo bhavissati, abbhantarānaṃ
raññaṃ parājayo bhavissati. Iti imassa jayo bhavissati. Imassa parājayo
bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato
hoti. Idampi’ssa hoti sīlasmiṃ.

 

1. Jīvitaṃ, machasaṃ.
2. Uppādaṃ, sīmu.
3. Supinaṃ, machasaṃ. Supiṇakaṃ, si.
4. Khettaṃ, kesuci.
5. Pakkha, kesuci.
6. Daṇḍalakkhaṇaṃ satthalakkhaṇaṃ, machasaṃ.
7. Āyudha, kesuci.
8. Mahiṃsa, machasaṃ.
9. Goṇa, machasaṃ.
10. Meṇḍaka, kesuci.

 

33(44) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti.
Seyyathīdaṃ: candaggāho bhavissati. Suriyaggāho bhavissati.
Nakkhattagāho bhavissati. Candimasuriyānaṃ pathagamanaṃ bhavissati.
Candimasuriyānaṃ uppathagamanaṃ bhavissati. Nakkhattānaṃ pathagamanaṃ
bhavissati. Nakkhattānaṃ uppathagamanaṃ bhavissati. Ukkāpāto bhavissati.
Dīsāḍāho bhavissati. Bhūmicālo bhavissati. Devadundubhi bhavissati.
Candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ1 saṃkilesaṃ vodānaṃ
bhavissati. Evaṃvipāko candaggāho bhavissati. Evaṃvipāko suriyaggāho
bhavissati. Evaṃvipāko nakkhattaggāho bhavissati. Evaṃvipākaṃ
candimasuriyānaṃ pathagamanaṃ bhavissati. Evaṃvipākaṃ candimasuriyānaṃ
uppathagamanaṃ bhavissati. Evaṃvipākaṃ nakkhattānaṃ pathagamanaṃ
bhavissati. Evaṃvipākaṃ nakkhattānaṃ uppathagamanaṃ bhavissati.
Evaṃvipāko ukkāpāto bhavissati. Evaṃvipāko disāḍāho bhavissati.
Evaṃvipāko bhūmicālo bhavissati. Evaṃvipāko devadundubhi bhavissati.
Evaṃvipāko candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ saṅkilesaṃ
vodānaṃ bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā
paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

34(45) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti.
Seyyathīdaṃ: subbuṭṭhikā bhavissati. Dubbuṭṭhikā bhavissati. Subhikkhaṃ
bhavissati. Dubbhikkhaṃ bhavissati. Khemaṃ bhavissati. Bhayaṃ
bhavissati. Rogo bhavissati. Ārogyaṃ bhavissati. Muddā gaṇanā saṃkhānaṃ
kāveyyaṃ lokāyataṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvena
paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

[BJT Page 454] [\x 454/]
35(46) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti.
Seyyathīdaṃ: āvāhanaṃ vivāhanaṃ saṃvadanaṃ vivadanaṃ saṃkiraṇaṃ
vikiraṇaṃ subhagakaraṇaṃ dubbhagakaraṇaṃ viruddhagabbhakaraṇaṃ
jivhānitthambhanaṃ2 hanusaṃhananaṃ hatthābhijappanaṃ hanujappanaṃ
kaṇṇajappanaṃ ādāsapañhaṃ kumāripañhaṃ devapañhaṃ ādiccupaṭṭhānaṃ
mahatupaṭṭhānaṃ abbhujjalanaṃ sirivhāyanaṃ. Iti vā itievarūpāya
tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

1. Oggamanaṃ, kesuci.
2. Jivhānitthaddhanaṃ. Bahusu.

 

36(47) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti.
Seyyathīdaṃ: santikammaṃ paṇidhikammaṃ bhūtakammaṃ bhurikammaṃ
vassakammaṃ vossakammaṃ vatthukammaṃ vatthuparikiraṇaṃ ācamanaṃ
nahāpanaṃ juhanaṃ vamanaṃ virecanaṃ uddhavirecanaṃ adhovirecanaṃ
sīsavirecanaṃ kaṇṇatelaṃ nettatappanaṃ natthukammaṃ añjanaṃ paccañjanaṃ
sālākiyaṃ sallakattiyaṃ dārakatikicchā mūlabhesajjānaṃ anuppadānaṃ
osadhīnaṃ paṭimokkho. Iti vā itievarūpāya tiracchānavijjāya micchājīvā
paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

37(48) Sa kho1 so māṇava bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ
samanupassati yadidaṃ sīlasaṃvarato. Seyyathāpi māṇava khattiyo
muddhāvasitto2 nihatapaccāmitto na kutoci bhayaṃ samanupassati yadidaṃ
paccatthikato, evameva kho māṇava bhikkhu evaṃ sīlasampanno na kutoci
bhayaṃ samanupassati yadidaṃ sīlasaṃvarato. So iminā ariyena
sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti. Evaṃ
kho māṇava bhikkhu sīlasampanno hoti.

 

38. Ayaṃ kho so māṇava ariyo sīlakkhandho yassa so bhagavā vaṇṇavādī
ahosi yattha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesi. Atthi
cevettha uttariṃ karaṇiyanti.”

 

[BJT Page 456] [\x 456/]
39. “Acchariyaṃ bho ānanda, abbhutaṃ bho ānanda, sopāyaṃ bho ānanda
ariyo sīlakkhandho paripuṇṇo no aparipuṇṇo. Evamparipuṇṇañcāhamho ānanda
ariyaṃ [PTS Page 207] [\q 207/]
sīlakkhandhaṃ ito bahiddhā aññesu samaṇabrāhmaṇesu na samanupassāmi.
Evamparipuṇṇañca bho ānanda ariyaṃ sīlakkhandhaṃ ito bahiddhā aññe
samaṇabrāhmaṇā attani samanupasseyyuṃ, te tāvatakeneva attamanā assu
‘alamettāvatā katamettāvatā, anuppatto no sāmaññattho, natthi no kiñci
uttariṃ karaṇiya’nti. Atha ca pana bhavaṃ ānando evamāha: atthi cevettha
uttariṃ karaṇīya”nti.
Paṭhamakabhāṇavāraṃ. 40. “Katamo pana so bho ānanda ariyo
samādhikkhandho yassa so bhavaṃ gotamo vaṇṇavādī ahosi yattha ca imaṃ
janataṃ samādapesi nivesesi patiṭṭhāpesī?” Ti.

 

41(49) Kathañca māṇava bhikkhu indriyesu guttadvāro hoti? Idha māṇava
bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī.
Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā
domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya
paṭipajjati. Rakkhati cakkhundriyaṃ. Cakkhundriye saṃvaraṃ āpajjati.
Sotena saddaṃ sutvā na nimittaggāhī hoti nānubyañjanaggāhī.
Yatvādhikaraṇamenaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā
pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati.
Rakkhati sotindriyaṃ. Sotindriye saṃvaraṃ āpajjati. Ghāṇena gandhaṃ
ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ
ghāṇindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā
dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati. Rakkhati ghāṇindriyaṃ.
Ghāṇindriye saṃvaraṃ āpajjati. Jivhāya rasaṃ sāyitvā na nimittaggāhī
hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ jivhindriyaṃ asaṃvutaṃ
viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa
saṃvarāya paṭipajjati. Rakkhati jivhindriyaṃ. Jivhindriye saṃvaraṃ
āpajjati. Kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī hoti
nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ
abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya
paṭipajjati. Rakkhati kāyindriyaṃ. Kāyindriye saṃvaraṃ āpajjati. Manasā
dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī.
Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā
pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati.
Rakkhati manindriyaṃ. Manindriye saṃvaraṃ āpajjati. So iminā ariyena
indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti.
Evaṃ kho māṇava bhikkhu indriyesu guttadvāro hoti.

 

1. Atha kho, kesuci.
2. Muddhābhisinto, kesuci.
3. Anvāsaveyyuṃ, anvāssaveyyu, kesuci.

 

[BJT Page 458] [\x 458/]
42(50) Kathañca māṇava bhikkhu satisampajaññena samannāgato hoti? Idha
māṇava bhikkhu abhikkante paṭikkante sampajānakārī hoti. Ālokite
vilokite sampajānakārī hoti. Samiñjite1 pasārite sampajānakārī hoti.
Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asite pīte khāyite sāyite
sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite
nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṃ kho
māṇava bhikkhu satisampajaññena samannāgato hoti.

 

43(51) Kathañca māṇava bhikkhu santuṭṭho hoti? Idha māṇava bhikkhu
santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena2
piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Seyyathāpi
māṇava pakkhi sakuṇo yena yeneva ḍeti sapattabhāro’va ḍeti, evameva kho
māṇava bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena
kucchiparihāriyena piṇḍapātena. So yena yeneva pakkamati samādāyeva
pakkamati. Evaṃ kho māṇava bhikkhu santuṭṭho hoti.

 

44(52) So iminā ca ariyena sīlakkhandhena3 samannāgato iminā ca ariyena
indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena
samannāgato imāya ca ariyāya santuṭṭhiyā samannāgato vivittaṃ senāsanaṃ
bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ
vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ
piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya
parimukhaṃ satiṃ upaṭṭhapetvā.

 

45(53) So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati.
Abhijjhāya cittaṃ parisodheti. Byāpādapadosaṃ pahāya abyāpannacitto
viharati sabbapāṇabhūtahitānukampī. Byāpādapadosā cittaṃ parisodheti.
Thīnamiddhaṃ pahāya vigatathīnamiddho viharati ālokasaññī sato
sampajāno. Thīnamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya
anuddhato viharati ajjhattaṃ vūpasantacitto. Uddhaccakukkuccā cittaṃ
parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī
kusalesu dhammesu. Vicikicchāya cittaṃ parisodheti.

 

1. Sammiñjite, kesuci.
2. Paribhārikena, sīmu.
3. Iminā sīlakkhandhena, sabbattha.

 

[BJT Page 460] [\x 460/]
46(54) Seyyathāpi māṇava puriso iṇaṃ ādāya kammante payojeyya, tassa te
kammantā samijjheyyuṃ, so yāni ca porāṇāni iṇamūlāni tāni ca
byantīkareyya, siyā cassa uttariṃ avasiṭṭhaṃ dārabharaṇāya, tassa
evamassa: “ahaṃ kho pubbe iṇaṃ ādāya kammante payojesiṃ. Tassa me te
kammantā samijjhiṃsu. So’haṃ yāni ca porāṇāni iṇamūlāni tāni ca byantī
akāsiṃ. Atthi ca me uttariṃ avasiṭṭhaṃ dārabharaṇāyā”ti. So tatonidānaṃ
labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

 

47(55) Seyyathāpi māṇava puriso ābādhiko assa dukkhito bāḷhagilāno,
bhattaṃ cassa nacchādeyya, na cassa kāye balamattā, so aparena samayena
tamhā ābādhā mucceyya, bhattañcassa chādeyya, siyā cassa kāye balamattā,
tassa evamassa: “ahaṃ kho pubbe ābādhiko ahosiṃ dukkhito bāḷhagilāno.
Bhattaṃ ca me nacchādesi. Nacassa me āsi kāye balamattā. So’mhi etarahi
tamhā ābādhā mutto bhattañca me chādeti. Atthi ca me kāye balamattā”ti.
So tato nidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

 

48(56) Seyyathāpi māṇava puriso bandhanāgāre baddho assa, so aparena
samayena tamhā bandhanāgārā mucceyya sotthinā abbayena1, na cassa kiñci
bhogānaṃ vayo, tassa evamassa: “ahaṃ kho pubbe bandhanāgāre baddho
ahosiṃ. So’mhi etarahi tamhā bandhanāgārā mutto sotthinā abbayena.
Natthi ca me kiñci bhogānaṃ vayo”ti. So tatonidānaṃ labhetha pāmojjaṃ,
adhigaccheyya somanassaṃ -

 

49(57) Seyyathāpi māṇava puriso dāso assa anattādhīno parādhīno na
yenakāmaṅgamo, so aparena samayena tamhā dāsabyā mucceyya attādhīno
aparādhīno bhujisso yenakāmaṅgamo, tassa evamassa: “ahaṃ kho pubbe dāso
ahosiṃ anattādhīno parādhīno na yenakāmaṅgamo, so’mhi etarahi tamhā
dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṅgamo”ti. So
tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

 

1. Avyayena, [PTS.]

 

50(59) Seyyathāpi māṇava puriso sadhano sabhogo kantāraddhānamaggaṃ
paṭipajjeyya dubbhikkhaṃ sappaṭibhayaṃ. So aparena samayena taṃ kantāraṃ
nitthareyya, sotthinā gāmantaṃ anupāpuṇeyya khemaṃ appaṭibhayaṃ, tassa
evamassa: “ahaṃ kho pubbe sadhano sabhogo kantāraddhānamaggaṃ paṭipajjiṃ
dubbhikkhaṃ sappaṭibhayaṃ. So’mhi etarahi taṃ kantāraṃ tiṇṇo sotthinā
gāmantaṃ anuppatto khemaṃ appaṭibhaya”nti. So tato nidānaṃ labhetha
pāmojjaṃ adhigaccheyya somanassaṃ -

 

[BJT Page 462] [\x 462/]
51(60) Evameva kho māṇava bhikkhu yathā iṇaṃ yathā rogaṃ yathā
bandhanāgāraṃ yathā dāsabyaṃ yathā kantāraddhānamaggaṃ evaṃ ime pañca
nīvaraṇe appahīṇe attani samanupassati. Seyyathāpi māṇava ānaṇyaṃ yathā
ārogyaṃ yathā bandhanā mokkhaṃ yathā bhujissaṃ yathā khemantabhūmiṃ
evameva kho māṇava bhikkhu ime pañca nīvaraṇe pahīṇe attani
samanupassati.

 

52(61) Tassime pañca nīvaraṇe pahīṇe attani samanupassato pāmojjaṃ
jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati.
Passaddhakāyo sukhaṃ vedeti. Sukhino cittaṃ samādhiyati.

 

53. So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ
vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. So imameva
kāyaṃ vivekajena pītisukhena abhisanneti parisanneti paripūreti
parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena
apphuṭaṃ hoti.

 

54. Seyyathāpi māṇava dakkho nahāpako vā nahāpakantevāsī vā kaṃsathāle
nahānīyavuṇṇāni ākiritvā udakena paripphosakaṃ paripphosakaṃ sanneyya
sāyaṃ nahānīyapiṇḍi snehānugatā snehaparetā santarabāhirā phuṭā snehena
na ca paggharaṇī, evameva kho māṇava bhikkhu imameva kāyaṃ vivekajena
pītisukhena abhisanneti parisenneti paripūreti parippharati. Nāssa kiñci
sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hoti.

 

55. Yampi māṇava bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi
savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja
viharati, so imameva kāyaṃ vivekajena pītisukhena abhisandeti
parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa
vivekajena pītisukhena apphuṭaṃ hoti, idampi’ssa hoti samādhismiṃ.

 

56. Puna ca paraṃ māṇava bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ
sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ
dutiyaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ samādhijena
pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci
sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti.

 

[BJT Page 464] [\x 464/]

 

57. Seyyathāpi māṇava udakarahado ubbhidodako, tassa nevassa
puratthimāya disāya udakassa āyamukhaṃ, na dakkhiṇāya disāya udakassa
āyamukhaṃ, na pacchimāya disāya udakassa āyamukhaṃ, na uttarāya disāya
udakassa āyamukhaṃ, devo ca na kālena kālaṃ sammā dhāraṃ anupaveccheyya,
atha kho tamhā ca udakarahadā sītā vāridhārā ubbhijjitvā tameva
udakarahadaṃ sītena vārinā abhisandeyya parisandeyya paripūreyya
paripphareyya, nāssa kiñci sabbāvato udakarahadassa vārinā sītena
apphuṭaṃ assa, evameva kho māṇava bhikkhu imameva kāyaṃ samādhijena
pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci
sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti.

 

58. Yampi māṇava bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ
sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ
dutiyaṃ jhānaṃ upasampajja viharati, so imameva kāyaṃ
samādhijenapītisukhena abhisandeti parisandeti paripūreti parippharati.
Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti. [PTS Page 208] [\q 208/] idampi’ssa hoti samādhismiṃ.

 

59. Puna ca paraṃ māṇava bhikkhu pītiyā ca virāgā upekkhako ca viharati
sato sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti:
upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharati. So
imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti,
parippharati nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ
hoti.

 

60. Seyyathāpi māṇava uppaliniyaṃ vā paduminiyaṃ vā puṇḍarikiniyaṃ vā
appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake
saṃvaddhāni udakānuggāni antonimuggaposīni tāni yāva caggā yāva ca mūlā
sītena vārinā abhisannāni parisannāni paripūrāni, paripphuṭāni nāssā
kiñci sabbāvataṃ uppalānaṃ vā padumānaṃ vā puṇḍarīkānaṃ vā sītena vārinā
apphuṭaṃ assa. Evameva kho māṇava bhikkhu imameva kāyaṃ nippītikena
sukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci
sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti.

 

[BJT Page 466] [\x 466/]

 

61. Yampi māṇava bhikkhu pītiyā ca virāgā upekkhako ca viharati sato
sampajāno sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti
upekkhako satimā sukhavihārītitaṃ tatiyaṃ jhānaṃ upasampajja viharati.
So imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti
parippharati, nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ
hoti, idampi’ssa hoti samādhismiṃ.

 

62. Puna ca paraṃ māṇava bhikkhu sukhassa ca pahānā dukkhassa ca pahānā
pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ
upekkhosatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. So imameva
kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa
kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti.
Seyyathāpi māṇava puriso odātena vatthena sasīsaṃ pārupitvā nisinno
assa, nāssa kiñci sabbāvato kāyassa odātena vatthena apphuṭaṃ assa,
evameva kho mahārāja bhikkhu imameva kāyaṃ parisuddhena cetasā
pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa
parisuddhena cetasā pariyodātena apphuṭaṃ hoti.

 

63. Yampi māṇava bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva
somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ
catutthaṃ jhānaṃ upasampajja viharati, so imameva kāyaṃ parisuddhena
cetasā pariyodātena pharitvā nisinno hoti, nāssa kiñci sabbāvato kāyassa
parisuddhena cetasā pariyodātena apphuṭaṃ hoti, idampi’ssa hoti
samādhismiṃ. Ayaṃ kho so māṇava ariyo samādhikkhandho yassa so bhagavā
vaṇṇavādī ahosi, yattha ca imaṃ janataṃ samādapesi nivesesi
patiṭṭhāpesi. Atthi cevettha uttariṃ karaṇīyanti.

 

64. “Acchariyaṃ bho ānanda. So cāyaṃ bho ānanda ariyo samādhikkhandho
paripuṇeṇā no aparipuṇṇo. Evaṃ paripuṇṇañcāhaṃ bho ānanda ariyaṃ
samādhikkhandhaṃ ito bahiddhā aññesu samaṇabrāhmaṇesu na samanupassāmi.
Evaṃ paripuṇṇañca bho ānanda ariyaṃ samādhikkhandhaṃ ito bahiddhā aññe
samaṇabrāhmaṇā attani samanupasseyyuṃ, te tāvatakeneva attamanā assu
alamettāvatā, katamettāvatā, anuppatto no sāmaññattho, natthi no kiñci
uttariṃ karaṇīyanti.

 

[BJT Page 468] [\x 468/]

 

65. Atha ca pana bhavaṃ ānando evamāha: atthi cevettha uttariṃ
karaṇiyanti. Katamo pana so bho ānanda ariyo paññakkhandho, yassa so
bhavaṃ gotamo vaṇṇavādī ahosi yattha ca imaṃ janataṃ samādapesi nivesesi
patiṭṭhāpesī?”Ti.

 

66. “Puna ca paraṃ māṇava so bhikkhu evaṃ samāhite citte parisuddhe
pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite
āneñjappatte ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti. So evaṃ
pajānāti: “ayaṃ kho me kāyo rūpī cātummahābhūtiko mātāpentikasambhavo
odanakummāsūpacayo aniccucchādanaparimaddanabhedaviddhaṃsanadhammo. Idaṃ
ca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddha’nti.

 

67. Seyyathāpi māṇava maṇi veḷuriyo subho jātimā aṭṭhaṃso
suparikammakato accho vippasanno anāvilo sabbākārasampanno, tatra’ssa
suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā.
Tamenaṃ cakkhumā puriso hatthe karitvā paccavekkheyya “ayaṃ kho maṇi
veḷuriyo subho jātimā aṭṭhaṃso suparikammakato, accho vippasanno anāvilo
sabbākārasampanno. Tatiradaṃ suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā
odātaṃ vā paṇḍusuttaṃ vā”ti. Evameva kho mahārāja bhikkhu evaṃ samāhite
citte parisuddhe pariyodāne anaṅgaṇe vigatupakkilese mudubhūte
kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṃ abhinīharati
abhinnāmeti. So evaṃ pajānāti ayaṃ kho me kāyo rūpī cātummahābhūtiko
mātāpettikasambhavo odanakummāsūpacayo
aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo. Idaṃ ca pana me
viññāṇaṃ ettha sitaṃ ettha paṭibaddhanti.

 

68. Yampi māṇava bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte [PTS Page 209]
[\q 209/] kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṃ
abhinīharati abhininnāmeti. So evaṃ pajānāti: “ayaṃ kho me kāyo rūpī
cātummahābhūtiko mātāpentikasambhavo odanakummāsūpacayo
aniccucchādanaparimaddanabhedaviddhaṃsanadhammo. Idaṃ ca pana me
viññāṇaṃ ettha sitaṃ ettha paṭibaddhanti, idampi’ssa hoti paññāya.

 

[BJT Page 470] [\x 470/]

 

69. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte manomayaṃ kāyaṃ
abhinimminanāya1 cittaṃ abhinīharati abhininnāmeti. So imamhā kāyā aññaṃ
kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ abhinindriyaṃ.

 

70. Seyyathāpi māṇava puriso muñjamhā isikaṃ pavāheyya, tassa evamassa:
ayaṃ muñjo ayaṃ isikā añño muñjo aññā isikā muñjamhātveva isikā
pavāḷhāti. Seyyathāpi vā pana mahārāja puriso asiṃ kosiyā pavāheyya.
Tassa evamassa: ayaṃ asi ayaṃ kosi, añño asi aññā kosi, kosiyātveva asi
pavāḷho’ti. Seyyathāpi vā pana mahārāja puriso ahaṃ karaṇḍā uddhareyya.
Tassa evamassa: ayaṃ ahi ayaṃ karaṇḍe, añño ahi añño karaṇḍo,
karaṇḍātveva ahi ubbhato’ti. Evameva kho māṇava bhikkhu evaṃ samāhite
citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudrabhūte
kammaniye ṭhite āneñjappatte manomayaṃ kāyaṃ abhinimminanāya cittaṃ
abhinīharati abhininnāmeti. So imamhā kāyā aññaṃ kāyaṃ abhinimmināti
rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ ahīnindriyaṃ.

 

71. Yampi māṇava bhikkhu evaṃ samāhite citte parisuddhe pariyodāte
anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte
manomayaṃ kāyaṃ abhinimminanāya1 cittaṃ abhinīharati abhininnāmeti. So
imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ
abhinindriyaṃ, idampi’ssa hoti paññāya.

 

72. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya
cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ iddhividhaṃ
paccanubhoti: eko’pi hutvā bahudhā hoti bahudhāpi hutvā eko hoti,
āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno
gacchati seyyathāpi ākāse, paṭhaviyā’pi ummujjanimujjaṃ karoti
seyyathāpi udake, udake’pi abhijjamāne gacchati seyyathāpi paṭhaviyaṃ,
ākāse’pi pallaṅkena kamati seyyathā’pi pakkhī sakuṇo. Ime’pi
candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasati
parimajjati. Yāva brahmalokāpi kāyena vasaṃ vatteti.

 

[BJT Page 472] [\x 472/]

 

73. Seyyathāpi mahārāja dakkho kumbhakāro vā kumbhakārantevāsī vā
suparikammakatāya mantikāyaṃ yaṃ yadeva bhājanavikatiṃ ākaṅkheyya taṃ
tadeva kareyya abhinipphādeyya -

 

74. Seyyathāpi vā pana māṇava dakkho dantakāro vā dantakārantevāsī vā
suparikammakatasmiṃ dantasmiṃ yaṃ yadeva dantavikatiṃ ākaṅkheyya taṃ
tadeva kareyya abhinipphādeyya -

 

75. Seyyathāpi vā pana māṇava dakkho suvaṇṇakāro vā suvaṇṇakārentavāsī
vā suparikammakatasmiṃ suvaṇṇasmiṃ yaṃ yadeva suvaṇṇavikatiṃ ākaṅkheyya
taṃ tadeva kareyya abhinipphādeyya -

 

76. Evavema kho māṇava bhikkhu evaṃ samāhite citte parisuddhe pariyodāte
anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte
iddhividhāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ
iddhividhaṃ paccanuhoti: eko’pi hutvā bahudhā hoti. Bahudhā’pi hutvā eko
hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ
asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyā’pi ummujjanimujjaṃ
karoti seyyathāpi udake. Udake’pi abhijjamāne gacchati seyyathāpi
paṭhaviyaṃ. Ākāse’pi pallaṅkena kamati seyyathāpi pakkhī sakuṇo. Ime’pi
candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasati
parimajjati. Yāva brahmalokā’pi kāyena vasaṃ vatteti.

 

77. Yampi māṇava bhikkhu evaṃ samāhite citte parisuddhe pariyodāte
anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte
iddhividhāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ
iddhividhaṃ paccanuhoti: eko’pi hutvā bahudhā hoti. Bahudhā’pi hutvā eko
hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ
asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyā’pi ummujjanimujjaṃ
karoti seyyathāpi udake. Udake’pi abhijjamāne gacchati seyyathāpi
paṭhaviyaṃ. Ākāse’pi pallaṅkena kamati seyyathāpi pakkhī sakuṇo. Ime’pi
candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasati
parimajjati. Yāva brahmalokā’pi kāyena vasaṃ vatteti, idampi’ssa hoti
paññāya.

 

78. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya
sotadhātuyā vittaṃ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā
visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye
dūre santike ca.

 

79. Seyyathāpi māṇava puriso addhānamaggapaṭipanno so suṇeyya
bherisaddampi mudiṅgasaddampi saṅkhapaṇavadeṇḍimasaddampi, tassa
evamassa: bherisaddo iti’pi mudiṅgasaddo iti’pi saṅkhapaṇavadeṇḍimasaddo
iti’pi. Evameva kho mahārāja bhikkhu evaṃ samāhite citte parisuddhe
pariyodāne anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite
āneñjappatte dibbāya sotadhātuyā cittaṃ abhinīharati abhininnāmeti. So
dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti
dibbe ca mānuse ca ye dūre santike ca.

 

[BJT Page 474] [\x 474/]

 

80. Evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese
mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā vittaṃ
abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya
atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike
ca, idampi’ssa hoti paññāya.

 

81. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya
cittaṃ abhinīharati abhininnāmeti. So parasattānaṃ parapuggalānaṃ cetasā
ceto paricca pajānāti: “sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti.
Vītarāgaṃ vā cittaṃ vītarāgaṃ cittantipajānāti. Sadesāsaṃ vā cittaṃ
sadosaṃ cittatanti pajānāti. Vītadosaṃ vā cittaṃ vītadosaṃ cittanti
pajānāti. Samohaṃ vā cittaṃ samohaṃ cittanti pajānāti. Vītamohaṃ vā
cittaṃ vītamohaṃ cittanti pajānāti. Saṅkhittaṃ vā cittaṃ saṅkhittaṃ
cittanti pajānāti. Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti.
Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti. Amahaggataṃ vā cittaṃ
amahaggataṃ cittanti pajānāti. Sauttaraṃ vā cittaṃ sauttaraṃ cintanti
pajānāti. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti. Samāhitaṃ vā
cittaṃ samāhitaṃ cittanti pajānāti. Asamāhitaṃ vā cittaṃ
Asamāhitaṃ cittanti pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti. Avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti.

 

82. Seyyathāpi māṇava itthi vā puriso vā daharo vā yuvā maṇḍanakajātiko
ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaṃ mukhanimittaṃ
paccavekkhamāno sakaṇikaṃ vā sakikanti jāneyya, akaṇikaṃ vā akaṇikanti
jāneyya, evameva kho māṇava bhikkhu evaṃ samāhite citte parisuddhe
pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite
āneñjappatte cetopariyañāṇāya cittaṃ abhinīharati abhininnāmeti. So
parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti: sarāgaṃ vā
cittaṃ sarāgaṃ cittanti pajānāti vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti
pajānāti. Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti vītadosaṃ vā
cittaṃ vītadosaṃ cittanti pajānāti. Samohaṃ vā cittaṃ samohaṃ cittanti
pajānāti vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti. Saṅkhittaṃ vā
cittaṃ saṅkhittaṃ cittanti pajānāta. Vikkhittaṃ vā cittaṃ vikkhittaṃ
cittanti pajānāti. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti
amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti. Sauttaraṃ vā cittaṃ
sauttaraṃ cittanti pajānāti. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti
pajānāti. Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti asamāhitaṃ vā
cittaṃ asamāhitaṃ cittanti pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ
cittanti pajānāti avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti.

 

[BJT Page 476] [\x 476/]

 

83. Yampi māṇava bhikkhu evaṃ samāhite citte parisuddhe pariyodāte
anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte
cetopariyañāṇāya cittaṃ abhinīharati abhininnāmeti. So parasattānaṃ
parapuggalānaṃ cetasā ceto paricca pajānāti: sarāgaṃ vā cittaṃ sarāgaṃ
cittanti pajānāti vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti.
Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti vītadosaṃ vā cittaṃ
vītadosaṃ cittanti pajānāti. Samohaṃ vā cittaṃ samohaṃ cittanti pajānāti
vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti. Saṅkhittaṃ vā cittaṃ
saṅkhittaṃ cittanti pajānāta. Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti
pajānāti. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti amahaggataṃ
vā cittaṃ amahaggataṃ cittanti pajānāti. Sauttaraṃ vā cittaṃ sauttaraṃ
cittanti pajānāti. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti.
Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti asamāhitaṃ vā cittaṃ
asamāhitaṃ cittanti pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ cittanti
pajānāti avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti, idampi’ssa
hoti paññāya.

 

84. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte
pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti. So
anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ: ekampi jātiṃ dve’pi
jātiyo tisso’pi jātiyo catasso’pi jātiyo pañca’pi jātiyo dasa’pi jātiyo
vīsampi jātiyo tīsaṃmpi jātiyo cattārīsampi jātiyo jātisatampi
jātisahassampi jātisatasahassampi aneke’pi saṃvaṭṭakappe aneke’pi
vivaṭṭakappe aneke’pi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto
evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So
tato cuto amutra upapādiṃ tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo
evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto
idhūpapanno’ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ
anussarati.

 

85. Seyyathāpi māṇava puriso sakamhā gāmā aññaṃ gāmaṃ gaccheyya tamhā’pi
gāmā aññaṃ gāmaṃ gaccheyya. So tamhā gāmā sakaññeva gāmaṃ
paccāgaccheyya. Tassa evamassa: ‘ahaṃ kho sakamhā gāmā amuṃ gāmaṃ
agacchiṃ tatra evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ abhāsiṃ evaṃ tuṇahī
ahosiṃ. Tamhāpi gāmā agacchiṃ tatrāpi evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ
abhāsiṃ evaṃ tuṇhī ahosiṃ. So’mpi tamhā gāmā sakaññeva gāmaṃ
paccāgato’ti. Evameva kho māṇava bhikkhu evaṃ samāhite citte parisuddhe
parāyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite
āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti.
So anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ: ekampi jātiṃ
dve’pi jātiyo tisso’pi jātiyo catasso’pi jātiyo pañca’pi jātiyo dasa’pi
jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi
jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke’pi
saṃvaṭṭakappe aneke’pi vivaṭṭakappe aneke’pi saṃvaṭṭavivaṭṭakappe
amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro
evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto -

 

[BJT Page 478] [\x 478/]

 

So tato cuto amutra upapādiṃ tātrapāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo
evamāhāro evaṃsukhadukkhapaṭisaṃvedi evamāyupariyanto. So tato cuto
idhūpapanno’ti iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ
anussarati.

 

86. Yampi māṇava bhikkhu evaṃ samāhite citte parisuddhe parāyodāte
anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte
pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti. So
anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ: ekampi jātiṃ dve’pi
jātiyo tisso’pi jātiyo catasso’pi jātiyo pañca’pi jātiyo dasa’pi jātiyo
vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo
jātisatampi jātisahassampi jātisatasahassampi aneke’pi saṃvaṭṭakappe
aneke’pi vivaṭṭakappe aneke’pi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo
evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī
evamāyupariyanto
So tato cuto amutra upapādiṃ tātrapāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo
evamāhāro evaṃsukhadukkhapaṭisaṃvedi evamāyupariyanto. So tato cuto
idhūpapanno’ti iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ
anussarati, idampi’ssa hoti paññāya.

 

87. So evaṃ samāhite citte parisuddhe pariyodāne anaṅgaṇe vigatu
pakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātaṇāya
cittaṃ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena
atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite
suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: ‘ime vata
bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā
manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā
micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ
vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena
samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā
ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa
bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā’ti. Iti dibbena cakkhunā
visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne
paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammupage satte pajānāti.

 

88. Seyyathāpi māṇava majjhe siṃghāṭake pāsādo. Tattha cakkhumā puriso
ṭhito passeyya manusse gehaṃ pavisante’pi rathiyā vītisañcarante’pi
majjhe siṃghāṭake nisinne’pi, tassa evamassa: ete manussā gehaṃ
pavisanti. Ete nikkhamanti. Ete rathiyā vītisañcaranti. Ete majjhe
saṃghāṭake nisinnā’ti.

 

[BJT Page 480] [\x 480/]

 

89. Evameva kho māṇava bhikkhu evaṃ samāhite citte parisuddhe pariyodāte
anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte
sattānaṃ cutūpapātañāṇāya cittaṃ abhinīharati abhininnāmeti. So dibbena
cakkhunā visuddhena atikkantamānusakena satte passati cavamāne
upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage
satte pajānāti: ‘ime vata bhonto sattā kāyaduccaritena samannāgatā
vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ
upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā
parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana
bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā
manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā
sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ
lokaṃ upapannā’ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena
satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate
duggate yathākammūpage satte pajānāti.

 

90. Yampi māṇava bhikkhu evaṃ samāhite citte parisuddhe pariyodāte
anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ
cutūpapātañāṇāya cittaṃ abhinīharati abhininnāmeti. So dibbena cakkhunā
visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne
paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti:
‘ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena
samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā
micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā
apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā
kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena
samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā.
Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā’ti. Iti
dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne
upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage
satte pajānāti, idampi’ssa hoti paññāya.

 

92. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ
khayañāṇāya cittaṃ abhinīharati abhininnāmeti so idaṃ dukkhanti
yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminīpaṭipadā’ti yathābhūtaṃ
pajānāti. Ime āsavā’ti yathābhūtaṃ pajānāti. Ayaṃ āsavasamudayo’ti
yathābhūtaṃ pajānāti. Ayaṃ āsavanirodho’ti yathābhūtaṃ pajānāti. Ayaṃ
āsavanirodhagāminīpaṭipadā’ti yathābhūtaṃ pajānāti. Tassa evaṃ jānato
evaṃ passato kāmāsavāpi cittaṃ vimuccati bhavāsavāpi cittaṃ vimuccati
avijjāsa vāpi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti.
Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇiyaṃ nāparaṃ itthattāyāti
pajānāti.

 

[BJT Page 482] [\x 482/]

 

Seyyathāpi māṇava pabbatasaṅkhepe udakarahado accho vippasanno anāvilo.
Tattha cakkhumā puriso tīre ṭhito passeyya sippisambūkampi
sakkharakaṭhalampi macchagumbampi carantampi tiṭṭhantampi. Tassa
evamassa: ayaṃ kho udakarahado accho vippasanno anāvilo. Tatrime
sippisambūkā’pi sakkharakaṭhalā’pi macchagumbā’pi carantipi
tiṭṭhantipīti. Evameva kho māṇava bhikkhu evaṃ samāhite citte parisuddhe
pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite
āneñjappatte āsavānaṃ khayāñāṇāya cittaṃ abhinīharati abhininnāmeti. So
idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkhasamudayo’ti yathābhūtaṃ
pajānāti. Ayaṃ dukkhanirodho’ti yathābhūtaṃ pajānāti. Ayaṃ
dukkhanirodhagāminīpaṭipadā’ti yathābhūtaṃ pajānāti. Ime āsavā’ti
yathābhūtaṃ pajānāti. Ayaṃ āsavanirodho’ti yathābhūtaṃ pajānāti. Ayaṃ
āsavanirodhāgāminīpaṭipadā’ti yathābhūtaṃ pajānāti.

 

92. Tassa evaṃ jānato evaṃ passato kāmāsavā’pi cittaṃ vimuccati,
bhavāsavā’pī cittaṃ vimuccati, avijjāsavā’pi cittaṃ vimuccati.
Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ,
kataṃ kariṇiyaṃ nāparaṃ itthattāyāti pajānāti. Yampi māṇava bhikkhu evaṃ
samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhinīharati
abhininnāmeti so idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ
dukkhanirodhagāminīpaṭipadā’ti yathābhūtaṃ pajānāti. Ime āsavā’ti
yathābhūtaṃ pajānāti. Ayaṃ āsavasamudayo’ti yathābhūtaṃ pajānāti. Ayaṃ
āsavanirodho’ti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodhagāminīpaṭipadā’ti
yathābhūtaṃ pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ
vimuccati bhavāsavāpi cittaṃ vimuccati avijjāsa vāpi cittaṃ vimuccati.
Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ
kataṃ karaṇiyaṃ nāparaṃ itthattāyāti pajānāti, idampi’ssa hoti paññāya.

 

93. Ayaṃ kho māṇava so ariyo paññākkhandho yassa so bhagavā vaṇṇavādī
ahosi, yattha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesi. Natthi
cevettha uttariṃ karaṇīyanti.

 

94. [PTS Page 210] [\q 210/] acchariyaṃ
bho ānanda, abbhutaṃ bho ānanda, so cāyaṃ bho ānanda ariyo paññākkhandho
paripuṇṇo. Evamparipuṇṇañcāhaṃ bho ānanda ariyaṃ paññākkhandhaṃ ito
bahiddhā aññesu samaṇabrāhmaṇesu na samanupassāmi. Natti cettha uttariṃ
karaṇīyanti. Abhikkantaṃ bho ānanda, abhikkantaṃ bho ānanda, seyyathāpi
bho ānanda, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya,
mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya
cakkhumanto rūpāni dakkhintīti, evameva kho bhotā ānandena
anekapariyāyena dhammo pakāsito. Esāhaṃ bho ānanda, bhagavantaṃ gotamaṃ
saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ ānando
dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

 

Subhasuttaṃ niṭṭhitaṃ dasamaṃ.

 

[BJT Page 484] [\x 484/]

 

11

 

[PTS Page 211] [\q 211/] kevaḍḍha suttaṃ

 

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā nāḷandāya viharati
pāvārikambavane. Atha kho kevaḍḍho gahapatiputto yena bhagavā
tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho kevaḍḍho gahapatiputto bhagavantaṃ etadavoca:
‘ayaṃ bhante nāḷandā iddhā ceva thitā ca, bahujanā ākiṇṇamanussā,
bhagavati abhippasannā. Sādhu bhante bhagavā ekaṃ bhikkhuṃ samādisatu yo
uttarimanussadhammā iddhipāṭibhāriyaṃ karissati. Evāyaṃ nāḷandā
bhiyyosomattāya bhagavati abhippasīdissatī’ti.

 

2. Evaṃ vutte bhagavā kevaḍḍhaṃ gahapatiputtaṃ etadavoca: na kho ahaṃ
kevaḍḍha bhikkhūnaṃ evaṃ dhammaṃ desemi ‘etha tumhe bhikkhave gihīnaṃ
odātavasanānaṃ uttarimanussadhammā iddhipāṭihāriyaṃ karothā’ti.

 

3. Dutiyampi kho kevaḍḍho gahapatiputto bhagavantaṃ etadavoca: nāhaṃ
bhante bhagavantaṃ dhaṃsemi. Api ca evaṃ vadāmi: “ayaṃ bhante nāḷanda
iddhā ceva phītā ca, bahujanā ākiṇṇamanussā, bhagavati abhippasannā.
Sādhu bhante bhagavā ekaṃ bhikkhuṃ samādisatu yo uttarimanussadhammā [PTS Page 212]
[\q 212/] iddhipāṭihāriyaṃ karissati. Evāyaṃ nāḷandā
bhiyyosomattāya bhagavati abhippasīdissatī’ti. Dutiyampi kho bhagavā
kevaḍḍhaṃ gahapatiputtaṃ etadavoca: na kho ahaṃ kevaḍḍha bhikkhūnaṃ evaṃ
dhammaṃ desemi ‘etha tumhe bhikkhave gihīnaṃ odātavasanānaṃ
uttarimanussadhammā iddhipāṭihāriyaṃ karothā’ti.

 

4. Tatiyampi kho kevaḍḍho gahapatiputto bhagavantaṃ etadavoca: nāhaṃ
bhante bhagavantaṃ dhaṃsemi. Api ca evaṃ vadāmi: ‘ayaṃ bhante nāḷandā
iddhā ceva phītā ca, bahujanā ākiṇṇamanussā, bhagavati abhippasannā.
Sādhu bhante bhagavā ekaṃ bhikkhuṃ samādisatu yo uttarimanussadhammā
iddhipāṭihāriyaṃ karissati. Evāyaṃ nāḷandā bhiyyosomattāya bhagavati
abhippasīdissatī’ti.

 

1. Kevaṭṭo sīmu.

 

[BJT Page 486] [\x 486/]

 

5. “Tīṇi kho imāni kevaḍḍha pāṭihāriyāni mayā sayaṃ abhiññā sacchikatvā
paveditāni. Katamāni tīṇi? Iddhipāṭihāriyaṃ ādesanāpāṭihāriyaṃ.
Anusāsanīpāṭihāriyanti. Katamañca kevaḍḍha iddhipāṭihāriyaṃ? Idha
kevaḍḍha bhikkhu anekavihitaṃ iddhavidhaṃ paccanubhoti: eko’pi hutvā
bahudhā hoti. Bahudhā pi hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ,
tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi
ākāse. Paṭhaviyāpi ummujjanimujjaṃ karoti seyyathāpi udake. Udake’pi
abhijjamāne gacchati seyyathāpi paṭhaviyaṃ. Ākāse’pi pallaṅkena kamati
seyyathāpi pakkhī sakuṇo. Ime’pi candimasuriye evaṃmahiddhike
evaṃmahānubhāve pāṇinā parimasati parimajjati. Yāva brahmalokāpi kāyena
vasaṃ vatteti.

 

6. Tamenaṃ aññataro saddho pasanno passati taṃ bhikkhuṃ anekavihitaṃ
iddhividhaṃ paccanubhonteṃ: ekampi hutvā bahudhā bhontaṃ, bahudhāpi
hutvā ekaṃ bhontaṃ, ācībhāvaṃ tirobhāvaṃ tirokuḍḍhaṃ tiropākāraṃ
tiropabbataṃ asajjamānaṃ gacchantaṃ seyyathāpi ākāse, paṭhaviyāpi
ummujjanimujjaṃ kārontaṃ seyyathāpi [PTS Page 213]
[\q 213/] udake, udake’pi abhijjamāne gacchantaṃ seyyathāpi
paṭhaviyaṃ, ākāse’pi pallaṅkena kamantaṃ seyyathāpi pakkhī sakuṇo,
ime’pi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parimasantaṃ
parimajjantaṃ, yāva brahmalokāpi kāyena vasaṃ vattentaṃ.

 

7. Tamenaṃ so saddho pasanno aññatarassa assaddhassa appasannassa
āroceti: acchariyaṃ vata bho abbhutaṃ vata bho samaṇassa mahiddhikatā
mahānubhāvatā. Amāhaṃ bhikkhuṃ addasaṃ anekavihitaṃ iddhimidhaṃ
paccanubhontaṃ: ekampi hutvā bahudhā bhontaṃ, bahudhāpi hutvā ekampi
bhontaṃ, ācībhāvaṃ tirobhāvaṃ tirokuḍḍhaṃ tiropākāraṃ tiropabbataṃ
asajjamānaṃ gacchantaṃ seyyathāpi ākāse, paṭhaviyāpi ummujjanimujjaṃ
kārontaṃ seyyathāpi udake, udake’pi abhijjamāne gacchantaṃ seyyathāpi
paṭhaviyaṃ, ākāse’pi pallaṅkena kamantaṃ seyyathāpi pakkhī sakuṇo,
ime’pi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parimasantaṃ
parimajjantaṃ, yāva brahmalokāpi kāyena vasaṃ vattentanti. Tamesaṃ so
assaddho appasanno taṃ saddhaṃ pasannaṃ evaṃ vadeyya: atthi kho bho
gandhārī nāma vijjā. Tāya so bhikkhu anekavihitaṃ iddhividhaṃ
paccanubhoti: eko’pi hutvā bahudhā hoti. Bahudhā pi hutvā eko hoti.
Āvībhāvaṃ tirobhāvaṃ, tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno
gacchati seyyathāpi ākāse. Paṭhaviyāpi ummujjanimujjaṃ karoti seyyathāpi
udake. Udake’pi abhijjamāne gacchati seyyathāpi paṭhaviyaṃ. Ākāse’pi
pallaṅkena kamati seyyathāpi pakkhī sakuṇo. Ime’pi candimasuriye
evaṃmahiddhike evaṃmahānubhāve pāṇinā parimasati parimajjati. Yāva
brahmalokāpi kāyena vasaṃ vattetīti. Taṃ kiṃ maññasi kevaḍḍha? Api nu so
assaddho appasanno taṃ saddhaṃ pasannaṃ evaṃ vadeyya?”Ti. “Vadeyya
bhante”ti. “Imaṃ kho ahaṃ kevaḍḍha iddhipāṭihāriye ādīnavaṃ sampassamāno
iddhipāṭihāriyena aṭṭiyāmi harāyāmi jigucchāmi.

 

1. Eko’pi. (Sīmu. [PTS. ]

 

[BJT Page 488] [\x 488/]

 

8. Katamañca kevaḍḍha ādesanāpāṭihāriyaṃ? Idha kevaḍḍha bhikkhu
parasattānaṃ parapuggalānaṃ cittampi ādisati cetasikampi ādisati
vitakkitampi ādisati vicāritampi ādisati: evampi te mano, itthampi te
mano, itipi te cittanti. Tamenaṃ aññataro saddho pasanno passati taṃ
bhikkhuṃ parasantānaṃ parapuggalānaṃ cittampi ādisantaṃ cetasikampi
ādisantaṃ vitakkitampi ādisantaṃ vicāritampi ādisantaṃ: evampi te mano,
itthampi te mano, iti’pi te cittanti. Tamenaṃ so saddho pasanno
aññatarassa assaddhassa appasannassa āroceti: acchariyaṃ vata bho [PTS Page 214]
[\q 214/] abbhutaṃ vata bho samaṇassa mahiddhikatā mahānubhāvatā.
Amāhaṃ bhikkhuṃ addasaṃ parasattānaṃ parapuggalānaṃ cittampi ādisantaṃ
ceteyitampi ādisantaṃ vitakkitampi ādisantaṃ vicāritampi ādisantaṃ:
evampi te mano, itthampi te mano, iti’pi te cittanti. Tamenaṃ so
assaddho appasanno taṃ saddhaṃ pasannaṃ evaṃ vadeyya: atthi kho bho
maṇikā nāma vijjā. Tāya so bhikkhu parasattānaṃ parapuggalānaṃ cittampi
ādisati, cetasikampi ādisati, vitakkitampi ādisati, vicāritampi ādisati:
evampi te mano, itthampi te mano, itipi te cittanti. Taṃ kiṃ maññasi
kevaḍḍha? Api nu so assaddho appasanto taṃ saddhaṃ pasannaṃ evaṃ
vadeyyā?”Ti. “Vadeyya bhante”ti. Imaṃ kho ahaṃ kevaḍḍa ādesanā
pāṭihāriye ādīnavaṃ sampassamāno ādesanāpāṭihāriyena aṭṭiyāmi harāyāmi
jigucchāmi.

 

9. Katamañca kevaḍḍha anusāsanīpāṭihāriyaṃ? Idha kevaḍḍha bhikkhu
evamanusāsati: evaṃ vitakketha, mā evaṃ vitakkayittha, evaṃ
manasikarotha, mā evaṃ manasākattha, idaṃ pajahatha, idaṃ upasampajja
viharathāti. Idampi vuccati kevaḍḍha anusāsanīpāṭihāriyaṃ.

 

10. Puna ca paraṃ kevaḍḍha idha tathāgato loko uppajjati arahaṃ
sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro
purisadammasārathī satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ
sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ
sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ
majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ
parisuddhaṃ. Brahmacariyaṃ pakāseti.

 

[BJT Page 490] [\x 490/]

 

11(29). Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā
kule paccājāto. So taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So
tena saddhāpaṭilābhena samannāgato iti paṭisaṃcikkhati: ’sambādho
gharāvaso rajāpatho1. Abbhokāso pabbajjā. Nayidaṃ sukaraṃ agāraṃ
ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṃkhalikhitaṃ
brahmacariyaṃ carituṃ. Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni
acchādetvā agārasmā anagāriyaṃ pabbajeyya’nti.

 

1. Rajopatho, katthaci.

 

So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā
bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā
ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā
agārasmā anagāriyaṃ pabbajati. So evaṃ pabbajito samāno
pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu
bhayadassāvī. Samādāya sikkhati sikkhāpadesu kāyakammavacīkammena
samannāgato kusalena. Parisuddhājīvo sīlasampanno indriyesu guttadvāro
bhojane mattaññū satisampajaññesu samannāgato santuṭṭho.

 

12 (29) Kathañca kevaḍḍha bhikkhu sīlasampanno hoti? Idha kevaḍḍha
bhikkhu pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo
nihitasattho lajjī dayāpanno. Sabbapāṇabhūtahitānukampī viharati.
Idampi’ssa hoti sīlasmiṃ.

 

Adinnādānaṃ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī.
Athenena sucibhūtena attanā viharati. Idampi’ssa hoti sīlasmiṃ.

 

Abrahmacariyaṃ pahāya brahmacārī hoti ārācārī1 virato methunā gāmadhammā. Idampi’ssa hoti sīlasmiṃ.

 

Musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto2
paccayiko avisaṃvādako lokassa. Idampi’ssa hoti sīlasmiṃ.

 

Pisuṇaṃ vācaṃ3 pahāya pisuṇāya vācāya paṭivirato hoti. Ito sutvā na
amutra akkhātā imesaṃ bhedāya. Amutra vā sutvā na imesaṃ akkhātā amūsaṃ
bhedāya. Iti bhinnānaṃ vā sandhātā, sahitānaṃ vā anuppadātā4
samaggārāmo5 samaggarato samagganandiṃ samaggakaraṇiṃ vācaṃ bhāsitā
hoti. Idampi’ssa hoti sīlasmiṃ.

 

[BJT Page 492] [\x 492/]
Pharusaṃ vācaṃ6 pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā neḷā
kaṇṇasukhā pemanīyā7 hadayaṅgamā porī bahujanakantā bahujanamanāpā,
tathārūpaṃ8 vācaṃ bhāsitā hoti. Idampi’ssa hoti sīlasmiṃ.

 

Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī
atthavādī dhammavādī vinayavādī. Nidhānavatiṃ vācaṃ bhāsitā hoti kālena
sāpadesaṃ pariyantavatiṃ atthasañhitaṃ. Idampi’ssa hoti sīlasmiṃ.

 

1. Anācāri, machasaṃ.
2. Ṭheto, syā.
3. Pisuṇāvācaṃ, [PTS.]
4. Anuppādātā, [PTS.]
5. Samaggarāmo, machasaṃ.
6. Pharusāvācaṃ, [PTS.] Sitira
7. Pemaniyā, machasaṃ. 8. Evarūpiṃ. [PTS.] Sitira.
13(30) Bījagāmabhūtagāmasamārambhā1 paṭivirato hoti. Ekabhattiko2 hoti
rattūparato3 paṭivirato4 vikālabhojanā. Naccagītavāditavisūkadassanā5
paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍanavibhusanaṭṭhānā
paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti.
Jātarūparajatapaṭiggahaṇā6 paṭivirato hoti. Āmakadhaññapaṭiggahaṇā6
paṭivirato hoti. Āmakamaṃsapaṭiggahaṇā6 paṭivirato hoti.
Itthikumārikapaṭiggahaṇā6 paṭivirato hoti. Dāsidāsapaṭiggahaṇā6
paṭivirato hoti. Ajeḷakapaṭiggahaṇā6 paṭivirato hoti.
Kukkuṭasūkarapaṭiggahaṇā6 paṭivirato hoti. Hatthigavassavaḷavā7
paṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti.
Dūteyyapaheṇa8 gamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato
hoti. Tulākūṭakaṃsakūṭamānakūṭā9 paṭivirato hoti.
Ukkoṭanavañcananikatisāci10 yogā paṭivirato hoti.
Chedanavadhabandhanaviparāmosaālopasahasākārā11 paṭivirato hoti.
Idampi’ssa hoti sīlasmiṃ.

 

Cullasīlaṃ12 niṭṭhitaṃ

 

14 (31) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ bījagāmabhūtagāmasamārambhaṃ13 anuyuttā viharanti,
seyyathīdaṃ: mūlabījaṃ khandhabījaṃ phalubījaṃ14 aggabījaṃ
bijabījameva15 pañcamaṃ. Iti vā itievarūpā16
bījagāmabhūtagāmasamārambhā17 paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

1. Pemaniyā,mamachasaṃ. 2. Evarūpī, [PTS]

 

[BJT Page 494] [\x 494/]
15(32) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ sannidhikāraparibhogaṃ anuyuttā viharanti,
seyyathīdaṃ: annasannidhiṃ pānasannidhiṃ vatthasannidhiṃ yānasannidhiṃ
sayanasannidhiṃ gandhasannidhiṃ āmisasannidhiṃ. Iti vā iti evarūpā
sannidhikāraparibhogā paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

1. Samārabbhā, machasaṃ.
2. Ekaṃ bhattiko, machasaṃ.
3. Rattuparato, machasaṃ.
4. Virato, the. Se.
5. Visūkaṃ, machasaṃ.
6. Pariggahaṇā, (sabbattha)
7. Gavassaṃ, se. Vaḷavaṃ, machasaṃ.
8. Pahiṇa, sīmu. Machasa. Syā.
9. Kūṭaṃ, machasaṃ.
10. Sāvi, machasaṃ.
11. Sahasaṃ, machasaṃ.
12. Cūḷa sīlaṃ, machasaṃ.
13. Samārabbhā, machasaṃ.
14. Phalaṃ, se. Phaluṃ, si. The.
15. Bija bījaṃ eva. The.
16. Iti evarupā, kesuci.
17. Samārabbhā, machasaṃ.

 

16(33). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ visūkadassanaṃ anuyuttā viharanti, seyyathīdaṃ:
naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhātaṃ pāṇissaraṃ vetālaṃ kumbhathūnaṃ
sobhanakaṃ1 caṇḍālaṃ vaṃsaṃ dhopanakaṃ2 hatthiyuddhaṃ assayuddhaṃ
mahisayuddhaṃ3 usabhayuddhaṃ ajayuddhaṃ meṇḍayuddhaṃ4 kukkuṭayuddhaṃ
vaṭṭakayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ5 nibbuddhaṃ uyyodhikaṃ
balaggaṃ senābyūhaṃ aṇīkadassanaṃ6. Iti vā iti evarūpā visūkadassanā
paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

17(34). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ jūtappamādaṭṭhānānuyogaṃ anuyuttā viharanti,
seyyathīdaṃ: aṭṭhapadaṃ dasapadaṃ ākāsaṃ parihārapathaṃ santikaṃ
khalikaṃ ghaṭikaṃ salākahatthaṃ akkhaṃ paṅgacīraṃ vaṅkakaṃ mokkhacikaṃ
ciṅgulakaṃ pattāḷhakaṃ rathakaṃ dhanukaṃ akkharikaṃ manesikaṃ
yathāvajjaṃ. Iti vā iti evarūpā jūtappamādaṭṭhānānuyogā paṭivirato hoti.
Idampi’ssa hoti sīlasmiṃ.

 

18(35). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ uccāsayanamahāsayanaṃ anuyuttā viharanti,
seyyathīdaṃ: āsandiṃ pallaṅkaṃ gonakaṃ cittakaṃ paṭikaṃ paṭalikaṃ
tūlikaṃ vikatikaṃ uddalomiṃ ekantalomiṃ kaṭṭhissaṃ koseyyaṃ kuttakaṃ
hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇiṃ
kādalimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhatolohitakūpadhānaṃ.
Iti vā iti evarūpā uccāsayanamahāsayanā paṭivirato hoti. Idampi’ssa hoti
sīlasmiṃ.

 

1. Sobhanagarakaṃ, katthaci. Sobhanakarakaṃ, [PTS.] Sobhanagharakaṃ, machasaṃ.
2. Dhovanaṃ, katthaci. Dhopanaṃ, sitira.
3. Mahiṃsaṃ, machasaṃ.
4. Meṇḍakaṃ, machasaṃ.
5. Sīhala potthakesu na dissati.
6. Anīka - kesuci.

 

[BJT Page 496] [\x 496/]
19(36). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ maṇḍanavibhusanaṭṭhānānuyogaṃ anuyuttā viharanti,
seyyathīdaṃ: ucchādanaṃ parimaddanaṃ nahāpanaṃ sambāhanaṃ ādāsaṃ añjanaṃ
mālāvilepanaṃ mukhacuṇṇakaṃ1 mukhalepanaṃ2 hatthabandhaṃ sikhābandhaṃ
daṇḍakaṃ nāḷikaṃ khaggaṃ chattaṃ citrūpāhanaṃ uṇhīsaṃ maṇiṃ vālavījaniṃ
odātāni vatthāni dīghadasāni. Iti vā iti evarūpā
maṇḍanavibhusanaṭṭhānānuyogā paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

20(37). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ tiracchānakathaṃ anuyuttā viharanti, seyyathīdaṃ:
rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ
yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ
gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ
janapadakathaṃ itthikathaṃ purisakathaṃ (kumārakathaṃ kumārikathaṃ)3
sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ
nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ. Iti vā
itievarūpāya tiracchānakathāya paṭivirato hoti. Idampi’ssa hoti
sīlasmiṃ.

 

21(38) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpā viggāhikakathaṃ anuyuttā viharanti, seyyathīdaṃ:
“na tvaṃ imaṃ dhammavinayaṃ ājānāsi. Ahaṃ imaṃ dhammavinayaṃ ājānāmi.
Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi? Micchāpaṭipanno tvamasi.
Ahamasmi sammāpaṭipanno. Sahitaṃ me, asahitaṃ te. Pure vacanīyaṃ pacchā
avaca. Pacchā vacanīyaṃ pure avaca. Āciṇṇaṃ4 te viparāvattaṃ. Āropito te
vādo. Niggahīto tvamasi. Cara vādappamokkhāya. Nibbeṭhehi vā sace
pahosī”ti. Iti vā itievarūpāya viggāhikakathāya paṭivirato hoti.
Idampi’ssa hoti sīlasmiṃ.

 

22(39). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ dūteyyapahiṇagamanānuyogamanuyuttā viharanti,
seyyathīdaṃ: raññaṃ rājamahāmattānaṃ khattiyānaṃ brāhmaṇānaṃ
gahapatikānaṃ kumārānaṃ “idha gaccha. Amutrāgaccha. Idaṃ hara. Amutra
idaṃ āharā”ti. Iti vā itievarūpā dūteyyapahiṇagamanānuyogā paṭivirato
hoti. Idampi’ssa hoti sīlasmiṃ.

 

1. Mukhacuṇṇaṃ, machasaṃ.
2. Mukhālepanaṃ, sīmu.
3. Marammapotthakesuyeva dissate
4. Aviciṇṇaṃ, kesuci.

 

[BJT Page 498] [\x 498/]
23(40). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena
ca lābhaṃ nijigiṃsitāro. Iti vā itievarūpā kuhanalapanā paṭivirato
hoti. Idampi’ssa hoti sīlasmiṃ.

 

Majjhimasīlaṃ niṭṭhitaṃ.

 

24(41). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ1 kappenti,
seyyathīdaṃ: aṅgaṃ nimittaṃ uppātaṃ2 supiṇaṃ3 lakkhaṇaṃ mūsikacchinnaṃ
aggihomaṃ dabbihomaṃ thusahomaṃ taṇḍulahomaṃ sappihomaṃ telahomaṃ
mukhahomaṃ lohitahomaṃ aṅgavijjā vatthuvijjā khattavijjā4 sivavijjā
bhūtavijjā bhurivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā
sakuṇavijjā vāyasavijjā pakkajjhānaṃ5 saraparittānaṃ migacakkaṃ. Iti vā
itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi’ssa
hoti sīlasmiṃ.

 

25(42)2. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti,
seyyathīdaṃ: maṇilakkhaṇaṃ vatthalakkhaṇaṃ daṇḍalakkhaṇaṃ6 asilakkhaṇaṃ
usulakkhaṇaṃ dhanulakkhaṇaṃ āvudhalakkhaṇaṃ7 itthilakkhaṇaṃ
purisalakkhaṇaṃ kumāralakkhaṇaṃ kumārilakkhaṇaṃ dāsalakkhaṇaṃ
dāsilakkhaṇaṃ hatthilakkhaṇaṃ assalakkhaṇaṃ mahisalakkhaṇaṃ8
usabhalakkhaṇaṃ golakkhaṇaṃ9 ajalakkhaṇaṃ meṇḍalakkhaṇaṃ10
kukkuṭalakkhaṇaṃ vaṭṭakalakkhaṇaṃ godhālakkhaṇaṃ kaṇṇikālakkhaṇaṃ
kacchapalakkhaṇaṃ migalakkhaṇaṃ. Iti vā itievarūpāya tiracchānavijjāya
micchājīvā paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

26(43). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti
seyyathīdaṃ: raññaṃ niyyānaṃ bhavissati, raññaṃ aniyyānaṃ bhavissati,
abbhantarānaṃ raññaṃ upayānaṃ bhavissati, bāhirānaṃ raññaṃ apayānaṃ
bhavissati, bāhirānaṃ raññaṃ upayānaṃ bhavissati, abbhantarānaṃ raññaṃ
apayānaṃ bhavissati, abbhantarānaṃ raññaṃ jayo bhavissati, abbhantarānaṃ
raññaṃ parājayo bhavissati. Iti imassa jayo bhavissati. Imassa parājayo
bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato
hoti. Idampi’ssa hoti sīlasmiṃ.

 

1. Jīvitaṃ, machasaṃ.
2. Uppādaṃ, sīmu.
3. Supinaṃ, machasaṃ. Supiṇakaṃ, si.
4. Khettaṃ, kesuci.
5. Pakkha, kesuci.
6. Daṇḍalakkhaṇaṃ satthalakkhaṇaṃ, machasaṃ.
7. Āyudha, kesuci.
8. Mahiṃsa, machasaṃ.
9. Goṇa, machasaṃ.
10. Meṇḍaka, kesuci.

 

[BJT Page 500] [\x 500/]
27(44). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti.
Seyyathīdaṃ: candaggāho bhavissati. Suriyaggāho bhavissati.
Nakkhattagāho bhavissati. Candimasuriyānaṃ pathagamanaṃ bhavissati.
Candimasuriyānaṃ uppathagamanaṃ bhavissati. Nakkhattānaṃ pathagamanaṃ
bhavissati. Nakkhattānaṃ uppathagamanaṃ bhavissati. Ukkāpāto bhavissati.
Dīsāḍāho bhavissati. Bhūmicālo bhavissati. Devadundubhi bhavissati.
Candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ1 saṃkilesaṃ vodānaṃ
bhavissati. Evaṃvipāko candaggāho bhavissati. Evaṃvipāko suriyaggāho
bhavissati. Evaṃvipāko nakkhattaggāho bhavissati. Evaṃvipākaṃ
candimasuriyānaṃ pathagamanaṃ bhavissati. Evaṃvipākaṃ candimasuriyānaṃ
uppathagamanaṃ bhavissati. Evaṃvipākaṃ nakkhattānaṃ pathagamanaṃ
bhavissati. Evaṃvipākaṃ nakkhattānaṃ uppathagamanaṃ bhavissati.
Evaṃvipāko ukkāpāto bhavissati. Evaṃvipāko disāḍāho bhavissati.
Evaṃvipāko bhūmicālo bhavissati. Evaṃvipāko devadundūbhi bhavissati.
Evaṃvipāko candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ saṅkilesaṃ
vodānaṃ bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā
paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

28(45). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti.
Seyyathīdaṃ: subbuṭṭhikā bhavissati. Dubbuṭṭhikā bhavissati. Subhikkhaṃ
bhavissati. Dubbhikkhaṃ bhavissati. Khemaṃ bhavissati. Bhayaṃ
bhavissati. Rogo bhavissati. Ārogyaṃ bhavissati. Muddā gaṇanā saṃkhānaṃ
kāveyyaṃ lokāyataṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvena
paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

29(46). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti.
Seyyathīdaṃ: āvāhanaṃ vivāhanaṃ saṃvadanaṃ vivadanaṃ saṃkiraṇaṃ
vikiraṇaṃ subhagakaraṇaṃ dubbhagakaraṇaṃ viruddhagabbhakaraṇaṃ
jivhānitthambhanaṃ2 hanusaṃhananaṃ hatthābhijappanaṃ hanujappanaṃ
kaṇṇajappanaṃ ādāsapañhaṃ kumāripañhaṃ devapañhaṃ ādiccupaṭṭhānaṃ
mahatupaṭṭhānaṃ abbhujjalanaṃ sirivhāyanaṃ. Iti vā itievarūpāya
tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

1. Oggamanaṃ, kesuci.
2. Jivhānitthaddhanaṃ. Bahusu.

 

[BJT Page 502] [\x 502/]
30(47). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti.
Seyyathīdaṃ: santikammaṃ paṇidhikammaṃ bhūtakammaṃ bhurikammaṃ
vassakammaṃ vossakammaṃ vatthukammaṃ vatthuparikiraṇaṃ ācamanaṃ
nahāpanaṃ juhanaṃ vamanaṃ virecanaṃ uddhavirecanaṃ adhovirecanaṃ
sīsavirecanaṃ kaṇṇatelaṃ nettatappanaṃ natthukammaṃ añjanaṃ paccañjanaṃ
sālākiyaṃ sallakattiyaṃ dārakatikicchā mūlabhesajjānaṃ anuppadānaṃ
osadhīnaṃ paṭimokkho. Iti vā itievarūpāya tiracchānavijjāya micchājīvā
paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

31(48). Sa kho1 so kevaḍḍha bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ
samanupassati yadidaṃ sīlasaṃvarato. Seyyathāpi māṇava khattiyo
muddhāvasitto2 nihatapaccāmitto na kutoci bhayaṃ samanupassati yadidaṃ
paccatthikato, evameva kho kevaḍḍha bhikkhu evaṃ sīlasampanno na kutoci
bhayaṃ samanupassati yadidaṃ sīlasaṃvarato. So iminā ariyena
sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti. Evaṃ
kho kevaḍḍha bhikkhu sīlasampanno hoti.

 

32(49). Kathañca kevaḍḍha bhikkhu indriyesu guttadvāro hoti? Idha
kevaḍḍha bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti
nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ
viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa
saṃvarāya paṭipajjati. Rakkhati cakkhundriyaṃ. Cakkhundriye saṃvaraṃ
āpajjati. Sotena saddaṃ sutvā na nimittaggāhī hoti nānubyañjanaggāhī.
Yatvādhikaraṇamenaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā
pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati.
Rakkhati sotindriyaṃ. Sotindriye saṃvaraṃ āpajjati. Ghāṇena gandhaṃ
ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ
ghāṇindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā
dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati. Rakkhati ghāṇindriyaṃ.
Ghāṇindriye saṃvaraṃ āpajjati. Jivhāya rasaṃ sāyitvā na nimittaggāhī
hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ jivhindriyaṃ asaṃvutaṃ
viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa
saṃvarāya paṭipajjati. Rakkhati jivhindriyaṃ. Jivhindriye saṃvaraṃ
āpajjati. Kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī hoti
nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ
abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya
paṭipajjati. Rakkhati kāyindriyaṃ. Kāyindriye saṃvaraṃ āpajjati. Manasā
dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī.
Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā
pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati.
Rakkhati manindriyaṃ. Manindriye saṃvaraṃ āpajjati. So iminā ariyena
indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti.
Evaṃ kho kevaḍḍha bhikkhu indriyesu guttadvāro hoti.

 

1. Atha kho, kesuci.
2. Muddhābhisinto, kesuci.
3. Anvāsaveyyuṃ, anvāssaveyyu, kesuci.

 

[BJT Page 504] [\x 504/]
33(50). Kathañca kevaḍḍha bhikkhu satisampajaññena samannāgato hoti?
Idha kevaḍḍha bhikkhu abhikkante paṭikkante sampajānakārī hoti. Ālokite
vilokite sampajānakārī hoti. Samiñjite1 pasārite sampajānakārī hoti.
Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asite pīte khāyite sāyite
sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite
nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṃ kho
kevaḍḍha bhikkhu satisampajaññena samannāgato hoti.

 

34(51). Kathañca kevaḍḍha bhikkhu santuṭṭho hoti? Idha kevaḍḍha bhikkhu
santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena2
piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Seyyathāpi
kevaḍḍha pakkhi sakuṇo yena yeneva ḍeti sapattabhāro’va ḍeti, evameva
kho kevaḍḍha bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena
kucchiparihāriyena piṇḍapātena. So yena yeneva pakkamati samādāyeva
pakkamati. Evaṃ kho kevaḍḍha bhikkhu santuṭṭho hoti.

 

35(52). So iminā ca ariyena sīlakkhandhena3 samannāgato iminā ca ariyena
indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena
samannāgato imāya ca ariyāya santuṭṭhiyā samannāgato vivittaṃ senāsanaṃ
bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ
vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ
piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya
parimukhaṃ satiṃ upaṭṭhapetvā.

 

36(53). So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati.
Abhijjhāya cittaṃ parisodheti. Byāpādapadosaṃ pahāya abyāpannacitto
viharati sabbapāṇabhūtahitānukampī. Byāpādapadosā cittaṃ parisodheti.
Thīnamiddhaṃ pahāya vigatathīnamiddho viharati ālokasaññī sato
sampajāno. Thīnamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya
anuddhato viharati ajjhattaṃ vūpasantacitto. Uddhaccakukkuccā cittaṃ
parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī
kusalesu dhammesu. Vicikicchāya cittaṃ parisodheti.

 

1. Sammiñjite, kesuci.
2. Paribhārikena, sīmu.
3. Iminā sīlakkhandhena, sabbattha.

 

[BJT Page 506] [\x 506/]
37(54). Seyyathāpi kevaḍḍha puriso iṇaṃ ādāya kammante payojeyya, tassa
te kammantā samijjheyyuṃ, so yāni ca porāṇāni iṇamūlāni tāni ca
byantīkareyya, siyā cassa uttariṃ avasiṭṭhaṃ dārabharaṇāya, tassa
evamassa: “ahaṃ kho pubbe iṇaṃ ādāya kammante payojesiṃ. Tassa me te
kammantā samijjhiṃsu. So’haṃ yāni ca porāṇāni iṇamūlāni tāni ca byantī
akāsiṃ. Atthi ca me uttariṃ avasiṭṭhaṃ dārabharaṇāyā”ti. So tatonidānaṃ
labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

 

38(55). Seyyathāpi kevaḍḍha puriso ābādhiko assa dukkhito bāḷhagilāno,
bhattaṃ cassa nacchādeyya, na cassa kāye balamattā, so aparena samayena
tamhā ābādhā mucceyya, bhattañcassa chādeyya, siyā cassa kāye balamattā,
tassa evamassa: “ahaṃ kho pubbe ābādhiko ahosiṃ dukkhito bāḷhagilāno.
Bhattaṃ ca me nacchādesi. Nacassa me āsi kāye balamattā. So’mhi etarahi
tamhā ābādhā mutto bhattañca me chādeti. Atthi ca me kāye balamattā”ti.
So tato nidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

 

39(56). Seyyathāpi kevaḍḍha puriso bandhanāgāre baddho assa, so aparena
samayena tamhā bandhanāgārā mucceyya sotthinā abbayena1, na cassa kiñci
bhogānaṃ vayo, tassa evamassa: “ahaṃ kho pubbe bandhanāgāre baddho
ahosiṃ. So’mhi etarahi tamhā bandhanāgārā mutto sotthinā abbayena.
Natthi ca me kiñci bhogānaṃ vayo”ti. So tatonidānaṃ labhetha pāmojjaṃ,
adhigaccheyya somanassaṃ -

 

40(57). Seyyathāpi kevaḍḍha puriso dāso assa anattādhīno parādhīno na
yenakāmaṅgamo, so aparena samayena tamhā dāsabyā mucceyya attādhīno
aparādhīno bhujisso yenakāmaṅgamo, tassa evamassa: “ahaṃ kho pubbe dāso
ahosiṃ anattādhīno parādhīno na yenakāmaṅgamo, so’mhi etarahi tamhā
dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṅgamo”ti. So
tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

 

1. Avyayena, [PTS.]

 

[BJT Page 508] [\x 508/]
41(59). Seyyathāpi kevaḍḍha puriso sadhano sabhogo kantāraddhānamaggaṃ
paṭipajjeyya dubbhikkhaṃ sappaṭibhayaṃ. So aparena samayena taṃ kantāraṃ
nitthareyya, sotthinā gāmantaṃ anupāpuṇeyya khemaṃ appaṭibhayaṃ, tassa
evamassa: “ahaṃ kho pubbe sadhano sabhogo kantāraddhānamaggaṃ paṭipajjiṃ
dubbhikkhaṃ sappaṭibhayaṃ. So’mhi etarahi taṃ kantāraṃ tiṇṇo sotthinā
gāmantaṃ anuppatto khemaṃ appaṭibhaya”nti. So tato nidānaṃ labhetha
pāmojjaṃ adhigaccheyya somanassaṃ -

 

42(60). Evameva kho kevaḍḍha bhikkhu yathā iṇaṃ yathā rogaṃ yathā
bandhanāgāraṃ yathā dāsabyaṃ yathā kantāraddhānamaggaṃ evaṃ ime pañca
nīvaraṇe appahīṇe attani samanupassati. Seyyathāpi kevaḍḍha ānaṇyaṃ
yathā ārogyaṃ yathā bandhanā mokkhaṃ yathā bhujissaṃ yathā
khemantabhūmiṃ evameva kho māṇava bhikkhu ime pañca nīvaraṇe pahīṇe
attani samanupassati.

 

43(61). Tassime pañca nīvaraṇe pahīṇe attani samanupassato pāmojjaṃ
jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati.
Passaddhakāyo sukhaṃ vedeti. Sukhino cittaṃ samādhiyati.

 

44. So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ
vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. So imameva
kāyaṃ vivekajena pītisukhena abhisanteti parisanneti [PTS Page 215] [\q 215/] paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hoti.

 

45. Seyyathāpi kevaḍḍha dakkho nahāpako vā nahāpakantevāsī vā kaṃsathāle
nahānīyavuṇṇāni ākiritvā udakena paripphosakaṃ paripphosakaṃ sanneyya
sāyaṃ nahānīyapiṇḍi snehānugatā snehaparetā santarabāhirā phuṭā snehena
na ca paggharaṇi, evameva kho kevaḍḍha bhikkhu imameva kāyaṃ vivekajena
pītisukhena abhisanteti parisenteti paripūreti parippharati. Nāssa kiñci
sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hoti.

 

[BJT Page 510] [\x 510/]

 

Yampi kevaḍḍha bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi
savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja
viharati. So imameva kāyaṃ vivekajena pītisukhena abhisanteti
parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa
vivekajena pītisukhena apphuṭaṃ hoti. Idampi’ssa hoti samādhismiṃ.

 

46. Puna ca paraṃ kevaḍḍha bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ
sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ
dutiyaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ samādhijena
pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci
sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti.

 

47. Seyyathāpi kevaḍḍha udakarahado ubbhidodako, tassa nevassa
puratthimāya disāya udakassa āyamukhaṃ, na dakkhiṇāya disāya udakassa
āyamukhaṃ, na pacchimāya disāya udakassa āyamukhaṃ, na uttarāya disāya
udakassa āyamukhaṃ, devo ca na kālena kālaṃ sammā dhāraṃ anupaveccheyya,
atha kho tamhā ca udakarahadā sītā vāridhārā ubbhijjitvā tameva
udakarahadaṃ sītena vārinā abhisandeyya parisandeyya paripūreyya
paripphareyya, nāssa kiñci sabbāvato udakarahadassa vārinā sītena
apphuṭaṃ assa, evameva kho kevaḍḍha bhikkhu imameva kāyaṃ samādhijena
pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci
sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti. Yampi kevaḍḍha
bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso
ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ
upasampajja viharati. So imameva kāyaṃ samādhijena pītisukhena
abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato
kāyassa samādhijena pītisukhena apphuṭaṃ hoti. Idampi’ssa hoti
samādhismiṃ.

 

48. Puna ca paraṃ kevaḍḍha bhikkhu pītiyā ca virāgā upekkhako ca
viharati sato sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā
ācikkhanti: ‘upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja
viharati.

 

[BJT Page 512] [\x 512/]

 

So imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti,
parippharati nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ
hoti.

 

49. Seyyathāpi kevaḍḍha uppaliniyaṃ vā paduminiyaṃ vā puṇḍarikiniyaṃ vā
appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake
saṃvaddhāni udakānuggāni antonimuggaposīni, tāni yāva caggā yāva ca mūlā
sītena vārinā abhisannāni parisannāni paripūrāni, paripphuṭāni nāssā
kiñci sabbāvataṃ uppalānaṃ vā padumānaṃ vā puṇḍarīkānaṃ vā sītena vārinā
apphuṭaṃ assa, evameva kho kevaḍḍha bhikkhu imameva kāyaṃ nippītikena
sukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci
sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti.

 

50. Puna ca paraṃ kevaḍḍha bhikkhu sukhassa ca pahānā dukkhassa ca
pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ
upekkhosatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. So imameva
kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa
kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti.
Seyyathāpi kevaḍḍha puriso odātena vatthena sasīsaṃ pārupitvā nisinno
assa, nāssa kiñci sabbāvato kāyassa odātena vatthena apphuṭaṃ assa,
evameva kho mahārāja bhikkhu imameva kāyaṃ parisuddhena cetasā
pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa
parisuddhena cetasā pariyodātena apphuṭaṃ hoti. Yampi kevaḍḍha bhikkhu
sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ
atthaṅgamā adukkhamasukhaṃ upekkhosatipārisuddhiṃ catutthaṃ jhānaṃ
upasampajja viharati. So imameva kāyaṃ parisuddhena cetasā pariyodātena
pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā
pariyodātena apphuṭaṃ hoti. Idampi’ssa hoti samādhismiṃ.

 

[BJT Page 514] [\x 514/]

 

51. Puna ca paraṃ kevaḍḍha so bhikkhu evaṃ samāhite citte parisuddhe
pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite
āneñjappatte ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti. So evaṃ
pajānāti: “ayaṃ kho me kāyo rūpī cātummahābhūtiko mātāpentikasambhavo
odanakummāsūpacayo aniccucchādanaparimaddanabhedaviddhaṃsanadhammo. Idaṃ
ca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddha’nti.

 

52. Seyyathāpi kevaḍḍha maṇi veḷuriyo subho jātimā aṭṭhaṃso
suparikammakato accho vippasanno anāvilo sabbākārasampanno, tatra’ssa
suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā.
Tamenaṃ cakkhumā puriso hatthe karitvā paccavekkheyya “ayaṃ kho maṇi
veḷuriyo subho jātimā aṭṭhaṃso suparikammakato, accho vippasanno anāvilo
sabbākārasampanno. Tatiradaṃ suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā
odātaṃ vā paṇḍusuttaṃ vā”ti. Evameva kho kevaḍḍha bhikkhu evaṃ samāhite
citte parisuddhe pariyodāne anaṅgaṇe vigatupakkilese mudubhūte
kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṃ abhinīharati
abhinnāmeti. So evaṃ pajānāti ayaṃ kho me kāyo rūpī cātummahābhūtiko
mātāpettikasambhavo odanakummāsūpacayo
aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo. Idaṃ ca pana me
viññāṇaṃ ettha sitaṃ ettha paṭibaddhanti.

 

53. Yampi kevaḍḍha bhikkhu evaṃ samāhite citte parisuddhe pariyodāne
anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte
ñāṇadassanāya cittaṃ abhinīharati abhinnāmeti. So evaṃ pajānāti ayaṃ kho
me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo
aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo. Idaṃ ca pana me
viññāṇaṃ ettha sitaṃ ettha paṭibaddhanti, idampi’ssa hoti paññāya.

 

[BJT Page 516] [\x 516/]

 

54. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte manomayaṃ kāyaṃ
abhinimminanāya cittaṃ abhinīharati abhininnāmeti. So imamhā kāyā aññaṃ
kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ abhinindriyaṃ,
seyyathāpi kevaḍḍha puriso muñjamhā isikaṃ pavāheyya. Tassa evamassa:
ayaṃ muñjo ayaṃ isikā añño muñjo aññā isikā muñjamhātveva isikā
pavāḷhāti. Seyyathāpi vā pana mahārāja puriso asiṃ kosiyā pavāheyya.
Tassa evamassa: ayaṃ asi ayaṃ kosi, añño asi aññā kosi, kosiyātveva asi
pavāḷho’ti. Seyyathāpi vā pana kevaḍḍha puriso ahaṃ karaṇḍā uddhareyya.
Tassa evamassa: ayaṃ ahi ayaṃ karaṇḍe, añño ahi añño karaṇḍo,
karaṇḍātveva ahi ubbhato’ti. Evameva kho kevaḍḍha bhikkhu evaṃ samāhite
citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudrabhūte
kammaniye ṭhite āneñjappatte manomayaṃ kāyaṃ abhinimminanāya cittaṃ
abhinīharati abhininnāmeti. So imamhā kāyā aññaṃ kāyaṃ abhinimmināti
rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ ahīnindriyaṃ. Yampi kevaḍḍha bhikkhu
evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese
mudrabhūte kammaniye ṭhite āneñjappatte manomayaṃ kāyaṃ abhinimminanāya
cittaṃ abhinīharati abhininnāmeti. So imamhā kāyā aññaṃ kāyaṃ
abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ ahīnindriyaṃ, idampi’ssa
hoti paññāya.

 

55. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya
cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ iddhividhaṃ
paccanubhoti: eko’pi hutvā bahudhā hoti bahudhāpi hutvā eko hoti,
āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno
gacchati seyyathāpi ākāse, paṭhaviyā’pi ummujjanimujjaṃ karoti
seyyathāpi udake, udake’pi abhijjamāne gacchati seyyathāpi paṭhaviyaṃ,
ākāse’pi pallaṅkena kamati seyyathā’pi pakkhī sakuṇo. Ime’pi
candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasati
parimajjati. Yāva brahmalokāpi kāyena vasaṃ vatteti.

 

56. Seyyathāpi mahārāja dakkho kumbhakāro vā kumbhakārantevāsī vā
suparikammakatāya mantikāyaṃ yaṃ yadeva bhājanavikatiṃ ākaṅkheyya taṃ
tadeva kareyya abhinipphādeyya -

 

[BJT Page 518] [\x 518/]

 

Seyyathāpi vā pana kevaḍḍha dakkho dantakāro vā dantakārantevāsī vā
suparikammakatasmiṃ dantasmiṃ yaṃ yadeva dantavikatiṃ ākaṅkheyya taṃ
tadeva kareyya abhinipphādeyya, seyyathāpi vā pana kevaḍḍha dakkho
suvaṇṇakāro vā suvaṇṇakārentavāsī vā suparikammakatasmiṃ suvaṇṇasmiṃ yaṃ
yadeva suvaṇṇavikatiṃ ākaṅkheyya taṃ tadeva kareyya abhinipphādeyya,
evavema kho kevaḍḍha bhikkhu evaṃ samāhite citte parisuddhe pariyodāte
anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte
iddhividhāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ
iddhividhaṃ paccanuhoti: eko’pi hutvā bahudhā hoti. Bahudhā’pi hutvā eko
hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ
asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyā’pi ummujjanimujjaṃ
karoti seyyathāpi udake. Udake’pi abhijjamāne gacchati seyyathāpi
paṭhaviyaṃ. Ākāse’pi pallaṅkena kamati seyyathāpi pakkhī sakuṇo. Ime’pi
candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasati
parimajjati. Yāva brahmalokā’pi kāyena vasaṃ vatteti. Evavema kho
kevaḍḍha bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya
cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ iddhividhaṃ
paccanuhoti: eko’pi hutvā bahudhā hoti. Bahudhā’pi hutvā eko hoti.
Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno
gacchati seyyathāpi ākāse. Paṭhaviyā’pi ummujjanimujjaṃ karoti
seyyathāpi udake. Udake’pi abhijjamāne gacchati seyyathāpi paṭhaviyaṃ.
Ākāse’pi pallaṅkena kamati seyyathāpi pakkhī sakuṇo. Ime’pi
candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasati
parimajjati. Yāva brahmalokā’pi kāyena vasaṃ vatteti, idampi’ssa hoti
paññāya.

 

57. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya
sotadhātuyā vittaṃ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā
visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye
dūre santike ca. Seyyathāpi kevaḍḍha puriso addhānamaggapaṭipanno so
suṇeyya bherisaddampi mudiṅgasaddampi saṅkhapaṇavadeṇḍimasaddampi, tassa
evamassa: bherisaddo iti’pi mudiṅgasaddo iti’pi
saṅkhapaṇavadeṇḍimasaddo iti’pi. Evameva kho kevaḍḍha bhikkhu evaṃ
samāhite citte parisuddhe pariyodāne anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaṃ abhinīharati
abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya
ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca.

 

58. Yampi kevaḍḍha bhikkhu evaṃ samāhite citte parisuddhe pariyodāne
anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya
sotadhātuyā cittaṃ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā
visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye
dūre santike ca. Idampi’ssa hoti paññāya.

 

[BJT Page 520] [\x 520/]

 

59. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya
cittaṃ abhinīharati abhininnāmeti. So parasattānaṃ parapuggalānaṃ cetasā
ceto paricca pajānāti: sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti.
Vītarāgaṃ vā cittaṃ vītarāgaṃ cittantipajānāti. Sadesāsaṃ vā cittaṃ
sadosaṃ cittatanti pajānāti. Vītadosaṃ vā cittaṃ vītadosaṃ cittanti
pajānāti. Samohaṃ vā cittaṃ samohaṃ cittanti pajānāti. Vītamohaṃ vā
cittaṃ vītamohaṃ cittanti pajānāti. Saṅkhittaṃ vā cittaṃ saṅkhittaṃ
cittanti pajānāti. Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti.
Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti. Amahaggataṃ vā cittaṃ
amahaggataṃ cittanti pajānāti. Sauttaraṃ vā cittaṃ sauttaraṃ cintanti
pajānāti. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti. Samāhitaṃ vā
cittaṃ samāhitaṃ cittanti pajānāti. Asamāhitaṃ vā cittaṃ asamāhitaṃ
cittanti pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti.
Avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti.

 

60. Seyyathāpi kevaḍḍha itthi vā puriso vā daharo vā yuvā
maṇḍanakajātiko ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaṃ
mukhanimittaṃ paccavekkhamāno sakaṇikaṃ vā sakikanti jāneyya, akaṇikaṃ
vā akaṇikanti jāneyya, evameva kho kevaḍḍha bhikkhu evaṃ samāhite citte
parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite
āneñjappatte cetopariyañāṇāya cittaṃ abhinīharati abhininnāmeti. So
parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti: sarāgaṃ vā
cittaṃ sarāgaṃ cittanti pajānāti vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti
pajānāti. Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti vītadosaṃ vā
cittaṃ vītadosaṃ cittanti pajānāti. Samohaṃ vā cittaṃ samohaṃ cittanti
pajānāti vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti. Saṅkhittaṃ vā
cittaṃ saṅkhittaṃ cittanti pajānāta. Vikkhittaṃ vā cittaṃ vikkhittaṃ
cittanti pajānāti. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti
amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti. Sauttaraṃ vā cittaṃ
sauttaraṃ cittanti pajānāti. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti
pajānāti. Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti asamāhitaṃ vā
cittaṃ asamāhitaṃ cittanti pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ
cittanti pajānāti avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti.

 

61. Yampi kevaḍḍha bhikkhu evaṃ samāhite citte parisuddhe pariyodāte
anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte
cetopariyañāṇāya cittaṃ abhinīharati abhininnāmeti. So parasattānaṃ
parapuggalānaṃ cetasā ceto paricca pajānāti: sarāgaṃ vā cittaṃ sarāgaṃ
cittanti pajānāti vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti.
Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti vītadosaṃ vā cittaṃ
vītadosaṃ cittanti pajānāti. Samohaṃ vā cittaṃ samohaṃ cittanti pajānāti
vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti. Saṅkhittaṃ vā cittaṃ
saṅkhittaṃ cittanti pajānāta. Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti
pajānāti. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti amahaggataṃ
vā cittaṃ amahaggataṃ cittanti pajānāti. Sauttaraṃ vā cittaṃ sauttaraṃ
cittanti pajānāti. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti.
Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti asamāhitaṃ vā cittaṃ
asamāhitaṃ cittanti pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ cittanti
pajānāti avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti, idampi’ssa
hoti paññāya.

 

[BJT Page 522] [\x 522/]

 

62. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte
pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti. So
anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ: ekampi jātiṃ dve’pi
jātiyo tisso’pi jātiyo catasso’pi jātiyo pañca’pi jātiyo dasa’pi jātiyo
vīsampi jātiyo tīsaṃmpi jātiyo cattārīsampi jātiyo jātisatampi
jātisahassampi jātisatasahassampi aneke’pi saṃvaṭṭakappe aneke’pi
vivaṭṭakappe aneke’pi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto
evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So
tato cuto amutra upapādiṃ tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo
evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto
idhūpapanno’ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ
anussarati.

 

63. Seyyathāpi kevaḍḍha puriso sakamhā gāmā aññaṃ gāmaṃ gaccheyya
tamhā’pi gāmā aññaṃ gāmaṃ gaccheyya. So tamhā gāmā sakaññeva gāmaṃ
paccāgaccheyya. Tassa evamassa: ‘ahaṃ kho sakamhā gāmā amuṃ gāmaṃ
agacchiṃ tatra evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ abhāsiṃ evaṃ tuṇahī
ahosiṃ. Tamhāpi gāmā agacchiṃ tatrāpi evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ
abhāsiṃ evaṃ tuṇhī ahosiṃ. So’mpi tamhā gāmā sakaññeva gāmaṃ
paccāgato’ti. Evameva kho kevaḍḍha bhikkhu evaṃ samāhite citte
parisuddhe parāyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite
āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhinīharati
abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ:
ekampi jātiṃ dve’pi jātiyo tisso’pi jātiyo catasso’pi jātiyo pañca’pi
jātiyo dasa’pi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo
paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi
aneke’pi saṃvaṭṭakappe aneke’pi vivaṭṭakappe aneke’pi
saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro
evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra
upapādiṃ tātrapāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro
evaṃsukhadukkhapaṭisaṃvedi evamāyupariyanto. So tato cuto idhūpapanno’ti
iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Yampi
kevaḍḍha bhikkhu evaṃ samāhite citte parisuddhe parāyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte
pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti. So
anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ: ekampi jātiṃ dve’pi
jātiyo tisso’pi jātiyo catasso’pi jātiyo pañca’pi jātiyo dasa’pi jātiyo
vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo
jātisatampi jātisahassampi jātisatasahassampi aneke’pi saṃvaṭṭakappe
aneke’pi vivaṭṭakappe aneke’pi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo
evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī
evamāyupariyanto. So tato cuto amutra upapādiṃ tātrapāsiṃ evaṃnāmo
evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedi
evamāyupariyanto. So tato cuto idhūpapanno’ti iti sākāraṃ sauddesaṃ
anekavihitaṃ pubbenivāsaṃ anussarati, idampi’ssa hoti paññāya.

 

[BJT Page 524] [\x 524/]

 

64. So evaṃ samāhite citte parisuddhe pariyodāne anaṅgaṇe vigatu
pakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātaṇāya
cittaṃ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena
atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite
suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: ‘ime vata
bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā
manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā
micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ
vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena
samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā
ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa
bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā’ti. Iti dibbena cakkhunā
visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne
paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammupage satte pajānāti.

 

65. Seyyathāpi kevaḍḍha majjhe siṃghāṭake pāsādo. Tattha cakkhumā puriso
ṭhito passeyya manusse gehaṃ pavisante’pi rathiyā vītisañcarante’pi
majjhe siṃghāṭake nisinne’pi, tassa evamassa: ete manussā gehaṃ
pavisanti. Ete nikkhamanti. Ete rathiyā vītisañcaranti. Ete majjhe
siṃghāṭake nisinnā’ti. Evameva kho kevaḍḍha bhikkhu evaṃ samāhite citte
parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite
āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhinīharati
abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte
passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate
duggate yathākammūpage satte pajānāti: ‘ime vata bhonto sattā
kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena
samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā.
Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ
upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā
vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ
anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā
parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā’ti. Iti dibbena cakkhunā
visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne
paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.

 

[BJT Page 526] [\x 526/]

 

66. Yampi kevaḍḍha bhikkhu evaṃ samāhite citte parisuddhe pariyodāte
anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ
cutūpapātañāṇāya cittaṃ abhinīharati abhininnāmeti. So dibbena cakkhunā
visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne
paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti:
‘ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena
samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā
micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā
apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā
kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena
samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā.
Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā’ti. Iti
dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne
upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage
satte pajānāti, idampi’ssa hoti paññāya.

 

67. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ
khayañāṇāya cittaṃ abhinīharati abhininnāmeti so idaṃ dukkhanti
yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminīpaṭipadā’ti yathābhūtaṃ
pajānāti. Ime āsavā’ti yathābhūtaṃ pajānāti. Ayaṃ āsavasamudayo’ti
yathābhūtaṃ pajānāti. Ayaṃ āsavanirodho’ti yathābhūtaṃ pajānāti. Ayaṃ
āsavanirodhagāminīpaṭipadā’ti yathābhūtaṃ pajānāti. Tassa evaṃ jānato
evaṃ passato kāmāsavāpi cittaṃ vimuccati bhavāsavāpi cittaṃ vimuccati
avijjāsa vāpi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti.
Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇiyaṃ nāparaṃ itthattāyāti
pajānāti.

 

68. Idaṃ vuccati kevaḍḍha anusāsanīpāṭihāriyaṃ. Imāni kho kevaḍḍha tīṇi pāṭihāriyāni mayā sayaṃ abhiññā sacchikatvā paveditāni.

 

69. Bhūtapubbaṃ kevaḍḍha imasmiññeva bhikkhusaṅghe aññatarassa bhikkhuno
evaṃ cetaso parivitakko udapādi: kattha nu kho ime cattāro mahābhūtā
aparisesā nirujjhanti, seyyathīdaṃ paṭhavīdhātu āpodhātu tejodhātu
vāyodhātū’ti. Atha kho so kevaḍḍha bhikkhu tathārūpaṃ samādhiṃ
samāpajji, yathā samāhite citte devayāniyo maggo pāturahosi. Atha kho so
kevaḍḍha bhikkhu yena cātummahārājikā devā tenupasaṅkami. Upasaṅkamitvā
cātummahārājike deve etadavoca: kattha nu kho āvuso ime cattāro
mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavīdhātu āpodhātu
tejodhātu vāyodhātū?Ti. Evaṃ vutte kevaḍḍha cātummahārājikā devā taṃ
bhikkhuṃ [PTS Page 216] [\q 216/]
etadavocu: mayampi kho bhikkhu na jānāma yatthime cattāro mahābhūtā
aparisesā nirujjhanti, seyyathīdaṃ paṭhavīdhātu āpodhātu tejodhātu
vāyodhātū’ti. Atthi kho bhikkhu cattāro mahārājāno amhehi abhikkannatarā
ca paṇitatarā ca. Te kho etaṃ jāneyyuṃ yatthime cattāro mahābhūtā
aparisesā nirujjhanti, seyyathīdaṃ paṭhavīdhātu āpodhātu tejodhātu
vāyodhātū’ti.

 

[BJT Page 528] [\x 528/]

 

70. Atha kho so kevaḍḍha bhikkhu yena cattāro mahārājāno tenupasaṅkami.
Upasaṅkamitvā cattāro mahārājo etadavoca: kattha nu kho āvuso ime
cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavidhātu
āpodhātu tejodhātu vāyodhātūti?.

 

71. Evaṃ vutte kevaḍḍha cattāro mahārājāno taṃ bhikkhuṃ etadavocuṃ:
mayampi kho bhikkhu na jānāma yatthime cattāro mahābhūtā aparisesā
nirujjhanti, seyyathīdaṃ? Paṭhavidhātu āpodhātu tejodhātu vāyodhātūti.
Atthi kho bhikkhu tāvatiṃsā nāma devā amhehi abhikkantatarā ca
paṇitatarā ca. Te kho etaṃ jāneyyuṃ yatthime cattāro mahābhūtā aparisesā
nirujjhenti, seyyathīdaṃ paṭhavidhātu āpodhātu tejodhātu vāyodhātū’ti.

 

72. Atha kho so kevaḍḍha bhikkhu yena tāvatiṃsā devā tenupasaṅkami.
Upasaṅkamitvā tāvatiṃse deve etadavoca: kattha nu kho āvuso ime cattāro
mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavidhātu āpodhātu
tejodhātu vāyodhātū’ti? Evaṃ vutte kevaḍḍha tāvatiṃsā devā taṃ bhikkhuṃ
etadavocu: mayampi kho bhikkhu na jānāma yatthime cattāro mahābhūtā
aparisesā nirujjhanti, seyyathīdaṃ: paṭhavidhātu āpodhātu tejodhātu
vāyodhātū’ti. Atthi kho bhikkhu sakko nāma devānamindo amhehi
abhikkannataro ca paṇītataro ca. So kho jāneyya yatthime cattāro
mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavidhātu tejodhātu
vāyodhātū’ti.

 

73. [PTS Page 217] [\q 217/] atha kho so
kevaḍḍha bhikkhu yena sakko devānamindo tenupasaṅkami. Upasaṅkamitvā
sakkaṃ devānamindaṃ etadavoca: kattha nu kho āvuso ime cattāro mahābhūtā
aparisesā nirujjhanti, seyyathīdaṃ paṭhavidhātu āpodhātu tejodhātu
vāyodhātū’ti: evaṃ vutte kevaḍḍha sakko devānamindo taṃ bhikkhuṃ
etadavocu: ahampi kho bhikkhu na jānāma yatthime cattāro mahābhūtā
aparisesā nirujjhanti, seyyathīdaṃ: paṭhavidhātu āpodhātu tejodhātu
vāyodhātū’ti. Atthi kho bhikkhu sakko nāma devānamindo amhehi
abhikkannataro ca paṇītataro ca. Te kho etaṃ jāneyyuṃ yatthime cattāro
mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavidhātu tejodhātu
vāyodhātū’ti.

 

74. Atha kho so kevaḍḍha bhikkhu yena tāvatiṃsā devā tenupasaṅkami.
Upasaṅkamitvā tāvatiṃse deve etadavoca: kattha nu kho āvuso ime cattāro
mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavidhātu āpodhātu
tejodhātu vāyodhātū’ti? Evaṃ vutte kevaḍḍha tāvatiṃsā devā taṃ bhikkhuṃ
etadavocu: mayampi kho bhikkhu na jānāma yatthime cattāro mahābhūtā
aparisesā nirujjhanti, seyyathīdaṃ: paṭhavidhātu āpodhātu tejodhātu
vāyodhātū’ti. Atthi kho bhikkhu sakko nāma devānamindo amhehi
abhikkannataro ca paṇītataro ca. So kho jāneyya yatthime cattāro
mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavidhātu tejodhātu
vāyodhātū’ti.

 

[BJT Page 530] [\x 530/]

 

75. Atha kho so kevaḍḍha, bhikkhu yena suyāmo devaputto tenupasaṅkami.
Upasaṅkamitvā suyāmaṃ devaputtaṃ etadavoca: kattha nu kho āvuso ime
cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ: paṭhavīdhātu
āpodhātu tejodhātu vāyodhātū’ti? Evaṃ vutte kevaḍḍha, suyāmo devaputto
taṃ bhikkhuṃ etadavoca: ahampi kho bhikkhu na jānāmi. Yatthime cattāro
mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ: [PTS Page 218]
[\q 218/] paṭhavīdhātu āpodhātu tejodhātu vāyodhātū’ti. Atthi kho
bhikkhu tusitā nāma devā amhehi abhikkannatarā ca paṇitatarā ca. Te kho
etaṃ jāneyyuṃ yatthime cattāro mahābhūtā aparisesā nirujjhanti,
seyyathīdaṃ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū’ti.

 

76. Atha kho so kevaḍḍha, bhikkhu yena tusitā devā tenupasaṅkami.
Upasaṅkamitvā tusite deve etadavoca: kattha nu kho āvuso ime cattāro
mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ: paṭhavīdhātu āpodhātu
tejodhātu vāyodhātū’ti? Evaṃ vutte kevaḍḍha tusitā devā taṃ bhikkhuṃ
etadavocuṃ: mayampi kho bhikkhu na jānāma yatthime cattāro mahābhūtā
aparisesā nirujjhanti, seyyathīdaṃ: paṭhavīdhātu āpodhātu tejodhātu
vāyodhātū’ti. Atthi kho bhikkhu santusito nāma devaputto amhehi
abhikkannataro ca paṇitataro ca. So kho etaṃ jāneyya yatthime cattāro
mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ: paṭhavīdhātu āpodhātu
tejodhātu vāyodhātū’ti.

 

77. Atha kho so kevaḍḍha, bhikkhu yena santusito nāma devaputto
tenupasaṅkhami. Upasaṅkamitvā santusitaṃ devaputtaṃ etadavoca: kattha nu
kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ:
paṭhavīdhātu āpodhātu tejodhātu vāyodhātū’ti?. Evaṃ vutte kevaḍḍha
santusito devaputto taṃ bhikkhuṃ etadavoca: ahampi kho bhikkhu na jānāmi
yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ:
paṭhavīdhātu āpodhātu tejodhātu vāyodhātū’ti. Atthi kho bhikkhu
nimmānaratī nāma devā amhehi abhikkannatarā ca paṇitatarā ca. Te kho
etaṃ jāneyyuṃ yatthime cattāro mahābhūtā aparisesā nirujjhanati,
seyyathīdaṃ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātu’ti.

 

78. Atha kho so kevaḍḍha, bhikkhu yena nimmānaratī devā tenupasaṅkami.
Upasaṅkamitvā nimmānaratī deve etadavoca: kattha nu kho āvuso ime
cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ: paṭhavīdhātu
āpodhātu tejodhātu vāyodhātū’ti? [PTS Page 219]
[\q 219/] evaṃ vutte kevaḍḍha nimmānaratī devā taṃ bhikkhuṃ
etadavocuṃ: mayampi kho bhikkhu na jānāma yatthime cattāro mahābhūtā
aparisesā nirujjhanti, seyyathīdaṃ: paṭhavīdhātu āpodhātu tejodhātu
vāyodhātū’ti. Atthi kho bhikkhu sunimmito nāma devaputto amhehi
abhikkannataro ca paṇitataro ca. So kho etaṃ jāneyya yatthime cattāro
mahābhūtā aparisesā nirujjhanti seyyathīdaṃ: paṭhavidhātu āpodhātu
tejodhātu vāyodhātū’ti.

 

[BJT Page 532] [\x 532/]

 

79. Atha kho so kevaḍḍha, bhikkhu yena sunimmito devaputto
tenupasaṅkami. Upasaṅkamitvā sunimmitaṃ devaputtaṃ etadavoca: kattha nu
kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ:
paṭhavīdhātu āpodhātu tejodhātu vāyodhātū’ti? Evaṃ vutte kevaḍḍha
sunimmito devaputto taṃ bhikkhuṃ etadavoca: ahampi kho bhikkhu na jānāmi
yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ:
paṭhavīdhātu āpodhātu tejodhātu vāyodhātū’ti. Atthi kho bhikkhu
paranimmitavasavattī nāma devā amhehi abhikkannatarā ca paṇitatarā ca.
Te kho etaṃ jāneyyuṃ yatthime cattāro mahābhūtā aparisesā nirujjhanti,
seyyathīdaṃ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātu’tī.

 

80. Atha kho so kevaḍḍa, bhikkhu yena paranimmitavasavattī devā
tenupasaṅkami. Upasaṅkamitvā paranimmitavasavattī deve etadavoca: kattha
nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ:
paṭhavīdhātu āpodhātu tejodhātu vāyodhātū’ti? Evaṃ vutte kevaḍḍha
paranimmitavasavattī devā taṃ bhikkhuṃ etadavocuṃ: mayampi kho bhikkhu
na jānāma yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ:
paṭhavīdhātu āpodhātu tejodhātu vāyodhātū’ti. Atthi kho bhikkhu
vasavattī nāma devaputto amhehi abhikkannataro ca paṇitaro ca. So kho
etaṃ jāneyya yatthime cattāro mahābhūtā aparisesā nirujjhanti,
seyyathīdaṃ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū’ti.

 

81. Atha kho so kevaḍḍha, bhikkhu yena vasavattī devaputto tenupasaṅkami. Upasaṅkamitvā vasavattiṃ [PTS Page 220]
[\q 220/] devaputtaṃ etadavoca: kattha nu kho āvuso ime cattāro
mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ: paṭhavīdhātu āpodhātu
tejodhātu vāyodhātū’ti?. Evaṃ vutte kevaḍḍha vasavatti devaputto taṃ
bhikkhuṃ etadavoca: ahampi kho bhikkhu na jānāmi yatthime cattāro
mahābhūtā aparisesā nirujjhanti seyyathīdaṃ: paṭhavidhātu āpodhātu
tejodhātu vāyodhātū’ti. Atthi kho bhikkhu brahmakāyikā nāma devā amhehi
abhikkannatarā ca paṇitatarā ca. Te kho etaṃ jāneyyuṃ yatthime cattāro
mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ: paṭhavīdhātu āpodhātu
tejodhātu vāyodhātū’ti.

 

82. Atha kho so kevaḍḍha, bhikkhu tathārūpaṃ samādhiṃ samāpajji
yathāsamāhite citte brāhmayāniyo maggo pātarahosi. Atha kho so kevaḍḍha
bhikkhu yena brahmakāyikā devā tenupasaṅkami. Upasaṅkamitvā brahmakāyike
deve etadavoca: kattha nu kho āvuso ime cattāro mahābhūtā aparisesā
nirujjhanti, seyyathīdaṃ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū’ti?
Evaṃ vutte kevaḍḍha brahmakāyikā devā taṃ bhikkhuṃ etadavocuṃ: mahampi
kho bhikkhu na jānāma yatthime cattāro mahābhūtā aparisesā nirujjhanti,
seyyathīdaṃ, paṭhavīdhātu āpodhātu tejodhātu vāyodhātū’ti. Atthi kho
bhikkhu brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī
issaro kattā nimmātā seṭṭho sajitā1 vasī pitā bhūtabhavyānaṃ amhehi
abhikkannataro ca paṇitataro ca. So kho etaṃ jāneyya yatthime cattāro
mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ: paṭhavīdhātu āpodhātu
tejodhātu vāyodhātū’ti.

 

1. Sañjitā, katthaci.

 

[BJT Page 534] [\x 534/]

 

83. “Kahaṃ panāvuso etarahi so mahābrahmā?”Ti. “Mayampi kho bhikkhu na
jānāma yattha vā brahmā yena vā brahmā yahiṃ vā brahmā’ti. Api ca
bhikkhu yathā nimittā dissanti āloko sañjāyati obhāso pātubhavati,
brahmā pātubhavissati. Brahmuno hetaṃ pubbanimittaṃ pātubhāvāya yadidaṃ
āloko sañjāyati obhāso pātubhavatīti. Atha kho so kevaḍḍha mahābrahmā na
cirasseva [PTS Page 221] [\q 221/]
pāturahosi. Atha kho so kevaḍḍha bhikkhu yena mahābrahmā tenupasaṅkami.
Upasaṅkamitvā taṃ mahābrahmānaṃ etadavoca: kattha nu kho āvuso ime
cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ: paṭhavīdhātu
āpodhātu tejodhātu vāyodhātū’ti?. Evaṃ vutte kevaḍḍha so mahābrahmā taṃ
bhikkhuṃ etadavoca: ahamasmi bhikkhu brahmā mahābrahmā abhibhū
anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā
vasī pitā bhūtabhavyānanti.

 

84. Dutiyampi kho so kevaḍḍha, bhikkhu taṃ mahābrahmānaṃ etadavocana: na
kho’haṃ taṃ āvuso evaṃ pucchāmi: tvamasi brahmā mahābrahmā abhibhū
anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā
vasī pitā bhūtabhavyānanti? Evañca kho ahaṃ taṃ āvuso pucchāmi: kattha
nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ:
paṭhavīdhātu āpodhātu tejodhātu vāyodhātū’ti?. Dutiyampi kho kevaḍḍha so
mahābrahmā taṃ bhikkhuṃ etadavoca: ahamasmi bhikkhu brahmā mahābrahmā
abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho
sajitā vasī pitā bhūtabhavyānanti.

 

85. Tatiyampi kho so kevaḍḍha, bhikkhu taṃ mahābrahmānaṃ etadavocana: na
kho’haṃ taṃ āvuso evaṃ pucchāmi: tvamasi brahmā mahābrahmā abhibhū
anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā
vasī pitā bhūtabhavyānanti? Evañca kho ahaṃ taṃ āvuso pucchāmi: kattha
nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ:
paṭhavīdhātu āpodhātu tejodhātu vāyodhātū’ti?.
[BJT Page 536] [\x 536/]

 

86. Atha kho so kevaḍḍha mahābrahmā taṃ bhikkhuṃ bāhāyaṃ gahetvā ekamantaṃ apanetvā taṃ bhikkhuṃ [PTS Page 222]
[\q 222/] etadavoca: ime kho maṃ bhikkhu brahmakāyikā devā evaṃ
jānanti: natthi kiñci brahmuno adiṭṭhaṃ, natthi kiñci brahmuno aviditaṃ,
natthi kiñci brahmuno asacchikatanti. Tasmāhaṃ tesaṃ sammukhā na
byākāsiṃ. Ahampi kho bhikkhu na jānāmi yatthime cattāro mahābhūtā
aparisesā nirujjhanti, seyyathīdaṃ: paṭhavīdhātu āpodhātu tejodhātu
vāyodhātū’ti. Tasmātiha bhikkhu tuyhevetaṃ dukkaṭaṃ tuyhavetaṃ
aparaddhaṃ yaṃ tvaṃ taṃ bhagavantaṃ atisitvā bahiddhā pariyeṭṭhiṃ
āpajjasi imassa pañhassa veyyākāraṇāya. Gaccha tvaṃ bhikkhu tameva
bhagavantaṃ upasaṅkamitvā imaṃ pañhaṃ puccha. Yathā ca te bhagavā
byākaroti tathā taṃ dhāreyyāsīti.

 

87. Atha kho so kevaḍḍha, bhikkhu seyyathāpi nāma balavā puriso
sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evameva
kho brahmaloke annarahito mama purato pāturahosi. Atha kho kevaḍḍha,
bhikkhu maṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho kevaḍḍha
so bhikkhu maṃ etadavoca: kattha nu kho bhante ime cattāro mahābhūtā
aparisesā nirujjhanti seyyathīdaṃ: paṭhavidhātu āpodhāta tejodhātu
vāyodhātū’ti?

 

88. Evaṃ vutte ahaṃ kevaḍḍha taṃ bhikkhuṃ etadavoca: bhūtapubbaṃ bhikkhu
sāmuddikā vāṇijā tīradassiṃ sakuṇaṃ gahetvā nāvāya samuddaṃ
ajjhogāhanti. Te atīradassiniyā nāvāya tiradassiṃ sakuṇaṃ muñcanti. So
gacchateva puratthimaṃ disaṃ, gacchati dakkhiṇaṃ disaṃ, gacchati
pacchimaṃ disaṃ, gacchati uttaraṃ disaṃ, gacchati uddhaṃ, gacchati
anudisaṃ. Sace so samantā tīraṃ passati, tathāgatako va1 hoti. Sace pana
so samantā tīraṃ na passati, tameva nāvaṃ paccāgacchati. Evameva kho
tvaṃ bhikkhu yato yāva [PTS Page 223] [\q
223/] brahmalokā pariyesamāno imassa pañhassa veyyākaraṇaṃ
nājjhagā, atha mamaññeva santike paccāgato. Na kho eso bhikkhu pañho
evaṃ pucchitabbo: “kattha nu kho bhanto ime cattāro mahābhūtā aparisesā
nirujjhanti, seyyathīdaṃ: paṭhavidhātu āpodhātu tejodhātu vāyodhātu’ti?
Evañca kho ese bhikkhu pañho pucchitabbo:

 

1. Tathāpakkanto ca, syā.

 

[BJT Page 538] [\x 538/]

 

Kattha āpo ca paṭhavī tejo vāyo na gādhati.
Kattha dīghañca rassañca aṇuṃ thūlaṃ subhāsubhaṃ,
Katta nāmañca rūpañca asesaṃ uparujjhatīti.

 

Tatra veyyākaraṇa bhavatī:

 

Viññāṇaṃ anidassanaṃ anantaṃ sabbato pahaṃ
Ettha āpo ca paṭhavī tejo vāyo na gādhati
Ettha dīghañca rassañca aṇuṃ thūlaṃ subhāsubhaṃ
Ettha nāmañca rūpañca asesaṃ uparujjhati.
Viññāṇassa nirodhena etthetaṃ uparujjhatīti.

 

Idamavoca bhagavā. Attamano kevaḍḍho gahapatiputto bhagavato bhāsitaṃ abhinandīti.

 

Kevaḍḍhasuttaṃ niṭṭhitaṃ ekādasamaṃ.

 

[BJT Page 540] [\x 540/]

 

12

 

[PTS Page 224] [\q 224/] lohiccasuttaṃ

 

1. Evaṃ me sutaṃ. Ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā
bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi yena sālavatikā
tadavasari. Tena kho pana samayena lohicco brāhmaṇo sālavatikaṃ
ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ raññā
pasenadinā kosalena dinnaṃ rājadāyaṃ brahmadeyyaṃ.

 

2. Tena kho pana samayena lohiccassa brāhmaṇassa evarūpaṃ pāpakaṃ
diṭṭhigataṃ uppannaṃ hoti: idha samaṇo vā brāhmaṇo vā kusalaṃ dhammaṃ
adhigaccheyya, kusalaṃ dhammaṃ adhigantvā na parassa āroceyya. Kiṃ hi
paro parassa karissati? Seyyathāpi nāma purāṇaṃ bandhanaṃ chinditvā
aññaṃ navaṃ bandhanaṃ kareyya? Evaṃ sampadamidaṃ pāpakaṃ lobhadhammaṃ
vadāmi. Kiṃ hi paro parassa karissatī’ti.

 

3. Assosi kho lohicco brāhmaṇo: samaṇo khalu bho gotamo sakyaputto
sakyakulā pabbajito kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena
saddhiṃ pañcamattehi bhikkhusatehi sālavatikaṃ anuppatto. Taṃ kho pana
bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: itipi so bhagavā
arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro
purisadammasārathī satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ
sadevakaṃ samārakaṃ sabrahmakaṃ, sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ
[PTS Page 225] [\q 225/] sayaṃ abhiññā
sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ
pariyosanakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ.
Brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ
hotīti.

 

4. Atha kho lohicco brāhmaṇo bhesikaṃ nahāpitaṃ āmantesi: ehi tvaṃ samma
bhesike, yena samaṇo gotamo tenupasaṅkama. Upasaṅkamitvā mama vacanena
samaṇaṃ gotamaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ
puccha: lohicco bho gotama brāhmaṇo bhavantaṃ gotamaṃ appābādhaṃ
appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatīti. Evañca vadehi:
adhivāsetu kira bhavaṃ gotamo lohiccassa brāhmaṇassa svātanāya bhattaṃ
saddhiṃ bhikkhusaṅghenāti.

 

[BJT Page 542] [\x 542/]

 

5. Evaṃ bhatteti kho bhesikā nahāpito lohiccassa brāhmaṇassa paṭissutvā
yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā
ekamantaṃ nisīdi. Ekamantaṃ nisinno kho bhesikā nahāpito bhagavantaṃ
etadavoca: lohicco bhante brāhmaṇo bhagavantaṃ appābādhaṃ appātaṅkaṃ
lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati. Evañca vadeti. Adhivāsetu kira
bhante bhagavā lohiccassa brāhmaṇassa svātanāya bhattaṃ saddhiṃ
bhikkhusaṅghenāti. Adhivāsesi bhagavā tuṇhībhāvena.

 

6. Atha kho bhesikā nahāpito bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā
bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena lohicco brāhmaṇo
tenupasaṅkami. Upasaṅkamitvā lohiccaṃ brāhmaṇaṃ etadavoca: avocumbhā kho
mayaṃ bhante tava vacanena taṃ bhagavantaṃ. Lohicco bhante brāhmaṇo
bhagavantaṃ [PTS Page 226] [\q 226/]
appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati. Evañca
vadeti: adhivāsetu kira bhante bhagavā ‘lohiccassa brāhmaṇassa svātanāya
bhattaṃ saddhiṃ bhikkhusaṅghenā’ti. Adhivutthañca pana tena
bhagavatāti.

 

7. Atha kho lohicco brāhmaṇo tassā rattiyā accayena sake nivesane
paṇitaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhesikaṃ nahāpitaṃ āmantesi:
ehi tvaṃ samma bhesike yena samaṇo gotamo tenupasaṅkama. Upasaṅkamitvā
samaṇassa gotamassa kālaṃ ārocehi: kālo bho gotama niṭṭhitaṃ bhattanti.
Evaṃ bhante’ti kho bhesikā nahāpito lohiccassa brāhmaṇassa paṭissutvā
yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā
ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhīto kho bhesikā nahāpito bhagavato kālaṃ
ārocesi: kāle bhante. Niṭṭhitaṃ bhattanti. Atha kho bhagavā
pubbanhasamayaṃ nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena
sālavatikā tenupasaṅkami.

 

8. Tena kho pana samayena bhesikā nahāpito bhagavantaṃ piṭṭhito piṭṭhito
anubaddho hoti. Atha kho bhesikā nahāpito bhagavantaṃ etadavoca:
“lohiccassa bhante brāhmaṇassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ:
idha samaṇo vā brāhmaṇo vā kusalaṃ dhammaṃ adhigaccheyya, kusalaṃ
dhammaṃ adhigantvā na parassa āroceyya. Kiṃ hi paro parassa karissati.
Seyyathāpi purāṇaṃ bandhanaṃ chinditvā aññaṃ navaṃ bandhanaṃ kareyya,
evaṃ sampadamidaṃ pāpakaṃ lobhadhammaṃ vadāmi. Kiṃ hi paro parassa
karissatī”ti. Sādhu bhante bhagavā lohiccaṃ brāhmaṇaṃ etasmā pāpakā
diṭṭhigatā vivecetū”ti. “Appevanāma siyā bhesike appevanāma siyā
bhesike”ti.

 

[BJT Page 544] [\x 544/]
9. Atha kho bhagavā yena lohiccassa brāhmaṇassa nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane [PTS Page 227]
[\q 227/] nisīdi. Atha kho lohicco brāhmaṇo buddhappamukhaṃ
bhikkhusaṅghaṃ paṇitena khādanīyena bhojanīyena sahatthā santappesi
sampavāresi atha kho lohicco brāhmaṇo bhagavantaṃ bhuttāviṃ
onītapattapāṇiṃ aññataraṃ nīvaṃ āsanaṃ gahetvā ekamantaṃ nisīdi.
Ekamantaṃ nisinnaṃ kho lohiccaṃ brāhmaṇaṃ bhagavā etadavoca: “saccaṃ
kira te lohicca evarūpaṃ pāpakaṃ diṭṭhīgataṃ uppannaṃ: idha samaṇo vā
brāhmaṇo vā kusalaṃ dhammaṃ adhigaccheyya, kusalaṃ dhammaṃ adhigantvā na
parassa aroceyya, kiṃ hi paro parassa karissati? Seyyathāpi nāma
purāṇaṃ bandhanaṃ chinditvā aññaṃ navaṃ bandhanaṃ kareyya, evaṃ
sampadamidaṃ pāpakaṃ lobhadhammaṃ vadāmi. Kiṃ hi paro parassa
karissatī?”Ti.

 

“Evaṃ bho gotama. ”

 

10. “Taṃ kiṃ maññasi lohicca? Tanu tvaṃ sālavatikaṃ ajjhāvasasī”?Ti.

 

“Evaṃ bho gotama. ”

 

“Yo nu kho lohicca evaṃ vadeyya ‘lohicco brāhmaṇo sālavatikaṃ
ajjhāvasati. Yā sālavatikāya samudayasañjāti lohicco’va taṃ brāhmaṇo
ekako paribhuñjeyya, na aññesaṃ dadeyyā’ti evaṃvādi so ye taṃ upajīvanti
tesaṃ antarāyakaro vā hoti no vā?”Ti.

 

“Antarāyakaro bho gotama. ”

 

“Antarāyakaro samāno lohicca hitānukampī vā tesaṃ hoti ahitānukampī vā?”Ti.

 

“Ahitānukampī bho gotama. ”

 

“Ahitānukampissa mettaṃ vā tesu cittaṃ paccupaṭṭhitaṃ hoti sapattakaṃ vā?”Ti.

 

“Sapattakaṃ bho gotama”

 

“Sapattake citte paccupaṭṭhike micchādiṭṭhi vā hoti sammādiṭṭhi vā?Ti

 

Bho gotama. ”

 

“Micchādiṭṭhissa kho ahaṃ lohicca dvinnaṃ gatīnā aññataraṃ gatiṃ vadāmi: nirayaṃ vā tiracchānayoniṃ vā. ”

 

[BJT Page 546] [\x 546/]

 

11. Taṃ kimmaññasi lohicca, tanu rājā pasenadī kosalo kāsikosalaṃ ajjhāvasatī?”Ti.

 

“Evaṃ bho gotama. ”

 

“Yo nu kho lohicca evaṃ vadeyya: ‘rājā pasenadī kosalo kāsikosalaṃ
ajjhāvasati. Yā kāsikosalo samudayasañjāti, rājā’va taṃ pasenadī kosalo
ekako paribhuñjeyya, na aññesaṃ dadeyyā’ti. Evaṃvādī so ye rājānaṃ
pasenadiṃ kosalaṃ upajīvanti tumhe ceva aññe ca, tesaṃ antarāyakaro vā
hoti, no vā?”Ti.

 

“Antarāyakaro bho gotama. ”

 

“Antarāyakaro samāno hitānukampī vā tesaṃ hoti ahitānukampī vā?”Ti.

 

“Ahitānukampī bho gotama. ”

 

“Ahitānukampissa lohicca mettaṃ vā tesu cittaṃ paccupaṭṭhītaṃ sapattakaṃ vā?”Ti.

 

“Sapattakaṃ bho gotama. ”

 

“Sapattake citte paccupaṭṭhīte micchādiṭṭhi vā hoti sammādiṭṭhi vā?”Ti.

 

Micchādiṭṭhi bho gotama. ”

 

“Micchādiṭṭhissa kho ahaṃ lohicca dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi nirayaṃ vā tiracchānayoniṃ vā.

 

12. Iti kira ‘lohicca yo evaṃ vadeyya: lohicco brāhmaṇo sālavatikaṃ
ajjhāvasati. Yā sālavatikāya samudayañjāti, lohicco’va taṃ brāhmaṇo
ekako paribhuñjeyya, na ca aññesaṃ dadeyyā’ti. Evaṃvādī so ye taṃ
upajīvanti, tesaṃ antarāyakaro hoti. Antarāyakaro samāno ahitānukampī
hoti. Ahitānukampissa sapattakaṃ cittaṃ paccupaṭṭhitaṃ hoti. Sapattake
citte paccupaṭṭhite micchādiṭṭhī hoti. Evameva kho lohicca yo evaṃ
vadeyya: “idha samaṇo vā brahmaṇo vā kusalaṃ dhammaṃ adhigaccheyya,
kusalaṃ dhammaṃ adhigantvā na parassa āroceyya, kiṃ hi paro parassa
karissati? Seyyathāpi nāma purāṇaṃ bandhanaṃ chinditvā aññaṃ navaṃ
bandhanaṃ kareyya, evaṃ sampadamidaṃ pāpakaṃ lobhadhammaṃ vadāmi. [PTS Page 229]
[\q 229/] kiṃ hi paro parassa karissatī”ti. Evaṃ vādī so ye te
kulaputtā tathāgatappaveditaṃ dhammavinayaṃ āgamma evarūpaṃ uḷāraṃ
visesaṃ adhigacchanti: sotāpattiphalampi sacchikaronti,
sakadāgāmiphalampi sacchikaronti, anāgāmiphalampi sacchīkaronti,
arahattampi sacchikaronti, yecime dibbāgabbhā paripācenti dibbānaṃ
bhavānaṃ abhinibbantiyā, tesaṃ antarāyakaro hoti. Antarāyakaro samāno
ahitānukampi hoti. Ahitānukampissa sapattakaṃ cittaṃ paccupaṭṭhitaṃ
hoti. Sapattake citte paccupaṭṭhite micchādiṭṭhi hoti. Micchādiṭṭhissa
kho ahaṃ lohicca dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi nirayaṃ vā
tiracchānayoniṃ vā.

 

[BJT Page 548] [\x 548/]

 

13. Iti kira lohicca yo evaṃ vadeyya: rājā pasenadi kosalo kāsikosalaṃ
ajjhāvasati. Yā kāsikosale samudayañjāti, rājā’va taṃ pasenadī kosalo
ekako paribhuñjeyya, na ca aññesaṃ dadeyyā’ti. Evaṃvādī so ye rājānaṃ
pasenadiṃ kosalaṃ upajīvanti tumhe ceva aññe ca, tesaṃ antarāyakaro
hoti. Antarāyakaro samāno ahitānukampī [PTS Page 230]
[\q 230/] hoti. Ahitānukampissa sapattakaṃ cittaṃ paccupaṭṭhitaṃ
hoti. Sapattake citte paccupaṭṭhite micchādiṭṭhī hoti. Evameva kho
lohicca yo evaṃ vadeyya: “idha samaṇo vā brahmaṇo vā kusalaṃ dhammaṃ
adhigaccheyya, kusalaṃ dhammaṃ adhigantvā na parassa āroceyya, kiṃ hi
paro parassa karissati? Seyyathāpi nāma purāṇaṃ bandhanaṃ chinditvā
aññaṃ navaṃ bandhanaṃ kareyya, evaṃ sampadamidaṃ pāpakaṃ lobhadhammaṃ
vadāmi. Kiṃ hi paro parassa karissatī”ti. Evaṃ vādī so ye te kulaputtā
tathāgatappaveditaṃ dhammavinayaṃ āgamma evarūpaṃ uḷāraṃ visesaṃ
adhigacchanti: sotāpattiphalampi sacchikaronti, sakadāgāmiphalampi
sacchikaronti, anāgāmiphalampi sacchīkaronti, arahattampi sacchikaronti,
yecime dibbāgabbhā paripācenti dibbānaṃ bhavānaṃ abhinibbantiyā, tesaṃ
antarāyakaro hoti. Antarāyakaro samāno ahitānukampi hoti.
Ahitānukampissa sapattakaṃ cittaṃ paccupaṭṭhitaṃ hoti. Sapattake citte
paccupaṭṭhite micchādiṭṭhi hoti. Micchādiṭṭhissa kho ahaṃ lohicca
dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi nirayaṃ vā tiracchānayoniṃ vā.

 

14. Tayo kho’me lohicca satthāro ye loke vodanārahā, yo ca panevarūpe
satthāro codeti, sā codanā bhūtā tacchā dhammikā anavajjā. Katame tayo?
Idha lohicca ekacco satthā yassatthāya agārasmā anagāriyaṃ pabbajito
hoti, svāssa sāmaññattho ananuppatto hoti, so taṃ sāmaññatthaṃ
ananupāpuṇitvā sāvakānaṃ dhammaṃ deseti: idaṃ vo hitāya ‘idaṃ vo
sukhāyā’ti. Tassa sāvakā na sussūsanti, na sotaṃ odahanti, na aññā
cittaṃ upaṭṭhapenti, vokkamma ca satthusāsanā vattanti. So evamassa
codetabbo: “āyasmā kho yassatthāya agārasmā anagāriyaṃ pabbajito, so te
sāmaññattho ananuppatto. Na tvaṃ sāmaññatthaṃ ananupāpuṇitvā sāvakānaṃ
dhammaṃ desesi ‘idaṃ vo hitāya idaṃ vo sukhāyā’ti. Tassa te sāvakā na
sussūsanti. Na sotaṃ odahanti. Na aññā cittaṃ upaṭṭhapenti vokkamma ca
satthusāsanā vattantī”ti. Seyyathāpi nāma ossakkantiyā vā ussakkeyya1,
parammukhiṃ vā āliṅgeyya, evaṃ sampadamidaṃ pāpakaṃ lobhadhammaṃ vadāmi.
Kiṃ hi paro parassa karissati?” Ayaṃ kho lohicca paṭhamo satthā yo loke
codanāraho, yo ca panevarūpaṃ satthāraṃ codeti, sā codanā bhūtā tacchā
dhammikā anavajjā.

 

1. Ussukkeyya, kesu ci.

 

[BJT Page 550] [\x 550/]

 

15. Puna ca paraṃ lohicca idhekacco satthā yassatthāya agārasmā
anagāriyaṃ pabbajito hoti, svāssa sāmaññattho ananuppatto hoti. So taṃ
sāmaññatthaṃ ananupāpuṇitvā sāvakānaṃ dhammaṃ deseti ‘idaṃ vo hitāya
idaṃ vo sukhāyā’ti. Tassa te sāvakā sussūsanti, sotaṃ [PTS Page 231]
[\q 231/] odahanti, aññā cittaṃ upaṭṭhapenti, na ca vokkamma
satthusāsanā vattanti. So evamassa codetabbo: “āyasmā kho yassatthāya
agārasmā anagāriyaṃ pabbajito, so te sāmaññattho ananuppatto. Taṃ tvaṃ
sāmaññatthaṃ ananupāpuṇitvā sāvakānaṃ dhammaṃ desesi ‘idaṃ vo hitāya,
idaṃ vo sukhāyā’ti. Tassa te sāvakā sussūsanti, sotaṃ odahanti, aññā
cittaṃ upaṭṭhapenti, na ca vokkamma satthusāsanā vattanti. Seyyathāpi
nāma sakaṃ khettaṃ ohāya parakhettaṃ niḍḍāyitabbaṃ1 maññeyya, evaṃ
sampadamidaṃ pāpakaṃ lobhadhammaṃ vadāmi. Kiṃ hi paro parassa
karissatī”ti. Ayaṃ kho lohicca dutiyo satthā yo loke codanāraho, yo ca
panevarūpaṃ satthāraṃ codeti, sā codanā bhūtā tacchā dhammikā anavajjā.

 

16. Puna ca paraṃ lohicca idhekacco satthā yassatthāya agārasmā
anagāriyaṃ pabbajito hoti, svāssa sāmaññattho ananuppatto hoti. So taṃ
sāmaññatthaṃ ananupāpuṇitvā sāvakānaṃ dhammaṃ deseti ‘idaṃ vo hitāya
idaṃ vo sukhāyā’ti. Tassa te sāvakā sussūsanti, na sotaṃ odahanti, na
aññā cittaṃ upaṭṭhapenti, vokkamma ca satthusāsanā vattanti. So evamassa
codetabbo: “āyasmā kho yassatthāya agārasmā anagāriyaṃ pabbajito, so te
sāmaññattho ananuppatto. Taṃ tvaṃ sāmaññatthaṃ ananupāpuṇitvā sāvakānaṃ
dhammaṃ desesi ‘idaṃ vo hitāya, idaṃ vo sukhāyā’ti. Tassa te sāvakā na
sussūsanti, na sotaṃ odahanti, na aññā cittaṃ upaṭṭhapenti, vokkamma ca
satthusāsanā vattanti. Seyyathāpi nāma purāṇaṃ bandhanaṃ chinditvā aññaṃ
navaṃ bandhanaṃ kareyya, evaṃ sampadamidaṃ pāpakaṃ lobhadhammaṃ vadāmi.
Kiṃ hi paro parassa karissatī”ti. Ayaṃ kho lohicca tatiyo satthā yo
loke codanāraho, yo ca panevarūpaṃ satthāraṃ codeti, sā codanā bhūtā
tacchā dhammikā anavajjā.

 

1. Niddāyitabbaṃ. Kesu ci,

 

[BJT Page 552] [\x 552/]

 

[PTS Page 232] [\q 232/] ime kho lohicca
tayo satthāro ye loke codanārahā, yo ca panevarūpe satthāro codeti, sā
codanā bhūtā tacchā dhammikā anavajjā”ti.

 

17. Evaṃ vutte lohicco brāhmaṇo bhagavantaṃ etadavoca: “atthi pana bho gotama ko ci loke na codanāraho?”Ti.

 

“Atthi kho lohicca satthā yo loke na codanāraho”ti.

 

“Katamo pana so bho gotama satthā yo loke na codanāraho”ti.

 

18. Idha lohicca tathāgato loko uppajjati arahaṃ sammāsambuddho
vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā
devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ
sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā
sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ
pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ.
Brahmacariyaṃ pakāseti. Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā
aññatarasmiṃ vā kule paccājāto. So
Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule
paccājāto. So taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So tena
saddhāpaṭilābhena samannāgato iti paṭisaṃcikkhati: ’sambādho gharāvaso
rajāpatho1. Abbhokāso pabbajjā. Nayidaṃ sukaraṃ agāraṃ ajjhāvasatā
ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṃkhalikhitaṃ brahmacariyaṃ carituṃ.
Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā
anagāriyaṃ pabbajeyya’nti.

 

1. Rajopatho, katthaci.

 

19. So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā
bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā
ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā
agārasmā anagāriyaṃ pabbajati. So evaṃ pabbajito samāno
pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu
bhayadassāvī. Samādāya sikkhati sikkhāpadesu kāyakammavacīkammena
samannāgato kusalena. Parisuddhājīvo sīlasampanno indriyesu guttadvāro
bhojane mattaññū satisampajaññesu samannāgato santuṭṭho.

 

20(29). Kathañca lohicca bhikkhu sīlasampanno hoti? Idha lohicca bhikkhu
pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho
lajjī dayāpanno. Sabbapāṇabhūtahitānukampī viharati. Idampi’ssa hoti
sīlasmiṃ.

 

Adinnādānaṃ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī.
Athenena sucibhūtena attanā viharati. Idampi’ssa hoti sīlasmiṃ.

 

Abrahmacariyaṃ pahāya brahmacārī hoti ārācārī1 virato methunā gāmadhammā. Idampi’ssa hoti sīlasmiṃ.

 

Musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto2
paccayiko avisaṃvādako lokassa. Idampi’ssa hoti sīlasmiṃ.

 

Pisuṇaṃ vācaṃ3 pahāya pisuṇāya vācāya paṭivirato hoti. Ito sutvā na
amutra akkhātā imesaṃ bhedāya. Amutra vā sutvā na imesaṃ akkhātā amūsaṃ
bhedāya. Iti bhinnānaṃ vā sandhātā, sahitānaṃ vā anuppadātā4
samaggārāmo5 samaggarato samagganandiṃ samaggakaraṇiṃ vācaṃ bhāsitā
hoti. Idampi’ssa hoti sīlasmiṃ.

 

Pharusaṃ vācaṃ6 pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā neḷā
kaṇṇasukhā pemanīyā7 hadayaṅgamā porī bahujanakantā bahujanamanāpā,
tathārūpaṃ8 vācaṃ bhāsitā hoti. Idampi’ssa hoti sīlasmiṃ.

 

Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī
atthavādī dhammavādī vinayavādī. Nidhānavatiṃ vācaṃ bhāsitā hoti kālena
sāpadesaṃ pariyantavatiṃ atthasañhitaṃ. Idampi’ssa hoti sīlasmiṃ.

 

1. Anācāri, machasaṃ.
2. Ṭheto, syā.
3. Pisuṇāvācaṃ, [PTS.]
4. Anuppādātā, [PTS.]
5. Samaggarāmo, machasaṃ.
6. Pharusāvācaṃ, [PTS.] Sitira
7. Pemaniyā, machasaṃ. 8. Evarūpiṃ. [PTS.] Sitira.

 

21(30). Bījagāmabhūtagāmasamārambhā1 paṭivirato hoti. Ekabhattiko2 hoti
rattūparato3 paṭivirato4 vikālabhojanā. Naccagītavāditavisūkadassanā5
paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍanavibhusanaṭṭhānā
paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti.
Jātarūparajatapaṭiggahaṇā6 paṭivirato hoti. Āmakadhaññapaṭiggahaṇā6
paṭivirato hoti. Āmakamaṃsapaṭiggahaṇā6 paṭivirato hoti.
Itthikumārikapaṭiggahaṇā6 paṭivirato hoti. Dāsidāsapaṭiggahaṇā6
paṭivirato hoti. 1.Anācārī, machasaṃ. 2.Ṭheto,syā. 3.Pemaniyā,machasaṃ.
4.Evarūpī,katthaci. Ajeḷakapaṭiggahaṇā6 paṭivirato hoti.

 

[BJT Page 556] [\x 556/]
Kukkuṭasūkarapaṭiggahaṇā6 paṭivirato hoti. Hatthigavassavaḷavā7
paṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti.
Dūteyyapaheṇa8 gamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato
hoti. Tulākūṭakaṃsakūṭamānakūṭā9 paṭivirato hoti.
Ukkoṭanavañcananikatisāci10 yogā paṭivirato hoti.
Chedanavadhabandhanaviparāmosaālopasahasākārā11 paṭivirato hoti.
Idampi’ssa hoti sīlasmiṃ.

 

Cullasīlaṃ12 niṭṭhitaṃ

 

22(31). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ bījagāmabhūtagāmasamārambhaṃ13 anuyuttā viharanti,
seyyathīdaṃ: mūlabījaṃ khandhabījaṃ phalubījaṃ14 aggabījaṃ
bijabījameva15 pañcamaṃ. Iti vā itievarūpā16
bījagāmabhūtagāmasamārambhā17 paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

23(32). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ sannidhikāraparibhogaṃ anuyuttā viharanti,
seyyathīdaṃ: annasannidhiṃ pānasannidhiṃ vatthasannidhiṃ yānasannidhiṃ
sayanasannidhiṃ gandhasannidhiṃ āmisasannidhiṃ. Iti vā iti evarūpā
sannidhikāraparibhogā paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

1. Samārabbhā, machasaṃ.
2. Ekaṃ bhattiko, machasaṃ.
3. Rattuparato, machasaṃ.
4. Virato, the. Se.
5. Visūkaṃ, machasaṃ.
6. Pariggahaṇā, (sabbattha)
7. Gavassaṃ, se. Vaḷavaṃ, machasaṃ.
8. Pahiṇa, sīmu. Machasa. Syā.
9. Kūṭaṃ, machasaṃ.
10. Sāvi, machasaṃ.
11. Sahasaṃ, machasaṃ.
12. Cūḷa sīlaṃ, machasaṃ.
13. Samārabbhā, machasaṃ.
14. Phalaṃ, se. Phaluṃ, si. The.
15. Bija bījaṃ eva. The.
16. Iti evarupā, kesuci.
17. Samārabbhā, machasaṃ.

 

24(33). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ visūkadassanaṃ anuyuttā viharanti, seyyathīdaṃ:
naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhātaṃ pāṇissaraṃ vetālaṃ kumbhathūnaṃ
sobhanakaṃ1 caṇḍālaṃ vaṃsaṃ dhopanakaṃ2 hatthiyuddhaṃ assayuddhaṃ
mahisayuddhaṃ3 usabhayuddhaṃ ajayuddhaṃ meṇḍayuddhaṃ4 kukkuṭayuddhaṃ
vaṭṭakayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ5 nibbuddhaṃ uyyodhikaṃ
balaggaṃ senābyūhaṃ aṇīkadassanaṃ6. Iti vā iti evarūpā visūkadassanā
paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

[BJT Page 558] [\x 558/]
25(34). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ jūtappamādaṭṭhānānuyogaṃ anuyuttā viharanti,
seyyathīdaṃ: aṭṭhapadaṃ dasapadaṃ ākāsaṃ parihārapathaṃ santikaṃ
khalikaṃ ghaṭikaṃ salākahatthaṃ akkhaṃ paṅgacīraṃ vaṅkakaṃ mokkhacikaṃ
ciṅgulakaṃ pattāḷhakaṃ rathakaṃ dhanukaṃ akkharikaṃ manesikaṃ
yathāvajjaṃ. Iti vā iti evarūpā jūtappamādaṭṭhānānuyogā paṭivirato hoti.
Idampi’ssa hoti sīlasmiṃ.

 

26(35). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ uccāsayanamahāsayanaṃ anuyuttā viharanti,
seyyathīdaṃ: āsandiṃ pallaṅkaṃ gonakaṃ cittakaṃ paṭikaṃ paṭalikaṃ
tūlikaṃ vikatikaṃ uddalomiṃ ekantalomiṃ kaṭṭhissaṃ koseyyaṃ kuttakaṃ
hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇiṃ
kādalimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhatolohitakūpadhānaṃ.
Iti vā iti evarūpā uccāsayanamahāsayanā paṭivirato hoti. Idampi’ssa hoti
sīlasmiṃ.

 

1. Sobhanagarakaṃ, katthaci. Sobhanakarakaṃ, [PTS.] Sobhanagharakaṃ, machasaṃ.
2. Dhovanaṃ, katthaci. Dhopanaṃ, sitira.
3. Mahiṃsaṃ, machasaṃ.
4. Meṇḍakaṃ, machasaṃ.
5. Sīhala potthakesu na dissati.
6. Anīka - kesuci.

 

27(36). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ maṇḍanavibhusanaṭṭhānānuyogaṃ anuyuttā viharanti,
seyyathīdaṃ: ucchādanaṃ parimaddanaṃ nahāpanaṃ sambāhanaṃ ādāsaṃ añjanaṃ
mālāvilepanaṃ mukhacuṇṇakaṃ1 mukhalepanaṃ2 hatthabandhaṃ sikhābandhaṃ
daṇḍakaṃ nāḷikaṃ khaggaṃ chattaṃ citrūpāhanaṃ uṇhīsaṃ maṇiṃ vālavījaniṃ
odātāni vatthāni dīghadasāni. Iti vā iti evarūpā
maṇḍanavibhusanaṭṭhānānuyogā paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

28(37). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ tiracchānakathaṃ anuyuttā viharanti, seyyathīdaṃ:
rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ
yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ
gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ
janapadakathaṃ itthikathaṃ purisakathaṃ (kumārakathaṃ kumārikathaṃ)3
sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ
nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ. Iti vā
itievarūpāya tiracchānakathāya paṭivirato hoti. Idampi’ssa hoti
sīlasmiṃ.

 

[BJT Page 560] [\x 560/]
29(38). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpā viggāhikakathaṃ anuyuttā viharanti, seyyathīdaṃ:
“na tvaṃ imaṃ dhammavinayaṃ ājānāsi. Ahaṃ imaṃ dhammavinayaṃ ājānāmi.
Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi? Micchāpaṭipanno tvamasi.
Ahamasmi sammāpaṭipanno. Sahitaṃ me, asahitaṃ te. Pure vacanīyaṃ pacchā
avaca. Pacchā vacanīyaṃ pure avaca. Āciṇṇaṃ4 te viparāvattaṃ. Āropito te
vādo. Niggahīto tvamasi. Cara vādappamokkhāya. Nibbeṭhehi vā sace
pahosī”ti. Iti vā itievarūpāya viggāhikakathāya paṭivirato hoti.
Idampi’ssa hoti sīlasmiṃ.

 

30(39). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ dūteyyapahiṇagamanānuyogamanuyuttā viharanti,
seyyathīdaṃ: raññaṃ rājamahāmattānaṃ khattiyānaṃ brāhmaṇānaṃ
gahapatikānaṃ kumārānaṃ “idha gaccha. Amutrāgaccha. Idaṃ hara. Amutra
idaṃ āharā”ti. Iti vā itievarūpā dūteyyapahiṇagamanānuyogā paṭivirato
hoti. Idampi’ssa hoti sīlasmiṃ.

 

1. Mukhacuṇṇaṃ, machasaṃ.
2. Mukhālepanaṃ, sīmu.
3. Marammapotthakesuyeva dissate
4. Aviciṇṇaṃ, kesuci.

 

31(40). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena
ca lābhaṃ nijigiṃsitāro. Iti vā itievarūpā kuhanalapanā paṭivirato
hoti. Idampi’ssa hoti sīlasmiṃ.

 

Majjhimasīlaṃ niṭṭhitaṃ.

 

32(41). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ1 kappenti,
seyyathīdaṃ: aṅgaṃ nimittaṃ uppātaṃ2 supiṇaṃ3 lakkhaṇaṃ mūsikacchinnaṃ
aggihomaṃ dabbihomaṃ thusahomaṃ taṇḍulahomaṃ sappihomaṃ telahomaṃ
mukhahomaṃ lohitahomaṃ aṅgavijjā vatthuvijjā khattavijjā4 sivavijjā
bhūtavijjā bhurivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā
sakuṇavijjā vāyasavijjā pakkajjhānaṃ5 saraparittānaṃ migacakkaṃ. Iti vā
itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi’ssa
hoti sīlasmiṃ.

 

[BJT Page 562] [\x 562/]
33(42). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti,
seyyathīdaṃ: maṇilakkhaṇaṃ vatthalakkhaṇaṃ daṇḍalakkhaṇaṃ6 asilakkhaṇaṃ
usulakkhaṇaṃ dhanulakkhaṇaṃ āvudhalakkhaṇaṃ7 itthilakkhaṇaṃ
purisalakkhaṇaṃ kumāralakkhaṇaṃ kumārilakkhaṇaṃ dāsalakkhaṇaṃ
dāsilakkhaṇaṃ hatthilakkhaṇaṃ assalakkhaṇaṃ mahisalakkhaṇaṃ8
usabhalakkhaṇaṃ golakkhaṇaṃ9 ajalakkhaṇaṃ meṇḍalakkhaṇaṃ10
kukkuṭalakkhaṇaṃ vaṭṭakalakkhaṇaṃ godhālakkhaṇaṃ kaṇṇikālakkhaṇaṃ
kacchapalakkhaṇaṃ migalakkhaṇaṃ. Iti vā itievarūpāya tiracchānavijjāya
micchājīvā paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

34(43). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti
seyyathīdaṃ: raññaṃ niyyānaṃ bhavissati, raññaṃ aniyyānaṃ bhavissati,
abbhantarānaṃ raññaṃ upayānaṃ bhavissati, bāhirānaṃ raññaṃ apayānaṃ
bhavissati, bāhirānaṃ raññaṃ upayānaṃ bhavissati, abbhantarānaṃ raññaṃ
apayānaṃ bhavissati, abbhantarānaṃ raññaṃ jayo bhavissati, abbhantarānaṃ
raññaṃ parājayo bhavissati. Iti imassa jayo bhavissati. Imassa parājayo
bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato
hoti. Idampi’ssa hoti sīlasmiṃ.

 

1. Jīvitaṃ, machasaṃ.
2. Uppādaṃ, sīmu.
3. Supinaṃ, machasaṃ. Supiṇakaṃ, si.
4. Khettaṃ, kesuci.
5. Pakkha, kesuci.
6. Daṇḍalakkhaṇaṃ satthalakkhaṇaṃ, machasaṃ.
7. Āyudha, kesuci.
8. Mahiṃsa, machasaṃ.
9. Goṇa, machasaṃ.
10. Meṇḍaka, kesuci.

 

35(44). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti.
Seyyathīdaṃ: candaggāho bhavissati. Suriyaggāho bhavissati.
Nakkhattagāho bhavissati. Candimasuriyānaṃ pathagamanaṃ bhavissati.
Candimasuriyānaṃ uppathagamanaṃ bhavissati. Nakkhattānaṃ pathagamanaṃ
bhavissati. Nakkhattānaṃ uppathagamanaṃ bhavissati. Ukkāpāto bhavissati.
Dīsāḍāho bhavissati. Bhūmicālo bhavissati. Devadundubhi bhavissati.
Candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ1 saṃkilesaṃ vodānaṃ
bhavissati. Evaṃvipāko candaggāho bhavissati. Evaṃvipāko suriyaggāho
bhavissati. Evaṃvipāko nakkhattaggāho bhavissati. Evaṃvipākaṃ
candimasuriyānaṃ pathagamanaṃ bhavissati. Evaṃvipākaṃ candimasuriyānaṃ
uppathagamanaṃ bhavissati. Evaṃvipākaṃ nakkhattānaṃ pathagamanaṃ
bhavissati. Evaṃvipākaṃ nakkhattānaṃ uppathagamanaṃ bhavissati.
Evaṃvipāko ukkāpāto bhavissati. Evaṃvipāko disāḍāho bhavissati.
Evaṃvipāko bhūmicālo bhavissati. Evaṃvipāko devadundūbhi bhavissati.
Evaṃvipāko candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ saṅkilesaṃ
vodānaṃ bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā
paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

[BJT Page 564] [\x 564/]
36(45). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti.
Seyyathīdaṃ: subbuṭṭhikā bhavissati. Dubbuṭṭhikā bhavissati. Subhikkhaṃ
bhavissati. Dubbhikkhaṃ bhavissati. Khemaṃ bhavissati. Bhayaṃ
bhavissati. Rogo bhavissati. Ārogyaṃ bhavissati. Muddā gaṇanā saṃkhānaṃ
kāveyyaṃ lokāyataṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvena
paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

37(46). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti.
Seyyathīdaṃ: āvāhanaṃ vivāhanaṃ saṃvadanaṃ vivadanaṃ saṃkiraṇaṃ
vikiraṇaṃ subhagakaraṇaṃ dubbhagakaraṇaṃ viruddhagabbhakaraṇaṃ
jivhānitthambhanaṃ2 hanusaṃhananaṃ hatthābhijappanaṃ hanujappanaṃ
kaṇṇajappanaṃ ādāsapañhaṃ kumāripañhaṃ devapañhaṃ ādiccupaṭṭhānaṃ
mahatupaṭṭhānaṃ abbhujjalanaṃ sirivhāyanaṃ. Iti vā itievarūpāya
tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

1. Oggamanaṃ, kesuci.
2. Jivhānitthaddhanaṃ. Bahusu.

 

38(47). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti.
Seyyathīdaṃ: santikammaṃ paṇidhikammaṃ bhūtakammaṃ bhurikammaṃ
vassakammaṃ vossakammaṃ vatthukammaṃ vatthuparikiraṇaṃ ācamanaṃ
nahāpanaṃ juhanaṃ vamanaṃ virecanaṃ uddhavirecanaṃ adhovirecanaṃ
sīsavirecanaṃ kaṇṇatelaṃ nettatappanaṃ natthukammaṃ añjanaṃ paccañjanaṃ
sālākiyaṃ sallakattiyaṃ dārakatikicchā mūlabhesajjānaṃ anuppadānaṃ
osadhīnaṃ paṭimokkho. Iti vā itievarūpāya tiracchānavijjāya micchājīvā
paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

[BJT Page 566] [\x 566/]
39(48). Sa kho1 so lohicca bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ
samanupassati yadidaṃ sīlasaṃvarato. Seyyathāpi māṇava khattiyo
muddhāvasitto2 nihatapaccāmitto na kutoci bhayaṃ samanupassati yadidaṃ
paccatthikato, evameva kho lohicca bhikkhu evaṃ sīlasampanno na kutoci
bhayaṃ samanupassati yadidaṃ sīlasaṃvarato. So iminā ariyena
sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti. Evaṃ
kho lohicca bhikkhu sīlasampanno hoti.

 

40(49). Kathañca lohicca bhikkhu indriyesu guttadvāro hoti? Idha lohicca
bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī.
Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā
domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya
paṭipajjati. Rakkhati cakkhundriyaṃ. Cakkhundriye saṃvaraṃ āpajjati.
Sotena saddaṃ sutvā na nimittaggāhī hoti nānubyañjanaggāhī.
Yatvādhikaraṇamenaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā
pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati.
Rakkhati sotindriyaṃ. Sotindriye saṃvaraṃ āpajjati. Ghāṇena gandhaṃ
ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ
ghāṇindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā
dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati. Rakkhati ghāṇindriyaṃ.
Ghāṇindriye saṃvaraṃ āpajjati. Jivhāya rasaṃ sāyitvā na nimittaggāhī
hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ jivhindriyaṃ asaṃvutaṃ
viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa
saṃvarāya paṭipajjati. Rakkhati jivhindriyaṃ. Jivhindriye saṃvaraṃ
āpajjati. Kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī hoti
nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ
abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya
paṭipajjati. Rakkhati kāyindriyaṃ. Kāyindriye saṃvaraṃ āpajjati. Manasā
dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī.
Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā
pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati.
Rakkhati manindriyaṃ. Manindriye saṃvaraṃ āpajjati. So iminā ariyena
indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti.
Evaṃ kho lohicca bhikkhu indriyesu guttadvāro hoti.

 

1. Atha kho, kesuci.
2. Muddhābhisinto, kesuci.
3. Anvāsaveyyuṃ, anvāssaveyyu, kesuci.

 

50. Kathañca lohicca bhikkhu satisampajaññena samannāgato hoti? Idha
lohicca bhikkhu abhikkante paṭikkante sampajānakārī hoti. Ālokite
vilokite sampajānakārī hoti. Samiñjite1 pasārite sampajānakārī hoti.
Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asite pīte khāyite sāyite
sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite
nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṃ kho
lohicca bhikkhu satisampajaññena samannāgato hoti.

 

[BJT Page 568] [\x 568/]
51. Kathañca lohicca bhikkhu santuṭṭho hoti? Idha lohicca bhikkhu
santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena2
piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Seyyathāpi
lohicca pakkhi sakuṇo yena yeneva ḍeti sapattabhāro’va ḍeti, evameva kho
lohicca bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena
kucchiparihāriyena piṇḍapātena. So yena yeneva pakkamati samādāyeva
pakkamati. Evaṃ kho lohicca bhikkhu santuṭṭho hoti.

 

43(52). So iminā ca ariyena sīlakkhandhena3 samannāgato iminā ca ariyena
indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena
samannāgato imāya ca ariyāya santuṭṭhiyā samannāgato vivittaṃ senāsanaṃ
bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ
vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ
piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya
parimukhaṃ satiṃ upaṭṭhapetvā.

 

44(53). So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati.
Abhijjhāya cittaṃ parisodheti. Byāpādapadosaṃ pahāya abyāpannacitto
viharati sabbapāṇabhūtahitānukampī. Byāpādapadosā cittaṃ parisodheti.
Thīnamiddhaṃ pahāya vigatathīnamiddho viharati ālokasaññī sato
sampajāno. Thīnamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya
anuddhato viharati ajjhattaṃ vūpasantacitto. Uddhaccakukkuccā cittaṃ
parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī
kusalesu dhammesu. Vicikicchāya cittaṃ parisodheti.

 

1. Sammiñjite, kesuci.
2. Paribhārikena, sīmu.
3. Iminā sīlakkhandhena, sabbattha.

 

45(54). Seyyathāpi lohicca puriso iṇaṃ ādāya kammante payojeyya, tassa
te kammantā samijjheyyuṃ, so yāni ca porāṇāni iṇamūlāni tāni ca
byantīkareyya, siyā cassa uttariṃ avasiṭṭhaṃ dārabharaṇāya, tassa
evamassa: “ahaṃ kho pubbe iṇaṃ ādāya kammante payojesiṃ. Tassa me te
kammantā samijjhiṃsu. So’haṃ yāni ca porāṇāni iṇamūlāni tāni ca byantī
akāsiṃ. Atthi ca me uttariṃ avasiṭṭhaṃ dārabharaṇāyā”ti. So tatonidānaṃ
labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

 

[BJT Page 570] [\x 570/]
46(55). Seyyathāpi lohicca puriso ābādhiko assa dukkhito bāḷhagilāno,
bhattaṃ cassa nacchādeyya, na cassa kāye balamattā, so aparena samayena
tamhā ābādhā mucceyya, bhattañcassa chādeyya, siyā cassa kāye balamattā,
tassa evamassa: “ahaṃ kho pubbe ābādhiko ahosiṃ dukkhito bāḷhagilāno.
Bhattaṃ ca me nacchādesi. Nacassa me āsi kāye balamattā. So’mhi etarahi
tamhā ābādhā mutto bhattañca me chādeti. Atthi ca me kāye balamattā”ti.
So tato nidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

 

47(56). Seyyathāpi lohicca puriso bandhanāgāre baddho assa, so aparena
samayena tamhā bandhanāgārā mucceyya sotthinā abbayena1, na cassa kiñci
bhogānaṃ vayo, tassa evamassa: “ahaṃ kho pubbe bandhanāgāre baddho
ahosiṃ. So’mhi etarahi tamhā bandhanāgārā mutto sotthinā abbayena.
Natthi ca me kiñci bhogānaṃ vayo”ti. So tatonidānaṃ labhetha pāmojjaṃ,
adhigaccheyya somanassaṃ -

 

48(57). Seyyathāpi lohicca puriso dāso assa anattādhīno parādhīno na
yenakāmaṅgamo, so aparena samayena tamhā dāsabyā mucceyya attādhīno
aparādhīno bhujisso yenakāmaṅgamo, tassa evamassa: “ahaṃ kho pubbe dāso
ahosiṃ anattādhīno parādhīno na yenakāmaṅgamo, so’mhi etarahi tamhā
dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṅgamo”ti. So
tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

 

1. Avyayena, [PTS.]

 

49(59). Seyyathāpi lohicca puriso sadhano sabhogo kantāraddhānamaggaṃ
paṭipajjeyya dubbhikkhaṃ sappaṭibhayaṃ. So aparena samayena taṃ kantāraṃ
nitthareyya, sotthinā gāmantaṃ anupāpuṇeyya khemaṃ appaṭibhayaṃ, tassa
evamassa: “ahaṃ kho pubbe sadhano sabhogo kantāraddhānamaggaṃ paṭipajjiṃ
dubbhikkhaṃ sappaṭibhayaṃ. So’mhi etarahi taṃ kantāraṃ tiṇṇo sotthinā
gāmantaṃ anuppatto khemaṃ appaṭibhaya”nti. So tato nidānaṃ labhetha
pāmojjaṃ adhigaccheyya somanassaṃ -

 

50(60). Evameva kho lohicca bhikkhu yathā iṇaṃ yathā rogaṃ yathā
bandhanāgāraṃ yathā dāsabyaṃ yathā kantāraddhānamaggaṃ evaṃ ime pañca
nīvaraṇe appahīṇe attani samanupassati. Seyyathāpi lohicca ānaṇyaṃ yathā
ārogyaṃ yathā bandhanā mokkhaṃ yathā bhujissaṃ yathā khemantabhūmiṃ
evameva kho lohicca bhikkhu ime pañca nīvaraṇe pahīṇe attani
samanupassati.

 

[BJT Page 572] [\x 572/]
51(61). Tassime pañca nīvaraṇe pahīṇe attani samanupassato pāmojjaṃ
jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati.
Passaddhakāyo sukhaṃ vedeti. Sukhino cittaṃ samādhiyati.
52. So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ
vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. So imameva
kāyaṃ vivekajena pītisukhena abhisanteti parisanneti paripūreti
parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena
apphuṭaṃ hoti.

 

53. Seyyathāpi lohicca dakkho nahāpako vā nahāpakantevāsī vā kaṃsathāle
nahānīyavuṇṇāni ākiritvā udakena paripphosakaṃ paripphosakaṃ sanneyya
sāyaṃ nahānīyapiṇḍi snehānugatā snehaparetā santarabāhirā [PTS Page 233]
[\q 233/] phuṭā snehena na ca paggharaṇi, evameva kho lohicca
bhikkhu imameva kāyaṃ vivekajena pītisukhena abhisanteti parisenteti
paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena
pītisukhena apphuṭaṃ hoti.
54. Yampi lohicca bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi
savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja
viharati. So imameva kāyaṃ vivekajena pītisukhena abhisanteti
parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa
vivekajena pītisukhena apphuṭaṃ hoti. Idampi’ssa hoti samādhismiṃ.

 

55. Yasmiṃ kho lohicca satthari sāvako uḷāraṃ visesaṃ adhigacchati
ayampi kho lohicca satthā yo loke na codanāraho yo ca panevarūpaṃ
satthāraṃ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā.

 

56. Puna ca paraṃ lohicca bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ
sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ
dutiyaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ samādhijena
pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci
sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti.

 

[BJT Page 574] [\x 574/]

 

57. Seyyathāpi lohicca udakarahado ubbhidodako, tassa nevassa
puratthimāya disāya udakassa āyamukhaṃ, na dakkhiṇāya disāya udakassa
āyamukhaṃ, na pacchimāya disāya udakassa āyamukhaṃ, na uttarāya disāya
udakassa āyamukhaṃ, devo ca na kālena kālaṃ sammā dhāraṃ anupaveccheyya,
atha kho tamhā ca udakarahadā sītā vāridhārā ubbhijjitvā tameva
udakarahadaṃ sītena vārinā abhisandeyya parisandeyya paripūreyya
paripphareyya, nāssa kiñci sabbāvato udakarahadassa vārinā sītena
apphuṭaṃ assa, evameva kho lohicaca bhikkhu imameva kāyaṃ samādhijena
pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci
sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti.

 

58. Yampi lohicca bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ
sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ
dutiyaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ samādhijena
pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci
sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti. Idampi’ssa
hoti samādhismiṃ.

 

59. Yasmiṃ kho lohicca satthari sāvako uḷāraṃ visesaṃ adhigacchati
ayampi kho lohicca satthā yo loke na codanāraho yo ca panevarūpaṃ
satthāraṃ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā.

 

60. Puna ca paraṃ lohicca bhikkhu pītiyā ca virāgā upekkhako ca viharati
sato sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti:
upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharati. So
imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti,
parippharati nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ
hoti.

 

[BJT Page 576] [\x 576/]

 

61. Seyyathāpi lohicca uppaliniyaṃ vā paduminiyaṃ vā puṇḍarikiniyaṃ vā
appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake
saṃvaddhāni udakānuggāni antonimuggaposīni tāni yāva caggā yāva ca mūlā
sītena vārinā abhisannāni parisannāni3 paripūrāni, paripphuṭāni nāssā
kiñci sabbāvataṃ uppalānaṃ vā padumānaṃ vā puṇḍarīkānaṃ vā sītena vārinā
apphuṭaṃ assa, evameva kho lohicca bhikkhu imameva kāyaṃ nippītikena
sukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci
sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti.

 

62. Yampi lohicca bhikkhu pītiyā ca virāgā upekkhako ca viharati sato
sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti:
upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharati. So
imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti,
parippharati nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ
hoti, idampi’ssa hoti samādhismiṃ.

 

63. Yasmiṃ kho lohicca satthari sāvako uḷāraṃ visesaṃ adhigacchati
ayampi kho lohicca satthā yo loke na codanāraho yo ca panevarūpaṃ
satthāraṃ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā.

 

64. Puna ca paraṃ lohicca bhikkhu sukhassa ca pahānā dukkhassa ca pahānā
pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ
upekkhosatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. So imameva
kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa
kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti.

 

65. Seyyathāpi lohicca puriso odātena vatthena sasīsaṃ pārupitvā nisinno
assa, nāssa kiñci sabbāvato kāyassa odātena vatthena apphuṭaṃ assa,
evameva kho lohicca bhikkhu imameva kāyaṃ parisuddhena cetasā
pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa
parisuddhena cetasā pariyodātena apphuṭaṃ hoti.

 

66. Puna ca paraṃ lohicca bhikkhu sukhassa ca pahānā dukkhassa ca pahānā
pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ
upekkhosatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. So imameva
kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa
kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti.
Idampi’ssa hoti samādhismiṃ.

 

[BJT Page 578] [\x 578/]

 

67. Yasmiṃ kho lohicca satthari sāvako uḷāraṃ visesaṃ adhigacchati
ayampi kho lohicca satthā yo loke na codanāraho yo ca panevarūpaṃ
satthāraṃ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā.

 

68. Puna ca paraṃ lohicca so bhikkhu evaṃ samāhite citte parisuddhe
pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite
āneñjappatte ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti. So evaṃ
pajānāti: “ayaṃ kho me kāyo rūpī cātummahābhūtiko mātāpentikasambhavo
odanakummāsūpacayo aniccucchādanaparimaddanabhedaviddhaṃsanadhammo. Idaṃ
ca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddha’nti.

 

69. Seyyathāpi lohicca maṇi veḷuriyo subho jātimā aṭṭhaṃso
suparikammakato accho vippasanno anāvilo sabbākārasampanno, tatra’ssa
suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā.
Tamenaṃ cakkhumā puriso hatthe karitvā paccavekkheyya “ayaṃ kho maṇi
veḷuriyo subho jātimā aṭṭhaṃso suparikammakato, accho vippasanno anāvilo
sabbākārasampanno. Tatiradaṃ suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā
odātaṃ vā paṇḍusuttaṃ vā”ti. Evameva kho lohicca bhikkhu evaṃ samāhite
citte parisuddhe pariyodāne anaṅgaṇe vigatupakkilese mudubhūte kammaniye
ṭhite āneñjappatte ñāṇadassanāya cittaṃ abhinīharati abhinnāmeti. So
evaṃ pajānāti ayaṃ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo
odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo.
Idaṃ ca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddhanti.

 

70. Yampi lohicca bhikkhu evaṃ samāhite citte parisuddhe pariyodāte
anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte
ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti. So evaṃ pajānāti: “ayaṃ
kho me kāyo rūpī cātummahābhūtiko mātāpentikasambhavo
odanakummāsūpacayo aniccucchādanaparimaddanabhedaviddhaṃsanadhammo. Idaṃ
ca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddha’nti, idampi’ssa hoti
paññāya.

 

71. Yasmiṃ kho lohicca satthari sāvako uḷāraṃ visesaṃ adhigacchati
ayampi kho lohicca satthā yo loke na codanāraho yo ca panevarūpaṃ
satthāraṃ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā.

 

[BJT Page 580] [\x 580/]

 

72. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte manomayaṃ kāyaṃ
abhinimminanāya cittaṃ abhinīharati abhininnāmeti. So imamhā kāyā aññaṃ
kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ abhinindriyaṃ,

 

73. Seyyathāpi lohicca puriso muñjamhā isikaṃ pavāheyya. Tassa evamassa:
‘ayaṃ muñjo, ayaṃ isikā. Añño muñjo, aññā isikā. Muñjamhā tveva isikā
pabāḷhā’ti. Seyyathāpi vā pana lohicca puriso asiṃ kosiyā pavāheyya,
tassa evamassa: ‘ayaṃ asi ayaṃ kosi, añño asi aññā kosi, kosiyātveva asi
pavāḷho’ti. Seyyathāpi vā pana lohicca puriso ahaṃ karaṇḍā uddhareyya.
Tassa evamassa: ‘ayaṃ ahi ayaṃ karaṇḍe, añño ahi añño karaṇḍo,
karaṇḍātveva ahi ubbhato’ti. Evameva kho lohicca bhikkhu evaṃ samāhite
citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudrabhūte
kammaniye ṭhite āneñjappatte manomayaṃ kāyaṃ abhinimminanāya cittaṃ
abhinīharati abhininnāmeti. So imamhā kāyā aññaṃ kāyaṃ abhinimmināti
rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ ahīnindriyaṃ.

 

74. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte manomayaṃ kāyaṃ
abhinimminanāya cittaṃ abhinīharati abhininnāmeti. So imamhā kāyā aññaṃ
kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ abhinindriyaṃ,
idampi’ssa hoti paññāya.

 

75. Yasmiṃ kho lohicca satthari sāvako uḷāraṃ visesaṃ adhigacchati
ayampi kho lohicca satthā yo loke na codanāraho yo ca panevarūpaṃ
satthāraṃ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā.

 

76. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya
cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ iddhividhaṃ
paccanubhoti: eko’pi hutvā bahudhā hoti bahudhāpi hutvā eko hoti,
āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno
gacchati seyyathāpi ākāse, paṭhaviyā’pi ummujjanimujjaṃ karoti
seyyathāpi udake, udake’pi abhijjamāne gacchati seyyathāpi paṭhaviyaṃ,
ākāse’pi pallaṅkena kamati seyyathā’pi pakkhī sakuṇo. Ime’pi
candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasati
parimajjati. Yāva brahmalokāpi kāyena vasaṃ vatteti.

 

[BJT Page 582] [\x 582/]

 

77. Seyyathāpi lohicca dakkho kumbhakāro vā kumbhakārantevāsī vā
suparikammakatāya mantikāyaṃ yaṃ yadeva bhājanavikatiṃ ākaṅkheyya taṃ
tadeva kareyya abhinipphādeyya, seyyathāpi vā pana lohicca dakkho
dantakāro vā dantakārantevāsī vā suparikammakatasmiṃ dantasmiṃ yaṃ
yadeva dantavikatiṃ ākaṅkheyya taṃ tadeva kareyya abhinipphādeyya,
seyyathāpi vā pana lohicca dakkho suvaṇṇakāro vā suvaṇṇakārentavāsī vā
suparikammakatasmiṃ suvaṇṇasmiṃ yaṃ yadeva suvaṇṇavikatiṃ ākaṅkheyya taṃ
tadeva kareyya abhinipphādeyya, evavema kho lohicca bhikkhu evaṃ
samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte iddhividhāya cittaṃ abhinīharati
abhininnāmeti. So anekavihitaṃ iddhividhaṃ paccanuhoti: eko’pi hutvā
bahudhā hoti. Bahudhā’pi hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ
tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse.
Paṭhaviyā’pi ummujjanimujjaṃ karoti seyyathāpi udake. Udake’pi
abhijjamāne gacchati seyyathāpi paṭhaviyaṃ. Ākāse’pi pallaṅkena kamati
seyyathāpi pakkhī sakuṇo. Ime’pi candimasuriye evaṃmahiddhike
evaṃmahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokā’pi kāyena
vasaṃ vatteti. Samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya
cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ iddhividhaṃ
paccanubhoti: eko’pi hutvā bahudhā hoti bahudhāpi hutvā eko hoti,
āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno
gacchati seyyathāpi ākāse, paṭhaviyā’pi ummujjanimujjaṃ karoti
seyyathāpi udake, udake’pi abhijjamāne gacchati seyyathāpi paṭhaviyaṃ,
ākāse’pi pallaṅkena kamati seyyathā’pi pakkhī sakuṇo. Ime’pi
candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasati
parimajjati. Yāva brahmalokāpi kāyena vasaṃ vatteti, idampi’ssa hoti
paññāya.

 

78. Yasmiṃ kho lohicca satthari sāvako uḷāraṃ visesaṃ adhigacchati
ayampi kho lohicca satthā yo loke na codanāraho yo ca panevarūpaṃ
satthāraṃ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā.

 

79. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya
sotadhātuyā vittaṃ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā
visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye
dūre santike ca. Seyyathāpi lohicca puriso addhānamaggapaṭipanno so
suṇeyya bherisaddampi mudiṅgasaddampi saṅkhapaṇavadeṇḍimasaddampi, tassa
evamassa: bherisaddo iti’pi mudiṅgasaddo iti’pi
saṅkhapaṇavadeṇḍimasaddo iti’pi. Evameva kho mahārāja bhikkhu evaṃ
samāhite citte parisuddhe pariyodāne anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaṃ abhinīharati
abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya
ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca.

 

80. Yampi lehicca bhikkhu evaṃ samāhite citte parisuddhe pariyodāte
anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya
sotadhātuyā vittaṃ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā
visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye
dūre santike ca. Seyyathāpi lohicca puriso addhānamaggapaṭipanno so
suṇeyya bherisaddampi mudiṅgasaddampi saṅkhapaṇavadeṇḍimasaddampi, tassa
evamassa: bherisaddo iti’pi mudiṅgasaddo iti’pi
saṅkhapaṇavadeṇḍimasaddo iti’pi. Evameva kho mahārāja bhikkhu evaṃ
samāhite citte parisuddhe pariyodāne anaṅgaṇe vigatūpakkilese mudubhūte
kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaṃ abhinīharati
abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya
ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca, idampi’ssa hoti
paññāya.

 

[BJT Page 584] [\x 584/]

 

81. Yasmiṃ kho lohicca satthari sāvako uḷāraṃ visesaṃ adhigacchati
ayampi kho lohicca satthā yo loke na codanāraho yo ca panevarūpaṃ
satthāraṃ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā.

 

82. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya
cittaṃ abhinīharati abhininnāmeti. So parasattānaṃ parapuggalānaṃ cetasā
ceto paricca pajānāti: “sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti.
Vītarāgaṃ vā cittaṃ vītarāgaṃ cittantipajānāti. Sadesāsaṃ vā cittaṃ
sadosaṃ cittatanti pajānāti. Vītadosaṃ vā cittaṃ vītadosaṃ cittanti
pajānāti. Samohaṃ vā cittaṃ samohaṃ cittanti pajānāti. Vītamohaṃ vā
cittaṃ vītamohaṃ cittanti pajānāti. Saṅkhittaṃ vā cittaṃ saṅkhittaṃ
cittanti pajānāti. Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti.
Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti. Amahaggataṃ vā cittaṃ
amahaggataṃ cittanti pajānāti. Sauttaraṃ vā cittaṃ sauttaraṃ cintanti
pajānāti. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti. Samāhitaṃ vā
cittaṃ samāhitaṃ cittanti pajānāti. Asamāhitaṃ vā cittaṃ asamāhitaṃ
cittanti pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti.
Avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti.

 

83. Seyyathāpi lohicca itthi vā puriso vā daharo vā yuvā maṇḍanakajātiko
ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaṃ mukhanimittaṃ
paccavekkhamāno sakaṇikaṃ vā sakikanti jāneyya, akaṇikaṃ vā akaṇikanti
jāneyya, evameva kho lohicca bhikkhu evaṃ samāhite citte parisuddhe
pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite
āneñjappatte cetopariyañāṇāya cittaṃ abhinīharati abhininnāmeti. So
parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti: sarāgaṃ vā
cittaṃ sarāgaṃ cittanti pajānāti vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti
pajānāti. Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti vītadosaṃ vā
cittaṃ vītadosaṃ cittanti pajānāti. Samohaṃ vā cittaṃ samohaṃ cittanti
pajānāti vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti. Saṅkhittaṃ vā
cittaṃ saṅkhittaṃ cittanti pajānāta. Vikkhittaṃ vā cittaṃ vikkhittaṃ
cittanti pajānāti. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti
amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti. Sauttaraṃ vā cittaṃ
sauttaraṃ cittanti pajānāti*. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti
pajānāti. Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti asamāhitaṃ vā
cittaṃ asamāhitaṃ cittanti pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ
cittanti pajānāti avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti.

 

84. Yampi lohicca bhikkhu evaṃ samāhite citte parisuddhe pariyodāte
anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte
cetopariyañāṇāya cittaṃ abhinīharati abhininnāmeti. So parasattānaṃ
parapuggalānaṃ cetasā ceto paricca pajānāti: “sarāgaṃ vā cittaṃ sarāgaṃ
cittanti pajānāti. Vītarāgaṃ vā cittaṃ vītarāgaṃ cittantipajānāti.
Sadesāsaṃ vā cittaṃ sadosaṃ cittatanti pajānāti. Vītadosaṃ vā cittaṃ
vītadosaṃ cittanti pajānāti. Samohaṃ vā cittaṃ samohaṃ cittanti
pajānāti. Vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti. Saṅkhittaṃ vā
cittaṃ saṅkhittaṃ cittanti pajānāti. Vikkhittaṃ vā cittaṃ vikkhittaṃ
cittanti pajānāti. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti.
Amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti. Sauttaraṃ vā cittaṃ
sauttaraṃ cintanti pajānāti. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti
pajānāti. Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti. Asamāhitaṃ vā
cittaṃ asamāhitaṃ cittanti pajānāti. Vimuttaṃ vā cittaṃ vimuttaṃ
cittanti pajānāti. Avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti,
idampi’ssa hoti paññāya.

 

[BJT Page 586] [\x 586/]

 

85. Yasmiṃ kho lohicca satthari sāvako uḷāraṃ visesaṃ adhigacchati
ayampi kho lohicca satthā yo loke na codanāraho yo ca panevarūpaṃ
satthāraṃ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā.

 

86. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte
pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti. So
anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ: ekampi jātiṃ dve’pi
jātiyo tisso’pi jātiyo catasso’pi jātiyo pañca’pi jātiyo dasa’pi jātiyo
vīsampi jātiyo tīsaṃmpi jātiyo cattārīsampi jātiyo jātisatampi
jātisahassampi jātisatasahassampi aneke’pi saṃvaṭṭakappe aneke’pi
vivaṭṭakappe aneke’pi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto
evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So
tato cuto amutra upapādiṃ tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo
evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto
idhūpapanno’ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ
anussarati.

 

87. Seyyathāpi lohicca puriso sakamhā gāmā aññaṃ gāmaṃ gaccheyya
tamhā’pi gāmā aññaṃ gāmaṃ gaccheyya, so tamhā gāmā sakaññeva gāmaṃ
paccāgaccheyya. Tassa evamassa: ‘ahaṃ kho sakamhā gāmā amuṃ gāmaṃ
agacchiṃ tatra evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ abhāsiṃ evaṃ tuṇahī
ahosiṃ. Tamhāpi gāmā agacchiṃ tatrāpi evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ
abhāsiṃ evaṃ tuṇhī ahosiṃ. So’mpi tamhā gāmā sakaññeva gāmaṃ
paccāgato’ti. Evameva kho lohicca bhikkhu evaṃ samāhite citte parisuddhe
parāyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite
āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti.
So anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ: ekampi jātiṃ
dve’pi jātiyo tisso’pi jātiyo catasso’pi jātiyo pañca’pi jātiyo dasa’pi
jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi
jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke’pi
saṃvaṭṭakappe aneke’pi vivaṭṭakappe aneke’pi saṃvaṭṭavivaṭṭakappe
amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro
evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra
upapādiṃ tātrapāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro
evaṃsukhadukkhapaṭisaṃvedi evamāyupariyanto. So tato cuto
idhūpapanno’ti.

 

[BJT Page 588] [\x 588/]

 

Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Yampi
lohicca bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte
pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti. So
anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ: ekampi jātiṃ dve’pi
jātiyo tisso’pi jātiyo catasso’pi jātiyo pañca’pi jātiyo dasa’pi jātiyo
vīsampi jātiyo tīsaṃmpi jātiyo cattārīsampi jātiyo jātisatampi
jātisahassampi jātisatasahassampi aneke’pi saṃvaṭṭakappe aneke’pi
vivaṭṭakappe aneke’pi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto
evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So
tato cuto amutra upapādiṃ tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo
evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto
idhūpapanno’ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ
anussarati, idampi’ssa hoti paññāya.

 

88. Yasmiṃ kho lohicca satthari sāvako uḷāraṃ visesaṃ adhigacchati
ayampi kho lohicca satthā yo loke na codanāraho yo ca panevarūpaṃ
satthāraṃ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā.

 

89. So evaṃ samāhite citte parisuddhe pariyodāne anaṅgaṇe vigatu
pakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātaṇāya
cittaṃ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena
atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite
suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: ‘ime vata
bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā
manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā
micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ
vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena
samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā
ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa
bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā’ti. Iti dibbena cakkhunā
visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne
paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammupage satte pajānāti.

 

90. Seyyathāpi lohicca majjhe siṃghāṭake pāsādo. Tattha cakkhumā puriso
ṭhito passeyya manusse gehaṃ pavisante’pi rathiyā vītisañcarante’pi
majjhe siṃghāṭake nisinne’pi, tassa evamassa: ete manussā gehaṃ
pavisanti. Ete nikkhamanti. Ete rathiyā vītisañcaranti. Ete majjhe
saṃghāṭake nisinnā’ti. Evameva kho lohicca bhikkhu evaṃ samāhite citte
parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite
āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhinīharati
abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte
passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate
duggate yathākammūpage satte pajānāti: ‘ime vata bhonto sattā
kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena
samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā.

 

[BJT Page 590] [\x 590/]

 

Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā.
Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena
samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā
sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā
sugatiṃ saggaṃ lokaṃ upapannā’ti. Iti dibbena cakkhunā visuddhena
atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite
suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Yampi
lohicca bhikkhu evaṃ samāhite citte parisuddhe pariyodāne anaṅgaṇe
vigatu pakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ
cutūpapātaṇāya cittaṃ abhinīharati abhininnāmeti. So dibbena cakkhunā
visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne
paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti:
‘ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena
samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā
micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā
apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā
kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena
samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā.
Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā’ti. Iti
dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne
upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammupage
satte pajānāti, idampi’ssa hoti paññāya.

 

91. Yasmiṃ kho lohicca satthari sāvako uḷāraṃ visesaṃ adhigacchati
ayampi kho lohicca satthā yo loke na codanāraho yo ca panevarūpaṃ
satthāraṃ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā.

 

92. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ
khayañāṇāya cittaṃ abhinīharati abhininnāmeti so idaṃ dukkhanti
yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminīpaṭipadā’ti yathābhūtaṃ
pajānāti. Ime āsavā’ti yathābhūtaṃ pajānāti. Ayaṃ āsavasamudayo’ti
yathābhūtaṃ pajānāti. Ayaṃ āsavanirodho’ti yathābhūtaṃ pajānāti. Ayaṃ
āsavanirodhagāminīpaṭipadā’ti yathābhūtaṃ pajānāti. Tassa evaṃ jānato
evaṃ passato kāmāsavāpi cittaṃ vimuccati bhavāsavāpi cittaṃ vimuccati
avijjāsa vāpi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti.
Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇiyaṃ nāparaṃ itthattāyāti
pajānāti.

 

[BJT Page 592] [\x 592/]

 

93. Seyyathāpi lohicca pabbatasaṅkhepe udakarabhado accho vippasanno
anāvilo. Tattha cakkhumā puriso tīre ṭhito passeyya sippisambukampi
sakkharakaṭhalampi macchagumbampī carantampi tiṭṭhantampi. Tassa
evamassa: ayaṃ kho udakarahado accho vippasanno anāvilo. Tatrime
sippisambukā’pi sakkharakaṭhalā’pi caranti’pi tiṭṭhanti’pīti.

 

94. Evameva kho lohicca bhikkhu evaṃ samāhite citte parisuddhe
pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite
āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhinīharati abhininnāmeti so
idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkhasamudayo’ti yathābhūtaṃ
pajānāti. Ayaṃ dukkhanirodho’ti yathābhūtaṃ pajānāti. Ayaṃ
dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Ime āsavā’ti
yathābhūtaṃ pajānāti. Ayaṃ āsavanirodho’ti yathābhūtaṃ pajānāti. Ayaṃ
āsavanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti.

 

95. Tassa evaṃ jānato evaṃ passato kāmāsavā’pi cittaṃ vimuccati
bhavāsavāpi cittaṃ vimuccati avijjāsa vāpi cittaṃ vimuccati. Vimuttasmiṃ
vimuttamiti ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ
karaṇiyaṃ nāparaṃ itthattāyāti pajānāti.

 

96. Yasmiṃ kho lohicca satthari sāvako uḷāraṃ visesaṃ adhigacchati ayampi kho lohicca satthā yo [PTS Page 234] [\q 234/] loke na codanāraho yo ca panevarūpaṃ satthāraṃ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā.

 

97. Evaṃ vutte lohicco brāhmaṇo bhagavantaṃ etadavoca: seyyathāpi bho
gotama puriso purisaṃ narakappapātaṃ papatantaṃ kesesu gahetvā
uddharitvā thale patiṭṭhāpeyya, evamevāhaṃ bhotā gotamena narakappapātaṃ
papatanto uddharitvā thale patiṭṭhāpito. Abhikkantaṃ bho gotama.
Abhikkantaṃ bho gotama. Seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya
paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā
telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti, evameva bhotā
gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ
saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo
dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

 

Lohiccasuttaṃ niṭṭhitaṃ dvādasamaṃ.

 

[BJT Page 594] [\x 594/]

 

13

 

[PTS Page 235] [\q 235/] tevijjasuttaṃ

 

1. Evammesutaṃ: ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā
bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi yena manasākaṭaṃ nāma
kosalānaṃ brāhmaṇagāmo tadavasari. Tatra sudaṃ bhagavā manasākaṭe
viharati uttarena manasākaṭassa aciravatiyā nadiyā tīre ambavane.

 

2. Tena kho pana samayena sambahulā abhiññātā abhiññātā brāhmaṇamahāsālā
manasākaṭe paṭivasati. Seyyathīdaṃ: caṅkī brāhmaṇo tārukkho brāhmaṇo
pokkharasātī brāhmaṇo jānussonī brāhmano todeyyo brāhmaṇo, aññe ca
abhiññātā abhiññātā brāhmaṇamahāsālā.

 

3. Atha kho vāseṭṭha - bhāradvājānaṃ jaṅghāvihāraṃ anucaṅkamantānaṃ
anuvicarantānaṃ maggāmagge kathā udapādi. Atha kho vāseṭṭho māṇavo
evamāha: ‘ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāti takkarassa
bramhasahavyatāya yvāyaṃ akkhāto brāhmaṇena pokkharasātinā’ti.

 

4. Bhāradvājo māṇavo evamāha: ayameva ujumaggo [PTS Page 236]
[\q 236/] ayamañjasāyano niyyāṇiko niyyāni takkarassa
brahmasahavyatāya yvāyaṃ akkhāto brāhmaṇena tārukkhenā’ti. Neva
khvāsakkhi1 vāseṭṭho māṇavo bhāradvājaṃ māṇavaṃ saññāpetu. Na panāsakkhi
bhāradvājo māṇavo vāseṭṭhaṃ māṇavaṃ saññāpetuṃ.

 

5. Atha kho vāseṭṭho māṇavo bhāradvājaṃ māṇavaṃ āmantesi: ayaṃ kho
bhāradvāja, samaṇo gotamo sakyaputto sakyakulā pabbajito manāsākaṭe
viharati uttarena manasākaṭassa aciravatiyā nadiyā tīre ambavane. Taṃ
kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: itipi so
bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū
anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā’ti
āyāma bho bhāradvāja yena samaṇo gotamo tenupasaṅkamissāma.
Upasaṅkamitvā etamatthaṃ samaṇaṃ gotamaṃ pucchissāma. Yathā no samaṇo
gotamo byākarissati tathā naṃ dhāressāmāti. ‘Evambho’ti kho bhāradvājo
kho bhāradvājo māṇavo vāseṭṭhassa māṇavassa paccassosi.

 

1. Neva kho asakkhi. (Kesuci potthakesu, sīhalakkharamuddinaṭṭhakathāya ca. )

 

[BJT Page 596] [\x 596/]

 

6. Atha kho vāseṭṭhabhāradvājā māṇavā yena bhagavā tenupasaṅkamiṃsu.
Upasaṅkamitvā bhagavatā saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ
sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho
vāseṭṭho māṇavo bhagavantaṃ etadavoca: “idha bho gotama amhākaṃ
jaṅghāvihāraṃ anucaṅkamantānaṃ anuvivarantānaṃ maggāmagge kathā udapādi.
Ahaṃ evaṃ vadāmi: ‘ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāti
takkarassa brahmasahavyatāya yvāyaṃ akkhāto brāhmaṇena
pokkharasātinā’ti. Bhāradvājo māṇavo evamāha: ‘ayameva ujumaggo
ayamañjasāyano niyyāṇiko niyyāti takkarassa brahmasahavyatāya yvāyaṃ
akkhāto brāhmaṇena tārukkhenā’ti. Ettha bho gotama attheva viggaho atthi
vivādo atthi nānāvādo”ti.

 

7. [PTS Page 237] [\q 237/] “iti kira
vāseṭṭha tvaṃ evaṃ vadesi: ayameva ujumaggo ayamañjasāyano niyyāṇiko
niyyāni takkarassa brahmasahavyatāya yvāyaṃ akkhāto brāhmaṇena
pokkharasātinā’ti. Bhāradvājo māṇavo evamāha: ayameva ujumaggo
ayamañjasāyano niyyāṇiko niyyāti takkarassa brahmasahavyatāya yvāyaṃ
akkhāto brāhmaṇena tārukkhenāti. Atha kismiṃ pana vo vāseṭṭhā viggaho?
Kismiṃ vivādo? Kismiṃ nānāvādo?”Ti.

 

8. “Maggāmagge bho gotama. Kiñcāpi bho gotama brāhmaṇā nānāmagge
paññāpenti addhariyā brāhmaṇā, tittiriyā brāhmaṇā. Chandokā brāhmaṇā,
bavahiricā1 brāhmaṇā, atha kho sabbāni tāni niyyāṇikāni niyyanti
takkarassa brahmasahavyatāya. Seyyathāpi bho gotama gāmassa vā nigamassa
vā avidūre bahūni cepi nānāmaggāni bhavanti, atha kho sabbāni tāni
gāmasamosaraṇāni bhavanti. Evameva kho bho gotama kiñcāpi brāhmaṇā
nānāmagge paññāpenti addhariyā brāhmaṇā, tīttiriyā brāhmaṇā, chandokā
brāhmaṇā, bavahiricā brāhmaṇā, atha kho sabbāni tāni niyyāṇikāni
niyyanti takkarassa brahmasahavyatāyā”ti.

 

9. “Niyyantīti vāseṭṭha vadesi?”

 

“Niyyantīti bho gotama vadāmi”

 

“Niyyantīti vāseṭṭha vadesi?”

 

“Niyantīti bho gotama vadāmi. ”

 

1. Bavaharijā, bavaharijjha, bhavyārijjhā, bavahariyā, kesuci. Brahmacariyā [PTS.]

 

[BJT Page 598] [\x 598/]

 

“Niyyantīti vāseṭṭha vādesi?”

 

“Niyyantīti bho gotama vadāmi. ”

 

10. [PTS Page 238] [\q 238/] “kiṃ pana vāseṭṭha atthi koci tevijjānaṃ brāhmaṇānaṃ ekabrāhmaṇo’pi yena brahmā sakkhi diṭṭho?”Ti.

 

“No hidaṃ bho gotama. ”

 

“Kiṃ pana vāseṭṭha atthi koci tevijjānaṃ brāhmaṇānaṃ ekācariyo’pi yena brahmā sakkhi diṭṭho?”Ti.

 

“Nohidaṃ bho gotama”.

 

“Kiṃ pana vāseṭṭha atthi koci tevijjānaṃ brāhmaṇānaṃ yāva sattamā ācariyamahayugā yena brahmā sakkhi diṭṭho?”Ti.

 

“No hidaṃ bho gotama”

 

“Kiṃ pana vāseṭṭha ye’pi tevijjānaṃ brāhmaṇānaṃ pubbakā isayo mantānaṃ
kattāro mantānaṃ pavattāro yesamidaṃ etarahi tevijjā brāhmaṇā porāṇaṃ
mantapadaṃ gītaṃ pavuttaṃ samūhitaṃ tadanugāyanti tadanubhāsanti
bhāsitamanubhāsanti vācitamanuvācenti, seyyathīdaṃ: aṭṭako vāmako
vāmadevo vessāmitto yamataggi aṅgiraso bhāradvājo vāseṭṭho kassapo
bhagu, te’pi evamāhaṃsu: mayametaṃ jānāma mayametaṃ passāma yattha vā
brahmā yena vā brahmā yahiṃ vā brahmā’ti?”.

 

“No hidaṃ bho gotama. ”

 

11. “Iti kira vāseṭṭha natthi koci tevijjānaṃ brāhmaṇānaṃ ekabrāhmaṇo’pi
yena brahmā sakkhi diṭṭho. Natthi koci tevijjānaṃ brāhmaṇānaṃ
ekācariyo’pi yena brahmā sakkhidiṭṭho. Natthi koci tevijjānaṃ
brāhmaṇānaṃ ekācariyapācariyo’pi yena brahmā sakkhidiṭṭho. Natthi [PTS Page 239] [\q 239/] koci tevijjānaṃ brāhmaṇānaṃ yāva sattamā ācariyamahayugā yena brahmā sakkhi diṭṭho -

 

[BJT Page 600] [\x 600/]

 

Ye’pi kira tevijjānaṃ brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro
mantānaṃ pavattāro, yesamidaṃ etarahi tevijjā brāhmaṇā porāṇaṃ
mantapadaṃ gītaṃ pavuttaṃ samūhitaṃ tadanugāyanti tadanubhāsanti
bhāsitamanubhāsanti vācitamanuvācenti, seyyathīdaṃ: aṭṭako vāmako
vāmadevo vessāmitto yamataggi aṅgiraso bhāradvājo vāseṭṭho kassapo
bhagu, te’pi evamāhaṃsu: mayametaṃ jānāma mayametaṃ passāma yattha vā
brahmā yena vā brahmā yahiṃ vā brahmā’ti. Te vata tevijjā brāhmaṇā
evamāhaṃsu: yaṃ mayaṃ na jānāma yaṃ na passāma, tassa sahavyatāya maggaṃ
desema: ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāti takkarassa
brahmasahavyatāyā’ti.

 

12. Taṃ kimmaññasi vāseṭṭha, tanu evaṃ sante tevijjānaṃ brāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī?”Ti.

 

“Addhā kho bho gotama, evaṃ sante tevijjānaṃ brāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī”ti.

 

13. Sādhu vāseṭṭha. Te vata vāseṭṭha tevijjā brāhmaṇā yaṃ na jānanti yaṃ
na passanti tassa sahavyatāya maggaṃ desessanti: ‘ayameva ujumaggo
ayamañjasāyano niyyāṇiko niyyāni takkarassa brahmasahavyatāyā’ti netaṃ
ṭhānaṃ vijjati. Seyyathāpi vāseṭṭha andhaveṇiparamparaṃ saṃsattā
purimo’pi na passati majjhimo’pi na passati pacchimo’pi na passati,
evameva kho vāseṭṭha andhaveṇūpamaṃ maññe tevijjānaṃ brāhmaṇānaṃ
bhāsitaṃ. Purimo’pi na [PTS Page 240] [\q
240/] passati. Majjhimo’pi na passati. Pacchimo’pi na passati.
Tesamidaṃ tevijjānaṃ brāhmaṇānaṃ bhāsitaṃ bhassakaññeva sampajjati,
nāmakaññeva sampajjati. Rittakaññeva sampajjati, tucchakaññeva
sampajjati.

 

14. “Taṃ kimmaññasi vāseṭṭha, passanti tevijjā brāhmaṇā candimasuriye
aññe cāpi bahū janā, yato ca candimasuriyā uggacchanti, yattha ca
ogacchanti, āyācanti, thomayanti, pañjalikā namassamānā
anuparivattanti?”Ti.

 

“Evaṃ bho gotama. Passanti tevijjā brāhmaṇā candimasuriye aññe cāpi
bahūjanā, yato ca candimasuriyā uggacchanti yattha ca ogacchanti,
āyācanti, thomayanti, pañjalikā namassamānā anuparivattantī”ti.

 

[BJT Page 602] [\x 602/]

 

15. “Taṃ kimmaññasi vāseṭṭha, yaṃ passantī tevijjā brāhmaṇā
candimasuriye aññe cāpi bahujanā, yato ca candimasuriyā uggacchanti,
yattha ca ogacchanti, āyācanti thomayanti pañjalikā namassamānā
anuparivattanti, pahonti tevijjā brāhmaṇā candimasuriyānaṃ sahavyatāya
maggaṃ desetuṃ: ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāti
takkarassa candimasuriyānaṃ sahavyatāyā?”Ti.

 

“No hidaṃ bho gotama. ”

 

16. Iti kira vāseṭṭha yaṃ passanti tevijjā brāhmaṇā candimasuriye, aññe
cāpi bahū janā, yato ca candimasuriyā uggacchanti, yattha ca ogacchanti,
āyācanti thomayanti pañjalikā namassamānā anuparivattanti, te’pi
nappahonti candimasuriyānaṃ sahavyatāya maggaṃ desetuṃ: ayameva ujumaggo
ayamañjasāyano niyyāṇiko niyyāni takkarassa candimasuriyānaṃ
sahavyatāyāti. Kiṃ pana, na kira tevijjehi brāhmaṇehi brahmā sakkhi
diṭṭho. Na pi kira tevijjānaṃ brāhmaṇānaṃ ācariyehi brahmā sakkhidiṭṭho.
Na pi kira tevijjānaṃ [PTS Page 241] [\q
241/] brāhmaṇānaṃ ācariyapācariyehi brahmā sakkhidiṭṭho. Na pi kira
tevijjānaṃ brāhmaṇānaṃ yāva sattamā ācariyamahayugehi brahmā
sakkhidiṭṭho. “Ye’pi kira tevijjānaṃ brāhmaṇānaṃ pubbakā isayo mantānaṃ
kattāro mantānaṃ pavattāro, yesamidaṃ etarahi tevijjā brāhmaṇā poraṇaṃ
mantapadaṃ gītaṃ pavuttaṃ samūhitaṃ, tadanugāyanti tadanubhāsanti
bhāsitamanubhāsanti vācitamanuvācenti, seyyathīdaṃ: aṭṭako vāmako
vāmadevo vessāmitto yamataggi aṅgiraso bhāradvājo māseṭṭho kassapo
bhagu. Te’pi na evamāhaṃsu: mayametaṃ jānāma, mayametaṃ passāma, yattha
vā brahmā yena vā brahmā yahiṃ vā brahmā’ti. Te vata tevijjā brahmaṇā
evamāhaṃsu: yaṃ na jānāma yaṃ na passāma, tassa sahavyatāya maggaṃ
desema: ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāti takkarassa
brahmasahavyatāyā”ti.

 

“Taṃ kimmaññasi vāseṭṭha, nanu evaṃ sante tevijjānaṃ brāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī?”Ti.

 

“Addhā kho bho gotama evaṃ satte tevijjānaṃ brāhmaṇānaṃ appāṭīhīrakataṃ bhāsitaṃ sampajjatī”ti.

 

17. “Sādhu vāseṭṭha. Te vata vāseṭṭha tevijjā brāhmaṇā yaṃ na jānanti
yaṃ na passanti tassa sahavyatāya maggaṃ desessanti: āyameva ujumaggo
ayamañjasāyano niyyāṇiko niyyāni takkarassa brahmasabhavyatāyāti netaṃ
ṭhānaṃ vijjatī’ti.

 

[BJT Page 604] [\x 604/]

 

18. Seyyathāpi vāseṭṭha puriso evaṃ vadeyya: ahaṃ kho yā imasmiṃ
janapade janapadakalyāṇi, taṃ icchāmi taṃ kāmemīti. Tamenaṃ evaṃ
vadeyyuṃ: ambho purisa, yaṃ tvaṃ janapadakalyāṇiṃ icchasi kāmesi, jānāsi
taṃ janapadakalyāṇiṃ khattayī1 vā brāhmaṇī2 vā vessī3 vā suddī4 vā?’Ti
iti puṭṭho ‘no’ti vadeyya tamenaṃ evaṃ vadeyyuṃ: “ambho purisa yaṃ tvaṃ
janapadakalyāṇiṃ na jānāsi, na passasi, [PTS Page 242]
[\q 242/] evaṃnāmā vā evaṃgottā vā, dīghā vā rassā vā majjhimā vā
kāḷī vā sāmā vā maṅguracchavī vā’ti, amukasmiṃ gāme vā nigame vā nagare
vā”ti. Iti puṭṭho ‘no’ti vadeyya. Tamenaṃ evaṃ vadeyyuṃ: “ambho purisa
yaṃ tvaṃ na jānāsi, na passasi, taṃ tvaṃ icchasi kāmesī”ti. Iti puṭṭho
‘āmo’ti vadeyya. Taṃ kimmaññasi vāseṭṭha nanu evaṃ sante tassa purisassa
appāṭihīrakataṃ bhāsitaṃ sampajjatī?”Ti.

 

“Addhā kho bho gotama tassa purisassa appāṭībhīrakataṃ bhāsitaṃ sampajjatī”ti.

 

19. Evameva kho vāseṭṭha na kira tevijjehi brāhmaṇehi brahmā sakkhi
diṭṭho. Napi kira tevijjānaṃ brāhmaṇānaṃ ācariyehi brahmā sakkhi diṭṭho.
Napi kira tevijjānaṃ brāhmaṇānaṃ ācariyapācariyehi brahmā sakkhi
diṭṭho. Napi kira tevijjānaṃ brāhmaṇānaṃ yāva sattamā ācariyamahayugehi
brahmā sakkhi diṭṭho. Ye’pi kira tevijjānaṃ brahmaṇānaṃ pubbakā isayo
mantānaṃ kattāro mantānaṃ pavattāro yesamidaṃ etarahi tevijjā brāhmaṇā
porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samūhitaṃ tadanugāyanti tadanubhāsanti
bhāsitamanubhāsanti vācitamanuvācenti, seyyathīdaṃ aṭṭako vāmako
vāmadevo vessāmitto yamataggī aṅgiraso bhāradvājo vāseṭṭho kassapo
bhagu, te’pi na evamāhaṃsu: mayametaṃ jānāma mayametaṃ passāma yattha vā
brahmā yena vā brahmā yahiṃ vā brahmā’ti. Te vata tevijjā brāhmaṇā
evamāhaṃsu: yaṃ na jānāma yaṃ na passāma, tassa sahavyatāya maggaṃ
desema: ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāti takkarassa
brahmasahavyatāyā’ti. Taṃ kimmaññasi vāseṭṭha, nanu evaṃ sante
tevijjānaṃ brāhmaṇānaṃ appāṭihirakataṃ bhāsitaṃ sampajjatī?”Ti.

 

“Addhā kho bho gotama evaṃ sante tevijjānaṃ brāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī”ti.

 

20. Sādhu vāseṭṭha. Te vata vāseṭṭha, tevijjā brāhmaṇā yaṃ na jānanti, yaṃ na passanti, tassa sahavyatāya [PTS Page 243]
[\q 243/] maggaṃ desessanti: ayameva ujumaggo ayamañjasāyano
niyyāṇiko niyyāni takkarassa brahmasahavyatāyā’ti netaṃ ṭhānaṃ
vijjatī’ti.

 

1. Khattiyiṃ, syā.
2. Brāhmaṇiṃ syā.
3. Vessiṃ, syā
4. Suddiṃ, syā

 

[BJT Page 606] [\x 606/]

 

21. Seyyathāpi vāseṭṭha puriso cātummahāpathe nisseṇiṃ kareyya pāsādassa
ārohaṇāya, tamenaṃ evaṃ vadeyyuṃ: ambho purisa yassa tvaṃ pāsādassa
ārohaṇāya nisseṇiṃ karosi, jānāsi taṃ pāsādaṃ puratthimāya vā disāya
dakkhiṇāyavā disāya pacchimāya vā disāya uttarāya vā disāya, ucco vā
nīco vā majjhimo vā’?Ti iti puṭṭho ‘no’ti vadeyya, tamenaṃ evaṃ
vadeyyuṃ: ambho purisa yaṃ tvaṃ na jānāsi na passasi tassa tvaṃ
pāsādassa ārohaṇāya nisseṇiṃ karosī?Ti. Iti puṭṭho ‘āmo’ti vadeyya. Taṃ
kimmaññasi vāseṭṭha, tanu evaṃ sante tassa purisassa appāṭihīrakataṃ
bhāsitaṃ sampajjatī?Ti.

 

“Addhā kho bho gotama evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatī”ti.

 

22. Evameva kho vāseṭṭha na kira tevijjahi brāhmaṇehi brahmā sakkhi
diṭṭho napi kira tevijjānaṃ brāhmaṇānaṃ ācariyehi brahmā sakkhi diṭṭho.
Napi kira tevijjānaṃ brāhmaṇānaṃ ācariyapācariyehi brahmā sakkhi diṭṭho.
Napi kira tevijjānaṃ brāhmaṇānaṃ yāva sattamā ācariyamahayugehi brahmā
sakkhi diṭṭho. Ye’pi kira tevijjānaṃ brahmaṇānaṃ pubbakā isayo mantānaṃ
kattāro mantānaṃ pavattāro yesamidaṃ etarahi tevijjā brāhmaṇā porāṇaṃ
mantapadaṃ gītaṃ pavuttaṃ samūhitaṃ tadanugāyanti tadanubhāsanti
bhāsitamanubhāsanti vācitamanuvācenti, seyyathīdaṃ: aṭṭako vāmako
vāmadevo vessāmitto yamataggī aṅgiraso bhāradvājo vāseṭṭho kassapo
bhagu, te’pi na evamāhaṃsu: mayametaṃ jānāma mayametaṃ passāma yattha vā
brahmā yena vā brahmā yahiṃ vā brahmā’ti. Te vata tevijjā brāhmaṇā
evamāhaṃsu: yaṃ na jānāma yaṃ na passāma, tassa sahavyatāya [PTS Page 244]
[\q 244/] maggaṃ desema: ayameva ujumaggo ayamañjasāyano niyyāṇiko
niyyāti takkarassa brahmasahavyatāyā’ti. Taṃ kimmaññasi vāseṭṭha, nanu
evaṃ sante tevijjānaṃ brāhmaṇānaṃ appāṭihirakataṃ bhāsitaṃ
sampajjatī?”Ti.

 

“Addhā kho bho gotama evaṃ sante tevijjānaṃ brāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī”ti.

 

23. Sādhu vāseṭṭha. Te vata vāseṭṭha, tevijjā brāhmaṇā yaṃ na jānanti,
yaṃ na passanti, tassa sahavyatāya maggaṃ desessanti: ayameva ujumaggo
ayamañjasāyano niyyāṇiko niyyāni takkarassa brahmasahavyatāyā’ti netaṃ
ṭhānaṃ vijjatī’ti.

 

24. Seyyathāpi vāseṭṭha ayaṃ aciravatī nadī pūrā udakassa samatittikā
kākapeyyā, atha puriso āgaccheyya pāratthiko pāragacesī pāgāmī pāraṃ
taritukāmo, so orime tīre ṭhito pārimaṃ tiraṃ avheyya: ehi pārāpāraṃ,
ehi pārapāranti, taṃ kimmaññasi vāseṭṭha api nu tassa purisassa
avhāyanahetu vā āyācanahetu vā patthanāhetu vā abhinandanahetu vā
aciravatiyā nadiyā pārimaṃ tīraṃ orimaṃ tīraṃ āgaccheyyā?”Ti.

 

[BJT Page 608] [\x 608/]

 

“No hidaṃ bho gotama”.

 

25. Evameva kho vāseṭṭha tevijjā brāhmaṇā ye dhammā brāhmaṇa karaṇā te
dhamme pahāya vattamānā, ye dhammā abrāhmaṇakaraṇā te dhamme samādāya
vattamānā evamāhaṃsu: indamavhayāma, somamahvayāma, varuṇamavhayāma,
īsānamavhayāma, pajāpatimavhayāma, brahamamavhayāma, mahindamavhayāma,
yāmamavhayāmā’ti. Te vata vāseṭṭha tevijjā [PTS Page 245]
[\q 245/] brāhmaṇā ye dhammā brāhmaṇakāraṇā te dhamme pahāya
vattamānā, ye dhammā abrāhmaṇakaraṇā te dhamme samādāya vattamānā,
avhānahetu vā āyācanahetu vā patthanāhetu vā abhinandanahetu vā kāyassa
bhedā parammaraṇā brahmuṇo1 sahavyupagā bhavissantīti netaṃ ṭhānaṃ
vijjati.

 

26. Seyyathāpi vāseṭṭha ayaṃ aciravatī nadī pūrā udakassa samatittikā
kākapeyyā, atha puriso āgaccheyya pāratthiko pāragacesī pāgāmī pāraṃ
taritukāmo, so orime tīre daḷhāya anduyā2 pacchābāhaṃ gāḷhabandhanaṃ
baddho, taṃ kimmaññasi vāseṭṭha, api nu so puriso aciravatiyā nadiyā
orimā tīrā pārimaṃ tīraṃ gaccheyyā?”Ti.

 

“No hidaṃ bho gotama”

 

27. “Evameva kho vāseṭṭha pañcime kāmaguṇā ariyassa vinaye andū’ti’pi
vuccanti bandhanantipi vuccanti. Katame pañca? Cakkhuviññeyya rūpā iṭṭhā
kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā
kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ghāṇaviññeyyā gandhā iṭṭhā
kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā
kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyya phoṭṭhabbā
iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho vāseṭṭha
pañca kāmaguṇā ariyassa vinaye andūti’pi vuccanti bandhananti’pi
vuccanti. Ime kho vāseṭṭha pañcakāmaguṇe tevijjā brāhmaṇā gathitā
mucchitā ajjhopannā anādīnavadassāvino anissaraṇapaññā paribhuñjanti.

 

28. Te vata vāseṭṭha tevijjā brāhmaṇā ye dhammā brāhmaṇakaraṇā te dhamme pahāya vattamānā, ye [PTS Page 246]
[\q 246/] dhammā abrāhmaṇakaraṇā te dhamme samādāya vattamānā,
pañcakāmaguṇe gathitā mucchitā ajjhopannā anādīnavadassāvino
anissaraṇapaññā paribhuñjannā kāmandubandhanabaddhā kāyassa bhedā
parammaraṇā brahmuno sabhavyupagā bhavissantīti netaṃ ṭhānaṃ vijjati.

 

1. Brahmānaṃ [PTS.]
2. Rajjuyā, syā.

 

[BJT Page 610] [\x 610/]

 

29. Seyyathāpi vāseṭṭha ayaṃ aciravatī nadī pūrā udakassa samatittikā
kākapeyyā, atha puriso āgaccheyya pāratthiko pāragavesī pāragāmī pāraṃ
taritukamo, so orime tīre sasīsaṃ pārupitvā nipajjeyya, taṃ kimmaññasi
vāseṭṭha, api nu so puriso aciravatiyā nadiyā orimā tīrā pārimaṃ tīraṃ
gaccheyyā ti.

 

“No hidaṃ bho gotama”

 

30. Evameva kho vāseṭṭha pañcime nīvaraṇā ariyassa vinaye āvaraṇā’ti’pi
vuccanti, nīvaraṇā’ti’pi vuccanti, onāhā’ti’pi vuccanti.
Pariyonāhā’ti’pi vuccanti. Katame pañca? Kāmacchandanīvaraṇaṃ
vyāpādanīvaraṇaṃ thinamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ
vicikicchānīvaraṇaṃ. Ime kho vāseṭṭha pañcanīvaraṇā ariyassa vinaye
āvaraṇā’ti’pi vuccanti, nīvaraṇā’ti’pi vuccanti, onāhā’ti’pi vuccanti,
pariyonāhā’ti’pi vuccanti. Imehi kho vāseṭṭha pañcahi nīvaraṇehi tevijjā
brāhmaṇā āvuṭā nivuṭā ovuṭā1 pariyonaddhā. Te vata vāseṭṭha tevijjā
brāhmaṇā ye dhammā brāhmaṇakaraṇā te dhamme pahāya vattamānā, ye dhammā
abrāhmaṇakaraṇā te dhamme samādāya vattamānā, pañca nīvaraṇehi āvuṭā
nivuṭā ovuṭā pariyonaddhā kāyassa bhedā parammaraṇā brahmuṇo [PTS Page 247] [\q 247/] sahavyupagā bhavissanti’ti netaṃ ṭhānaṃ vijjati.

 

31. Taṃ kimmaññasi vāseṭṭha, kinti te sutaṃ brāhmaṇānaṃ vuddhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ:

 

“Sapariggaho vā brahmā apariggaho vā”ti.

 

“Apariggaho bho gotama. ”

 

“Saveracitto vā averacitto vā?”Ti.

 

“Averacitto bho gotama. ”

 

“Savyāpajjhacitto vā avyapajjhacitto vā?”Ti.

 

“Avyāpajjhacitto bho gotama. ”

 

“Saṅkiliṭṭhacitto vā asaṅkiliṭṭhacitto vā?”Ti.

 

“Asaṅkiliṭṭhacitto bho gotama. ”

 

1. Avutā nivutā ophuṭā, kesuci.

 

[BJT Page 612] [\x 612/]

 

“Vasavatti vā avasavattī vā?”Ti.

 

“Vasavatti bho gotama. ”

 

32. Taṃ kimmaññasi vāseṭṭha, sapariggahā vā tevijjā brāhmaṇā apariggahā vā?”Ti.

 

“Sapariggahā bho gotama. ”

 

“Saveracittā vā averacittā vā?”Ti.

 

“Saveracittā bho gotama. ”

 

“Savyāpajjhacittā vā avyāpajjhacittā vā?”Ti.

 

“Savyāpajjhacittā bho gotama. ”

 

“Saṅkiliṭṭhacittā vā asaṅkiliṭṭhacittā vā?”Ti.

 

“Saṅkiliṭṭhacittā bho gotama. ”

 

“Vasavattī vā avasavattī vā?”Ti.

 

“Avasavattī bho gotama. ”

 

33. Iti kira vāseṭṭha sapariggahā tevijjā brāhmaṇā. Apariggaho brahmā.
Api nu kho sapariggahānaṃ tevijjānaṃ brāhmaṇānaṃ apariggahena brahmunā
saddhiṃ saṃsandati sametī?”Ti.

 

“No hidaṃ bho gotama. ”

 

Sādhu vāseṭṭha. Te vata vāseṭṭha sapariggahā tevijjā brāhmaṇā kāyassabhedā parammaraṇā apariggahassa [PTS Page 248] [\q 248/] brahmuno sahavyupagā bhavissantīti netaṃ ṭhānaṃ vijjati.

 

34. Iti kira vāseṭṭha saveracittā tevijjā brāhmaṇā. Averacitto brahmā.
Api nukho averacittānaṃ tevijjāṃ brāhmaṇānaṃ averacittena brahmunā
saddhiṃ saṃsandati sametī?”Ti.

 

“No hidaṃ bho gotama. ”

 

Sādhu vāseṭṭha. Te vata vāseṭṭha saceracittā tevijjā brāhmaṇā
kāyassabhedā parammaraṇā avera cittassa brahmuno sahavyupagā
bhavissantīti netaṃ ṭhānaṃ vijjati.

 

[BJT Page 614] [\x 614/]

 

35. Iti kira vāseṭṭha savyāpajjhacittā tevijjā brāhmaṇā. Avyāpajjhacitto
brahmā. Api nukho savyāpajjhacittānaṃ tevijjānaṃ brahmaṇānaṃ
avyāpajjhacittena brahmunā saddhiṃ saṃsandati sametī?”Ti.

 

“No hidaṃ bho gotama. ”

 

Sādhu vāseṭṭha. Te vata vāseṭṭha savyāpajjhacittā tevijjā brāhmaṇā
kāyassa bhedāparammaraṇā avyāpajjhacittassa brahmuno sahavyupagā
bhavissantiti netaṃ ṭhānaṃ vijjati.

 

36. Iti kira vāseṭṭha saṃkiliṭṭhacittā tevijjā brāhmaṇā.
Asaṃkiliṭṭhacitto brahmā. Api nu kho saṃkiliṭṭhacittānaṃ tevijjānaṃ
brāhmaṇānaṃ asaṃkiliṭṭhacittena brahmunā saddhiṃ saṃsandati sametī?”Ti.

 

“No hidaṃ bho gotama. ”

 

Sādhu vāseṭṭha. Te vata vāseṭṭha saṃkiliṭṭhacittā tevijjā brāhmaṇā
kāyassa bhedā parammaraṇā asaṃkiliṭṭhacittassa buhmuno sahavyupagā
bhavissantīti netaṃ ṭhānaṃ vijjati.

 

37. Iti kira vāseṭṭha avasavattī tevijjā brāhmaṇā. Vasavattī brahmā. Api
nu kho avasavattīnaṃ tevijjānaṃ brāhmaṇānaṃ vasavattinā brahmuno
saddhiṃ saṃsandati sametī?’Ti.

 

“No hidaṃ bho gotama”.

 

Sādhu vāseṭṭha. Te vata vāseṭṭha avasavatti tevijjā brāhmaṇā kāyassa
bhedā parammaraṇā vasavattissa brahmuno sahavyupagā bhavissantīti netaṃ
ṭhānaṃ vijjati.
Idha kho pana te vāseṭṭha tevijjā brāhmaṇā āsīditvā saṃsīdanti,
saṃsīditvā visādaṃ vā pāpuṇanti. Sukkhataraṇaṃ1 maññe pataranti. Tasmā
idaṃ tevijjānaṃ brāhmaṇānaṃ tevijjaṃ2 iraṇanti’pi3 vuccati. Tevijjaṃ
vipinanti’pi vuccati. Tevijjaṃ vyasananti’pi vuccatī”ti.

 

38. Evaṃ vutte vāseṭṭho māṇavo bhagavantaṃ etadavoca: “sutaṃ me taṃ bho
gotama, samaṇo gotamo brahmuno sahavyatāya maggaṃ jānātī”ti.

 

Tiṃ kimmaññasi vāseṭṭha āsanena ito manasākaṭaṃ, nayito dūre manasākaṭanti?”

 

“Evaṃ bho gotama. Āsanena ito manasākaṭaṃ. Nayito dūre manasākaṭanti. ”

 

1. Sukkhataraṃ, kesuci.
2. Tevijjā, bahusu.
3. Īraṇaṃ, dīghaṭīkā.

 

[BJT Page 616] [\x 616/]

 

39. Taṃ kimmaññasi vāseṭṭha, idhassa puriso manasākaṭe jātavaddho, tamenaṃ manasākaṭato tāvadeva [PTS Page 249]
[\q 249/] avasaṭaṃ manasākaṭassa maggaṃ puccheyyuṃ, siyā nu kho
vāseṭṭha tassa purisassa manasākaṭe jātavaddhassa manasākaṭassa maggaṃ
puṭṭhassa dandhāyitattaṃ vā vitthāyitattaṃ vā?Ti.

 

“No hidaṃ bho gotama. Taṃ kissa hetu? Asu hi bho gotama puriso
manasākaṭe jātavaddho. Tassa sabbāneva manasākaṭassa maggāni
suviditānī”ti.

 

40. “Siyā kho vāseṭṭha tassa purisassa manasākaṭe jatavaddhassa
manasākaṭassa maggaṃ puṭṭhassa dandhāyitattaṃ vā vitthāyitattaṃ vā,
nattheva tathāgatassa brahmaloke vā brahmalokagāminiyā vā paṭipadāya
puṭṭhassa dandhāyitattaṃ vā vitthāyitattaṃ vā. Brahmānañcāhaṃ vāseṭṭha
pajānāmi brahmalokañca brahmalokagāminiñca paṭipadaṃ. Yathāpaṭipanno
brahmalokaṃ upapanno, tañcapajānāmī”ti.

 

41. Evaṃ vutte vāseṭṭho māṇavo bhagavantaṃ etadavoca: “sutaṃ metaṃ bho
gotama ’samaṇo gotamo brahmuno sahavyatāya maggaṃ desetī’ti. Sādhu no
bhavaṃ gotamo brahmuno sahavyatāya maggaṃ desetu. Ullumpatu bhavaṃ
gotamo brāhmaṇiṃ paja”nti. “Tena hi vāseṭṭha suṇāhi. Sādhukaṃ
manasikarohi. Bhāsissāmī”ti.

 

“Tena hi vāseṭṭha suṇāhi. Sādhukaṃ manasikarohi. Bhāsissāmī”ti.

 

‘Evaṃ bho’ti kho vāseṭṭho māṇavo bhagavato paccassosi. Bhagavā etadavoca:

 

42. Idha vāseṭṭha tathāgato loko uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū [PTS Page 250]
[\q 250/] anuttaro purisadammasārathī satthā devamanussānaṃ buddho
bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ
sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā
pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ
pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ.
Brahmacariyaṃ pakāseti.

 

[BJT Page 618] [\x 618/]

 

43(29). Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā
kule paccājāto. So taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So
tena saddhāpaṭilābhena samannāgato iti paṭisaṃcikkhati: ’sambādho
gharāvaso rajāpatho1. Abbhokāso pabbajjā. Nayidaṃ sukaraṃ agāraṃ
ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṃkhalikhitaṃ
brahmacariyaṃ carituṃ. Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni
acchādetvā agārasmā anagāriyaṃ pabbajeyya’nti.

 

1. Rajopatho, katthaci.

 

44. So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā
bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā
ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā
agārasmā anagāriyaṃ pabbajati. So evaṃ pabbajito samāno
pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu
bhayadassāvī. Samādāya sikkhati sikkhāpadesu kāyakammavacīkammena
samannāgato kusalena. Parisuddhājīvo sīlasampanno indriyesu guttadvāro
bhojane mattaññū satisampajaññesu samannāgato santuṭṭho.

 

45(29). Kathañca vāseṭṭha bhikkhu sīlasampanno hoti? Idha vāseṭṭha
bhikkhu pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo
nihitasattho lajjī dayāpanno. Sabbapāṇabhūtahitānukampī viharati.
Idampi’ssa hoti sīlasmiṃ.

 

Adinnādānaṃ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī.
Athenena sucibhūtena attanā viharati. Idampi’ssa hoti sīlasmiṃ.

 

Abrahmacariyaṃ pahāya brahmacārī hoti ārācārī1 virato methunā gāmadhammā. Idampi’ssa hoti sīlasmiṃ.

 

Musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto2
paccayiko avisaṃvādako lokassa. Idampi’ssa hoti sīlasmiṃ.

 

Pisuṇaṃ vācaṃ3 pahāya pisuṇāya vācāya paṭivirato hoti. Ito sutvā na
amutra akkhātā imesaṃ bhedāya. Amutra vā sutvā na imesaṃ akkhātā amūsaṃ
bhedāya. Iti bhinnānaṃ vā sandhātā, sahitānaṃ vā anuppadātā4
samaggārāmo5 samaggarato samagganandiṃ samaggakaraṇiṃ vācaṃ bhāsitā
hoti. Idampi’ssa hoti sīlasmiṃ.

 

1.Rājapatho,katthaci. 2.Anācāri,machasaṃ. 3.Ṭheto,syā. 4.Pemaniyā,machasaṃ.

 

[BJT Page 620] [\x 620/]
Pharusaṃ vācaṃ6 pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā neḷā
kaṇṇasukhā pemanīyā7 hadayaṅgamā porī bahujanakantā bahujanamanāpā,
tathārūpaṃ8 vācaṃ bhāsitā hoti. Idampi’ssa hoti sīlasmiṃ.

 

Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī
atthavādī dhammavādī vinayavādī. Nidhānavatiṃ vācaṃ bhāsitā hoti kālena
sāpadesaṃ pariyantavatiṃ atthasañhitaṃ. Idampi’ssa hoti sīlasmiṃ.

 

1. Anācāri, machasaṃ.
2. Ṭheto, syā.
3. Pisuṇāvācaṃ, [PTS.]
4. Anuppādātā, [PTS.]
5. Samaggarāmo, machasaṃ.
6. Pharusāvācaṃ, [PTS.] Sitira
7. Pemaniyā, machasaṃ. 8. Evarūpiṃ. [PTS.] Sitira.
46(30). Bījagāmabhūtagāmasamārambhā1 paṭivirato hoti. Ekabhattiko2 hoti
rattūparato3 paṭivirato4 vikālabhojanā. Naccagītavāditavisūkadassanā5
paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍanavibhusanaṭṭhānā
paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti.
Jātarūparajatapaṭiggahaṇā6 paṭivirato hoti. Āmakadhaññapaṭiggahaṇā6
paṭivirato hoti. Āmakamaṃsapaṭiggahaṇā6 paṭivirato hoti.
Itthikumārikapaṭiggahaṇā6 paṭivirato hoti. Dāsidāsapaṭiggahaṇā6
paṭivirato hoti. Ajeḷakapaṭiggahaṇā6 paṭivirato hoti.
Kukkuṭasūkarapaṭiggahaṇā6 paṭivirato hoti. Hatthigavassavaḷavā7
paṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti.
Dūteyyapaheṇa8 gamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato
hoti. Tulākūṭakaṃsakūṭamānakūṭā9 paṭivirato hoti.
Ukkoṭanavañcananikatisāci10 yogā paṭivirato hoti.
Chedanavadhabandhanaviparāmosaālopasahasākārā11 paṭivirato hoti.
Idampi’ssa hoti sīlasmiṃ.

 

Cullasīlaṃ12 niṭṭhitaṃ

 

47(31). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ bījagāmabhūtagāmasamārambhaṃ13 anuyuttā viharanti,
seyyathīdaṃ: mūlabījaṃ khandhabījaṃ phalubījaṃ14 aggabījaṃ
bijabījameva15 pañcamaṃ. Iti vā itievarūpā16
bījagāmabhūtagāmasamārambhā17 paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

1.Evarūpiṃ,katthaci [BJT Page 622] [\x 622/]
32. 48(32) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ sannidhikāraparibhogaṃ anuyuttā viharanti,
seyyathīdaṃ: annasannidhiṃ pānasannidhiṃ vatthasannidhiṃ yānasannidhiṃ
sayanasannidhiṃ gandhasannidhiṃ āmisasannidhiṃ. Iti vā iti evarūpā
sannidhikāraparibhogā paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

1. Samārabbhā, machasaṃ.
2. Ekaṃ bhattiko, machasaṃ.
3. Rattuparato, machasaṃ.
4. Virato, the. Se.
5. Visūkaṃ, machasaṃ.
6. Pariggahaṇā, (sabbattha)
7. Gavassaṃ, se. Vaḷavaṃ, machasaṃ.
8. Pahiṇa, sīmu. Machasa. Syā.
9. Kūṭaṃ, machasaṃ.
10. Sāvi, machasaṃ.
11. Sahasaṃ, machasaṃ.
12. Cūḷa sīlaṃ, machasaṃ.
13. Samārabbhā, machasaṃ.
14. Phalaṃ, se. Phaluṃ, si. The.
15. Bija bījaṃ eva. The.
16. Iti evarupā, kesuci.
17. Samārabbhā, machasaṃ.

 

49(33). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ visūkadassanaṃ anuyuttā viharanti, seyyathīdaṃ:
naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhātaṃ pāṇissaraṃ vetālaṃ kumbhathūnaṃ
sobhanakaṃ1 caṇḍālaṃ vaṃsaṃ dhopanakaṃ2 hatthiyuddhaṃ assayuddhaṃ
mahisayuddhaṃ3 usabhayuddhaṃ ajayuddhaṃ meṇḍayuddhaṃ4 kukkuṭayuddhaṃ
vaṭṭakayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ5 nibbuddhaṃ uyyodhikaṃ
balaggaṃ senābyūhaṃ aṇīkadassanaṃ6. Iti vā iti evarūpā visūkadassanā
paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

50(34). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ jūtappamādaṭṭhānānuyogaṃ anuyuttā viharanti,
seyyathīdaṃ: aṭṭhapadaṃ dasapadaṃ ākāsaṃ parihārapathaṃ santikaṃ
khalikaṃ ghaṭikaṃ salākahatthaṃ akkhaṃ paṅgacīraṃ vaṅkakaṃ mokkhacikaṃ
ciṅgulakaṃ pattāḷhakaṃ rathakaṃ dhanukaṃ akkharikaṃ manesikaṃ
yathāvajjaṃ. Iti vā iti evarūpā jūtappamādaṭṭhānānuyogā paṭivirato hoti.
Idampi’ssa hoti sīlasmiṃ.

 

51(35). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ uccāsayanamahāsayanaṃ anuyuttā viharanti,
seyyathīdaṃ: āsandiṃ pallaṅkaṃ gonakaṃ cittakaṃ paṭikaṃ paṭalikaṃ
tūlikaṃ vikatikaṃ uddalomiṃ ekantalomiṃ kaṭṭhissaṃ koseyyaṃ kuttakaṃ
hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇiṃ
kādalimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhatolohitakūpadhānaṃ.
Iti vā iti evarūpā uccāsayanamahāsayanā paṭivirato hoti. Idampi’ssa hoti
sīlasmiṃ.

 

1. Sobhanagarakaṃ, katthaci. Sobhanakarakaṃ, [PTS.] Sobhanagharakaṃ, machasaṃ.
2. Dhovanaṃ, katthaci. Dhopanaṃ, sitira.
3. Mahiṃsaṃ, machasaṃ.
4. Meṇḍakaṃ, machasaṃ.
5. Sīhala potthakesu na dissati.
6. Anīka - kesuci.

 

[BJT Page 624] [\x 624/]
52(36). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ maṇḍanavibhusanaṭṭhānānuyogaṃ anuyuttā viharanti,
seyyathīdaṃ: ucchādanaṃ parimaddanaṃ nahāpanaṃ sambāhanaṃ ādāsaṃ añjanaṃ
mālāvilepanaṃ mukhacuṇṇakaṃ1 mukhalepanaṃ2 hatthabandhaṃ sikhābandhaṃ
daṇḍakaṃ nāḷikaṃ khaggaṃ chattaṃ citrūpāhanaṃ uṇhīsaṃ maṇiṃ vālavījaniṃ
odātāni vatthāni dīghadasāni. Iti vā iti evarūpā
maṇḍanavibhusanaṭṭhānānuyogā paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

53(37). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ tiracchānakathaṃ anuyuttā viharanti, seyyathīdaṃ:
rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ
yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ
gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ
janapadakathaṃ itthikathaṃ purisakathaṃ (kumārakathaṃ kumārikathaṃ)3
sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ
nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ. Iti vā
itievarūpāya tiracchānakathāya paṭivirato hoti. Idampi’ssa hoti
sīlasmiṃ.

 

54(38). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpā viggāhikakathaṃ anuyuttā viharanti, seyyathīdaṃ:
“na tvaṃ imaṃ dhammavinayaṃ ājānāsi. Ahaṃ imaṃ dhammavinayaṃ ājānāmi.
Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi? Micchāpaṭipanno tvamasi.
Ahamasmi sammāpaṭipanno. Sahitaṃ me, asahitaṃ te. Pure vacanīyaṃ pacchā
avaca. Pacchā vacanīyaṃ pure avaca. Āciṇṇaṃ4 te viparāvattaṃ. Āropito te
vādo. Niggahīto tvamasi. Cara vādappamokkhāya. Nibbeṭhehi vā sace
pahosī”ti. Iti vā itievarūpāya viggāhikakathāya paṭivirato hoti.
Idampi’ssa hoti sīlasmiṃ.

 

55(39). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpaṃ dūteyyapahiṇagamanānuyogamanuyuttā viharanti,
seyyathīdaṃ: raññaṃ rājamahāmattānaṃ khattiyānaṃ brāhmaṇānaṃ
gahapatikānaṃ kumārānaṃ “idha gaccha. Amutrāgaccha. Idaṃ hara. Amutra
idaṃ āharā”ti. Iti vā itievarūpā dūteyyapahiṇagamanānuyogā paṭivirato
hoti. Idampi’ssa hoti sīlasmiṃ.

 

1. Mukhacuṇṇaṃ, machasaṃ.
2. Mukhālepanaṃ, sīmu.
3. Marammapotthakesuyeva dissate
4. Aviciṇṇaṃ, kesuci.

 

[BJT Page 626] [\x 626/]
56(40). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena
ca lābhaṃ nijigiṃsitāro. Iti vā itievarūpā kuhanalapanā paṭivirato
hoti. Idampi’ssa hoti sīlasmiṃ.

 

Majjhimasīlaṃ niṭṭhitaṃ.

 

57(41). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ1 kappenti,
seyyathīdaṃ: aṅgaṃ nimittaṃ uppātaṃ2 supiṇaṃ3 lakkhaṇaṃ mūsikacchinnaṃ
aggihomaṃ dabbihomaṃ thusahomaṃ taṇḍulahomaṃ sappihomaṃ telahomaṃ
mukhahomaṃ lohitahomaṃ aṅgavijjā vatthuvijjā khattavijjā4 sivavijjā
bhūtavijjā bhurivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā
sakuṇavijjā vāyasavijjā pakkajjhānaṃ5 saraparittānaṃ migacakkaṃ. Iti vā
itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi’ssa
hoti sīlasmiṃ.

 

58(42). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti,
seyyathīdaṃ: maṇilakkhaṇaṃ vatthalakkhaṇaṃ daṇḍalakkhaṇaṃ6 asilakkhaṇaṃ
usulakkhaṇaṃ dhanulakkhaṇaṃ āvudhalakkhaṇaṃ7 itthilakkhaṇaṃ
purisalakkhaṇaṃ kumāralakkhaṇaṃ kumārilakkhaṇaṃ dāsalakkhaṇaṃ
dāsilakkhaṇaṃ hatthilakkhaṇaṃ assalakkhaṇaṃ mahisalakkhaṇaṃ8
usabhalakkhaṇaṃ golakkhaṇaṃ9 ajalakkhaṇaṃ meṇḍalakkhaṇaṃ10
kukkuṭalakkhaṇaṃ vaṭṭakalakkhaṇaṃ godhālakkhaṇaṃ kaṇṇikālakkhaṇaṃ
kacchapalakkhaṇaṃ migalakkhaṇaṃ. Iti vā itievarūpāya tiracchānavijjāya
micchājīvā paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

59(43). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti
seyyathīdaṃ: raññaṃ niyyānaṃ bhavissati, raññaṃ aniyyānaṃ bhavissati,
abbhantarānaṃ raññaṃ upayānaṃ bhavissati, bāhirānaṃ raññaṃ apayānaṃ
bhavissati, bāhirānaṃ raññaṃ upayānaṃ bhavissati, abbhantarānaṃ raññaṃ
apayānaṃ bhavissati, abbhantarānaṃ raññaṃ jayo bhavissati, abbhantarānaṃ
raññaṃ parājayo bhavissati. Iti imassa jayo bhavissati. Imassa parājayo
bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato
hoti. Idampi’ssa hoti sīlasmiṃ.

 

1. Jīvitaṃ, machasaṃ.
2. Uppādaṃ, sīmu.
3. Supinaṃ, machasaṃ. Supiṇakaṃ, si.
4. Khettaṃ, kesuci.
5. Pakkha, kesuci.
6. Daṇḍalakkhaṇaṃ satthalakkhaṇaṃ, machasaṃ.
7. Āyudha, kesuci.
8. Mahiṃsa, machasaṃ.
9. Goṇa, machasaṃ.
10. Meṇḍaka, kesuci.

 

[BJT Page 628] [\x 628/]
60(44). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti.
Seyyathīdaṃ: candaggāho bhavissati. Suriyaggāho bhavissati.
Nakkhattagāho bhavissati. Candimasuriyānaṃ pathagamanaṃ bhavissati.
Candimasuriyānaṃ uppathagamanaṃ bhavissati. Nakkhattānaṃ pathagamanaṃ
bhavissati. Nakkhattānaṃ uppathagamanaṃ bhavissati. Ukkāpāto bhavissati.
Dīsāḍāho bhavissati. Bhūmicālo bhavissati. Devadundubhi bhavissati.
Candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ1 saṃkilesaṃ vodānaṃ
bhavissati. Evaṃvipāko candaggāho bhavissati. Evaṃvipāko suriyaggāho
bhavissati. Evaṃvipāko nakkhattaggāho bhavissati. Evaṃvipākaṃ
candimasuriyānaṃ pathagamanaṃ bhavissati. Evaṃvipākaṃ candimasuriyānaṃ
uppathagamanaṃ bhavissati. Evaṃvipākaṃ nakkhattānaṃ pathagamanaṃ
bhavissati. Evaṃvipākaṃ nakkhattānaṃ uppathagamanaṃ bhavissati.
Evaṃvipāko ukkāpāto bhavissati. Evaṃvipāko disāḍāho bhavissati.
Evaṃvipāko bhūmicālo bhavissati. Evaṃvipāko devadundūbhi bhavissati.
Evaṃvipāko candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ saṅkilesaṃ
vodānaṃ bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā
paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

61(45). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti.
Seyyathīdaṃ: subbuṭṭhikā bhavissati. Dubbuṭṭhikā bhavissati. Subhikkhaṃ
bhavissati. Dubbhikkhaṃ bhavissati. Khemaṃ bhavissati. Bhayaṃ
bhavissati. Rogo bhavissati. Ārogyaṃ bhavissati. Muddā gaṇanā saṃkhānaṃ
kāveyyaṃ lokāyataṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvena
paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

62(46). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti.
Seyyathīdaṃ: āvāhanaṃ vivāhanaṃ saṃvadanaṃ vivadanaṃ saṃkiraṇaṃ
vikiraṇaṃ subhagakaraṇaṃ dubbhagakaraṇaṃ viruddhagabbhakaraṇaṃ
jivhānitthambhanaṃ2 hanusaṃhananaṃ hatthābhijappanaṃ hanujappanaṃ
kaṇṇajappanaṃ ādāsapañhaṃ kumāripañhaṃ devapañhaṃ ādiccupaṭṭhānaṃ
mahatupaṭṭhānaṃ abbhujjalanaṃ sirivhāyanaṃ. Iti vā itievarūpāya
tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

1. Oggamanaṃ, kesuci.
2. Jivhānitthaddhanaṃ. Bahusu.

 

[BJT Page 630] [\x 630/]
63(47). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti.
Seyyathīdaṃ: santikammaṃ paṇidhikammaṃ bhūtakammaṃ bhurikammaṃ
vassakammaṃ vossakammaṃ vatthukammaṃ vatthuparikiraṇaṃ ācamanaṃ
nahāpanaṃ juhanaṃ vamanaṃ virecanaṃ uddhavirecanaṃ adhovirecanaṃ
sīsavirecanaṃ kaṇṇatelaṃ nettatappanaṃ natthukammaṃ añjanaṃ paccañjanaṃ
sālākiyaṃ sallakattiyaṃ dārakatikicchā mūlabhesajjānaṃ anuppadānaṃ
osadhīnaṃ paṭimokkho. Iti vā itievarūpāya tiracchānavijjāya micchājīvā
paṭivirato hoti. Idampi’ssa hoti sīlasmiṃ.

 

64(48). Sa kho1 so vāseṭṭha bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ
samanupassati yadidaṃ sīlasaṃvarato. Seyyathāpi vāseṭṭha khattiyo
muddhāvasitto2 nihatapaccāmitto na kutoci bhayaṃ samanupassati yadidaṃ
paccatthikato, evameva kho vāseṭṭha bhikkhu evaṃ sīlasampanno na kutoci
bhayaṃ samanupassati yadidaṃ sīlasaṃvarato. So iminā ariyena
sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti. Evaṃ
kho vāseṭṭha bhikkhu sīlasampanno hoti.

 

65(49). Kathañca vāseṭṭha bhikkhu indriyesu guttadvāro hoti? Idha
vāseṭṭha bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti
nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ
viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa
saṃvarāya paṭipajjati. Rakkhati cakkhundriyaṃ. Cakkhundriye saṃvaraṃ
āpajjati. Sotena saddaṃ sutvā na nimittaggāhī hoti nānubyañjanaggāhī.
Yatvādhikaraṇamenaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā
pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati.
Rakkhati sotindriyaṃ. Sotindriye saṃvaraṃ āpajjati. Ghāṇena gandhaṃ
ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ
ghāṇindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā
dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati. Rakkhati ghāṇindriyaṃ.
Ghāṇindriye saṃvaraṃ āpajjati. Jivhāya rasaṃ sāyitvā na nimittaggāhī
hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ jivhindriyaṃ asaṃvutaṃ
viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa
saṃvarāya paṭipajjati. Rakkhati jivhindriyaṃ. Jivhindriye saṃvaraṃ
āpajjati. Kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī hoti
nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ
abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya
paṭipajjati. Rakkhati kāyindriyaṃ. Kāyindriye saṃvaraṃ āpajjati. Manasā
dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī.
Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā
pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati.
Rakkhati manindriyaṃ. Manindriye saṃvaraṃ āpajjati. So iminā ariyena
indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti.
Evaṃ kho vāseṭṭha bhikkhu indriyesu guttadvāro hoti.

 

1. Atha kho, kesuci.
2. Muddhābhisinto, kesuci.
3. Anvāsaveyyuṃ, anvāssaveyyu, kesuci.

 

[BJT Page 632] [\x 632/]
50. Kathañca vāseṭṭha bhikkhu satisampajaññena samannāgato hoti? Idha
vāseṭṭha bhikkhu abhikkante paṭikkante sampajānakārī hoti. Ālokite
vilokite sampajānakārī hoti. Samiñjite1 pasārite sampajānakārī hoti.
Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asite pīte khāyite sāyite
sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite
nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṃ kho
vāseṭṭha bhikkhu satisampajaññena samannāgato hoti.

 

67(51). Kathañca vāseṭṭha bhikkhu santuṭṭho hoti? Idha vāseṭṭha bhikkhu
santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena2
piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Seyyathāpi
vāseṭṭha pakkhi sakuṇo yena yeneva ḍeti sapattabhāro’va ḍeti, evameva
kho vāseṭṭha bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena
kucchiparihāriyena piṇḍapātena. So yena yeneva pakkamati samādāyeva
pakkamati. Evaṃ kho vāseṭṭha bhikkhu santuṭṭho hoti.

 

68(52). So iminā ca ariyena sīlakkhandhena3 samannāgato iminā ca ariyena
indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena
samannāgato imāya ca ariyāya santuṭṭhiyā samannāgato vivittaṃ senāsanaṃ
bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ
vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ
piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya
parimukhaṃ satiṃ upaṭṭhapetvā.

 

69(53). So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati.
Abhijjhāya cittaṃ parisodheti. Byāpādapadosaṃ pahāya abyāpannacitto
viharati sabbapāṇabhūtahitānukampī. Byāpādapadosā cittaṃ parisodheti.
Thīnamiddhaṃ pahāya vigatathīnamiddho viharati ālokasaññī sato
sampajāno. Thīnamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya
anuddhato viharati ajjhattaṃ vūpasantacitto. Uddhaccakukkuccā cittaṃ
parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī
kusalesu dhammesu. Vicikicchāya cittaṃ parisodheti.

 

1. Sammiñjite, kesuci.
2. Paribhārikena, sīmu.
3. Iminā sīlakkhandhena, sabbattha.

 

[BJT Page 634] [\x 634/]
54. Seyyathāpi vāseṭṭha puriso iṇaṃ ādāya kammante payojeyya, tassa te
kammantā samijjheyyuṃ, so yāni ca porāṇāni iṇamūlāni tāni ca
byantīkareyya, siyā cassa uttariṃ avasiṭṭhaṃ dārabharaṇāya, tassa
evamassa: “ahaṃ kho pubbe iṇaṃ ādāya kammante payojesiṃ. Tassa me te
kammantā samijjhiṃsu. So’haṃ yāni ca porāṇāni iṇamūlāni tāni ca byantī
akāsiṃ. Atthi ca me uttariṃ avasiṭṭhaṃ dārabharaṇāyā”ti. So tatonidānaṃ
labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

 

71(55). Seyyathāpi vāseṭṭha puriso ābādhiko assa dukkhito bāḷhagilāno,
bhattaṃ cassa nacchādeyya, na cassa kāye balamattā, so aparena samayena
tamhā ābādhā mucceyya, bhattañcassa chādeyya, siyā cassa kāye balamattā,
tassa evamassa: “ahaṃ kho pubbe ābādhiko ahosiṃ dukkhito bāḷhagilāno.
Bhattaṃ ca me nacchādesi. Nacassa me āsi kāye balamattā. So’mhi etarahi
tamhā ābādhā mutto bhattañca me chādeti. Atthi ca me kāye balamattā”ti.
So tato nidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

 

72(56). Seyyathāpi vāseṭṭha puriso bandhanāgāre baddho assa, so aparena
samayena tamhā bandhanāgārā mucceyya sotthinā abbayena1, na cassa kiñci
bhogānaṃ vayo, tassa evamassa: “ahaṃ kho pubbe bandhanāgāre baddho
ahosiṃ. So’mhi etarahi tamhā bandhanāgārā mutto sotthinā abbayena.
Natthi ca me kiñci bhogānaṃ vayo”ti. So tatonidānaṃ labhetha pāmojjaṃ,
adhigaccheyya somanassaṃ -

 

73(57). Seyyathāpi vāseṭṭha puriso dāso assa anattādhīno parādhīno na
yenakāmaṅgamo, so aparena samayena tamhā dāsabyā mucceyya attādhīno
aparādhīno bhujisso yenakāmaṅgamo, tassa evamassa: “ahaṃ kho pubbe dāso
ahosiṃ anattādhīno parādhīno na yenakāmaṅgamo, so’mhi etarahi tamhā
dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṅgamo”ti. So
tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

 

1. Avyayena, [PTS.]

 

74(59). Seyyathāpi vāseṭṭha puriso sadhano sabhogo kantāraddhānamaggaṃ
paṭipajjeyya dubbhikkhaṃ sappaṭibhayaṃ. So aparena samayena taṃ kantāraṃ
nitthareyya, sotthinā gāmantaṃ anupāpuṇeyya khemaṃ appaṭibhayaṃ, tassa
evamassa: “ahaṃ kho pubbe sadhano sabhogo kantāraddhānamaggaṃ paṭipajjiṃ
dubbhikkhaṃ sappaṭibhayaṃ. So’mhi etarahi taṃ kantāraṃ tiṇṇo sotthinā
gāmantaṃ anuppatto khemaṃ appaṭibhaya”nti. So tato nidānaṃ labhetha
pāmojjaṃ adhigaccheyya somanassaṃ -

 

[BJT Page 636] [\x 636/]
75(60). Evameva kho vāseṭṭha bhikkhu yathā iṇaṃ yathā rogaṃ yathā
bandhanāgāraṃ yathā dāsabyaṃ yathā kantāraddhānamaggaṃ evaṃ ime pañca
nīvaraṇe appahīṇe attani samanupassati. Seyyathāpi vāseṭṭha ānaṇyaṃ
yathā ārogyaṃ yathā bandhanā mokkhaṃ yathā bhujissaṃ yathā
khemantabhūmiṃ evameva kho vāseṭṭha bhikkhu ime pañca nīvaraṇe pahīṇe
attani samanupassati.

 

76(61). Tassime pañca nīvaraṇe pahīṇe attani samanupassato pāmojjaṃ
jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati.
Passaddhakāyo sukhaṃ vedeti. Sukhino cittaṃ samādhiyati.
77. So mettāsahagatena cetasā ekaṃ disaṃ eritvā [PTS Page 251]
[\q 251/] viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ.
Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya1 sabbāvantaṃ lokaṃ
mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena
avyāpajjhena pharitvā viharati. Seyyathāpi vāseṭṭha balavā saṅkhadhamo
appakasireneva cātuddisaṃ sarena viññāpeyya, evameva kho vāseṭṭha evaṃ
bhāvitāya mettāya cetovimuttiyā yaṃ pamāṇakataṃ kammaṃ na taṃ
tatrāvasissati, na taṃ tatrāvatiṭṭhati. Ayampi kho vāseṭṭha brahmuno2
sahavyatāya maggo.

 

78. Puna ca paraṃ vāseṭṭha bhikkhu karuṇāsahagatena cetasā ekaṃ disaṃ
eritvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ. Iti
uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ
karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena
avyāpajjhena pharitvā viharati. Seyyathāpi vāseṭṭha saṅkhadhamo
appakasireneva cātuddisaṃ sarena viññāpeyya, evameva kho vāseṭṭha evaṃ
bhāvitāya mettāya cetovimuttiyā yaṃ pamāṇakataṃ kammaṃ na taṃ
tatrāvasissati, na taṃ tatrāvatiṭṭhati. Ayampi kho vāseṭṭha brahmuno
sahavyatāya maggo.

 

1. Sabbatthatāya. (Kesuci)
2. Brahmānaṃ [P T S]
[BJT Page 638] [\x 638/]

 

79. Puna ca paraṃ vāseṭṭha bhikkhu muditāsahagatena cetasā ekaṃ disaṃ
eritvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ. Iti
uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ
muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena
avyāpajjhena pharitvā viharati. Seyyathāpi vāseṭṭha balavā saṅkhadhamo
appakasireneva cātuddisaṃ sarena viññāpeyya, evameva kho vāseṭṭha evaṃ
bhāvitāya mettāya cetovimuttiyā yaṃ pamāṇakataṃ kammaṃ na taṃ
tatrāvasissati, na taṃ tatrāvatiṭṭhati. Ayampi kho vāseṭṭha brahmuno
sahavyatāya maggo.

 

80. Puna ca paraṃ vāseṭṭha bhikkhu upekkhāsahagatena cetasā ekaṃ disaṃ
eritvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ. Iti
uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ
upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena
avyāpajjhena pharitvā viharati. Seyyathāpi vāseṭṭha balavā saṅkhadhamo
appakasireneva cātuddisaṃ sarena viññāpeyya, evameva kho vāseṭṭha evaṃ
bhāvitāya mettāya cetovimuttiyā yaṃ pamāṇakataṃ kammaṃ na taṃ
tatrāvasissati, na taṃ tatrāvatiṭṭhati. Ayampi kho vāseṭṭha brahmuno
sahavyatāya maggo.

 

81. Taṃ kiṃ maññasi vāseṭṭha? Evaṃ vihārī bhikkhu sapariggaho vā apariggaho vā?Ti.

 

“Apariggaho bho gotama. ”

 

“Saveracitto vā averacitto vā?”Ti.

 

“Averacitto bho gotama. ”

 

“Sabyāpajjha citto vā abyāpajjhacitto vā?Ti.

 

“Abyāpajjha citto bho gotama”

 

“Saṃkiliṭṭhacitto vā asaṃkiliṭṭhacitto vā?”Ti.

 

“Asaṃkiliṭṭhacitto bho gotama. ”

 

“Vasavatti vā avasavattī vā?”Ti.

 

“Vasavatti bho gotama. ”

 

82. [PTS Page 252] [\q 252/] iti kira
vāseṭṭha apariggaho bhikkhu. Apariggaho brahmā. Api nu kho apariggahassa
bhikkhuno apariggahena brahmunā saddhiṃ saṃsandati sametī?”Ti.

 

“Evaṃ bho gotama. ”

 

[BJT Page 640] [\x 640/]

 

“Sādhu vāseṭṭha. So vata vāseṭṭha apariggabho bhikkhu kāyassa bhedā
parammaraṇā apariggahassa brahmuno sahavyupago bhavissatīti ṭhānametaṃ
vijjati. ”

 

83. Iti kira vāseṭṭha averacitto bhikkhu. Averacitto brahmā. Api nu kho
averacittassa bhikkhuno averacittena brahmunā saddhiṃ saṃsandati
sametī?”Ti.

 

“Evaṃ bho gotama”

 

“Sādhu vāseṭṭha. So vata vāseṭṭha averacitto bhikkhu kāyassa bhedā
parammaraṇā averacittassa brahmuno sahavyupago bhavissatīti ṭhānametaṃ
vijjati. ”

 

84. Iti kira vāseṭṭha abyāpajjhacitto bhikkhu. Abyāpajjhacitto brahmā.
Api nu kho abyāpajjhacittassa bhikkhuno abyāpajjhacittena brahmunā
saddhiṃ saṃsandati sametī?”Ti.

 

“Evaṃ bho gotama”

 

“Sādhu vāseṭṭha. So vata vāseṭṭha abyāpajjhacitto bhikkhu kāyassa bhedā
parammaraṇā abyāpajjhacittassa brahmuno sahavyupago bhavissatīti
ṭhānametaṃ vijjati. ”

 

85. Iti kira vāseṭṭha asaṃkiliṭṭhacitto bhikkhu. Asaṃkiliṭṭhacitto
brahmā. Api nu kho asaṃkiliṭṭhacittassa bhikkhuno asaṃkiliṭṭhacittena
brahmunā saddhiṃ saṃsandati sametī?”Ti.

 

“Evaṃ bho gotama”

 

“Sādhu vāseṭṭha. So vata vāseṭṭha asaṃkiliṭṭhacitto bhikkhu kāyassa
bhedā parammaraṇā asaṃkiliṭṭhacittassa brahmuno sahavyupago bhavissatīti
ṭhānametaṃ vijjati. ”

 

86. Iti kira vāseṭṭha vasattī bhikkhu. Vasavattī brahmā. Api nu kho
vasavattissa bhikkhuno vasavattinā brahmunā saddhiṃ saṃsandati
sametī?”Ti.

 

“Evaṃ bho gotama”

 

[BJT Page 642] [\x 642/]

 

“Sādhu vāseṭṭha. So vata vāseṭṭha vasavattī bhikkhu kāyassa bhedā
parammaraṇā vasavattissa brahmuno sahavyupago bhavissatīti ṭhānametaṃ
vijjati. ”

 

87. Evaṃ vutte vāseṭṭhabhāradvājā māṇavā bhagavantaṃ etadavocuṃ:
“abhikkantaṃ bho gotama abhikkantaṃ bho gotama. Seyyathāpi bho gotama
nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ
ācikkheyya, andhakāre vā telappajjotaṃ dhāreyya cakkhumanto rūpāni
dakkhintīti, evameva bhotā gotamena anekapariyāyena dhammo pakisito. Ete
mayaṃ bhagavantaṃ gotamaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca.
Upāsake ne bhavaṃ gotamo dhāretu ajjatagge pāṇupete saraṇaṃgate”ti.

 

Tevijjasuttaṃ niṭṭhitaṃ terasamaṃ.

 

Sīlakkhandhavaggo niṭṭhito paṭhamo.

 



G
M
T
Text-to-speech function is limited to 200 characters
comments (0)
Filed under: General
Posted by: site admin @ 11:26 pm

comments (0)
Filed under: General
Posted by: site admin @ 7:57 am

comments (0)